Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3194
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
evam uktāḥ prayātāste pāṇḍavā janamejaya / (1.2) Par.?
rājñā dakṣiṇapāñcālān drupadenābhirakṣitān // (1.3) Par.?
tataste taṃ mahātmānaṃ śuddhātmānam akalmaṣam / (2.1) Par.?
dadṛśuḥ pāṇḍavā rājan pathi dvaipāyanaṃ tadā // (2.2) Par.?
tasmai yathāvat satkāraṃ kṛtvā tena ca sāntvitāḥ / (3.1) Par.?
kathānte cābhyanujñātāḥ prayayur drupadakṣayam // (3.2) Par.?
paśyanto ramaṇīyāni vanāni ca sarāṃsi ca / (4.1) Par.?
tatra tatra vasantaśca śanair jagmur mahārathāḥ // (4.2) Par.?
svādhyāyavantaḥ śucayo madhurāḥ priyavādinaḥ / (5.1) Par.?
ānupūrvyeṇa samprāptāḥ pāñcālān kurunandanāḥ // (5.2) Par.?
te tu dṛṣṭvā puraṃ tacca skandhāvāraṃ ca pāṇḍavāḥ / (6.1) Par.?
kumbhakārasya śālāyāṃ niveśaṃ cakrire tadā // (6.2) Par.?
tatra bhaikṣaṃ samājahrur brāhmīṃ vṛttiṃ samāśritāḥ / (7.1) Par.?
tāṃśca prāptāṃstadā vīrāñ jajñire na narāḥ kvacit / (7.2) Par.?
*yajñasenastu pāñcālo bhīṣmadroṇakṛtāgasam / (7.3) Par.?
*jñātvātmānaṃ tadārebhe trāṇāyātmakriyāṃ kṣamām / (7.4) Par.?
*avāpya dhṛṣṭadyumnaṃ hi na sa droṇam acintayat / (7.5) Par.?
*sutavairaprasaṅgācca bhīṣmād bhayam acintayat / (7.6) Par.?
*kanyādānāt tu śaraṇaṃ so 'manyata mahīpatiḥ / (7.7) Par.?
*jāmātur balasaṃyogān mene ha balavattaram // (7.8) Par.?
yajñasenasya kāmastu pāṇḍavāya kirīṭine / (8.1) Par.?
kṛṣṇāṃ dadyām iti sadā na caitad vivṛṇoti saḥ // (8.2) Par.?
so 'nveṣamāṇaḥ kaunteyān pāñcālyo janamejaya / (9.1) Par.?
*śaṃkareṇa varo dattaḥ prītena ca mahātmanā / (9.2) Par.?
*sa niṣphalaḥ syān na tu me iti prāmāṇyam āgataḥ / (9.3) Par.?
*mayā kartavyam adhunā duṣkaraṃ lakṣyavedhanam / (9.4) Par.?
*iti niścitya manasā kāritaṃ lakṣyam uttamam / (9.5) Par.?
dṛḍhaṃ dhanur anāyamyaṃ kārayāmāsa bhārata / (9.6) Par.?
*vaiyyāghrapadyasograṃ vai sṛñjayasya mahīpateḥ / (9.7) Par.?
*tad dhanuḥ kiṃdhuraṃ nāma devadattam upānayat / (9.8) Par.?
*āyasī tasya jyā cāsīt pratibaddhā mahābalā / (9.9) Par.?
*na tu jyāṃ prasahed anyāṃ tad dhanuḥpravaraṃ mahat // (9.10) Par.?
yantraṃ vaihāyasaṃ cāpi kārayāmāsa kṛtrimam / (10.1) Par.?
tena yantreṇa sahitaṃ rājā lakṣyaṃ ca kāñcanam // (10.2) Par.?
drupada uvāca / (11.1) Par.?
idaṃ sajyaṃ dhanuḥ kṛtvā sajyenānena sāyakaiḥ / (11.2) Par.?
atītya lakṣyaṃ yo veddhā sa labdhā matsutām iti // (11.3) Par.?
vaiśaṃpāyana uvāca / (12.1) Par.?
iti sa drupado rājā sarvataḥ samaghoṣayat / (12.2) Par.?
tacchrutvā pārthivāḥ sarve samīyustatra bhārata // (12.3) Par.?
