Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 2, 12, 7.1 sapta prāṇān aṣṭau majjñas tāṃs te vṛścāmi brahmaṇā /
AVŚ, 2, 15, 1.2 evā me prāṇa mā bibheḥ //
AVŚ, 2, 15, 2.2 evā me prāṇa mā bibheḥ //
AVŚ, 2, 15, 3.2 evā me prāṇa mā bibheḥ //
AVŚ, 2, 15, 4.2 evā me prāṇa mā bibheḥ //
AVŚ, 2, 15, 5.2 evā me prāṇa mā bibheḥ //
AVŚ, 2, 15, 6.2 evā me prāṇa mā bibheḥ //
AVŚ, 2, 16, 1.1 prāṇāpānau mṛtyor mā pātaṃ svāhā //
AVŚ, 2, 28, 3.2 memaṃ prāṇo hāsīn mo apāno memaṃ mitrā vadhiṣur mo amitrāḥ //
AVŚ, 2, 28, 4.2 yathā jīvā aditer upasthe prāṇāpānābhyāṃ gupitaḥ śataṃ himāḥ //
AVŚ, 2, 34, 5.1 prajānantaḥ prati gṛhṇantu pūrve prāṇam aṅgebhyaḥ pary ācarantam /
AVŚ, 3, 11, 5.1 pra viśataṃ prāṇāpānāv anaḍvāhāv iva vrajam /
AVŚ, 3, 11, 6.1 ihaiva staṃ prāṇāpānau māpa gātam ito yuvam /
AVŚ, 3, 13, 5.2 tīvro raso madhupṛcām araṃgama ā mā prāṇena saha varcasā gamet //
AVŚ, 3, 15, 7.2 sa naḥ prajāsv ātmasu goṣu prāṇeṣu jāgṛhi //
AVŚ, 3, 29, 8.2 māhaṃ prāṇena mātmanā mā prajayā pratigṛhya vi rādhiṣi //
AVŚ, 3, 31, 6.1 agniḥ prāṇānt saṃ dadhāti candraḥ prāṇena saṃhitaḥ /
AVŚ, 3, 31, 6.1 agniḥ prāṇānt saṃ dadhāti candraḥ prāṇena saṃhitaḥ /
AVŚ, 3, 31, 7.1 prāṇena viśvatovīryaṃ devāḥ sūryaṃ sam airayan /
AVŚ, 3, 31, 8.1 āyuṣmatām āyuṣkṛtāṃ prāṇena jīva mā mṛthāḥ /
AVŚ, 3, 31, 9.1 prāṇena prāṇatāṃ prāṇehaiva bhava mā mṛthāḥ /
AVŚ, 3, 31, 9.1 prāṇena prāṇatāṃ prāṇehaiva bhava mā mṛthāḥ /
AVŚ, 4, 5, 4.1 ejadejad ajagrabhaṃ cakṣuḥ prāṇam ajagrabham /
AVŚ, 4, 15, 10.2 sa no varṣaṃ vanutāṃ jātavedāḥ prāṇaṃ prajābhyo amṛtaṃ divas pari //
AVŚ, 4, 35, 5.1 yaḥ prāṇadaḥ prāṇadavān babhūva yasmai lokā ghṛtavantaḥ kṣaranti /
AVŚ, 5, 4, 7.2 sa prāṇāya vyānāya cakṣuṣe me asmai mṛḍa //
AVŚ, 5, 8, 4.2 aviṃ vṛka iva mathnīta sa vo jīvan mā moci prāṇam asyāpi nahyata //
AVŚ, 5, 9, 7.1 sūryo me cakṣur vātaḥ prāṇo 'ntarikṣam ātmā pṛthivī śarīram /
AVŚ, 5, 10, 8.1 bṛhatā mana upa hvaye mātariśvanā prāṇāpānau /
AVŚ, 5, 28, 1.1 nava prāṇān navabhiḥ saṃ mimīte dīrghāyutvāya śataśāradāya /
