Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2746
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
deva uvāca / (1.1) Par.?
kāmaṃ devāpi māṃ vipra na vijānanti tattvataḥ / (1.2) Par.?
tvatprītyā tu pravakṣyāmi yathedaṃ visṛjāmyaham // (1.3) Par.?
pitṛbhakto 'si viprarṣe māṃ caiva śaraṇaṃ gataḥ / (2.1) Par.?
ato dṛṣṭo 'smi te sākṣād brahmacaryaṃ ca te mahat // (2.2) Par.?
āpo nārā iti proktāḥ saṃjñānāma kṛtaṃ mayā / (3.1) Par.?
tena nārāyaṇo 'smyukto mama taddhyayanaṃ sadā // (3.2) Par.?
ahaṃ nārāyaṇo nāma prabhavaḥ śāśvato 'vyayaḥ / (4.1) Par.?
vidhātā sarvabhūtānāṃ saṃhartā ca dvijottama // (4.2) Par.?
ahaṃ viṣṇur ahaṃ brahmā śakraścāhaṃ surādhipaḥ / (5.1) Par.?
ahaṃ vaiśravaṇo rājā yamaḥ pretādhipas tathā // (5.2) Par.?
ahaṃ śivaś ca somaśca kaśyapaśca prajāpatiḥ / (6.1) Par.?
ahaṃ dhātā vidhātā ca yajñaścāhaṃ dvijottama // (6.2) Par.?
agnir āsyaṃ kṣitiḥ pādau candrādityau ca locane / (7.1) Par.?
sadiśaṃ ca nabhaḥ kāyo vāyur manasi me sthitaḥ // (7.2) Par.?
mayā kratuśatair iṣṭaṃ bahubhiḥ svāptadakṣiṇaiḥ / (8.1) Par.?
yajante vedaviduṣo māṃ devayajane sthitam // (8.2) Par.?
pṛthivyāṃ kṣatriyendrāś ca pārthivāḥ svargakāṅkṣiṇaḥ / (9.1) Par.?
yajante māṃ tathā vaiśyāḥ svargalokajigīṣavaḥ // (9.2) Par.?
catuḥsamudraparyantāṃ merumandarabhūṣaṇām / (10.1) Par.?
śeṣo bhūtvāham evaitāṃ dhārayāmi vasuṃdharām // (10.2) Par.?
vārāhaṃ rūpam āsthāya mayeyaṃ jagatī purā / (11.1) Par.?
majjamānā jale vipra vīryeṇāsīt samuddhṛtā // (11.2) Par.?
agniś ca vaḍabāvaktro bhūtvāhaṃ dvijasattama / (12.1) Par.?
pibāmy apaḥ samāviddhās tāś caiva visṛjāmyaham // (12.2) Par.?
brahma vaktraṃ bhujau kṣatram ūrū me saṃśritā viśaḥ / (13.1) Par.?
pādau śūdrā bhajante me vikrameṇa krameṇa ca // (13.2) Par.?
ṛgvedaḥ sāmavedaś ca yajurvedo 'pyatharvaṇaḥ / (14.1) Par.?
mattaḥ prādurbhavantyete mām eva praviśanti ca // (14.2) Par.?
yatayaḥ śāntiparamā yatātmāno mumukṣavaḥ / (15.1) Par.?
kāmakrodhadveṣamuktā niḥsaṅgā vītakalmaṣāḥ // (15.2) Par.?
sattvasthā nirahaṃkārā nityam adhyātmakovidāḥ / (16.1) Par.?
mām eva satataṃ viprāś cintayanta upāsate // (16.2) Par.?
ahaṃ saṃvartako jyotir ahaṃ saṃvartako yamaḥ / (17.1) Par.?
ahaṃ saṃvartakaḥ sūryo 'haṃ saṃvartako 'nilaḥ // (17.2) Par.?
tārārūpāṇi dṛśyante yānyetāni nabhastale / (18.1) Par.?
mama rūpāṇyathaitāni viddhi tvaṃ dvijasattama // (18.2) Par.?
ratnākarāḥ samudrāś ca sarva eva caturdiśam / (19.1) Par.?