ṛṣayaśca mahātmānaḥ svayaṃvaradidṛkṣayā / (13.1) Par.?
*yādavā vāsudevena sārdham andhakavṛṣṇayaḥ / (13.2) Par.?
*rājāno rājaputrāśca yuvāno mṛṣṭakuṇḍalāḥ / (13.3) Par.?
*nānājanapadādhīśā yajvāno bhūridakṣiṇāḥ / (13.4) Par.?
*manojñarūpalāvaṇyā mahendrasamavikramāḥ / (13.5) Par.?
*krodhena cāgnisadṛśāḥ kṣamayā pṛthivīsamāḥ / (13.6) Par.?
*sthairye merusamā dhīrāḥ sūryavaiśvānaropamāḥ / (13.7) Par.?
*pṛthivyāṃ ye ca rājāna ṛṣayaśca tapodhanāḥ / (13.8) Par.?
*bālavṛddhān ṛte sarve mahīpālāḥ samāgatāḥ / (13.9) Par.?
*trayastriṃśat surāḥ sarve vimānair vyomni niṣṭhitāḥ / (13.10) Par.?
duryodhanapurogāśca sakarṇāḥ kuravo nṛpa // (13.11) Par.?
brāhmaṇāśca mahābhāgā deśebhyaḥ samupāgaman / (14.1) Par.?
te 'bhyarcitā rājagaṇā drupadena mahātmanā / (14.2) Par.?
*brāhmaṇair eva sahitāḥ pāṇḍavāḥ samupāviśan / (14.3) Par.?
*vaitālikā nartakāśca sūtamāgadhabandinaḥ / (14.4) Par.?
*upopaviṣṭā mañceṣu draṣṭukāmāḥ svayaṃvaram // (14.5) Par.?
tataḥ paurajanāḥ sarve sāgaroddhūtaniḥsvanāḥ / (15.1) Par.?
śiśumārapuraṃ prāpya nyaviśaṃste ca pārthivāḥ // (15.2) Par.?
prāguttareṇa nagarād bhūmibhāge same śubhe / (16.1) Par.?
samājavāṭaḥ śuśubhe bhavanaiḥ sarvato vṛtaḥ // (16.2) Par.?
prākāraparikhopeto dvāratoraṇamaṇḍitaḥ / (17.1) Par.?
vitānena vicitreṇa sarvataḥ samavastṛtaḥ // (17.2) Par.?
tūryaughaśatasaṃkīrṇaḥ parārdhyāgurudhūpitaḥ / (18.1) Par.?
candanodakasiktaśca mālyadāmaiśca śobhitaḥ // (18.2) Par.?
kailāsaśikharaprakhyair nabhastalavilekhibhiḥ / (19.1) Par.?
sarvataḥ saṃvṛtair naddhaḥ prāsādaiḥ sukṛtocchritaiḥ // (19.2) Par.?
suvarṇajālasaṃvītair maṇikuṭṭimabhūṣitaiḥ / (20.1) Par.?
sukhārohaṇasopānair mahāsanaparicchadaiḥ // (20.2) Par.?
agrāmyasamavacchannair agurūttamavāsitaiḥ / (21.1) Par.?
haṃsācchavarṇair bahubhir āyojanasugandhibhiḥ // (21.2) Par.?
asaṃbādhaśatadvāraiḥ śayanāsanaśobhitaiḥ / (22.1) Par.?
bahudhātupinaddhāṅgair himavacchikharair iva // (22.2) Par.?
tatra nānāprakāreṣu vimāneṣu svalaṃkṛtāḥ / (23.1) Par.?
spardhamānāstadānyonyaṃ niṣeduḥ sarvapārthivāḥ // (23.2) Par.?
tatropaviṣṭān dadṛśur mahāsattvaparākramān / (24.1) Par.?
rājasiṃhān mahābhāgān kṛṣṇāguruvibhūṣitān // (24.2) Par.?
mahāprasādān brahmaṇyān svarāṣṭraparirakṣiṇaḥ / (25.1) Par.?
priyān sarvasya lokasya sukṛtaiḥ karmabhiḥ śubhaiḥ // (25.2) Par.?
mañceṣu ca parārdhyeṣu paurajānapadā janāḥ / (26.1) Par.?
kṛṣṇādarśanatuṣṭyarthaṃ sarvataḥ samupāviśan // (26.2) Par.?
brāhmaṇaiste ca sahitāḥ pāṇḍavāḥ samupāviśan / (27.1) Par.?