AVŚ, 5, 30, 10.2 tau te prāṇasya goptārau divā naktaṃ ca jāgṛtām //
AVŚ, 5, 30, 13.1 aitu prāṇa aitu mana aitu cakṣur atho balam /
AVŚ, 5, 30, 14.1 prāṇenāgne cakṣuṣā saṃ sṛjemaṃ sam īraya tanvā saṃ balena /
AVŚ, 5, 30, 15.1 mā te prāṇa upa dasan mo apāno 'pi dhāyi te /
AVŚ, 6, 10, 2.1 prāṇāyāntarikṣāya vayobhyo vāyave 'dhipataye svāhā //
AVŚ, 6, 31, 2.1 antaś carati rocanā asya prāṇād apānataḥ /
AVŚ, 6, 41, 2.1 apānāya vyānāya prāṇāya bhūridhāyase /
AVŚ, 6, 53, 2.1 punaḥ prāṇaḥ punar ātmā na aitu punaś cakṣuḥ punar asur na aitu /
AVŚ, 6, 62, 1.1 vaiśvānaro raśmibhir naḥ punātu vātaḥ prāṇeneṣiro nabhobhiḥ /
AVŚ, 6, 104, 1.2 apānā ye caiṣāṃ prāṇā asunāsūnt sam achidan //
AVŚ, 6, 135, 2.2 prāṇān amuṣya sampāya saṃ pibāmo amuṃ vayam //
AVŚ, 6, 135, 3.2 prāṇān amuṣya saṃgīrya saṃ girāmo amum vayam //
AVŚ, 7, 31, 1.2 yo no dveṣṭy adharaḥ sas padīṣṭa yam u dviṣmas tam u prāṇo jahātu //
AVŚ, 7, 53, 2.1 saṃ krāmataṃ mā jahītaṃ śarīraṃ prāṇāpānau te sayujāv iha stām /
AVŚ, 7, 53, 3.1 āyur yat te atihitaṃ parācair apānaḥ prāṇaḥ punar ā tāv itām /
AVŚ, 7, 53, 4.1 memaṃ prāṇo hāsīn mo apāno 'vahāya parā gāt /
AVŚ, 7, 53, 5.1 pra viśataṃ prāṇāpānāvanaḍvāhāviva vrajam /
AVŚ, 7, 53, 6.1 ā te prāṇaṃ suvāmasi parā yakṣmaṃ suvāmi te /
AVŚ, 7, 81, 5.1 yo 'smān dveṣṭi yaṃ vayaṃ dviṣmas tasya tvaṃ prāṇenā pyāyasva /
AVŚ, 8, 1, 1.1 antakāya mṛtyave namaḥ prāṇā apānā iha te ramantām /
AVŚ, 8, 1, 3.1 iha te 'sur iha prāṇa ihāyur iha te manaḥ /
AVŚ, 8, 1, 15.2 mā tvā prāṇo balaṃ hāsīd asuṃ te 'nu hvayāmasi //
AVŚ, 8, 2, 3.1 vātāt te prāṇam avidaṃ sūryāc cakṣur ahaṃ tava /
AVŚ, 8, 2, 4.1 prāṇena tvā dvipadāṃ catuṣpadām agnim iva jātam abhi saṃ dhamāmi /
AVŚ, 8, 2, 4.2 namas te mṛtyo cakṣuṣe namaḥ prāṇāya te 'karam //
AVŚ, 8, 2, 11.1 kṛṇomi te prāṇāpānau jarāṃ mṛtyuṃ dīrgham āyuḥ svasti /
AVŚ, 8, 2, 13.1 agneṣ ṭa prāṇam amṛtād āyuṣmato vanve jātavedasaḥ /
AVŚ, 8, 9, 9.1 aprāṇaiti prāṇena prāṇatīnāṃ virāṭ svarājam abhyeti paścāt /
AVŚ, 8, 9, 9.1 aprāṇaiti prāṇena prāṇatīnāṃ virāṭ svarājam abhyeti paścāt /