vasanaṃ śayanaṃ caiva nilayaṃ caiva viddhi me // (19.2) Par.?
kāmaṃ krodhaṃ ca harṣaṃ ca bhayaṃ mohaṃ tathaiva ca / (20.1) Par.?
mamaiva viddhi rūpāṇi sarvāṇyetāni sattama // (20.2) Par.?
prāpnuvanti narā vipra yat kṛtvā karma śobhanam / (21.1) Par.?
satyaṃ dānaṃ tapaścogram ahiṃsā caiva jantuṣu // (21.2) Par.?
madvidhānena vihitā mama dehavihāriṇaḥ / (22.1) Par.?
mayābhibhūtavijñānā viceṣṭante na kāmataḥ // (22.2) Par.?
samyag vedam adhīyānā yajanto vividhair makhaiḥ / (23.1) Par.?
śāntātmāno jitakrodhāḥ prāpnuvanti dvijātayaḥ // (23.2) Par.?
prāptuṃ na śakyo yo vidvan narair duṣkṛtakarmabhiḥ / (24.1) Par.?
lobhābhibhūtaiḥ kṛpaṇair anāryair akṛtātmabhiḥ // (24.2) Par.?
taṃ māṃ mahāphalaṃ viddhi padaṃ sukṛtakarmaṇaḥ / (25.1) Par.?
duṣprāpaṃ vipramūḍhānāṃ mārgaṃ yogair niṣevitam // (25.2) Par.?
yadā yadā ca dharmasya glānir bhavati sattama / (26.1) Par.?
abhyutthānam adharmasya tadātmānaṃ sṛjāmyaham // (26.2) Par.?
daityā hiṃsānuraktāś ca avadhyāḥ surasattamaiḥ / (27.1) Par.?
rākṣasāścāpi loke 'smin yadotpatsyanti dāruṇāḥ // (27.2) Par.?
tadāhaṃ samprasūyāmi gṛheṣu śubhakarmaṇām / (28.1) Par.?
praviṣṭo mānuṣaṃ dehaṃ sarvaṃ praśamayāmyaham // (28.2) Par.?
sṛṣṭvā devamanuṣyāṃś ca gandharvoragarākṣasān / (29.1) Par.?
sthāvarāṇi ca bhūtāni saṃharāmyātmamāyayā // (29.2) Par.?
karmakāle punar deham anucintya sṛjāmyaham / (30.1) Par.?
praviśya mānuṣaṃ dehaṃ maryādābandhakāraṇāt // (30.2) Par.?
śvetaḥ kṛtayuge varṇaḥ pītas tretāyuge mama / (31.1) Par.?
rakto dvāparam āsādya kṛṣṇaḥ kaliyuge tathā // (31.2) Par.?
trayo bhāgā hyadharmasya tasmin kāle bhavantyuta / (32.1) Par.?
antakāle ca samprāpte kālo bhūtvātidāruṇaḥ / (32.2) Par.?
trailokyaṃ nāśayāmyekaḥ kṛtsnaṃ sthāvarajaṅgamam // (32.3) Par.?
ahaṃ trivartmā sarvātmā sarvalokasukhāvahaḥ / (33.1) Par.?
abhibhūḥ sarvago 'nanto hṛṣīkeśa urukramaḥ // (33.2) Par.?
kālacakraṃ nayāmyeko brahmann aham arūpi vai / (34.1) Par.?
śamanaṃ sarvabhūtānāṃ sarvalokakṛtodyamam // (34.2) Par.?
evaṃ praṇihitaḥ samyaṅ mayātmā munisattama / (35.1) Par.?
sarvabhūteṣu viprendra na ca māṃ vetti kaścana // (35.2) Par.?
yacca kiṃcit tvayā prāptaṃ mayi kleśātmakaṃ dvija / (36.1) Par.?
sukhodayāya tat sarvaṃ śreyase ca tavānagha // (36.2) Par.?
yacca kiṃcit tvayā loke dṛṣṭaṃ sthāvarajaṅgamam / (37.1) Par.?
