Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 82.1 kṛṣṇadvaipāyanāccaiva prasūtir varadānajā /
MBh, 1, 2, 106.16 pratismṛtyātha vidyāyā dānaṃ rājño maharṣiṇā /
MBh, 1, 2, 202.2 vividhānāṃ ca dānānāṃ phalayogāḥ pṛthagvidhāḥ //
MBh, 1, 2, 203.1 tathā pātraviśeṣāśca dānānāṃ ca paro vidhiḥ /
MBh, 1, 44, 15.1 sāntvamānārthadānaiśca pūjayā cānurūpayā /
MBh, 1, 56, 17.1 akṣudrān dānaśīlāṃśca satyaśīlān anāstikān /
MBh, 1, 57, 21.3 nānāvidhāni dānāni dattvārthibhyaḥ suhṛjjanaiḥ /
MBh, 1, 57, 26.2 bhūmidānādibhir dānair yathā pūtā bhavanti vai /
MBh, 1, 57, 26.2 bhūmidānādibhir dānair yathā pūtā bhavanti vai /
MBh, 1, 57, 26.3 varadānamahāyajñais tathā śakrotsavena te //
MBh, 1, 57, 68.11 dānāgnihotram ijyā ca śrautasyaitaddhi lakṣaṇam /
MBh, 1, 57, 68.26 upādhyāyartvijaiścaiva kanyādāne prabhūttamāḥ /
MBh, 1, 57, 68.82 kanyādānena saṃbandho dakṣiṇābandha ucyate /
MBh, 1, 67, 7.3 ātmanaivātmano dānaṃ kartum arhasi dharmataḥ //
MBh, 1, 68, 13.26 varjitākāryakaraṇair dānaśīlair dayāparaiḥ /
MBh, 1, 69, 44.7 kṛtvā dānāni duḥṣantaḥ svargalokam upeyivān /
MBh, 1, 74, 6.4 kruddhasya niṣphalānyeva dānayajñatapāṃsi ca /
MBh, 1, 74, 6.5 tasmād akrodhane yajñastapo dānaṃ mahat phalam /
MBh, 1, 77, 22.7 bāhiraṃ dānam ityuktaṃ na śarīrāśrayaṃ nṛpa /
MBh, 1, 77, 22.8 duṣkaraṃ putradānaṃ ca ātmadānaṃ ca duṣkaram /
MBh, 1, 77, 22.8 duṣkaraṃ putradānaṃ ca ātmadānaṃ ca duṣkaram /
MBh, 1, 77, 22.9 śarīradānāt tat sarvaṃ dattaṃ bhavati māriṣa /
MBh, 1, 80, 23.2 varadānena śukrasya na śakyaṃ vaktum uttaram //
MBh, 1, 82, 12.2 yathā maitrī ca bhūteṣu dānaṃ ca madhurā ca vāk //
MBh, 1, 85, 22.2 tapaśca dānaṃ ca śamo damaśca hrīr ārjavaṃ sarvabhūtānukampā /
MBh, 1, 88, 11.5 asya pradānasya yad etad uktaṃ tasyaiva dānasya phalaṃ bhaviṣyati //
MBh, 1, 88, 12.39 tasmād dānena tapasā cāsmākaṃ divam āvraja /
MBh, 1, 88, 19.1 dānaṃ tapaḥ satyam athāpi dharmo hrīḥ śrīḥ kṣamā saumya tathā titikṣā /
MBh, 1, 94, 2.1 damo dānaṃ kṣamā buddhir hrīr dhṛtisteja uttamam /
MBh, 1, 94, 7.4 yajñadānatapaḥśīlāḥ samapadyanta pārthivāḥ //
MBh, 1, 94, 11.2 dānadharmatapoyogācchriyā paramayā yutaḥ //
MBh, 1, 94, 17.2 śritā vāg abhavat satyaṃ dānadharmāśritaṃ manaḥ /
MBh, 1, 94, 76.2 etajjānīhi bhadraṃ te dānādāne paraṃtapa //
MBh, 1, 94, 81.2 kanyāyāścaiva dharmātman prabhur dānāya ceśvaraḥ //
MBh, 1, 96, 8.1 āhūya dānaṃ kanyānāṃ guṇavadbhyaḥ smṛtaṃ budhaiḥ /
MBh, 1, 101, 24.4 svalpam eva yathā dattaṃ dānaṃ bahuguṇaṃ bhavet /
MBh, 1, 102, 6.1 dānakriyādharmaśīlā yajñavrataparāyaṇāḥ /
MBh, 1, 104, 9.41 mantradānena yasya tvam avalepena darpitā /
MBh, 1, 128, 3.2 ācāryadhanadānārthaṃ droṇena sahitā yayuḥ //
MBh, 1, 128, 4.120 mā vadhīstad balaṃ bhīma gurudānaṃ pradīyatām /
MBh, 1, 134, 18.33 sāntvavādena dānena bhedenāpi yatāmahe /
MBh, 1, 136, 5.1 atha dānāpadeśena kuntī brāhmaṇabhojanam /
MBh, 1, 146, 24.1 yajñaistapobhir niyamair dānaiśca vividhaistathā /
MBh, 1, 151, 25.87 svayaṃvaraḥ kṣatriyāṇāṃ kanyādāne pradarśitaḥ /
MBh, 1, 157, 16.33 te tatra vividhaṃ dānaṃ vijayārthe nareśvarāḥ /
MBh, 1, 158, 49.2 vaiśyā vai dānavajrāśca karmavajrā yavīyasaḥ //
MBh, 1, 161, 12.12 upaśāmaya kalyāṇi ātmadānena bhāvini //
MBh, 1, 176, 7.7 kanyādānāt tu śaraṇaṃ so 'manyata mahīpatiḥ /
MBh, 1, 189, 46.14 pūrvendravaradānācca maheśasyājñayā nṛpa /
MBh, 1, 192, 7.52 sāmnā dānena bhedena daṇḍeneti yudhiṣṭhiraḥ /
MBh, 1, 192, 7.71 dānamānārcitāḥ sarve bāhyāścābhyantarāśca ye /
MBh, 1, 192, 7.93 nāgam aśvaṃ padātiṃ vā dānamānaṃ sa lapsyate /
MBh, 1, 194, 9.2 na saṃtyakṣyati kaunteyān rājyadānair api dhruvam //
MBh, 1, 194, 20.1 na hi sāmnā na dānena na bhedena ca pāṇḍavāḥ /
MBh, 1, 202, 6.1 tayor āgamanaṃ jñātvā varadānaṃ ca tat prabhoḥ /
MBh, 1, 202, 15.2 nākrāmanti tayoste 'pi varadānena jṛmbhatoḥ //
MBh, 1, 203, 16.5 sā tena varadānena kartuśca kriyayā tadā /
MBh, 1, 206, 30.1 prāṇadānān mahābāho cara dharmam anuttamam /
MBh, 1, 211, 2.1 tatra dānaṃ dadur vīrā brāhmaṇānāṃ sahasraśaḥ /
MBh, 1, 211, 12.4 dattvā dānaṃ dvijātibhyaḥ parivrājam apaśyata //
MBh, 1, 212, 1.216 tatastad dvīpam āsādya dānadharmaparāyaṇāḥ /
MBh, 1, 212, 1.224 catustriṃśadahorātraṃ dānadharmaparāyaṇāḥ /
MBh, 1, 212, 1.235 pitṛbhrātā guruścāpi dāne tu prabhutāṃ gataḥ /
MBh, 1, 214, 9.3 rañjayāmāsa vai prītyā prītidānair anuttamaiḥ //
MBh, 1, 215, 11.21 satre kriyāsamārambhe dāneṣu vividheṣu ca /
MBh, 1, 215, 11.26 praṇipātena sāntvena dānena ca mahāyaśāḥ /
MBh, 1, 215, 11.35 sāntvadānādibhir vākyaistattvataḥ kāryavattayā /
MBh, 2, 5, 43.2 yathārhaṃ guṇataścaiva dānenābhyavapadyase //
MBh, 2, 5, 51.2 sāma dānaṃ ca bhedaśca daṇḍaśca vidhivad guṇāḥ //
MBh, 2, 11, 70.3 bhava edhasva modasva dānaistarpaya ca dvijān //
MBh, 2, 32, 6.2 dakṣiṇānāṃ ca vai dāne kṛpaṃ rājā nyayojayat /
MBh, 2, 32, 11.1 kathaṃ nu mama kauravyo ratnadānaiḥ samāpnuyāt /
MBh, 2, 35, 19.1 dānaṃ dākṣyaṃ śrutaṃ śauryaṃ hrīḥ kīrtir buddhir uttamā /
MBh, 3, 2, 71.1 ijyādhyayanadānāni tapaḥ satyaṃ kṣamā damaḥ /
MBh, 3, 3, 3.1 parityaktuṃ na śaknomi dānaśaktiś ca nāsti me /
MBh, 3, 30, 39.2 kṣamā satyaṃ satyavatāṃ kṣamā dānaṃ kṣamā yaśaḥ //
MBh, 3, 32, 25.2 dānam ārjavam etāni yadi syur aphalāni vai //
MBh, 3, 34, 45.1 dānaṃ yajñaḥ satāṃ pūjā vedadhāraṇam ārjavam /
MBh, 3, 36, 33.2 sauhityadānād ekasmād enasaḥ pratimucyate //
MBh, 3, 44, 5.2 nānāplutāṅgais tīrtheṣu yajñadānabahiṣkṛtaiḥ //
MBh, 3, 45, 22.2 vipriyeṣu sthitāsmākaṃ varadānena mohitāḥ //
MBh, 3, 55, 9.1 yasmin satyaṃ dhṛtir dānaṃ tapaḥ śaucaṃ damaḥ śamaḥ /
MBh, 3, 80, 58.2 duṣkaraṃ puṣkare dānaṃ vastuṃ caiva suduṣkaram //
MBh, 3, 80, 106.2 pitṝṇām akṣayaṃ dānaṃ pravadanti manīṣiṇaḥ //
MBh, 3, 81, 65.2 aprameyam avāpnoti dānaṃ japyaṃ ca bhārata //