AVŚ, 9, 1, 2.2 yata aiti madhukaśā rarāṇā tat prāṇas tad amṛtaṃ niviṣṭam //
AVŚ, 9, 1, 4.1 mātādityānāṃ duhitā vasūnāṃ prāṇaḥ prajānām amṛtasya nābhiḥ /
AVŚ, 9, 2, 5.2 tayā sapatnān pari vṛṅgdhi ye mama pary enān prāṇaḥ paśavo jīvanaṃ vṛṇaktu //
AVŚ, 9, 2, 16.2 tena sapatnān pari vṛṅgdhi ye mama pary enān prāṇaḥ paśavo jīvanaṃ vṛṇaktu //
AVŚ, 9, 5, 21.1 satyaṃ cartaṃ ca cakṣuṣī viśvaṃ satyaṃ śraddhā prāṇo virāṭ śiraḥ /
AVŚ, 9, 6, 19.1 yad āha bhūya ud dhareti prāṇam eva tena varṣīyāṃsaṃ kurute //
AVŚ, 9, 6, 22.1 srucā hastena prāṇe yūpe srukkāreṇa vaṣaṭkāreṇa //
AVŚ, 10, 2, 13.1 ko asmin prāṇaṃ avayat ko apānaṃ vyānam u /
AVŚ, 10, 2, 27.2 tat prāṇo abhi rakṣati śiro annam atho manaḥ //
AVŚ, 10, 2, 29.2 tasmai brahma ca brāhmāś ca cakṣuḥ prāṇaṃ prajāṃ daduḥ //
AVŚ, 10, 2, 30.1 na vai tam cakṣur jahāti na prāṇo jarasaḥ purā /
AVŚ, 10, 5, 25.3 sa mā jīvīt taṃ prāṇo jahātu //
AVŚ, 10, 5, 26.3 sa mā jīvīt taṃ prāṇo jahātu //
AVŚ, 10, 5, 27.3 sa mā jīvīt taṃ prāṇo jahātu //
AVŚ, 10, 5, 28.3 sa mā jīvīt taṃ prāṇo jahātu //
AVŚ, 10, 5, 29.3 sa mā jīvīt taṃ prāṇo jahātu //
AVŚ, 10, 5, 30.3 sa mā jīvīt taṃ prāṇo jahātu //
AVŚ, 10, 5, 31.3 sa mā jīvīt taṃ prāṇo jahātu //
AVŚ, 10, 5, 32.3 sa mā jīvīt taṃ prāṇo jahātu //
AVŚ, 10, 5, 33.3 sa mā jīvīt taṃ prāṇo jahātu //
AVŚ, 10, 5, 34.3 sa mā jīvīt taṃ prāṇo jahātu //
AVŚ, 10, 5, 35.1 viṣṇoḥ kramo 'si sapatnahā prāṇasaṃśitaḥ puruṣatejāḥ /
AVŚ, 10, 5, 35.2 prāṇam anu vi krame 'haṃ prāṇāt taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 35.2 prāṇam anu vi krame 'haṃ prāṇāt taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 35.3 sa mā jīvīt taṃ prāṇo jahātu //
AVŚ, 10, 5, 36.2 idam aham āmuṣyāyaṇasyāmuṣyāḥ putrasya varcas tejaḥ prāṇam āyur ni veṣṭayāmīdam enam adharāñcaṃ pādayāmi //
AVŚ, 10, 5, 44.2 so 'mum āmuṣyāyaṇam amuṣyāḥ putram anne prāṇe badhāna //
AVŚ, 10, 7, 34.1 yasya vātaḥ prāṇāpānau cakṣur aṅgiraso 'bhavan /
AVŚ, 10, 8, 19.2 prāṇena tiryaṅ prāṇati yasmin jyeṣṭham adhi śritam //
AVŚ, 10, 10, 6.1 yajñapadīrākṣīrā svadhāprāṇā mahīlukā /
