Occurrences

Haribhaktivilāsa

Haribhaktivilāsa
HBhVil, 1, 2.2 gopālabhaṭṭo raghunāthadāsaṃ saṃtoṣayan rūpasanātanau ca //
HBhVil, 1, 4.2 kāśīśvaraḥ kṛṣṇavane cakāstu śrīkṛṣṇadāsaś ca salokanāthaḥ //
HBhVil, 1, 5.2 guruḥ śiṣyaḥ parīkṣādir bhagavān manavo 'sya ca //
HBhVil, 1, 6.3 prātaḥ smṛtyādi kṛṣṇasya vādyādaiś ca prabodhanam //
HBhVil, 1, 9.2 vastraṃ pīṭhaṃ cordhvapuṇḍraṃ śrīgopīcandanādikam //
HBhVil, 1, 10.1 cakrādimudrā mālā ca gṛhasandhyārcanaṃ guroḥ /
HBhVil, 1, 10.2 māhātmyaṃ cātha kṛṣṇasya dvāraveśmāntarārcanam //
HBhVil, 1, 12.1 nyāsamudrāpañcakaṃ ca kṛṣṇadhyānāntarārcane /
HBhVil, 1, 15.1 gandhaḥ śrītulasīkāṣṭhacandanaṃ kusumāni ca /
HBhVil, 1, 15.2 patrāṇi tulasī cāṅgopāṅgāvaraṇapūjanam //
HBhVil, 1, 16.1 dhūpo dīpaś ca naivedyaṃ pānaṃ homo balikriyā /
HBhVil, 1, 19.1 śaṅkhāmbutīrthaṃ tulasīpūjā tanmṛttikādi ca /
HBhVil, 1, 20.1 madhyāhne vaiśadevādiśrāddhaṃ cānarpyam acyute /
HBhVil, 1, 22.2 līlākathā ca bhagavaddharmāḥ sāyaṃ nijakriyāḥ //
HBhVil, 1, 25.1 nāmāparādhā bhaktiś ca premāthāśrayaṇādayaḥ /
HBhVil, 1, 27.2 jīrṇoddhṛtiḥ śrītulasīvivāho 'nanyakarma ca //
HBhVil, 1, 29.1 atrānubhūyate nityaṃ duḥkhaśreṇī paratra ca /
HBhVil, 1, 30.1 tathā coktam ekādaśaskandhe labdhvā sudurlabham idaṃ bahusambhavānte mānuṣyam arthadam anityam apīha dhīraḥ /
HBhVil, 1, 31.1 svayaṃ śrībhagavatā ca nṛdeham ādyaṃ sulabhaṃ sudurlabhaṃ plavaṃ sukalpaṃ gurukarṇadhāram /
HBhVil, 1, 32.2 śābde pare ca niṣṇātaṃ brahmaṇy upaśamāśrayam //
HBhVil, 1, 34.1 kramadīpikāyāṃ ca /
HBhVil, 1, 37.1 śrutau ca /
HBhVil, 1, 39.1 śraddhāvān anasūyaś ca priyavāk priyadarśanaḥ /
HBhVil, 1, 42.1 agastyasaṃhitāyāṃ ca /
HBhVil, 1, 43.1 uddhartuṃ caiva saṃhartuṃ samartho brāhmaṇottamaḥ /
HBhVil, 1, 44.2 tapasvī satyavādī ca gṛhastho gurur ucyate //
HBhVil, 1, 48.1 bhāvitātmā ca sarvajñaḥ śāstrajñaḥ satkriyāparaḥ /
HBhVil, 1, 49.2 kṣatriyasyāpi ca guror bhāvād īdṛśo yadi //
HBhVil, 1, 50.1 vaiśyaḥ syāt tena kāryaś ca dvaye nityam anugrahaḥ /
HBhVil, 1, 50.3 anugrahābhiṣekau ca kāryau śūdrasya sarvadā //
HBhVil, 1, 51.2 varṇottam'tha ca gurau sati yā viśrute'pi ca /
HBhVil, 1, 51.2 varṇottam'tha ca gurau sati yā viśrute'pi ca /