MBh, 3, 81, 137.2 dānaṃ vāpyupavāso vā sahasraguṇitaṃ bhavet //
MBh, 3, 82, 120.1 ye tu dānaṃ prayacchanti niścīrāsaṃgame narāḥ /
MBh, 3, 92, 14.1 tapobhiḥ kratubhir dānair āśīrvādaiś ca pāṇḍava /
MBh, 3, 148, 24.2 tretāyāṃ bhāvasaṃkalpāḥ kriyādānaphalodayāḥ //
MBh, 3, 148, 25.1 pracalanti na vai dharmāt tapodānaparāyaṇāḥ /
MBh, 3, 148, 28.2 tapodānapravṛttā ca rājasī bhavati prajā //
MBh, 3, 149, 34.2 yajñādhyayanadānāni trayaḥ sādhāraṇāḥ smṛtāḥ //
MBh, 3, 149, 42.1 sāmnā dānena bhedena daṇḍenopekṣaṇena ca /
MBh, 3, 149, 51.2 dānātithyakriyādharmair yānti vaiśyāś ca sadgatim //
MBh, 3, 156, 10.2 dānadharmatapaḥśaucair ārjavena titikṣayā //
MBh, 3, 159, 19.1 damo dānaṃ balaṃ buddhir hrīr dhṛtis teja uttamam /
MBh, 3, 170, 23.2 daiteyair varadānena dhāryate sma yathāsukham //
MBh, 3, 175, 17.2 saṃjñā mumoha sahasā varadānena tasya ha //
MBh, 3, 175, 20.2 gṛhīto vyajahāt sattvaṃ varadānena mohitaḥ //
MBh, 3, 176, 6.1 kiṃ nu vidyābalaṃ kiṃ vā varadānam atho tava /
MBh, 3, 176, 17.2 gṛhītaḥ kauravaśreṣṭha varadānam idaṃ mama //
MBh, 3, 177, 16.2 satyaṃ dānaṃ kṣamā śīlam ānṛśaṃsyaṃ damo ghṛṇā /
MBh, 3, 177, 18.3 śūdreṣvapi ca satyaṃ ca dānam akrodha eva ca /
MBh, 3, 178, 3.2 dānād vā sarpa satyād vā kim ato guru dṛśyate /
MBh, 3, 178, 4.2 dāne ratatvaṃ satyaṃ ca ahiṃsā priyam eva ca /
MBh, 3, 178, 5.1 kasmāccid dānayogāddhi satyam eva viśiṣyate /
MBh, 3, 178, 5.2 satyavākyācca rājendra kiṃcid dānaṃ viśiṣyate //
MBh, 3, 178, 10.1 tatra vai mānuṣāllokād dānādibhir atandritaḥ /
MBh, 3, 178, 43.1 satyaṃ damas tapo yogam ahiṃsā dānanityatā /
MBh, 3, 180, 19.1 dānaṃ ca satyaṃ ca tapaś ca rājañśraddhā ca śāntiś ca dhṛtiḥ kṣamā ca /
MBh, 3, 181, 38.1 ye naiva vidyāṃ na tapo na dānaṃ na cāpi mūḍhāḥ prajane yatante /
MBh, 3, 184, 22.3 svādhyāyadānavratapuṇyayogais tapodhanā vītaśokā vimuktāḥ //
MBh, 3, 186, 25.1 yajñapratinidhiḥ pārtha dānapratinidhis tathā /
MBh, 3, 187, 21.2 satyaṃ dānaṃ tapaścogram ahiṃsā caiva jantuṣu //
MBh, 3, 187, 51.1 asyaiva varadānāddhi smṛtir na prajahāti mām /
MBh, 3, 188, 31.2 tatkathādānasaṃtuṣṭā duṣṭānām api mānavāḥ /
MBh, 3, 189, 11.1 narā dāneṣu niratā vrateṣu niyameṣu ca /
MBh, 3, 189, 22.1 pramādād yat kṛtaṃ te 'bhūt samyag dānena tajjaya /
MBh, 3, 194, 24.2 dharme tapasi dāne ca śīlasattvadameṣu ca //
MBh, 3, 198, 39.1 śaktyānnadānaṃ satataṃ titikṣā dharmanityatā /
MBh, 3, 198, 57.2 yajño dānaṃ tapo vedāḥ satyaṃ ca dvijasattama /
MBh, 3, 198, 60.1 guruśuśrūṣaṇaṃ satyam akrodho dānam eva ca /
MBh, 3, 198, 84.2 dānanityāḥ sukhāṃllokān āpnuvantīha ca śriyam //
MBh, 3, 199, 18.1 dāne ca satyavākye ca guruśuśrūṣaṇe tathā /
MBh, 3, 213, 21.3 varadānāt pitur bhāvī surāsuranamaskṛtaḥ //
MBh, 3, 245, 26.2 bhagavan dānadharmāṇāṃ tapaso vā mahāmune /
MBh, 3, 245, 27.2 dānānna duṣkarataraṃ pṛthivyām asti kiṃcana /
MBh, 3, 245, 30.2 na duṣkarataraṃ dānāt tasmād dānaṃ mataṃ mama //
MBh, 3, 245, 30.2 na duṣkarataraṃ dānāt tasmād dānaṃ mataṃ mama //
MBh, 3, 245, 32.1 anyāyasamupāttena dānadharmo dhanena yaḥ /
MBh, 3, 245, 33.1 pātre dānaṃ svalpam api kāle dattaṃ yudhiṣṭhira /
MBh, 3, 246, 29.1 aho dānaṃ vighuṣṭaṃ te sumahat svargavāsibhiḥ /
MBh, 3, 247, 4.2 dānadharmaratāḥ puṃsaḥ śūrāś cāhatalakṣaṇāḥ //
MBh, 3, 247, 25.2 gamyante niyamaiḥ śreṣṭhair dānair vā vidhipūrvakaiḥ //
MBh, 3, 247, 26.1 seyaṃ dānakṛtā vyuṣṭir atra prāptā sukhāvahā /
MBh, 3, 259, 21.2 pralobhya varadānena sarvān eva pṛthak pṛthak //
MBh, 3, 260, 2.3 avadhyo varadānena kṛto bhagavatā purā //
MBh, 3, 277, 6.1 yajvā dānapatir dakṣaḥ paurajānapadapriyaḥ /
MBh, 3, 278, 17.2 sāṅkṛte rantidevasya sa śaktyā dānataḥ samaḥ /
MBh, 3, 281, 34.2 anugrahaśca dānaṃ ca satāṃ dharmaḥ sanātanaḥ //
MBh, 3, 284, 35.2 dattvā ca vidhivad dānaṃ brāhmaṇebhyo yathāvidhi //
MBh, 3, 297, 46.3 āturasya bhiṣaṅmitraṃ dānaṃ mitraṃ mariṣyataḥ //
MBh, 3, 297, 50.2 dākṣyam ekapadaṃ dharmyaṃ dānam ekapadaṃ yaśaḥ /
MBh, 3, 297, 52.3 upajīvanaṃ ca parjanyo dānam asya parāyaṇam //
MBh, 3, 298, 7.2 dānaṃ tapo brahmacaryam ityetāstanavo mama //
MBh, 3, 298, 23.2 dāne tapasi satye ca mano me satataṃ bhavet //
MBh, 4, 1, 8.2 tasyaiva varadānena dharmasya manujādhipa /
MBh, 4, 27, 23.1 iṣṭadāno mahotsāhaḥ śaśvad dharmaparāyaṇaḥ /
MBh, 4, 27, 26.1 yasmin satyaṃ dhṛtir dānaṃ parā śāntir dhruvā kṣamā /
MBh, 4, 28, 11.1 sāmnā bhedena dānena daṇḍena balikarmaṇā /
MBh, 5, 1, 24.2 dūtaḥ samarthaḥ praśamāya teṣāṃ rājyārdhadānāya yudhiṣṭhirasya //
MBh, 5, 8, 24.2 tacca śuśrūṣitaṃ sarvaṃ varadānaṃ ca bhārata //
MBh, 5, 10, 34.1 tataḥ saṃcintya bhagavān varadānaṃ mahātmanaḥ /
MBh, 5, 13, 19.2 tejoghnaṃ sarvabhūtānāṃ varadānācca duḥsaham //
MBh, 5, 33, 69.2 satyaṃ dānam anālasyam anasūyā kṣamā dhṛtiḥ //
MBh, 5, 33, 101.1 yaḥ sarvabhūtapraśame niviṣṭaḥ satyo mṛdur dānakṛcchuddhabhāvaḥ /
MBh, 5, 34, 70.2 vāk caiva guptā dānaṃ ca naitānyantyeṣu bhārata //
MBh, 5, 35, 44.2 parākramaścābahubhāṣitā ca dānaṃ yathāśakti kṛtajñatā ca //
MBh, 5, 35, 47.1 yajño dānam adhyayanaṃ tapaśca catvāryetānyanvavetāni sadbhiḥ /
MBh, 5, 36, 23.2 tapo damo brahmavittvaṃ vitānāḥ puṇyā vivāhāḥ satatānnadānam /
MBh, 5, 36, 51.1 anāśritā dānapuṇyaṃ vedapuṇyam anāśritāḥ /
MBh, 5, 38, 33.1 avisaṃvādanaṃ dānaṃ samayasyāvyatikramaḥ /
MBh, 5, 39, 3.1 priyo bhavati dānena priyavādena cāparaḥ /
MBh, 5, 39, 58.2 jayet kadaryaṃ dānena jayet satyena cānṛtam //
MBh, 5, 39, 67.1 yasya dānajitaṃ mitram amitrā yudhi nirjitāḥ /
MBh, 5, 43, 12.2 yajñaśca dānaṃ ca dhṛtiḥ śrutaṃ ca mahāvratā dvādaśa brāhmaṇasya //
MBh, 5, 43, 26.1 dānam adhyayanaṃ yajño lobhād etat pravartate /
MBh, 5, 71, 12.1 dānaśīlaṃ mṛduṃ dāntaṃ dharmakāmam anuvratam /
MBh, 5, 80, 12.1 na hi sāmnā na dānena śakyo 'rthasteṣu kaścana /