ṛddhiṃ pāñcālarājasya paśyantastām anuttamām // (27.2) Par.?
tataḥ samājo vavṛdhe sa rājan divasān bahūn / (28.1) Par.?
ratnapradānabahulaḥ śobhito naṭanartakaiḥ // (28.2) Par.?
vartamāne samāje tu ramaṇīye 'hni ṣoḍaśe / (29.1) Par.?
*maitre muhūrte tat tasyā rājadārāḥ purāvidaḥ / (29.2) Par.?
*putravatyaḥ suvasanāḥ pratikarmopacakramuḥ / (29.3) Par.?
*svarṇapātraṃ ca kauśeyaṃ dūrvāsiddhyarthasaṃyutam / (29.4) Par.?
*nidhāya tailaṃ snānārthaṃ ninyur bālā haripriyāḥ / (29.5) Par.?
*lodhrakalkahṛtābhyaṅgatailaṃ kāleyacandanam / (29.6) Par.?
*catuṣkābhimukhīṃ ninyur abhiṣekāya yoṣitaḥ / (29.7) Par.?
*vaiḍūryamaṇipīṭheṣu niviṣṭāṃ draupadīṃ tadā / (29.8) Par.?
*satūryaṃ snāpayāṃcakruḥ svarṇakumbhasthitair jalaiḥ / (29.9) Par.?
*tāṃ nivṛttābhiṣekāṃ ca dukūladvayadhāriṇīm / (29.10) Par.?
*ninyur maṇistambhayutāṃ vedīṃ vai supariṣkṛtām / (29.11) Par.?
*niveśya prāṅmukhīṃ hṛṣṭāṃ vismitākṣāḥ prasādhikāḥ / (29.12) Par.?
*kenānukāraṇenemām ityanyonyaṃ vyalokayan / (29.13) Par.?
*dhūpoṣmaṇā ca keśānām ārdrabhāvaṃ vyapohayan / (29.14) Par.?
*babandhur asyā dhammillaṃ mālyaiḥ surabhigandhibhiḥ / (29.15) Par.?
*dūrvāmadhūkaracitaṃ mālyaṃ tasyā daduḥ kare / (29.16) Par.?
*cakruśca kṛṣṇāgaruṇā patrabhaṅgaṃ kucadvaye / (29.17) Par.?
*reje sā cakravākāṅkā svarṇadīrghasaridvarā / (29.18) Par.?
*alakaiḥ kuṭilaistasyā mukhaṃ vikasitaṃ babhau / (29.19) Par.?
*āsaktabhṛṅgaṃ kusumaṃ śaśibimbaṃ jigāya tat / (29.20) Par.?
*kālāñjanaṃ nayanayor ācārārthaṃ samādadhuḥ / (29.21) Par.?
*bhūṣaṇai ratnakhacitair alaṃcakrur yathocitam / (29.22) Par.?
*mātā ca tasyāḥ pṛṣatī haritālamanaḥśilām / (29.23) Par.?
*aṅgulībhyām upādāya tilakaṃ vidadhe mukhe / (29.24) Par.?
*alaṃkṛtāṃ vadhūṃ dṛṣṭvā yoṣito mudam āyayuḥ / (29.25) Par.?
*mātā na mumude tasyāḥ patiḥ kīdṛg bhaviṣyati / (29.26) Par.?
*sauvidallāḥ samāgamya drupadasyājñayā tataḥ / (29.27) Par.?
*enām āropayāmāsuḥ kariṇīṃ kuthabhūṣitām / (29.28) Par.?
*tato 'vādyanta vādyāni maṅgalāni divi spṛśan / (29.29) Par.?
*vilāsinījanaścāpi pravaraṃ kariṇīśatam / (29.30) Par.?
*māṅgalyagītaṃ gāyantyaḥ pārśvayor ubhayor yayuḥ / (29.31) Par.?