vihitaḥ sarvathaivāsau mamātmā munisattama // (37.2) Par.?
ardhaṃ mama śarīrasya sarvalokapitāmahaḥ / (38.1) Par.?
ahaṃ nārāyaṇo nāma śaṅkhacakragadādharaḥ // (38.2) Par.?
yāvad yugānāṃ viprarṣe sahasraparivartanam / (39.1) Par.?
tāvat svapimi viśvātmā sarvalokapitāmahaḥ // (39.2) Par.?
evaṃ sarvam ahaṃ kālam ihāse munisattama / (40.1) Par.?
aśiśuḥ śiśurūpeṇa yāvad brahmā na budhyate // (40.2) Par.?
mayā ca vipra datto 'yaṃ varas te brahmarūpiṇā / (41.1) Par.?
asakṛt parituṣṭena viprarṣigaṇapūjita // (41.2) Par.?
sarvam ekārṇavaṃ dṛṣṭvā naṣṭaṃ sthāvarajaṅgamam / (42.1) Par.?
viklavo 'si mayā jñātas tatas te darśitaṃ jagat // (42.2) Par.?
abhyantaraṃ śarīrasya praviṣṭo 'si yadā mama / (43.1) Par.?
dṛṣṭvā lokaṃ samastaṃ ca vismito nāvabudhyase // (43.2) Par.?
tato 'si vaktrād viprarṣe drutaṃ niḥsārito mayā / (44.1) Par.?
ākhyātaste mayā cātmā durjñeyo 'pi surāsuraiḥ // (44.2) Par.?
yāvat sa bhagavān brahmā na budhyati mahātapāḥ / (45.1) Par.?
tāvat tvam iha viprarṣe viśrabdhaś cara vai sukham // (45.2) Par.?
tato vibuddhe tasmiṃstu sarvalokapitāmahe / (46.1) Par.?
ekībhūto hi srakṣyāmi śarīrād dvijasattama // (46.2) Par.?
ākāśaṃ pṛthivīṃ jyotir vāyuṃ salilam eva ca / (47.1) Par.?
loke yacca bhaveccheṣam iha sthāvarajaṅgamam // (47.2) Par.?
mārkaṇḍeya uvāca / (48.1) Par.?
ityuktvāntarhitas tāta sa devaḥ paramādbhutaḥ / (48.2) Par.?
prajāścemāḥ prapaśyāmi vicitrā bahudhākṛtāḥ // (48.3) Par.?
etad dṛṣṭaṃ mayā rājaṃs tasmin prāpte yugakṣaye / (49.1) Par.?
āścaryaṃ bharataśreṣṭha sarvadharmabhṛtāṃ vara // (49.2) Par.?
yaḥ sa devo mayā dṛṣṭaḥ purā padmanibhekṣaṇaḥ / (50.1) Par.?
sa eṣa puruṣavyāghra sambandhī te janārdanaḥ // (50.2) Par.?
asyaiva varadānāddhi smṛtir na prajahāti mām / (51.1) Par.?
dīrgham āyuśca kaunteya svacchandamaraṇaṃ tathā // (51.2) Par.?
sa eṣa kṛṣṇo vārṣṇeyaḥ purāṇapuruṣo vibhuḥ / (52.1) Par.?
āste harir acintyātmā krīḍann iva mahābhujaḥ // (52.2) Par.?
eṣa dhātā vidhātā ca saṃhartā caiva sātvataḥ / (53.1) Par.?
śrīvatsavakṣā govindaḥ prajāpatipatiḥ prabhuḥ // (53.2) Par.?
dṛṣṭvemaṃ vṛṣṇiśārdūlaṃ smṛtir mām iyam āgatā / (54.1) Par.?
ādidevam ajaṃ viṣṇuṃ puruṣaṃ pītavāsasam // (54.2) Par.?
sarveṣām eva bhūtānāṃ pitā mātā ca mādhavaḥ / (55.1) Par.?
gacchadhvam enaṃ śaraṇaṃ śaraṇyaṃ kauravarṣabhāḥ // (55.2) Par.?
Duration=0.2209620475769 secs.