MBh, 5, 80, 13.1 sāmnā dānena vā kṛṣṇa ye na śāmyanti śatravaḥ /
MBh, 5, 93, 51.1 śakyaṃ kim anyad vaktuṃ te dānād anyajjaneśvara /
MBh, 5, 112, 8.2 evaṃ sa tu dhanaṃ vidvān dānenaiva vyaśodhayat //
MBh, 5, 113, 2.1 yaṣṭā kratusahasrāṇāṃ dātā dānapatiḥ prabhuḥ /
MBh, 5, 113, 17.2 cintayānaḥ kṣamaṃ dāne rājñāṃ vai śulkato 'gamat //
MBh, 5, 120, 5.1 yat phalaṃ dānaśīlasya kṣamāśīlasya yat phalam /
MBh, 5, 120, 17.1 dauhitrāḥ svena dharmeṇa yajñadānakṛtena vai /
MBh, 5, 121, 11.2 anekakratudānaughair arjitaṃ me mahat phalam //
MBh, 5, 121, 13.3 anekakratudānaughair yat tvayopārjitaṃ phalam //
MBh, 5, 127, 15.1 yā hi śakyā mahārāja sāmnā dānena vā punaḥ /
MBh, 5, 130, 22.1 yajño dānaṃ tapaḥ śauryaṃ prajāsaṃtānam eva ca /
MBh, 5, 130, 24.2 dānam adhyayanaṃ yajñaṃ prajānāṃ paripālanam //
MBh, 5, 130, 27.1 dānenānyaṃ balenānyaṃ tathā sūnṛtayāparam /
MBh, 5, 130, 30.2 sāmnā dānena bhedena daṇḍenātha nayena ca //
MBh, 5, 131, 21.1 dāne tapasi śaurye ca yasya na prathitaṃ yaśaḥ /
MBh, 5, 146, 9.1 kośasaṃjanane dāne bhṛtyānāṃ cānvavekṣaṇe /
MBh, 6, 10, 73.2 sāmnā dānena bhedena daṇḍenaiva ca pārthiva //
MBh, 6, 16, 9.2 śastrair asaṅgo yuddheṣu varadānānmahātmanaḥ //
MBh, 6, BhaGī 8, 28.1 vedeṣu yajñeṣu tapaḥsu caiva dāneṣu yatpuṇyaphalaṃ pradiṣṭam /
MBh, 6, BhaGī 10, 5.1 ahiṃsā samatā tuṣṭistapo dānaṃ yaśo 'yaśaḥ /
MBh, 6, BhaGī 11, 48.1 na vedayajñādhyayanairna dānairna ca kriyābhirna tapobhirugraiḥ /
MBh, 6, BhaGī 11, 53.1 nāhaṃ vedairna tapasā na dānena na cejyayā /
MBh, 6, BhaGī 16, 1.3 dānaṃ damaśca yajñaśca svādhyāyastapa ārjavam //
MBh, 6, BhaGī 17, 7.2 yajñastapastathā dānaṃ teṣāṃ bhedamimaṃ śṛṇu //
MBh, 6, BhaGī 17, 20.1 dātavyamiti yaddānaṃ dīyate 'nupakāriṇe /
MBh, 6, BhaGī 17, 20.2 deśe kāle ca pātre ca taddānaṃ sāttvikaṃ smṛtam //
MBh, 6, BhaGī 17, 21.2 dīyate ca parikliṣṭaṃ taddānaṃ rājasaṃ smṛtam //
MBh, 6, BhaGī 17, 22.1 adeśakāle yaddānam apātrebhyaśca dīyate /
MBh, 6, BhaGī 17, 24.1 tasmādomityudāhṛtya yajñadānatapaḥkriyāḥ /
MBh, 6, BhaGī 17, 25.2 dānakriyāśca vividhāḥ kriyante mokṣakāṅkṣibhiḥ //
MBh, 6, BhaGī 17, 27.1 yajñe tapasi dāne ca sthitiḥ saditi cocyate /
MBh, 6, BhaGī 18, 3.2 yajñadānatapaḥkarma na tyājyamiti cāpare //
MBh, 6, BhaGī 18, 5.1 yajñadānatapaḥkarma na tyājyaṃ kāryameva tat /
MBh, 6, BhaGī 18, 5.2 yajño dānaṃ tapaścaiva pāvanāni manīṣiṇām //
MBh, 6, BhaGī 18, 43.2 dānamīśvarabhāvaśca kṣatrakarma svabhāvajam //
MBh, 6, 94, 16.2 varadānāt pumāñ jātaḥ saiṣā vai strī śikhaṇḍinī //
MBh, 6, 108, 30.1 brahmaṇyatā damo dānaṃ tapaśca caritaṃ mahat /
MBh, 6, 117, 12.2 brahmaṇyatāṃ ca śauryaṃ ca dāne ca paramāṃ gatim //
MBh, 7, 41, 18.1 sa tena varadānena divyenāstrabalena ca /
MBh, 7, 51, 9.2 varadānena rudrasya sarvānnaḥ samavārayat //
MBh, 7, 55, 20.1 yajvanāṃ dānaśīlānāṃ brāhmaṇānāṃ kṛtātmanām /
MBh, 7, 85, 50.2 pṛthivīdānatulyaṃ syād adhikaṃ vā phalaṃ vibho //
MBh, 7, 89, 23.2 alpadānabhṛtastāta na kupyabhṛtako naraḥ //
MBh, 7, 89, 24.1 pūjitā hi yathāśaktyā dānamānāsanair mayā /
MBh, 7, 119, 19.1 sa tena varadānena labdhavān bhūridakṣiṇam /
MBh, 7, 131, 12.1 yasmin dānaṃ damaḥ śaucam ahiṃsā hrīr dhṛtiḥ kṣamā /
MBh, 7, 158, 61.2 ānṛśaṃsyaṃ tapo dānaṃ kṣamāṃ satyaṃ ca pāṇḍava //
MBh, 7, 168, 22.2 yājanādhyāpane dānaṃ tathā yajñapratigrahau //
MBh, 8, 12, 70.2 mantrauṣadhikriyādānair vyādhau dehād ivāhṛte //
MBh, 8, 23, 35.1 kṛṣiś ca pāśupālyaṃ ca viśāṃ dānaṃ ca sarvaśaḥ /
MBh, 8, 24, 29.2 viceruḥ svena kāmena varadānena darpitāḥ //
MBh, 8, 27, 20.2 apātradāne ye doṣās tān mohān nāvabudhyase //
MBh, 8, 39, 32.1 brāhmaṇena tapaḥ kāryaṃ dānam adhyayanaṃ tathā /
MBh, 8, 68, 46.1 sadā nṝṇāṃ priyo dātā priyadāno divaṃ gataḥ /
MBh, 9, 29, 19.1 iṣṭāpūrtena dānena satyena ca japena ca /
MBh, 9, 30, 52.1 yadi cāpi samarthaḥ syāstvaṃ dānāya suyodhana /
MBh, 9, 34, 79.1 tatra dattvā ca dānāni viśiṣṭāni halāyudhaḥ /
MBh, 9, 38, 2.1 dattvā dānaṃ dvijātibhyo rajanīṃ tām upoṣya ca /
MBh, 9, 40, 35.1 tatastālaketur mahādharmasetur mahātmā kṛtātmā mahādānanityaḥ /
MBh, 9, 42, 38.1 tatrāpyupaspṛśya balo mahātmā dattvā ca dānāni pṛthagvidhāni /
MBh, 9, 50, 2.1 tatrāpyupaspṛśya balo dattvā dānāni cātmavān /
MBh, 9, 51, 24.2 tatrāpi dattvā dānāni dvijātibhyaḥ paraṃtapa /
MBh, 9, 53, 12.1 halāyudhastatra cāpi dattvā dānaṃ mahābalaḥ /
MBh, 9, 55, 20.1 sarpotsargasya śayane viṣadānasya bhojane /
MBh, 9, 64, 37.2 iṣṭāpūrtena dānena dharmeṇa sukṛtena ca //
MBh, 11, 16, 3.1 varadānena kṛṣṇasya maharṣeḥ puṇyakarmaṇaḥ /
MBh, 12, 5, 11.2 kuntyāśca varadānena māyayā ca śatakratoḥ //
MBh, 12, 12, 16.1 śamo damastapo dānaṃ satyaṃ śaucam athārjavam /
MBh, 12, 12, 24.1 evaṃ dānasamādhānaṃ mārgam ātiṣṭhato nṛpa /
MBh, 12, 14, 15.1 mitratā sarvabhūteṣu dānam adhyayanaṃ tapaḥ /
MBh, 12, 14, 17.1 yasmin kṣamā ca krodhaśca dānādāne bhayābhaye /
MBh, 12, 14, 18.1 na śrutena na dānena na sāntvena na cejyayā /
MBh, 12, 15, 9.2 dānadaṇḍaḥ smṛto vaiśyo nirdaṇḍaḥ śūdra ucyate //
MBh, 12, 18, 31.1 parivrajanti dānārthaṃ muṇḍāḥ kāṣāyavāsasaḥ /
MBh, 12, 18, 37.1 evaṃ dharmam anukrāntaṃ sadā dānaparair naraiḥ /
MBh, 12, 18, 38.1 pālayantaḥ prajāścaiva dānam uttamam āsthitāḥ /
MBh, 12, 19, 22.2 kriyāsu niratā nityaṃ dāne yajñe ca karmaṇi //
MBh, 12, 20, 9.2 anarhārhāparijñānād dānadharmo 'pi duṣkaraḥ //
MBh, 12, 21, 8.2 dānam eke praśaṃsanti kecid eva pratigraham /
MBh, 12, 21, 17.1 evaṃ dharmam anukrāntāḥ satyadānatapaḥparāḥ /
MBh, 12, 22, 10.2 vijitātmā manuṣyendra yajñadānaparo bhava //
MBh, 12, 23, 8.2 dhyānam ekāntaśīlatvaṃ tuṣṭir dānaṃ ca śaktitaḥ //
MBh, 12, 31, 25.2 bubudhe tacca devendro varadānaṃ mahātmanoḥ //
MBh, 12, 36, 37.1 tasmād dānena tapasā karmaṇā ca śubhaṃ phalam /
MBh, 12, 37, 5.1 katham annaṃ kathaṃ dānaṃ katham adhyayanaṃ tapaḥ /