HBhVil, 1, 54.1 pādme ca /
HBhVil, 1, 55.2 sahasraśākhādhyāyī ca na guruḥ syād avaiṣṇavaḥ //
HBhVil, 1, 57.2 bahvāśī dīrghasūtrī ca viṣayādiṣu lolupaḥ /
HBhVil, 1, 58.1 aromā bahuromā ca ninditāśramasevakaḥ /
HBhVil, 1, 58.2 kāladanto 'sitauṣṭhaś ca durgandhiśvāsavāhakaḥ //
HBhVil, 1, 61.1 kāmakrodhaparityāgī bhaktaś ca gurupādayoḥ /
HBhVil, 1, 62.2 dvijadevapitṝṇāṃ ca nityam arcāparāyaṇaḥ //
HBhVil, 1, 64.1 ekādaśaskandhe ca /
HBhVil, 1, 66.2 anyāyopārjitadhanāḥ paradāraratāś ca ye //
HBhVil, 1, 67.1 viduṣāṃ vairiṇaś caiva ajñāḥ paṇḍitamāninaḥ /
HBhVil, 1, 67.2 bhraṣṭavratāś ca ye kaṣṭavṛttayaḥ piśunāḥ khalāḥ //
HBhVil, 1, 68.1 bahvāśinaḥ krūraceṣṭā durātmanaś ca nindita /
HBhVil, 1, 69.1 akṛtyebhyo 'nivāryāś ca guruśikṣāsahiṣṇavaḥ /
HBhVil, 1, 71.1 nārakāś caiva dehānte tiryañcaḥ prabhavanti te //
HBhVil, 1, 72.2 jaiminiḥ sugataś caiva nāstiko nagna eva ca /
HBhVil, 1, 72.2 jaiminiḥ sugataś caiva nāstiko nagna eva ca /
HBhVil, 1, 72.3 kapilaś cākṣapādaś ca ṣaḍ ete hetuvādinaḥ //
HBhVil, 1, 72.3 kapilaś cākṣapādaś ca ṣaḍ ete hetuvādinaḥ //
HBhVil, 1, 74.1 tayoḥ parīkṣā cānyo 'nyam ekābdaṃ sahavāsataḥ /
HBhVil, 1, 75.3 gurutā śiṣyatā ceti nānyathaiveti niścayaḥ //
HBhVil, 1, 76.1 śrutiś ca /
HBhVil, 1, 78.1 rājñi cāmātyajā doṣāḥ patnīpāpaṃ svabhartari /
HBhVil, 1, 79.2 saṃtoṣayed akuṭilādretarāntarātmā taṃ svair dhanaiś ca vapuṣāpy anukūlavāṇyā /
HBhVil, 1, 82.1 sādhayed dantakāṣṭhādīn kṛtyaṃ cāsmai nivedayet //
HBhVil, 1, 84.1 jṛmbhāhāsyādikaṃ caiva kaṇṭhaprāvaraṇaṃ tathā /
HBhVil, 1, 84.2 varjayet sannidhau nityam athāsphoṭanam eva ca //
HBhVil, 1, 85.3 guruputreṣu dāreṣu guroś caiva svabandhuṣu //
HBhVil, 1, 86.2 na kuryād guruputrasya pādayoḥ śaucam eva ca //
HBhVil, 1, 87.1 guruvat paripūjyāś ca savarṇā guruyoṣitaḥ /
HBhVil, 1, 88.1 abhyañjanaṃ snāpanaṃ ca gātrotsādanam eva ca /
HBhVil, 1, 88.1 abhyañjanaṃ snāpanaṃ ca gātrotsādanam eva ca /
HBhVil, 1, 88.2 gurupatnyā ca kāryāṇi keśānāṃ ca prasādhanam //
HBhVil, 1, 88.2 gurupatnyā ca kāryāṇi keśānāṃ ca prasādhanam //
HBhVil, 1, 90.1 guror agre pṛthakpūjām advaitaṃ ca parityajet /
HBhVil, 1, 90.2 dīkṣāṃ vyākhyāṃ prabhutvaṃ ca guror agre vivarjayet //