AVŚ, 11, 2, 3.1 krandāya te prāṇāya yāś ca te bhava ropayaḥ /
AVŚ, 11, 3, 2.1 dyāvāpṛthivī śrotre sūryācandramasāv akṣiṇī saptaṛṣayaḥ prāṇāpānāḥ //
AVŚ, 11, 3, 28.1 parāñcaṃ cainaṃ prāśīḥ prāṇās tvā hāsyantīty enam āha //
AVŚ, 11, 3, 38.1 tataś cainam anyaiḥ prāṇāpānaiḥ prāśīr yaiś caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 38.2 prāṇāpānās tvā hāsyantīty enam āha /
AVŚ, 11, 3, 38.4 saptaṛṣibhiḥ prāṇāpānaiḥ /
AVŚ, 11, 3, 54.1 sa ya evaṃ viduṣa upadraṣṭā bhavati prāṇaṃ ruṇaddhi //
AVŚ, 11, 3, 55.1 na ca prāṇaṃ ruṇaddhi sarvajyāniṃ jīyate //
AVŚ, 11, 3, 56.1 na ca sarvajyāniṃ jīyate purainaṃ jarasaḥ prāṇo jahāti //
AVŚ, 11, 4, 1.1 prāṇāya namo yasya sarvam idaṃ vaśe /
AVŚ, 11, 4, 2.1 namas te prāṇa krandāya namas te stanayitnave /
AVŚ, 11, 4, 2.2 namas te prāṇa vidyute namas te prāṇa varṣate //
AVŚ, 11, 4, 2.2 namas te prāṇa vidyute namas te prāṇa varṣate //
AVŚ, 11, 4, 3.1 yat prāṇa stanayitnunābhikrandaty oṣadhīḥ /
AVŚ, 11, 4, 4.1 yat prāṇa ṛtāv āgate 'bhikrandaty oṣadhīḥ /
AVŚ, 11, 4, 5.1 yadā prāṇo abhyavarṣīd varṣeṇa pṛthivīṃ mahīm /
AVŚ, 11, 4, 6.1 abhivṛṣṭā oṣadhayaḥ prāṇena sam avādiran /
AVŚ, 11, 4, 7.2 namas te prāṇa tiṣṭhata āsīnāyota te namaḥ //
AVŚ, 11, 4, 8.1 namas te prāṇa prāṇate namo astv apānate /
AVŚ, 11, 4, 9.1 yā te prāṇa priyā tanūr yo te prāṇa preyasī /
AVŚ, 11, 4, 9.1 yā te prāṇa priyā tanūr yo te prāṇa preyasī /
AVŚ, 11, 4, 10.1 prāṇaḥ prajā anu vaste pitā putram iva priyam /
AVŚ, 11, 4, 10.2 prāṇo ha sarvasyeśvaro yac ca prāṇati yac ca na //
AVŚ, 11, 4, 11.1 prāṇo mṛtyuḥ prāṇas takmā prāṇaṃ devā upāsate /
AVŚ, 11, 4, 11.1 prāṇo mṛtyuḥ prāṇas takmā prāṇaṃ devā upāsate /
AVŚ, 11, 4, 11.1 prāṇo mṛtyuḥ prāṇas takmā prāṇaṃ devā upāsate /
AVŚ, 11, 4, 11.2 prāṇo ha satyavādinam uttame loka ā dadhat //
AVŚ, 11, 4, 12.1 prāṇo virāṭ prāṇo deṣṭrī prāṇaṃ sarva upāsate /
AVŚ, 11, 4, 12.1 prāṇo virāṭ prāṇo deṣṭrī prāṇaṃ sarva upāsate /
AVŚ, 11, 4, 12.1 prāṇo virāṭ prāṇo deṣṭrī prāṇaṃ sarva upāsate /
AVŚ, 11, 4, 12.2 prāṇo ha sūryaś candramāḥ prāṇam āhuḥ prajāpatim //