MBh, 12, 37, 7.1 adattasyānupādānaṃ dānam adhyayanaṃ tapaḥ /
MBh, 12, 37, 29.1 na dadyād yaśase dānaṃ na bhayānnopakāriṇe /
MBh, 12, 37, 31.2 aśrotriye mṛtaṃ dānaṃ brāhmaṇe 'brahmavādini //
MBh, 12, 50, 15.1 varadānāt pituḥ kāmaṃ chandamṛtyur asi prabho /
MBh, 12, 50, 23.1 satye tapasi dāne ca yajñādhikaraṇe tathā /
MBh, 12, 51, 12.2 dame tapasi satye ca dāne ca nirataḥ śuciḥ //
MBh, 12, 54, 19.2 tān sarvān samprapaśyāmi varadānāt tavācyuta //
MBh, 12, 55, 6.1 satyaṃ dānaṃ tapaḥ śaucaṃ śāntir dākṣyam asaṃbhramaḥ /
MBh, 12, 55, 14.2 brāhmaṇānāṃ yathā dharmo dānam adhyayanaṃ tapaḥ /
MBh, 12, 57, 36.2 viṣaye dānarucayo narā yasya sa pārthivaḥ //
MBh, 12, 58, 5.1 cāraśca praṇidhiścaiva kāle dānam amatsaraḥ /
MBh, 12, 59, 83.2 vṛddhopasevā dānaṃ ca śaucam utthānam eva ca //
MBh, 12, 60, 18.1 dānam adhyayanaṃ yajño yogaḥ kṣemo vidhīyate /
MBh, 12, 60, 21.2 dānam adhyayanaṃ yajñaḥ śaucena dhanasaṃcayaḥ //
MBh, 12, 65, 19.2 dānāni ca yathākālaṃ dvijeṣu dadyur eva te //
MBh, 12, 69, 30.2 dānaśīlaśca satataṃ yajñaśīlaśca bhārata //
MBh, 12, 73, 25.2 na hi prāṇasamaṃ dānaṃ triṣu lokeṣu vidyate //
MBh, 12, 76, 2.2 dānaśīlo bhaved rājā yajñaśīlaśca bhārata /
MBh, 12, 76, 25.1 dānam adhyayanaṃ yajñaḥ prajānāṃ paripālanam /
MBh, 12, 76, 31.1 dānenānyaṃ balenānyam anyaṃ sūnṛtayā girā /
MBh, 12, 78, 25.1 dānena divyān abhivāñchāmi lokān satyenātho brāhmaṇānāṃ ca guptyā /
MBh, 12, 79, 14.2 dānena tapasā yajñair adroheṇa damena ca /
MBh, 12, 82, 21.2 śaktyānnadānaṃ satataṃ titikṣā dama ārjavam /
MBh, 12, 85, 7.1 dānam eva hi sarvatra sāntvenānabhijalpitam /
MBh, 12, 88, 12.1 utpattiṃ dānavṛttiṃ ca śilpaṃ samprekṣya cāsakṛt /
MBh, 12, 88, 35.1 sāntvanaṃ rakṣaṇaṃ dānam avasthā cāpyabhīkṣṇaśaḥ /
MBh, 12, 92, 43.1 saṃgrahaḥ sarvabhūtānāṃ dānaṃ ca madhurā ca vāk /
MBh, 12, 92, 49.2 saṃgrahaścaiva bhūtānāṃ dānaṃ ca madhurā ca vāk //
MBh, 12, 97, 11.2 sāntvena bhogadānena sa rājñāṃ paramo nayaḥ //
MBh, 12, 98, 3.3 yajñair dānaiśca rājāno bhavanti śucayo 'malāḥ //
MBh, 12, 98, 5.1 apavidhyanti pāpāni dānayajñatapobalaiḥ /
MBh, 12, 98, 8.2 dasyubhyaḥ prāṇadānāt sa dhanadaḥ sukhado virāṭ //
MBh, 12, 104, 29.1 praṇipātena dānena vācā madhurayā bruvan /
MBh, 12, 104, 35.2 sāmnā dānena bhedena daṇḍena ca puraṃdara //
MBh, 12, 106, 17.1 yajñadānapraśaṃsāsmai brāhmaṇeṣvanuvarṇyatām /
MBh, 12, 108, 12.1 cāramantrabalādānaiḥ sāmadānavibhedanaiḥ /
MBh, 12, 108, 13.1 tatra dānena bhidyante gaṇāḥ saṃghātavṛttayaḥ /
MBh, 12, 113, 8.1 sa cakāra tad ālasyaṃ varadānāt sa durmatiḥ /
MBh, 12, 118, 19.1 dānācchede svayaṃkārī sudvāraḥ sukhadarśanaḥ /
MBh, 12, 124, 64.2 anugrahaśca dānaṃ ca śīlam etat praśasyate //
MBh, 12, 128, 48.1 dānena karmaṇā cānye tapasānye tapasvinaḥ /
MBh, 12, 136, 148.1 priyo bhavati dānena priyavādena cāparaḥ /
MBh, 12, 148, 6.1 yajño dānaṃ dayā vedāḥ satyaṃ ca pṛthivīpate /
MBh, 12, 149, 108.2 putrasya no jīvadānājjīvitaṃ dātum arhasi //
MBh, 12, 154, 8.2 damo dānaṃ tathā yajñān adhītaṃ cātivartate //
MBh, 12, 155, 8.1 ahiṃsā satyavacanaṃ dānam indriyanigrahaḥ /
MBh, 12, 155, 9.1 na duṣkarataraṃ dānānnātimātaram āśramaḥ /
MBh, 12, 156, 13.1 amātsaryaṃ budhāḥ prāhur dānaṃ dharme ca saṃyamam /
MBh, 12, 156, 21.2 anugrahaśca dānaṃ ca satāṃ dharmaḥ sanātanaḥ //
MBh, 12, 156, 25.1 upaiti satyād dānaṃ hi tathā yajñāḥ sadakṣiṇāḥ /
MBh, 12, 159, 2.2 asvebhyo deyam etebhyo dānaṃ vidyāviśeṣataḥ //
MBh, 12, 159, 69.2 dānaṃ vādānasakteṣu sarvam eva prakalpayet /
MBh, 12, 161, 30.2 śrāddhayajñakriyāyāṃ ca tathā dānapratigrahe //
MBh, 12, 162, 30.2 brahmaṇyaḥ satyasaṃdhaśca dāne ca nirato 'bhavat //
MBh, 12, 173, 41.2 satyaṃ damaṃ ca dānaṃ ca spardhiṣṭhā mā ca kenacit //
MBh, 12, 173, 49.1 saṃtuṣṭaścāpramattaśca yajñadānataporatiḥ /
MBh, 12, 182, 4.1 satyaṃ dānaṃ damo 'droha ānṛśaṃsyaṃ kṣamā ghṛṇā /
MBh, 12, 182, 5.2 dānādānaratir yaśca sa vai kṣatriya ucyate //
MBh, 12, 184, 1.2 dānasya kiṃ phalaṃ prāhur dharmasya caritasya ca /
MBh, 12, 184, 2.3 dānena bhoga ityāhustapasā sarvam āpnuyāt //
MBh, 12, 184, 3.1 dānaṃ tu dvividhaṃ prāhuḥ paratrārtham ihaiva ca /
MBh, 12, 184, 4.1 asatsu dīyate yat tu tad dānam iha bhujyate /
MBh, 12, 184, 4.2 yādṛśaṃ dīyate dānaṃ tādṛśaṃ phalam āpyate //
MBh, 12, 192, 40.1 tebhyaḥ prayaccha dānāni ye pravṛttā narādhipa /
MBh, 12, 192, 61.1 na yajñādhyayane dānaṃ niyamāstārayanti hi /
MBh, 12, 192, 75.3 dvijo dānaphalair yukto rājā satyaphalena ca //
MBh, 12, 192, 97.1 yadi necchati me dānaṃ yathā dattam anena vai /
MBh, 12, 203, 8.2 satyaṃ dānam atho yajñastitikṣā dama ārjavam //
MBh, 12, 211, 35.1 evaṃ sati ca kā prītir dānavidyātapobalaiḥ /
MBh, 12, 211, 41.1 lokayātrāvidhānaṃ ca dānadharmaphalāgamaḥ /
MBh, 12, 213, 17.2 satyaṃ dānam anāyāso naiṣa mārgo durātmanām //
MBh, 12, 214, 11.2 dānanityaḥ pavitraśca asvapnaśca divāsvapan //
MBh, 12, 218, 12.2 satye sthitāsmi dāne ca vrate tapasi caiva hi /
MBh, 12, 220, 31.1 na vidyā na tapo dānaṃ na mitrāṇi na bāndhavāḥ /
MBh, 12, 221, 25.2 praśrite dānaśīle ca sadaiva nivasāmyaham //
MBh, 12, 221, 29.1 dānādhyayanayajñejyā gurudaivatapūjanam /
MBh, 12, 221, 31.1 śraddadhānā jitakrodhā dānaśīlānasūyakāḥ /
MBh, 12, 221, 45.1 nityaṃ dānaṃ tathā dākṣyam ārjavaṃ caiva nityadā /
MBh, 12, 221, 46.1 satyaṃ dānaṃ tapaḥ śaucaṃ kāruṇyaṃ vāg aniṣṭhurā /
MBh, 12, 224, 27.2 dvāpare yajñam evāhur dānam eva kalau yuge //
MBh, 12, 226, 37.1 ete cānye ca bahavo dānena tapasā ca ha /
MBh, 12, 226, 38.2 dānayajñaprajāsargair ete hi divam āpnuvan //
MBh, 12, 227, 7.1 dānam adhyayanaṃ yajñastapo hrīr ārjavaṃ damaḥ /
MBh, 12, 232, 10.1 dhyānam adhyayanaṃ dānaṃ satyaṃ hrīr ārjavaṃ kṣamā /
MBh, 12, 237, 26.1 dānaṃ hi bhūtābhayadakṣiṇāyāḥ sarvāṇi dānānyadhitiṣṭhatīha /