HBhVil, 1, 93.3 na caivāsyānukurvīta gatibhāṣaṇaceṣṭitam //
HBhVil, 1, 94.2 na cāvisṛṣṭo guruṇā svān gurūn abhivādayet //
HBhVil, 1, 95.2 yathā tathā yatra tatra na gṛhṇīyāc ca kevalam /
HBhVil, 1, 95.3 abhaktyā na guror nāma gṛhṇīyāc ca yatātmavān //
HBhVil, 1, 96.2 pādaśabdasametaṃ ca natamūrdhāñjalīyutaḥ //
HBhVil, 1, 97.2 na tam ājñāpayen mohāt tasyājñāṃ na ca laṅghayet /
HBhVil, 1, 98.1 anyatra ca /
HBhVil, 1, 103.3 dagdhaṃ māṃ kāladaṣṭaṃ ca tvām ahaṃ śaraṇaṃ gataḥ //
HBhVil, 1, 117.3 ekāgramanasaś cāpi viṣṇusāmānyadarśinaḥ //
HBhVil, 1, 118.1 anyatra ca /
HBhVil, 1, 119.1 sahasranāmastotrādau ślokaughāḥ santi cedṛśāḥ /
HBhVil, 1, 119.2 viśeṣataḥ sattvaniṣṭhaiḥ sevyo viṣṇur na cāparaḥ //
HBhVil, 1, 120.1 tathā ca śrīharivaṃśe śivavākyam /
HBhVil, 1, 124.1 vaiṣṇave ca /
HBhVil, 1, 127.1 aṣṭākṣaraṃ ca mantreśaṃ ye japanti narottamāḥ /
HBhVil, 1, 129.2 japaś ca paramo guhyaḥ śrūyatāṃ me nṛpātmaja /
HBhVil, 1, 131.3 sarvam aṣṭākṣarāntaḥsthaṃ yac cānyad api vāṅmayam //
HBhVil, 1, 140.1 śrīśukavyāsasaṃvāde ca /
HBhVil, 1, 153.2 brahmahatyāsahasrāṇi jñānājñānakṛtāni ca //
HBhVil, 1, 154.1 svarṇasteyasurāpānagurutalpayutāni ca /
HBhVil, 1, 155.1 tāpanīśrutiṣu ca /
HBhVil, 1, 155.2 ya etattārakaṃ brāhmaṇo nityam adhīte sa pāpmānaṃ tarati sa mṛtyuṃ tarati sa bhrūhatyāṃ tarati sa sarvahatyāṃ tarati sa saṃsāraṃ tarati sa sarvaṃ tarati sa vimuktāśrito bhavati so 'mṛtatvaṃ ca gacchati //
HBhVil, 1, 157.1 tathā ca bṛhadgautamīye śrīgovindavṛndāvanākhye /
HBhVil, 1, 158.1 yasya yasya ca mantrasya yo yo devas tathā punaḥ /
HBhVil, 1, 158.2 abhedāt tanmanūnāṃ ca devatā saiva bhāṣyate //
HBhVil, 1, 161.13 tān uvāca brāhmaṇaḥ pāpakarṣaṇo gobhūmivedavidito veditā gopījanāvidyākalāprerakas tanmāyā ceti /
HBhVil, 1, 162.4 etad eva ca naiṣkarmyam /
HBhVil, 1, 170.13 taduttarāt taduttarāt strīpumādi cedaṃ sakalam idaṃ iti //
HBhVil, 1, 171.1 tathā ca gautamīyatantre /
HBhVil, 1, 173.1 svāśabdena ca kṣetrajño heti citprakṛtiḥ parā /
HBhVil, 1, 175.1 punaś ca sā śrutiḥ /
HBhVil, 1, 182.1 trailokyasaṃmohanatantre ca /
HBhVil, 1, 183.2 amānuṣāṇi karmāṇi tāni tāni kṛtāni ca //
HBhVil, 1, 186.2 trailokyaṃ ca vaśīkuryāt vyākulīkurute jagat //