AVŚ, 11, 4, 12.2 prāṇo ha sūryaś candramāḥ prāṇam āhuḥ prajāpatim //
AVŚ, 11, 4, 13.1 prāṇāpānau vrīhiyavāv anaḍvān prāṇa ucyate /
AVŚ, 11, 4, 13.1 prāṇāpānau vrīhiyavāv anaḍvān prāṇa ucyate /
AVŚ, 11, 4, 13.2 yave ha prāṇa āhito 'pāno vrīhir ucyate //
AVŚ, 11, 4, 14.2 yadā tvaṃ prāṇa jinvasy atha sa jāyate punaḥ //
AVŚ, 11, 4, 15.1 prāṇam āhur mātariśvānaṃ vāto ha prāṇa ucyate /
AVŚ, 11, 4, 15.1 prāṇam āhur mātariśvānaṃ vāto ha prāṇa ucyate /
AVŚ, 11, 4, 15.2 prāṇe ha bhūtaṃ bhavyaṃ ca prāṇe sarvaṃ pratiṣṭhitam //
AVŚ, 11, 4, 15.2 prāṇe ha bhūtaṃ bhavyaṃ ca prāṇe sarvaṃ pratiṣṭhitam //
AVŚ, 11, 4, 16.2 oṣadhayaḥ pra jāyante yadā tvaṃ prāṇa jinvasi //
AVŚ, 11, 4, 17.1 yadā prāṇo abhyavarṣīd varṣeṇa pṛthivīṃ mahīm /
AVŚ, 11, 4, 18.1 yas te prāṇedaṃ veda yasmiṃś cāsi pratiṣṭhitaḥ /
AVŚ, 11, 4, 19.1 yathā prāṇa balihṛtas tubhyaṃ sarvāḥ prajā imāḥ /
AVŚ, 11, 4, 23.2 anyeṣu kṣipradhanvane tasmai prāṇa namo 'stu te //
AVŚ, 11, 4, 24.2 atandro brahmaṇā dhīraḥ prāṇo mānutiṣṭhatu //
AVŚ, 11, 4, 26.1 prāṇa mā mat paryāvṛto na mad anyo bhaviṣyasi /
AVŚ, 11, 4, 26.2 apāṃ garbham iva jīvase prāṇa badhnāmi tvā mayi //
AVŚ, 11, 5, 22.1 pṛthak sarve prājāpatyāḥ prāṇān ātmasu bibhrati /
AVŚ, 11, 5, 24.2 prāṇāpānau janayann ād vyānaṃ vācaṃ mano hṛdayaṃ brahma medhām //
AVŚ, 11, 7, 23.1 yac ca prāṇati prāṇena yac ca paśyati cakṣuṣā /
AVŚ, 11, 7, 25.1 prāṇāpānau cakṣuḥ śrotram akṣitiś ca kṣitiś ca yā /
AVŚ, 11, 8, 4.1 prāṇāpānau cakṣuḥ śrotram akṣitiś ca kṣitiś ca yā /
AVŚ, 11, 8, 26.1 prāṇāpānau cakṣuḥ śrotram akṣitiś ca kṣitiś ca yā /
AVŚ, 11, 8, 31.1 sūryaś cakṣur vātaḥ prāṇaṃ puruṣasya vibhejire /
AVŚ, 11, 9, 11.1 ā gṛhṇītaṃ saṃ bṛhataṃ prāṇāpānān nyarbude /
AVŚ, 11, 9, 21.1 utkasantu hṛdayāny ūrdhvaḥ prāṇa udīṣatu /
AVŚ, 12, 1, 22.3 sā no bhūmiḥ prāṇam āyur dadhātu jaradaṣṭiṃ mā pṛthivī kṛṇotu //
AVŚ, 12, 3, 28.1 saṃkhyātā stokāḥ pṛthivīṃ sacante prāṇāpānaiḥ saṃmitā oṣadhībhiḥ /
AVŚ, 12, 5, 9.0 āyuś ca rūpaṃ ca nāma ca kīrtiś ca prāṇaś cāpānaś ca cakṣuś ca śrotraṃ ca //
