Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brahmin, Sūrya, Savitṛ, sun

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12253
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ya ime dyāvāpṛthivī jajāna yo drāpim kṛtvā bhuvanāni vaste / (1.1) Par.?
yasmin kṣiyanti pradiśaḥ ṣaḍ urvīr yāḥ pataṅgo anu vicākaśīti / (1.2) Par.?
tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti / (1.3) Par.?
udvepaya rohita prakṣiṇīhi brahmajyasya pratimuñca pāśān // (1.4) Par.?
yasmād vātā ṛtuthā pavante yasmāt samudrā adhi vikṣaranti / (2.1) Par.?
tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti / (2.2) Par.?
udvepaya rohita prakṣiṇīhi brahmajyasya pratimuñca pāśān // (2.3) Par.?
yo mārayati prāṇayati yasmāt prāṇanti bhuvanāni viśvā / (3.1) Par.?
tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti / (3.2) Par.?
udvepaya rohita prakṣiṇīhi brahmajyasya pratimuñca pāśān // (3.3) Par.?
yaḥ prāṇena dyāvāpṛthivī tarpayaty apānena samudrasya jaṭharaṃ yaḥ piparti / (4.1) Par.?
tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti / (4.2) Par.?
udvepaya rohita prakṣiṇīhi brahmajyasya pratimuñca pāśān // (4.3) Par.?
yasmin virāṭ parameṣṭhī prajāpatir agnir vaiśvānaraḥ saha paṅktyā śritaḥ / (5.1) Par.?
yaḥ parasya prāṇaṃ paramasya teja ādade / (5.2) Par.?
tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti // (5.3) Par.?
yasmin ṣaḍ urvīḥ pañca diśo adhiśritāś catasra āpo yajñasya trayo 'kṣarāḥ / (6.1) Par.?
yo antarā rodasī kruddhaś cakṣuṣaikṣata / (6.2) Par.?
tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇam jināti // (6.3) Par.?
yo annādo annapatir babhūva brahmaṇaspatir uta yaḥ / (7.1) Par.?
bhūto bhaviṣyat bhuvanasya yas patiḥ / (7.2) Par.?
tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti // (7.3) Par.?
ahorātrair vimitaṃ triṃśadaṅgaṃ trayodaśaṃ māsaṃ yo nirmimīte / (8.1) Par.?
tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti / (8.2) Par.?
udvepaya rohita prakṣiṇīhi brahmajyasya pratimuñca pāśān // (8.3) Par.?
kṛṣṇaṃ niyānaṃ harayaḥ suparṇā apo vasānā divam utpatanti / (9.1) Par.?
ta āvavṛtrant sadanād ṛtasya / (9.2) Par.?
tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti // (9.3) Par.?
yat te candraṃ kaśyapa rocanāvad yat saṃhitaṃ puṣkalaṃ citrabhānu yasmint sūryā ārpitāḥ sapta sākam / (10.1) Par.?
tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti / (10.2) Par.?
udvepaya rohita prakṣiṇīhi brahmajyasya pratimuñca pāśān // (10.3) Par.?
bṛhad enam anuvaste purastād rathaṃtaraṃ pratigṛhṇāti paścāt / (11.1) Par.?
jyotir vasāne sadam apramādam / (11.2) Par.?
tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti // (11.3) Par.?
bṛhad anyataḥ pakṣa āsīd rathaṃtaram anyataḥ sabale sadhrīcī / (12.1) Par.?
yad rohitam ajanayanta devāḥ / (12.2) Par.?
tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti // (12.3) Par.?
sa varuṇaḥ sāyam agnir bhavati sa mitro bhavati prātar udyan / (13.1) Par.?
sa savitā bhūtvāntarikṣeṇa yāti sa indro bhūtvā tapati madhyato divam / (13.2) Par.?
tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti // (13.3) Par.?
sahasrāhṇyaṃ viyatāv asya pakṣau harer haṃsasya patataḥ svargam / (14.1) Par.?
sa devānt sarvān urasy upadadya saṃpaśyan yāti bhuvanāni viśvā / (14.2) Par.?
tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti // (14.3) Par.?
ayaṃ sa devo apsv antaḥ sahasramūlaḥ paruśāko attriḥ / (15.1) Par.?
ya idaṃ viśvaṃ bhuvanaṃ jajāna / (15.2) Par.?
tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti // (15.3) Par.?
śukraṃ vahanti harayo raghuṣyado devaṃ divi varcasā bhrājamānam / (16.1) Par.?
yasyordhvā divaṃ tanvas tapanty arvāṅ suvarṇaiḥ paṭarair vibhāti / (16.2) Par.?
tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti // (16.3) Par.?
yenādityān haritaḥ saṃvahanti yena yajñena bahavo yanti prajānantaḥ / (17.1) Par.?
yad ekaṃ jyotir bahudhā vibhāti / (17.2) Par.?
tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti // (17.3) Par.?
sapta yuñjanti ratham ekacakram eko aśvo vahati saptanāmā / (18.1) Par.?
trinābhi cakram ajaram anarvaṃ yatremā viśvā bhuvanādhitasthuḥ / (18.2) Par.?
tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti // (18.3) Par.?
aṣṭadhā yukto vahati vahnir ugraḥ pitā devānāṃ janitā matīnām / (19.1) Par.?
ṛtasya tantuṃ manasā mimānaḥ sarvā diśaḥ pavate mātariśvā / (19.2) Par.?
tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti // (19.3) Par.?
samyañcaṃ tantuṃ pradiśo 'nu sarvā antar gāyatryām amṛtasya garbhe / (20.1) Par.?
tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti / (20.2) Par.?
udvepaya rohita prakṣiṇīhi brahmajyasya pratimuñca pāśān // (20.3) Par.?
nimrucas tisro vyuṣo ha tisras trīṇi rajāṃsi divo aṅga tisraḥ / (21.1) Par.?
vidmā te agne tredhā janitraṃ tredhā devānāṃ janimāni vidma / (21.2) Par.?
tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti // (21.3) Par.?
vi ya aurṇot pṛthivīṃ jāyamāna ā samudram adadhāt antarikṣe / (22.1) Par.?
tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti / (22.2) Par.?
udvepaya rohita prakṣiṇīhi brahmajyasya pratimuñca pāśān // (22.3) Par.?
tvam agne kratubhiḥ ketubhir hito 'rkaḥ samiddha udarocathā divi / (23.1) Par.?
kim abhyārcan marutaḥ pṛśnimātaro yad rohitam ajanayanta devāḥ / (23.2) Par.?
tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti // (23.3) Par.?
ya ātmadā baladā yasya viśva upāsate praśiṣaṃ yasya devāḥ / (24.1) Par.?
yo 'syeśe dvipado yaś catuṣpadaḥ / (24.2) Par.?
tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti // (24.3) Par.?
ekapād dvipado bhūyo vicakrame dvipāt tripādam abhyeti paścāt / (25.1) Par.?
catuṣpāc cakre dvipadām abhisvare saṃpaśyan paṅktim upatiṣṭhamānaḥ / (25.2) Par.?
tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti // (25.3) Par.?
kṛṣṇāyāḥ putro arjuno rātryā vatso 'jāyata / (26.1) Par.?
sa ha dyām adhirohati ruho ruroha rohitaḥ // (26.2) Par.?
Duration=0.15370798110962 secs.