HBhVil, 1, 188.1 yathā cintāmaṇiḥ śreṣṭho yathā gauś ca yathā satī /
HBhVil, 1, 197.1 tāntrikeṣu ca mantreṣu dīkṣāyāṃ yoṣitām api /
HBhVil, 1, 197.2 sādhvīnām adhikāro 'sti śūdrādīnāṃ ca saddhiyām //
HBhVil, 1, 198.1 tathā ca smṛtyarthasāre pādme ca vaiśākhamāhātmye śrīnāradāmbarīṣasaṃvāde /
HBhVil, 1, 198.1 tathā ca smṛtyarthasāre pādme ca vaiśākhamāhātmye śrīnāradāmbarīṣasaṃvāde /
HBhVil, 1, 199.1 śūdrāṇāṃ caiva bhavati nāmnā vai devatārcanam /
HBhVil, 1, 200.2 patipriyaratānāṃ ca śrutir eṣā sanātanī //
HBhVil, 1, 201.3 striyaḥ pativratāś cānye pratilomānulomajāḥ /
HBhVil, 1, 202.1 guruś ca siddhasādhyādimantradāne vicārayet /
HBhVil, 1, 202.2 svakulāny akulatvaṃ ca bālaprauḍhatvam eva ca //
HBhVil, 1, 202.2 svakulāny akulatvaṃ ca bālaprauḍhatvam eva ca //
HBhVil, 1, 203.1 strīpuṃnapuṃsakatvaṃ ca rāśinakṣatramelanam /
HBhVil, 1, 203.2 suptaprabodhakālaṃ ca tathā ṛṇadhanādikam //
HBhVil, 1, 204.3 tāvatyaś ca catuṣkoṣṭhacatuṣkaṃ maṇḍalaṃ bhavet //
HBhVil, 1, 213.1 tathā ca tantre asya ca mantraviśeṣe'pavādaḥ /
HBhVil, 1, 213.1 tathā ca tantre asya ca mantraviśeṣe'pavādaḥ /
HBhVil, 1, 213.2 nṛsiṃhārkavarāhāṇāṃ prāsādapraṇavasya ca /
HBhVil, 1, 213.3 vaidikasya ca mantrasya siddhādīn naiva śodhayet //
HBhVil, 1, 214.1 svapnalabdhe striyā datte mālāmantre ca tryakṣare /
HBhVil, 1, 215.1 svakulāny akulatvādi vijñeyaṃ cāgamāntarāt /
HBhVil, 1, 217.1 tathā ca kramadīpikāyām /
HBhVil, 1, 218.1 trailokyasaṃmohanatantre ca /
HBhVil, 1, 218.3 na cātra śātravā doṣā narṇasvādivicāraṇā /
HBhVil, 1, 219.1 kecic chinnāś ca ruddhāś ca kecin madasamuddhatāḥ /
HBhVil, 1, 219.1 kecic chinnāś ca ruddhāś ca kecin madasamuddhatāḥ /
HBhVil, 1, 220.1 sāmānyataś ca yathā bṛhadgautamīye /
HBhVil, 1, 221.1 gṛhasthā vanagāś caiva yatayo brahmacāriṇaḥ /
HBhVil, 1, 221.2 striyaḥ śūdrādayaś caiva sarve yatrādhikāriṇaḥ //
HBhVil, 1, 223.1 ajñānatūlarāśeś ca analaḥ kṣaṇamātrataḥ /
HBhVil, 1, 228.1 etadanyeṣu mantreṣu doṣāḥ santi pare ca ye /
HBhVil, 1, 229.2 jananaṃ jīvanaṃ ceti tāḍanaṃ rodhanaṃ tathā /
HBhVil, 2, 3.3 yathādhikāro nāstīha syāc copanayanād anu //
HBhVil, 2, 6.1 tatraiva śrīrukmāṅgadamohinīsaṃvāde viṣṇuyāmale ca /
HBhVil, 2, 8.1 viṣṇurahasye ca /