AVŚ, 12, 5, 27.0 anugacchantī prāṇān upadāsayati brahmagavī brahmajyasya //
AVŚ, 13, 1, 17.2 ihaiva prāṇaḥ sakhye no astu taṃ tvā parameṣṭhin pary agnir āyuṣā varcasā dadhātu //
AVŚ, 13, 1, 18.2 ihaiva prāṇaḥ sakhye no astu taṃ tvā parameṣṭhin pari rohita āyuṣā varcasā dadhātu //
AVŚ, 13, 1, 19.2 ihaiva prāṇaḥ sakhye no astu taṃ tvā parameṣṭhin pary aham āyuṣā varcasā dadhātu //
AVŚ, 13, 3, 4.1 yaḥ prāṇena dyāvāpṛthivī tarpayaty apānena samudrasya jaṭharaṃ yaḥ piparti /
AVŚ, 13, 3, 5.2 yaḥ parasya prāṇaṃ paramasya teja ādade /
AVŚ, 15, 11, 5.0 yad enam āha vrātya tarpayantv iti prāṇam eva tena varṣīyāṃsaṃ kurute //
AVŚ, 15, 14, 11.1 sa yat prajā anuvyacalat prajāpatir bhūtvānuvyacalat prāṇam annādaṃ kṛtvā /
AVŚ, 15, 14, 11.2 prāṇenānnādenānnam atti ya evaṃ veda //
AVŚ, 15, 15, 2.0 sapta prāṇāḥ saptāpānāḥ sapta vyānāḥ //
AVŚ, 15, 15, 3.0 yo 'sya prathamaḥ prāṇa ūrdhvo nāmāyaṃ so agniḥ //
AVŚ, 15, 15, 4.0 yo 'sya dvitīyaḥ prāṇaḥ prauḍho nāmāsau sa ādityaḥ //
AVŚ, 15, 15, 5.0 yo 'sya tṛtīyaḥ prāṇo 'bhyūḍho nāmāsau sa candramāḥ //
AVŚ, 15, 15, 6.0 yo 'sya caturthaḥ prāṇo vibhūr nāmāyaṃ sa pavamānaḥ //
AVŚ, 15, 15, 7.0 yo 'sya pañcamaḥ prāṇo yonir nāma tā imā āpaḥ //
AVŚ, 15, 15, 8.0 yo 'sya ṣaṣṭhaḥ prāṇaḥ priyo nāma ta ime paśavaḥ //
AVŚ, 15, 15, 9.0 yo 'sya saptamaḥ prāṇo 'parimito nāma tā imāḥ prajāḥ //
AVŚ, 16, 4, 3.0 mā māṃ prāṇo hāsīn mo apāno 'vahāya parāgāt //
AVŚ, 16, 4, 5.0 prāṇāpānau mā mā hāsiṣṭam mā jane prameṣi //
AVŚ, 16, 4, 7.0 śakvarī stha paśavo mopastheṣur mitrāvaruṇau me prāṇāpānāv agnir me dakṣaṃ dadhātu //
AVŚ, 16, 7, 13.0 sa mā jīvīt taṃ prāṇo jahātu //
AVŚ, 16, 8, 1.4 tasyedaṃ varcastejaḥ prāṇamāyur nirveṣṭayāmīdam enam adharāñcaṃ pādayāmi //
AVŚ, 17, 1, 30.2 vyucchantīr uṣasaḥ parvatā dhruvāḥ sahasraṃ prāṇā mayy āyatantām //
AVŚ, 18, 2, 26.1 yat te aṅgam atihitaṃ parācair apānaḥ prāṇo ya u vā te paretaḥ /
AVŚ, 18, 2, 46.1 prāṇo apāno vyāna āyuś cakṣur dṛśaye sūryāya /
AVŚ, 18, 4, 58.2 prāṇaḥ sindhūnāṃ kalaśāṁ acikradad indrasya hārdim āviśan manīṣayā //