*janāpaharaṇe yattāḥ pratihāryaḥ puro yayuḥ / (29.32) Par.?
*kolāhalo mahān āsīt tasmin puravare tadā / (29.33) Par.?
*dhṛṣṭadyumno yayāvagre hayam āruhya bhārata / (29.34) Par.?
*drupado raṅgadeśe tu balena mahatā yutaḥ / (29.35) Par.?
*tasthau vyūhya mahānīkaṃ pālitaṃ dṛḍhadhanvibhiḥ / (29.36) Par.?
*tasyāṃ varāṅgyām āyantyāṃ mañcasthā nṛpasattamāḥ / (29.37) Par.?
*tāṃ dṛṣṭvā manmathāviṣṭā vilāsān vidadhuḥ kila / (29.38) Par.?
*kaścid abhrāmayad bhūyaḥ kamalaṃ sumanoharam / (29.39) Par.?
*lolapatraṃ calad bhṛṅgaṃ pariveṣṭitakesaram / (29.40) Par.?
*kaścid vilāsī galitaṃ lagnam aṅgadakoṭibhiḥ / (29.41) Par.?
*prālambam akarod aṃse sācīkṛtamukhāmbujam / (29.42) Par.?
*lilekha pīṭhaṃ pādena haimaṃ tiryaṅ mukhatviṣā / (29.43) Par.?
*ketakīdalam anyo 'pi priyaṃ karṇavibhūṣaṇam / (29.44) Par.?
*nakhāgraiḥ pāṭayāmāsa kuśālekhaviśāradaiḥ / (29.45) Par.?
*kaścit kamalaśoṇena nakhena svastipāṇinā / (29.46) Par.?
*ratnāṅgulīyaprabhayā vidvān akṣān avāsṛjat / (29.47) Par.?
*yathābhā tasya vimalā svasthānāccalitā tathā / (29.48) Par.?
*kaścid vyāpārayāmāsa kararatnāṅgulīyakam / (29.49) Par.?
*bhūyān evaṃvidhāṃstatra draupadī kamalekṣaṇā / (29.50) Par.?
*nīlotpalamayaṃ deśaṃ kurvāṇevāvalokayat / (29.51) Par.?
āplutāṅgī suvasanā sarvābharaṇabhūṣitā // (29.52) Par.?
vīrakāṃsyam upādāya kāñcanaṃ samalaṃkṛtam / (30.1) Par.?
avatīrṇā tato raṅgaṃ draupadī bharatarṣabha // (30.2) Par.?
purohitaḥ somakānāṃ mantravid brāhmaṇaḥ śuciḥ / (31.1) Par.?
paristīrya juhāvāgnim ājyena vidhinā tadā // (31.2) Par.?
sa tarpayitvā jvalanaṃ brāhmaṇān svasti vācya ca / (32.1) Par.?
vārayāmāsa sarvāṇi vāditrāṇi samantataḥ // (32.2) Par.?
niḥśabde tu kṛte tasmin dhṛṣṭadyumno viśāṃ pate / (33.1) Par.?
*kṛṣṇām ādāya vidhivan meghadundubhiniḥsvanaḥ / (33.2) Par.?
raṅgamadhyagatastatra meghagambhīrayā girā / (33.3) Par.?
vākyam uccair jagādedaṃ ślakṣṇam arthavad uttamam // (33.4) Par.?
idaṃ dhanur lakṣyam ime ca bāṇāḥ śṛṇvantu me pārthivāḥ sarva eva / (34.1) Par.?
yantracchidreṇābhyatikramya lakṣyaṃ samarpayadhvaṃ khagamair daśārdhaiḥ // (34.2) Par.?
etat kartā karma suduṣkaraṃ yaḥ kulena rūpeṇa balena yuktaḥ / (35.1) Par.?
tasyādya bhāryā bhaginī mameyaṃ kṛṣṇā bhavitrī na mṛṣā bravīmi // (35.2) Par.?
tān evam uktvā drupadasya putraḥ paścād idaṃ draupadīm abhyuvāca / (36.1) Par.?
nāmnā ca gotreṇa ca karmaṇā ca saṃkīrtayaṃstān nṛpatīn sametān // (36.2) Par.?
Duration=0.26712608337402 secs.