HBhVil, 2, 10.1 ato guruṃ praṇamyaivaṃ sarvasvaṃ vinivedya ca /
HBhVil, 2, 12.1 tantrasāgare ca /
HBhVil, 2, 16.1 kvacicca /
HBhVil, 2, 23.2 rohiṇī śravaṇārdrā ca dhaniṣṭhā cottarātrayaḥ /
HBhVil, 2, 23.2 rohiṇī śravaṇārdrā ca dhaniṣṭhā cottarātrayaḥ /
HBhVil, 2, 23.3 puṣyaṃ śatabhiṣaś caiva dīkṣānakṣatram ucyate //
HBhVil, 2, 24.1 kvacicca /
HBhVil, 2, 24.2 aśvinīrohiṇīsvātiviśākhāhastabheṣu ca /
HBhVil, 2, 25.2 dvitīyā pañcamī caiva ṣaṣṭhī caiva viśeṣataḥ /
HBhVil, 2, 25.2 dvitīyā pañcamī caiva ṣaṣṭhī caiva viśeṣataḥ /
HBhVil, 2, 25.3 dvādaśyām api kartavyaṃ trayodaśyām athāpi ca //
HBhVil, 2, 26.1 kvacic ca /
HBhVil, 2, 26.2 pūrṇimā pañcamī caiva dvitīyā saptamī tathā /
HBhVil, 2, 26.3 trayodaśī ca daśamī praśastā sarvakāmadā //
HBhVil, 2, 31.1 tattvasāgare ca /
HBhVil, 2, 31.2 durlabhe sadgurūṇāṃ ca sakṛt saṅga upasthite /
HBhVil, 2, 35.1 bhūmiṃ saṃskṛtya tasyāṃ cārcayitvā vāstudevatāḥ /
HBhVil, 2, 37.1 tasmiṃś ca diśi kauveryāṃ catuṣkoṇaṃ trimekhalam /
HBhVil, 2, 40.1 yoniṃ ca paścime bhāge mekhalātritayopari /
HBhVil, 2, 40.2 ṣaḍaṅgulāṃ ca vistāre dairghye ca dvādaśāṅgulām //
HBhVil, 2, 40.2 ṣaḍaṅgulāṃ ca vistāre dairghye ca dvādaśāṅgulām //
HBhVil, 2, 43.2 lakṣe caturbhir hastaiś ca koṭau tair aṣṭabhir mitam /
HBhVil, 2, 43.3 caturasraṃ kuṇḍakhātaṃ kurvītādhaś ca tādṛśam //
HBhVil, 2, 48.4 kuṇḍe vakre ca santāpo maraṇaṃ chinnamekhale //
HBhVil, 2, 50.1 aṅguliparimāṇaṃ coktam /
HBhVil, 2, 52.1 athokṣite pañcagavyair gandhāmbhobhiś ca maṇḍape /
HBhVil, 2, 53.1 tanmadhye cāṣṭapatrābjaṃ bahir vṛttatrayaṃ tataḥ /
HBhVil, 2, 55.2 śaṅkhaṃ pūjopacārāṃś ca purolekhyaprakārataḥ //
HBhVil, 2, 56.1 gurūn gaṇeśaṃ cābhyarcya pīṭhapūjāṃ vidhāya ca /
HBhVil, 2, 56.1 gurūn gaṇeśaṃ cābhyarcya pīṭhapūjāṃ vidhāya ca /
HBhVil, 2, 56.2 padmamadhye nyaset śālīṃs taṇḍulāṃś ca kuśāṃs tathā //
HBhVil, 2, 57.1 vahner daśakalā yādivarṇādyāś ca kuśopari /
HBhVil, 2, 58.1 tāś coktāḥ /
HBhVil, 2, 59.1 kādyaṣṭhāntair yutā bhādyair ḍāntaiś cārṇair vilomagaiḥ /
HBhVil, 2, 59.2 sūryasya ca kalāḥ kumbhe dvādaśa nyasya pūjayet //
HBhVil, 2, 60.7 prayogaś ca kaṃ bhaṃ tapanyai nama ityādi //
HBhVil, 2, 61.1 tāś coktāḥ /