MBh, 12, 237, 26.1 dānaṃ hi bhūtābhayadakṣiṇāyāḥ sarvāṇi dānānyadhitiṣṭhatīha /
MBh, 12, 243, 10.2 damasyopaniṣad dānaṃ dānasyopaniṣat tapaḥ //
MBh, 12, 243, 10.2 damasyopaniṣad dānaṃ dānasyopaniṣat tapaḥ //
MBh, 12, 254, 28.1 tapobhir yajñadānaiśca vākyaiḥ prajñāśritaistathā /
MBh, 12, 254, 28.2 prāpnotyabhayadānasya yad yat phalam ihāśnute //
MBh, 12, 254, 33.1 dānaṃ bhūtābhayasyāhuḥ sarvadānebhya uttamam /
MBh, 12, 254, 33.1 dānaṃ bhūtābhayasyāhuḥ sarvadānebhya uttamam /
MBh, 12, 261, 13.2 dānaṃ gavāṃ paśūnāṃ vā piṇḍānāṃ cāpsu majjanam //
MBh, 12, 261, 58.2 dānam adhyayanaṃ yajñaḥ prajāsaṃtānam ārjavam //
MBh, 12, 266, 15.1 dhyānam adhyayanaṃ dānaṃ satyaṃ hrīr ārjavaṃ kṣamā /
MBh, 12, 281, 3.1 viśiṣṭasya viśiṣṭācca tulyau dānapratigrahau /
MBh, 12, 281, 3.2 tayoḥ puṇyataraṃ dānaṃ tad dvijasya prayacchataḥ //
MBh, 12, 281, 10.2 pitṛbhyaḥ śrāddhadānena nṛṇām abhyarcanena ca //
MBh, 12, 282, 19.2 tad āhur adhamaṃ dānaṃ munayaḥ satyavādinaḥ //
MBh, 12, 284, 30.1 dharme tapasi dāne ca vicikitsāsya jāyate /
MBh, 12, 286, 37.1 dānaṃ tyāgaḥ śobhanā mūrtir adbhyo bhūyaḥ plāvyaṃ tapasā vai śarīram /
MBh, 12, 286, 39.1 iṣṭiḥ puṣṭir yajanaṃ yājanaṃ ca dānaṃ puṇyānāṃ karmaṇāṃ ca prayogaḥ /
MBh, 12, 287, 4.2 dattvābhayakṛtaṃ dānaṃ tadā siddhim avāpnuyāt //
MBh, 12, 287, 5.2 abhayaṃ sarvabhūtebhyastad dānam ativartate //
MBh, 12, 290, 65.2 dānamuktākaraṃ bhīmaṃ śoṇitahradavidrumam //
MBh, 12, 292, 23.2 dānaṃ ca vividhākāraṃ dīnāndhakṛpaṇeṣvapi //
MBh, 12, 292, 25.2 yājanādhyāpanaṃ dānaṃ tathaivāhuḥ pratigraham /
MBh, 12, 296, 35.2 na śreyasā yokṣyati tādṛśe kṛtaṃ dharmapravaktāram apātradānāt //
MBh, 12, 301, 20.1 dānena cānugrahaṇam aspṛhārthe parārthatā /
MBh, 12, 308, 144.1 dāne kośakṣayo hyasya vairaṃ cāpyaprayacchataḥ /
MBh, 12, 308, 190.1 sāham āsanadānena vāgātithyena cārcitā /
MBh, 12, 329, 8.2 agnau samiddhe sa juhoti yo vidvān brāhmaṇamukhe dānāhutiṃ juhoti /
MBh, 12, 329, 20.3 tacchāpadānāddhiraṇyakaśipuḥ prāptavān vadham //
MBh, 12, 335, 86.2 dānāni ca prayacchanti tapyanti ca tapo mahat //
MBh, 12, 337, 31.1 avaśyam eva taiḥ sarvair varadānena darpitaiḥ /
MBh, 12, 343, 6.1 sāmnā dānena bhedena daṇḍeneti caturvidham /
MBh, 12, 343, 10.1 yajvā dānaruciḥ kṣānto vṛtte ca parame sthitaḥ /
MBh, 12, 348, 10.1 maunājjñānaphalāvāptir dānena ca yaśo mahat /
MBh, 13, 2, 7.2 satye tapasi dāne ca yasya nityaṃ rataṃ manaḥ //
MBh, 13, 7, 14.1 dhanaṃ labheta dānena maunenājñāṃ viśāṃ pate /
MBh, 13, 8, 10.3 teṣāṃ saṃkhyāyamānānāṃ dānaśūro viśiṣyate //
MBh, 13, 9, 22.2 śakyaṃ prāptuṃ viśeṣeṇa dānaṃ hi mahatī kriyā //
MBh, 13, 9, 23.2 tasmād dānāni deyāni brāhmaṇebhyo vijānatā //
MBh, 13, 10, 56.2 tato visṛṣṭo rājñā tu vipro dānānyanekaśaḥ /
MBh, 13, 10, 57.2 tīrthāni cābhigatvā vai dānāni vividhāni ca //
MBh, 13, 16, 11.2 nāsti śarvasamo dāne nāsti śarvasamo raṇe /
MBh, 13, 23, 3.3 havyaṃ kavyaṃ tathā dānaṃ ko doṣaḥ syāt pitāmaha //
MBh, 13, 24, 3.2 kālahīnaṃ tu yad dānaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ //
MBh, 13, 24, 59.1 mahāphalavidhir dāne śrutaste bharatarṣabha /
MBh, 13, 24, 83.1 dānena tapasā caiva satyena ca yudhiṣṭhira /
MBh, 13, 24, 101.2 dharmādharmau ca dānasya yathā pūrvarṣibhiḥ kṛtau //
MBh, 13, 26, 34.2 ṣaṣṭihrada upaspṛśya dānaṃ nānyad viśiṣyate //
MBh, 13, 30, 12.2 ahiṃsādamadānasthaḥ kathaṃ nārhāmi vipratām //
MBh, 13, 32, 30.2 bhavanti ye dānaratā durgāṇyatitaranti te //
MBh, 13, 33, 3.2 sāntvena bhogadānena namaskāraistathārcayet //
MBh, 13, 35, 22.1 tān pūjayasva satataṃ dānena paricaryayā /
MBh, 13, 42, 4.2 rucyā bhaginyā dānaṃ vai babhūva dhanadhānyavat //
MBh, 13, 44, 23.1 naikāntadoṣa ekasmiṃstad dānaṃ nopalabhyate /
MBh, 13, 44, 44.1 prasiddhaṃ bhāṣitaṃ dāne teṣāṃ pratyasanaṃ punaḥ /
MBh, 13, 48, 6.2 jyeṣṭho yavīyān api yo dvijasya śuśrūṣavān dānaparāyaṇaḥ syāt //
MBh, 13, 51, 27.1 kīrtanaṃ śravaṇaṃ dānaṃ darśanaṃ cāpi pārthiva /
MBh, 13, 52, 17.2 yajñadānāni ca tathā brūhi sarvaṃ dadāmi te //
MBh, 13, 57, 10.2 upabhogāṃstu dānena brahmacaryeṇa jīvitam //
MBh, 13, 57, 19.1 kīrtir bhavati dānena tathārogyam ahiṃsayā /
MBh, 13, 57, 31.2 mahārṇave naur iva vāyuyuktā dānaṃ gavāṃ tārayate paratra //
MBh, 13, 57, 34.2 svargāya cāhur hi hiraṇyadānaṃ tato viśiṣṭaṃ kanakapradānam //
MBh, 13, 58, 1.2 yānīmāni bahir vedyāṃ dānāni paricakṣate /
MBh, 13, 58, 1.3 tebhyo viśiṣṭaṃ kiṃ dānaṃ mataṃ te kurupuṃgava //
MBh, 13, 58, 2.2 dātāraṃ dattam anveti yad dānaṃ tat pracakṣva me //
MBh, 13, 58, 4.1 dattaṃ manyeta yad dattvā tad dānaṃ śreṣṭham ucyate /
MBh, 13, 58, 4.2 dattaṃ dātāram anveti yad dānaṃ bharatarṣabha //
MBh, 13, 58, 5.1 hiraṇyadānaṃ godānaṃ pṛthivīdānam eva ca /
MBh, 13, 58, 5.1 hiraṇyadānaṃ godānaṃ pṛthivīdānam eva ca /
MBh, 13, 58, 5.1 hiraṇyadānaṃ godānaṃ pṛthivīdānam eva ca /
MBh, 13, 58, 6.2 dānāni hi naraṃ pāpānmokṣayanti na saṃśayaḥ //
MBh, 13, 58, 21.1 nivāpo dānasadṛśastādṛśeṣu yudhiṣṭhira /
MBh, 13, 59, 1.3 tābhyāṃ dānaṃ katarasmai viśiṣṭam ayācamānāya ca yācate ca //
MBh, 13, 59, 10.2 vidyāvedavratavati tad dānaphalam ucyate //
MBh, 13, 60, 1.2 dānaṃ yajñakriyā ceha kiṃ svit pretya mahāphalam /
MBh, 13, 60, 2.2 vidvañ jijñāsamānāya dānadharmān pracakṣva me //
MBh, 13, 60, 4.3 tasya vaitānikaṃ karma dānaṃ caiveha pāvanam //
MBh, 13, 60, 9.1 iṣṭaṃ dattaṃ ca manyethā ātmānaṃ dānakarmaṇā /
MBh, 13, 61, 2.2 ati dānāni sarvāṇi pṛthivīdānam ucyate /
MBh, 13, 61, 2.2 ati dānāni sarvāṇi pṛthivīdānam ucyate /
MBh, 13, 61, 4.2 na bhūmidānād astīha paraṃ kiṃcid yudhiṣṭhira //
MBh, 13, 61, 8.1 yathā dānaṃ tathā bhoga iti dharmeṣu niścayaḥ /
MBh, 13, 61, 12.2 dānaṃ vāpyatha vā jñānaṃ nāmno 'syāḥ paramaṃ priyam /