HBhVil, 2, 62.2 sākṣataṃ sasitaṃ svarṇaṃ saratnaṃ ca kuśāṃs tathā //
HBhVil, 2, 63.1 tataś coktaprakāreṇādhārarūpam agniṃ kumbharūpaṃ sūryaṃ ca vicintya kumbhasya tasya antar madhye śuklakusumādikaṃ kṣipet /
HBhVil, 2, 63.1 tataś coktaprakāreṇādhārarūpam agniṃ kumbharūpaṃ sūryaṃ ca vicintya kumbhasya tasya antar madhye śuklakusumādikaṃ kṣipet /
HBhVil, 2, 63.5 svarṇaṃ ratnaṃ ca kūrcaṃ ca mūlenaiva vinikṣipet //
HBhVil, 2, 63.5 svarṇaṃ ratnaṃ ca kūrcaṃ ca mūlenaiva vinikṣipet //
HBhVil, 2, 64.1 yac ca mūlagranthārthād adhikaṃ kiṃcil likhate tat pūrvagatasya yathoditam ity asyānuvartanād iti jñeyam //
HBhVil, 2, 65.1 kumbhaṃ ca vidhinā tīrthāmbunā śuddhena pūrayet /
HBhVil, 2, 65.2 jale cendukulā nyasya sasvarāḥ ṣoḍaśārcayet //
HBhVil, 2, 66.1 tāś coktāḥ /
HBhVil, 2, 66.4 pūrṇā pūrṇāmṛtā ca //
HBhVil, 2, 68.1 gandhāṣṭakaṃ coktam /
HBhVil, 2, 68.2 uśīraṃ kuṅkumaṃ kuṣṭhaṃ bālakaṃ cāgurur murā /
HBhVil, 2, 68.3 jaṭāmāṃsī candanaṃ cetīṣṭaṃ gandhāṣṭakaṃ hareḥ //
HBhVil, 2, 69.2 kakkolakapimāṃsyaś ca gandhāṣṭakam idaṃ matam //
HBhVil, 2, 71.2 svaraiḥ ṣoḍaśabhir yuktā nyasecchaṅkhe ca ṣoḍaśa //
HBhVil, 2, 72.1 tāś coktāḥ /
HBhVil, 2, 73.1 jarā ca pālinī śāntir aiśvarī ratikāmike /
HBhVil, 2, 73.2 varadā hlādinī prītir dīrghā cokārajāḥ kalāḥ //
HBhVil, 2, 74.2 utkārī caiva mṛtyuś ca makārākṣarajāḥ kalāḥ //
HBhVil, 2, 74.2 utkārī caiva mṛtyuś ca makārākṣarajāḥ kalāḥ //
HBhVil, 2, 75.1 nivṛttiś ca pratiṣṭhā ca vidyā śāntis tathaiva ca /
HBhVil, 2, 75.1 nivṛttiś ca pratiṣṭhā ca vidyā śāntis tathaiva ca /
HBhVil, 2, 75.1 nivṛttiś ca pratiṣṭhā ca vidyā śāntis tathaiva ca /
HBhVil, 2, 75.2 indhikā dīpikā caiva recikā mocikā parā //
HBhVil, 2, 76.1 sūkṣmā sūkṣmāmṛtā jñānājñānā cāpy āyanī tathā /
HBhVil, 2, 76.2 vyāpinī vyomarūpā ca anantā nādasambhavāḥ //
HBhVil, 2, 78.2 ṛcaḥ pañca yathāsthānaṃ paṭhet tāś cārcayet kalāḥ //
HBhVil, 2, 80.1 tac ca śaṅkhodakaṃ kumbhe mūlamantreṇa nikṣipet /
HBhVil, 2, 81.2 saṃveṣṭya vastrayugmena tataḥ kumbhaṃ ca maṇḍayet //
HBhVil, 2, 82.2 sakalīkṛtya cācāryaḥ pūjayed āsanādibhiḥ //
HBhVil, 2, 83.1 sakalīkaraṇaṃ coktam /
HBhVil, 2, 84.1 kecic cāhuḥ karanyāsau vinākhilaiḥ /
HBhVil, 2, 85.1 evaṃ ca kumbhe taṃ sāṅgopāṅgaṃ sāvaraṇaṃ prabhum /