MBh, 13, 61, 16.2 api gocarmamātreṇa bhūmidānena pūyate //
MBh, 13, 61, 17.2 tebhyaḥ pavitram ākhyeyaṃ bhūmidānam anuttamam //
MBh, 13, 61, 19.2 aśakyam ekam evaitad bhūmidānam anuttamam //
MBh, 13, 61, 30.2 tathā bhūmikṛtaṃ dānaṃ sasye sasye vivardhate //
MBh, 13, 61, 44.2 tathā kāmāḥ prarohanti bhūmidānasamārjitāḥ //
MBh, 13, 61, 50.1 bhagavan kena dānena svargataḥ sukham edhate /
MBh, 13, 61, 52.1 suvarṇadānaṃ godānaṃ bhūmidānaṃ ca vṛtrahan /
MBh, 13, 61, 52.1 suvarṇadānaṃ godānaṃ bhūmidānaṃ ca vṛtrahan /
MBh, 13, 61, 52.1 suvarṇadānaṃ godānaṃ bhūmidānaṃ ca vṛtrahan /
MBh, 13, 61, 53.1 na bhūmidānād devendra paraṃ kiṃcid iti prabho /
MBh, 13, 61, 54.1 ye śūrā nihatā yuddhe svaryātā dānagṛddhinaḥ /
MBh, 13, 61, 58.2 rājādhirājo bhavati taddhi dānam anuttamam //
MBh, 13, 61, 62.2 na hi bhūmipradānena dānam anyad viśiṣyate //
MBh, 13, 61, 64.2 na tasya lokāḥ kṣīyante bhūmidānaguṇārjitāḥ //
MBh, 13, 61, 70.2 na tat phalam avāpnoti bhūmidānād yad aśnute //
MBh, 13, 61, 81.2 tathā bhūmikṛtaṃ dānaṃ sasye sasye visarpati //
MBh, 13, 61, 87.2 bhūmidānasya puṣpāṇi phalaṃ svargaḥ puraṃdara //
MBh, 13, 61, 89.1 nāsti bhūmisamaṃ dānaṃ nāsti mātṛsamo guruḥ /
MBh, 13, 61, 89.2 nāsti satyasamo dharmo nāsti dānasamo nidhiḥ //
MBh, 13, 61, 91.1 ya imaṃ śrāvayecchrāddhe bhūmidānasya saṃstavam /
MBh, 13, 61, 93.1 ityetat sarvadānānāṃ śreṣṭham uktaṃ tavānagha /
MBh, 13, 62, 1.2 kāni dānāni loke 'smin dātukāmo mahīpatiḥ /
MBh, 13, 62, 6.1 annena sadṛśaṃ dānaṃ na bhūtaṃ na bhaviṣyati /
MBh, 13, 62, 13.2 api śvapāke śuni vā na dānaṃ vipraṇaśyati //
MBh, 13, 62, 17.1 brāhmaṇeṣvakṣayaṃ dānam annaṃ śūdre mahāphalam /
MBh, 13, 62, 17.2 annadānaṃ ca śūdre ca brāhmaṇe ca viśiṣyate //
MBh, 13, 62, 29.2 sarvāṇyanyāni dānāni parokṣaphalavantyuta //
MBh, 13, 63, 1.2 śrutaṃ me bhavato vākyam annadānasya yo vidhiḥ /
MBh, 13, 63, 1.3 nakṣatrayogasyedānīṃ dānakalpaṃ bravīhi me //
MBh, 13, 63, 15.1 yad yat pradīyate dānam uttarāviṣaye naraiḥ /
MBh, 13, 64, 3.1 pānīyadānaṃ paramaṃ dānānāṃ manur abravīt /
MBh, 13, 64, 3.1 pānīyadānaṃ paramaṃ dānānāṃ manur abravīt /
MBh, 13, 64, 19.1 pradānaṃ sarvadānānāṃ śakaṭasya viśiṣyate /
MBh, 13, 65, 4.2 yat phalaṃ tiladāne ca bhūmidāne ca kīrtitam /
MBh, 13, 65, 4.2 yat phalaṃ tiladāne ca bhūmidāne ca kīrtitam /
MBh, 13, 65, 4.3 gopradāne 'nnadāne ca bhūyastad brūhi kaurava //
MBh, 13, 65, 5.2 śṛṇuṣva mama kaunteya tiladānasya yat phalam /
MBh, 13, 65, 6.2 tiladānena vai tasmāt pitṛpakṣaḥ pramodate //
MBh, 13, 65, 10.2 tasmāt sarvapradānebhyastiladānaṃ viśiṣyate //
MBh, 13, 65, 11.2 maharṣir gautamaścāpi tiladānair divaṃ gatāḥ //
MBh, 13, 65, 13.1 sarveṣām eva dānānāṃ tiladānaṃ paraṃ smṛtam /
MBh, 13, 65, 13.1 sarveṣām eva dānānāṃ tiladānaṃ paraṃ smṛtam /
MBh, 13, 65, 13.2 akṣayaṃ sarvadānānāṃ tiladānam ihocyate //
MBh, 13, 65, 13.2 akṣayaṃ sarvadānānāṃ tiladānam ihocyate //
MBh, 13, 65, 15.1 iti proktaṃ kuruśreṣṭha tiladānam anuttamam /
MBh, 13, 65, 24.2 ṣaṣṭham aṃśaṃ kratostasya bhūmidānaṃ pracakrire //
MBh, 13, 65, 35.1 ityetad bhūmidānasya phalam uktaṃ viśāṃ pate /
MBh, 13, 65, 35.2 ataḥ paraṃ tu godānaṃ kīrtayiṣyāmi te 'nagha //
MBh, 13, 65, 53.1 ityetad gopradānaṃ ca tiladānaṃ ca kīrtitam /
MBh, 13, 65, 54.1 annadānaṃ pradhānaṃ hi kaunteya paricakṣate /
MBh, 13, 65, 56.1 na hiraṇyair na vāsobhir nāśvadānena bhārata /
MBh, 13, 65, 60.1 kaumudyāṃ śuklapakṣe tu yo 'nnadānaṃ karotyuta /
MBh, 13, 65, 63.1 ityetad annadānasya tiladānasya caiva ha /
MBh, 13, 65, 63.1 ityetad annadānasya tiladānasya caiva ha /
MBh, 13, 65, 63.2 bhūmidānasya ca phalaṃ godānasya ca kīrtitam //
MBh, 13, 65, 63.2 bhūmidānasya ca phalaṃ godānasya ca kīrtitam //
MBh, 13, 66, 1.2 śrutaṃ dānaphalaṃ tāta yat tvayā parikīrtitam /
MBh, 13, 66, 2.1 pānīyadānaṃ paramaṃ kathaṃ ceha mahāphalam /
MBh, 13, 66, 3.4 pānīyadānāt prabhṛti sarvaṃ vakṣyāmi te 'nagha //
MBh, 13, 66, 4.2 na tasmāt paramaṃ dānaṃ kiṃcid astīti me matiḥ //
MBh, 13, 66, 5.2 tasmād annaṃ paraṃ loke sarvadāneṣu kathyate //
MBh, 13, 66, 6.2 annadānam atastasmācchreṣṭham āha prajāpatiḥ //
MBh, 13, 66, 8.2 prāṇadānāddhi paramaṃ na dānam iha vidyate //
MBh, 13, 66, 8.2 prāṇadānāddhi paramaṃ na dānam iha vidyate //
MBh, 13, 66, 16.1 tasmāt pānīyadānād vai na paraṃ vidyate kvacit /
MBh, 13, 66, 17.1 dhanyaṃ yaśasyam āyuṣyaṃ jaladānaṃ viśāṃ pate /
MBh, 13, 67, 1.2 tilānāṃ kīdṛśaṃ dānam atha dīpasya caiva ha /
MBh, 13, 67, 15.3 tilāḥ paramakaṃ dānaṃ puṇyaṃ caiveha śāśvatam //
MBh, 13, 67, 16.2 nityadānāt sarvakāmāṃstilā nirvartayantyuta //
MBh, 13, 67, 17.1 tilāñśrāddhe praśaṃsanti dānam etaddhyanuttamam /
MBh, 13, 67, 28.1 ratnadānaṃ ca sumahat puṇyam uktaṃ janādhipa /
MBh, 13, 68, 1.2 bhūya eva kuruśreṣṭha dānānāṃ vidhim uttamam /
MBh, 13, 68, 1.3 kathayasva mahāprājña bhūmidānaṃ viśeṣataḥ //
MBh, 13, 70, 29.1 na tvevāsāṃ dānamātraṃ praśastaṃ pātraṃ kālo goviśeṣo vidhiśca /
MBh, 13, 70, 43.2 dānavyuṣṭiṃ tatra dṛṣṭvā mahārthāṃ niḥsaṃdigdhaṃ dānadharmāṃścariṣye //
MBh, 13, 70, 43.2 dānavyuṣṭiṃ tatra dṛṣṭvā mahārthāṃ niḥsaṃdigdhaṃ dānadharmāṃścariṣye //
MBh, 13, 70, 44.2 dānena tāta prayato 'bhūḥ sadaiva viśeṣato gopradānaṃ ca kuryāḥ //
MBh, 13, 70, 46.1 etāḥ purā adadannityam eva śāntātmāno dānapathe niviṣṭāḥ /
MBh, 13, 70, 46.2 tapāṃsyugrāṇyapratiśaṅkamānās te vai dānaṃ pradaduścāpi śaktyā //
MBh, 13, 70, 48.1 etad dānaṃ nyāyalabdhaṃ dvijebhyaḥ pātre dattaṃ prāpaṇīyaṃ parīkṣya /
MBh, 13, 70, 50.2 gavāṃ rasāt paramaṃ nāsti kiṃcid gavāṃ dānaṃ sumahat tad vadanti //
MBh, 13, 70, 55.1 etad dānaṃ nyāyalabdhaṃ dvijebhyaḥ pātre dattvā prāpayethāḥ parīkṣya /
MBh, 13, 71, 9.2 kathaṃ bahuvidhaṃ dānaṃ syād alpam api vā katham //
MBh, 13, 71, 10.1 bahvīnāṃ kīdṛśaṃ dānam alpānāṃ vāpi kīdṛśam /