HBhVil, 2, 86.1 naivedyārpaṇataḥ paścān maṇḍalasya ca sarvataḥ /
HBhVil, 2, 87.1 tato dīkṣāṅgahomārthaṃ kuṇḍalasya ca sarvataḥ /
HBhVil, 2, 89.2 ullikhya cāsmin yonyādisahitaṃ maṇḍalaṃ likhet //
HBhVil, 2, 90.1 śrībījaṃ madhyayonau ca vilikhyābhyukṣya pūjayet /
HBhVil, 2, 91.1 tatra lakṣmīmṛtyusnānāṃ viṣṇuṃ cāvāhya pūjayet /
HBhVil, 2, 92.2 retorūpaṃ vicintyāmuṃ kuṇḍaṃ tāreṇa cārcayet //
HBhVil, 2, 94.2 ṣaṭsu ṣaṭ nyasya mūrtīś ca nyasyāṣṭābhyarcayec ca tāḥ //
HBhVil, 2, 94.2 ṣaṭsu ṣaṭ nyasya mūrtīś ca nyasyāṣṭābhyarcayec ca tāḥ //
HBhVil, 2, 95.1 saptajihvāś coktāḥ /
HBhVil, 2, 95.2 hiraṇyā gaganā raktā tathā kṛṣṇā ca suprabhā /
HBhVil, 2, 95.3 bahurūpātirūpā ca sapta jihvā vasor imāḥ //
HBhVil, 2, 97.1 jātavedāḥ saptajihvo havyavāhana eva ca /
HBhVil, 2, 97.2 aśvodarajasaṃjñaś ca tathā vaiśvānaro 'paraḥ /
HBhVil, 2, 97.3 kaumāratejāś ca tathā viśvadevamukhāhvayau //
HBhVil, 2, 98.2 hutvā ca vyāhṛtīḥ paścāt trīn vārān juhuyāt punaḥ //
HBhVil, 2, 100.1 itthaṃ hi saṃskṛte vahnau pīṭham abhyarcya tatra ca /
HBhVil, 2, 101.1 taṃ cāgniṃ devarasanāṃ saṃkalpyāṣṭottaraṃ budhaḥ /
HBhVil, 2, 105.1 atha natvāmbupānārthaṃ pradāyācamanāni ca /
HBhVil, 2, 106.2 taddehe mātṛkāṃ sāṅgāṃ nyasyāthopadiśec ca tām //
HBhVil, 2, 107.1 devaṃ sāvaraṇaṃ kumbhagataṃ cānusmaran guruḥ /
HBhVil, 2, 108.2 guruṃ ca śiṣyo nidrāṇaṃ tāṃ śayīta japan vratī //
HBhVil, 2, 109.1 prātaḥkṛtyaṃ guruḥ kṛtvā kumbhaṃ cābhyarcya pūrvavat /
HBhVil, 2, 110.2 tam cāmṛtamayaṃ dhyātvā svasmiṃś cāgniṃ vilāpayet //
HBhVil, 2, 110.2 tam cāmṛtamayaṃ dhyātvā svasmiṃś cāgniṃ vilāpayet //
HBhVil, 2, 112.1 ato guruṃ gaṇeśaṃ ca viṣvaksenaṃ ca pūjayet /
HBhVil, 2, 112.1 ato guruṃ gaṇeśaṃ ca viṣvaksenaṃ ca pūjayet /
HBhVil, 2, 114.1 guruṃ ca bhagavaddṛṣṭyā parikramya praṇamya ca /
HBhVil, 2, 114.1 guruṃ ca bhagavaddṛṣṭyā parikramya praṇamya ca /
HBhVil, 2, 115.1 tathā ca daśamaskandhe /
HBhVil, 2, 118.1 sadūrvākṣatapuṣpāṃ ca mūrdhni śiṣyasya rocanām /
HBhVil, 2, 123.1 pradyumnaś cāniruddhaś ca bhavantu vibhavāya te /
HBhVil, 2, 123.1 pradyumnaś cāniruddhaś ca bhavantu vibhavāya te /
HBhVil, 2, 124.1 varuṇaḥ pavanaś caiva dhanādhyakṣas tathā śivaḥ /