MBh, 13, 72, 11.2 yāvajjīvaṃ satyavṛtte rataśca dāne rato yaḥ kṣamī cāparādhe //
MBh, 13, 72, 36.1 na tvevāsāṃ dānamātraṃ praśastaṃ pātraṃ kālo goviśeṣo vidhiśca /
MBh, 13, 73, 2.3 dānārthaṃ vā brāhmaṇāya tatredaṃ śrūyatāṃ phalam //
MBh, 13, 73, 6.2 yāvad dāne phalaṃ tasyāstāvannirayam ṛcchati //
MBh, 13, 73, 9.1 suvarṇaṃ paramaṃ dānaṃ suvarṇaṃ dakṣiṇā parā /
MBh, 13, 74, 14.1 dānair yajñaiśca vividhair yathā dāntāḥ kṣamānvitāḥ /
MBh, 13, 74, 14.2 dātā kupyati no dāntastasmād dānāt paro damaḥ //
MBh, 13, 74, 15.2 krodho hanti hi yad dānaṃ tasmād dānāt paro damaḥ //
MBh, 13, 74, 15.2 krodho hanti hi yad dānaṃ tasmād dānāt paro damaḥ //
MBh, 13, 74, 17.2 kāmayānā mahat sthānaṃ tasmād dānāt paro damaḥ //
MBh, 13, 74, 20.1 kṣatriyo 'dhyayane yukto yajane dānakarmaṇi /
MBh, 13, 74, 23.2 yuddhaśūrāstathaivoktā dānaśūrāśca mānavāḥ //
MBh, 13, 75, 2.2 na godānāt paraṃ kiṃcid vidyate vasudhādhipa /
MBh, 13, 75, 3.2 tasmāt pūrvaṃ hyādikāle pravṛttaṃ gavāṃ dāne śṛṇu rājan vidhiṃ me //
MBh, 13, 75, 23.2 yeṣāṃ dānaṃ dīyamānaṃ hyaniṣṭaṃ nāstikyaṃ cāpyāśrayante hyapuṇyāḥ //
MBh, 13, 75, 27.2 yajñair dānaistapasā rājadharmair māndhātābhūd gopradānaiśca yuktaḥ //
MBh, 13, 76, 1.3 godāne vistaraṃ dhīmān papraccha vinayānvitaḥ //
MBh, 13, 79, 13.1 nātaḥ puṇyataraṃ dānaṃ nātaḥ puṇyataraṃ phalam /
MBh, 13, 79, 16.2 na hi param iha dānam asti gobhyo bhavanti na cāpi parāyaṇaṃ tathānyat //
MBh, 13, 80, 10.1 dānānām uttamaṃ kiṃ ca kiṃ ca satram ataḥ param /
MBh, 13, 80, 16.3 gāvastejo mahad divyaṃ gavāṃ dānaṃ praśasyate //
MBh, 13, 80, 17.2 te vai sukṛtinaḥ proktāḥ sarvadānapradāśca te /
MBh, 13, 82, 3.1 dānānām api sarveṣāṃ gavāṃ dānaṃ praśasyate /
MBh, 13, 82, 3.1 dānānām api sarveṣāṃ gavāṃ dānaṃ praśasyate /
MBh, 13, 83, 1.2 uktaṃ pitāmahenedaṃ gavāṃ dānam anuttamam /
MBh, 13, 83, 7.2 kiṃ dānaṃ kiṃ phalaṃ caiva kasmācca param ucyate //
MBh, 13, 83, 8.1 kasmād dānaṃ suvarṇasya pūjayanti manīṣiṇaḥ /
MBh, 13, 83, 28.2 suvarṇadāne 'karavaṃ matiṃ bharatasattama //
MBh, 13, 84, 5.2 varadānād bhagavato daiteyo balagarvitaḥ /
MBh, 13, 86, 33.2 tasmāt suvarṇadānāya prayatasva narādhipa //
MBh, 13, 90, 2.2 brāhmaṇānna parīkṣeta kṣatriyo dānadharmavit /
MBh, 13, 92, 22.2 khyāpitā pūrvanirdiṣṭā dānaṃ vakṣyāmyataḥ param //
MBh, 13, 93, 11.2 ṛtavādī sadā ca syād dānaśīlaśca mānavaḥ //
MBh, 13, 93, 12.2 dānaṃ dadat pavitrī syād asvapnaśca divāsvapan //
MBh, 13, 94, 1.2 brāhmaṇebhyaḥ prayacchanti dānāni vividhāni ca /
MBh, 13, 94, 20.1 kuśalaṃ saha dānena rājann astu sadā tava /
MBh, 13, 94, 22.2 pracīyodumbarāṇi sma dānaṃ dātuṃ pracakramuḥ //
MBh, 13, 94, 35.2 kuśalaṃ saha dānāya tasmai yasya prajā imāḥ /
MBh, 13, 95, 60.1 vṛthāmāṃsaṃ samaśnātu vṛthādānaṃ karotu ca /
MBh, 13, 96, 37.3 dattvā dānaṃ kīrtayatu yaste harati puṣkaram //
MBh, 13, 97, 24.2 godānāni vivāhāśca tathā yajñasamṛddhayaḥ //
MBh, 13, 97, 25.1 satrāṇi dānāni tathā saṃyogā vittasaṃcayāḥ /
MBh, 13, 98, 15.2 puṇyadāneṣu sarveṣu param akṣayyam eva ca //
MBh, 13, 98, 22.2 chatropānahadānasya phalaṃ bharatasattama //
MBh, 13, 99, 21.1 sarvadānair gurutaraṃ sarvadānair viśiṣyate /
MBh, 13, 99, 21.1 sarvadānair gurutaraṃ sarvadānair viśiṣyate /
MBh, 13, 101, 1.2 ālokadānaṃ nāmaitat kīdṛśaṃ bharatarṣabha /
MBh, 13, 101, 37.1 ata ūrdhvaṃ pravakṣyāmi dhūpadānavidhau phalam /
MBh, 13, 101, 44.1 dīpadāne pravakṣyāmi phalayogam anuttamam /
MBh, 13, 101, 46.2 uttarāyaṇam etasmājjyotirdānaṃ praśasyate //
MBh, 13, 101, 49.1 ālokadānāccakṣuṣmān prabhāyukto bhavennaraḥ /
MBh, 13, 102, 11.1 sa ṛṣīn vāhayāmāsa varadānamadānvitaḥ /
MBh, 13, 103, 3.1 tathaiva dīpadānāni sarvopakaraṇāni ca /
MBh, 13, 103, 7.1 evaṃ dhūpapradānaṃ ca dīpadānaṃ ca sādhavaḥ /
MBh, 13, 103, 18.2 varadānaprabhāvajño nahuṣasya mahātmanaḥ //
MBh, 13, 103, 31.2 varadānānmama surā nahuṣo rājyam āptavān /
MBh, 13, 104, 21.2 dānaiḥ pṛthagvidhaiścāpi yathā prāhur manīṣiṇaḥ //
MBh, 13, 105, 30.2 ye dānaśīlā na pratigṛhṇate sadā na cāpyarthān ādadate parebhyaḥ /
MBh, 13, 105, 43.3 tathā daśabhyo yaśca dadyād ihaikāṃ pañcabhyo vā dānaśīlastathaikām //
MBh, 13, 106, 1.2 dānaṃ bahuvidhākāraṃ śāntiḥ satyam ahiṃsatā /
MBh, 13, 106, 1.3 svadāratuṣṭiścoktā te phalaṃ dānasya caiva yat //
MBh, 13, 106, 8.2 niḥśaṅkam annam adadaṃ brāhmaṇebhyaḥ śataṃ sahasrāṇi sadaiva dānam /
MBh, 13, 110, 11.1 satyavāg dānaśīlaśca brahmaṇyaścānasūyakaḥ /
MBh, 13, 112, 71.1 upasthite vivāhe tu dāne yajñe 'pi vābhibho /
MBh, 13, 113, 7.1 sarveṣām eva dānānām annaṃ śreṣṭham udāhṛtam /
MBh, 13, 113, 21.1 dānakṛdbhiḥ kṛtaḥ panthā yena yānti manīṣiṇaḥ /
MBh, 13, 113, 24.2 avandhyaṃ divasaṃ kuryād annadānena mānavaḥ //
MBh, 13, 113, 28.1 etat te sarvam ākhyātam annadānaphalaṃ mahat /
MBh, 13, 114, 9.1 pratyākhyāne ca dāne ca sukhaduḥkhe priyāpriye /
MBh, 13, 116, 17.1 sadā yajati satreṇa sadā dānaṃ prayacchati /
MBh, 13, 116, 41.1 hiraṇyadānair godānair bhūmidānaiśca sarvaśaḥ /
MBh, 13, 116, 41.1 hiraṇyadānair godānair bhūmidānaiśca sarvaśaḥ /
MBh, 13, 116, 41.1 hiraṇyadānair godānair bhūmidānaiśca sarvaśaḥ /
MBh, 13, 117, 25.1 prāṇadānāt paraṃ dānaṃ na bhūtaṃ na bhaviṣyati /
MBh, 13, 117, 25.1 prāṇadānāt paraṃ dānaṃ na bhūtaṃ na bhaviṣyati /
MBh, 13, 117, 37.2 ahiṃsā paramaṃ dānam ahiṃsā paramaṃ tapaḥ //
MBh, 13, 117, 39.1 sarvayajñeṣu vā dānaṃ sarvatīrtheṣu cāplutam /
MBh, 13, 117, 39.2 sarvadānaphalaṃ vāpi naitat tulyam ahiṃsayā //
MBh, 13, 121, 1.2 vidyā tapaśca dānaṃ ca kim eteṣāṃ viśiṣyate /
MBh, 13, 121, 12.3 ato dānapavitreṇa prīto 'smi tapasaiva ca //
MBh, 13, 121, 14.2 śubhaṃ sarvapavitrebhyo dānam eva paraṃ bhavet //
MBh, 13, 121, 15.2 teṣāṃ śreṣṭhatamaṃ dānam iti me nāsti saṃśayaḥ //
MBh, 13, 121, 16.1 dānakṛdbhiḥ kṛtaḥ panthā yena yānti manīṣiṇaḥ /
MBh, 13, 121, 17.2 sarvatyāgo yathā ceha tathā dānam anuttamam //
MBh, 13, 121, 19.2 śrīmantam āpnuvantyarthā dānaṃ yajñastathā sukham //
MBh, 13, 122, 4.2 nirdoṣaṃ nirmalaṃ caiva vacanaṃ dānasaṃhitam /
MBh, 13, 122, 10.2 pratigrahītā dānasya moghaṃ syād dhanināṃ dhanam //
MBh, 13, 122, 14.2 tatra dānaphalaṃ puṇyam iha cāmutra cāśnute //
MBh, 13, 122, 15.2 dānādhyayanasampannāste vai pūjyatamāḥ sadā //
MBh, 13, 123, 2.3 yat te bhṛśataraṃ dānād vartayiṣyāmi tacchṛṇu //
MBh, 13, 123, 4.1 ahaṃ dānaṃ praśaṃsāmi bhavān api tapaḥśrute /
MBh, 13, 123, 10.2 dānapradāḥ sukhaṃ pretya prāpnuvantīha ca śriyam //
MBh, 13, 123, 11.2 annadānaiḥ sukṛtinaḥ pratipadyanti laukikāḥ //
MBh, 13, 123, 17.2 dānena tapasā caiva sarvapāpam apohyate //
MBh, 13, 124, 6.1 na tvam alpena tapasā dānena niyamena vā /
MBh, 13, 125, 2.2 sāmnā prasādyate kaścid dānena ca tathāparaḥ /
MBh, 13, 125, 28.1 avidvān bhīrur alpārtho vidyāvikramadānajam /
MBh, 13, 128, 25.3 śamo dānaṃ yathāśakti gārhasthyo dharma uttamaḥ //
MBh, 13, 128, 49.2 agnihotraparispando dānādhyayanam eva ca //
MBh, 13, 128, 53.2 agnihotraparispando dānādhyayanam eva ca //
MBh, 13, 129, 8.1 yajanaṃ yājanaṃ caiva tathā dānapratigrahau /
MBh, 13, 129, 9.2 dānaṃ praśasyate cāsya yathāśakti yathāvidhi //
MBh, 13, 131, 55.2 nityaṃ svādhyāyayuktena dānādhyayanajīvinā //
MBh, 13, 132, 16.1 dānadharmatapoyuktaḥ śīlaśaucadayātmakaḥ /
MBh, 13, 133, 9.1 ete devi mahābhogāḥ prāṇino dānaśīlinaḥ /
MBh, 13, 133, 13.1 apravṛttāstu ye lubdhā nāstikā dānavarjitāḥ /
MBh, 13, 144, 50.2 pūjayasva mahābhāgān vāgbhir dānaiśca nityadā //
MBh, 13, 147, 22.1 ahiṃsā satyam akrodho dānam etaccatuṣṭayam /
MBh, 13, 148, 36.2 nidhiṃ nidadhyāt pāratryaṃ yātrārthaṃ dānaśabditam //
MBh, 13, 149, 11.1 dānena bhogī bhavati medhāvī vṛddhasevayā /
MBh, 13, 153, 2.2 vipulair arthadānaiśca tadā pāṇḍusuto nṛpaḥ //
MBh, 14, 2, 19.2 yuddhadharmāśca te sarve dānadharmāśca te śrutāḥ //
MBh, 14, 3, 4.1 tapobhiḥ kratubhiścaiva dānena ca yudhiṣṭhira /
MBh, 14, 3, 5.1 yajñena tapasā caiva dānena ca narādhipa /
MBh, 14, 3, 12.2 dānam alpaṃ na śakyāmi dātuṃ vittaṃ ca nāsti me //
MBh, 14, 4, 7.1 dānadharmaratāḥ santaḥ satataṃ priyavādinaḥ /
MBh, 14, 13, 9.2 dānaṃ hi vedādhyayanaṃ tapaśca kāmena karmāṇi ca vaidikāni //
MBh, 14, 14, 14.2 mahādānāni viprebhyo dadatām aurdhvadaihikam //
MBh, 14, 18, 14.1 dānaṃ vrataṃ brahmacaryaṃ yathoktavratadhāraṇam /
MBh, 14, 26, 10.2 dānaṃ devā vyavasitā damam eva maharṣayaḥ //
MBh, 14, 36, 19.1 vṛthārambhāśca ye kecid vṛthādānāni yāni ca /
MBh, 14, 37, 6.1 mṛṣāvādo mṛṣādānaṃ vikalpaḥ paribhāṣaṇam /
MBh, 14, 38, 9.1 mudhā dānaṃ mudhā yajño mudhādhītaṃ mudhā vratam /
MBh, 14, 39, 19.1 tridhā dānāni dīyante tridhā yajñaḥ pravartate /
MBh, 14, 42, 25.1 dvividhaṃ karma vijñeyam ijyā dānaṃ ca yanmakhe /
MBh, 14, 45, 19.2 niyato damadānābhyāṃ sadā śiṣṭaiśca saṃviśet //
MBh, 14, 45, 21.2 dānaṃ pratigrahaṃ caiva ṣaḍguṇāṃ vṛttim ācaret //
MBh, 14, 45, 23.2 dānam adhyayanaṃ yajño dharmayuktāni tāni tu //
MBh, 14, 60, 37.2 yamau yamopamau caiva dadau dānānyanekaśaḥ //
MBh, 14, 92, 4.1 ghuṣyamāṇe mahādāne dikṣu sarvāsu bhārata /
MBh, 14, 92, 13.1 tuṣṭā dvijarṣabhāścātra dānair bahuvidhair api /
MBh, 14, 92, 14.2 anukrośaistathā śūdrā dānaśeṣaiḥ pṛthagjanāḥ //
MBh, 14, 93, 1.2 hanta vo vartayiṣyāmi dānasya paramaṃ phalam /
MBh, 14, 93, 57.1 śuddhena tava dānena nyāyopāttena yatnataḥ /
MBh, 14, 93, 58.1 aho dānaṃ ghuṣyate te svarge svarganivāsibhiḥ /
MBh, 14, 93, 59.2 stuvanto devadūtāśca sthitā dānena vismitāḥ //
MBh, 14, 93, 62.1 brahmacaryeṇa yajñena dānena tapasā tathā /
MBh, 14, 93, 66.2 yadā dānarucir bhavati tadā dharmo na sīdati //
MBh, 14, 93, 68.1 dravyāgamo nṛṇāṃ sūkṣmaḥ pātre dānaṃ tataḥ param /
MBh, 14, 93, 68.2 kālaḥ parataro dānācchraddhā cāpi tataḥ parā //
MBh, 14, 93, 73.1 na dharmaḥ prīyate tāta dānair dattair mahāphalaiḥ /
MBh, 14, 93, 77.1 krodho dānaphalaṃ hanti lobhāt svargaṃ na gacchati /
MBh, 14, 93, 77.2 nyāyavṛttir hi tapasā dānavit svargam aśnute //
MBh, 14, 93, 84.2 divyapuṣpāvamardācca sādhor dānalavaiśca taiḥ /
MBh, 14, 93, 85.1 tasya satyābhisaṃdhasya sūkṣmadānena caiva ha /
MBh, 14, 93, 93.2 tapo damaśca satyaṃ ca dānaṃ ceti samaṃ matam //
MBh, 14, 94, 24.2 dadāti dānaṃ viprebhyo lokaviśvāsakārakam //
MBh, 14, 94, 26.1 tena dattāni dānāni pāpena hatabuddhinā /
MBh, 14, 94, 27.2 dāne na kīrtir bhavati pretya ceha ca durmateḥ //
MBh, 14, 94, 30.2 dānaṃ vibhavato dattvā narāḥ svar yānti dharmiṇaḥ //
MBh, 14, 94, 31.1 eṣa dharmo mahāṃstyāgo dānaṃ bhūtadayā tathā /
MBh, 14, 94, 33.2 nṛpāḥ satyaiśca dānaiśca nyāyalabdhaistapodhanāḥ //
MBh, 14, 94, 34.2 dānadharmāgninā śuddhāste svargaṃ yānti bhārata //
MBh, 14, 95, 2.1 tatoñchavṛtter yad vṛttaṃ saktudāne phalaṃ mahat /
MBh, 15, 5, 15.1 mahādānāni dattāni śrāddhāni ca punaḥ punaḥ /
MBh, 15, 17, 13.1 mā te 'nyat puruṣavyāghra dānād bhavatu darśanam /
MBh, 15, 19, 15.2 manaścakre mahādāne kārttikyāṃ janamejaya //
MBh, 15, 20, 15.1 pariśrānto yadāsīt sa dadad dānānyanekaśaḥ /
MBh, 15, 20, 15.2 tato nirvartayāmāsa dānayajñaṃ kurūdvahaḥ //
MBh, 15, 20, 16.1 evaṃ sa rājā kauravyaścakre dānamahotsavam /
MBh, 15, 20, 17.1 daśāham evaṃ dānāni dattvā rājāmbikāsutaḥ /
MBh, 15, 22, 13.3 tannimittaṃ mahābāho dānaṃ dadyāstvam uttamam //
MBh, 15, 23, 17.2 mahādānāni dattāni pītaḥ somo yathāvidhi //
MBh, 15, 24, 7.1 rājyasthayā tapastaptaṃ dānaṃ dattaṃ vrataṃ kṛtam /
MBh, 15, 35, 17.2 ahiṃsayā ca dānena tapasā ca sanātanaḥ //
MBh, 15, 47, 18.2 saṃkīrtya nāmanī rājā dadau dānam anuttamam //
MBh, 15, 47, 26.1 hataputrasya saṃgrāme dānāni dadataḥ sadā /
MBh, 18, 3, 21.2 dānānāṃ ca mahābāho phalaṃ prāpnuhi pāṇḍava //