HBhVil, 2, 125.2 buddhir lajjā vapuḥ śāntir māyā nidrā ca bhāvanā //
HBhVil, 2, 126.1 etās tvām abhiṣiñcantu rāhuḥ ketuś ca pūjitāḥ /
HBhVil, 2, 127.1 ṛṣayo munayo gāvo devamātara eva ca /
HBhVil, 2, 128.1 astrāṇi sarvaśastrāṇi rājāno vāhanāni ca /
HBhVil, 2, 128.2 auṣadhāni ca ratnāni kālasyāvayavāś ca ye //
HBhVil, 2, 128.2 auṣadhāni ca ratnāni kālasyāvayavāś ca ye //
HBhVil, 2, 133.1 nyasya pāṇitalaṃ mūrdhni tasya karṇe ca dakṣiṇe /
HBhVil, 2, 134.1 dīrghamantraṃ ca śiṣyasya yāvad āgrahaṇaṃ paṭhet /
HBhVil, 2, 138.1 guruṇā kṛpayā dattaṃ śiṣyaś cāvāpya taṃ manum /
HBhVil, 2, 139.2 svamantro nopadeṣṭavyo vaktavyaś ca na saṃsadi /
HBhVil, 2, 140.2 pūjanaṃ ca yathāśakti tān āpannāṃś ca pālayet //
HBhVil, 2, 140.2 pūjanaṃ ca yathāśakti tān āpannāṃś ca pālayet //
HBhVil, 2, 142.1 somasūryāntarasthaṃ ca gavāśvatthāgnimadhyagam /
HBhVil, 2, 144.1 yaiḥ kṛtā ca guror nindā vibhoḥ śāstrasya nārada /
HBhVil, 2, 145.1 pradakṣiṇe prayāṇe ca pradāne ca viśeṣataḥ /
HBhVil, 2, 145.1 pradakṣiṇe prayāṇe ca pradāne ca viśeṣataḥ /
HBhVil, 2, 145.2 prabhāte ca pravāse ca svamantraṃ bahuśaḥ smaret //
HBhVil, 2, 145.2 prabhāte ca pravāse ca svamantraṃ bahuśaḥ smaret //
HBhVil, 2, 147.2 samayāṃś ca pravakṣyāmi saṃkṣepāt pañcarātrakāt /
HBhVil, 2, 148.2 devāgāre na niṣṭhīvet kṣutaṃ cātra vivarjayet /
HBhVil, 2, 149.1 ekādaśyāṃ na cāśnīyāt pakṣayor ubhayor api /
HBhVil, 2, 149.2 jāgaraṃ niśi kurvīta viśeṣāc cārcayed vibhum //
HBhVil, 2, 150.1 sammohanatantre ca /
HBhVil, 2, 150.3 gopayec ca nijaṃ mantraṃ gopayen nijamālikām //
HBhVil, 2, 151.1 caturyukśatasaṅkhyeṣu prāg guroḥ samayeṣu ca /
HBhVil, 2, 152.1 tathā ca viṣṇuyāmale /
HBhVil, 2, 152.3 niyamān vihitān varjyān śrāvayec ca catuḥśatam //
HBhVil, 2, 153.2 nīrājanaṃ ca vādyena prātaḥsnānaṃ vidhānataḥ //
HBhVil, 2, 154.2 gopīcandanamṛtsnāyāḥ sarvadā corddhvapuṇḍrakam //
HBhVil, 2, 156.1 śālagrāmaśilāpūjā pratimāsu ca bhaktitaḥ /
HBhVil, 2, 157.3 mahārājopacāraiś ca śaktyāṃ sampūjanaṃ hareḥ //
HBhVil, 2, 160.1 trikālaṃ viṣṇupūjā ca purāṇaśrutir anvaham /
HBhVil, 2, 160.2 viṣṇor niveditānāṃ vai vastrādīnāṃ ca dhāraṇam //
HBhVil, 2, 162.3 nityahomavidhānaṃ ca balidānaṃ yathāvidhi //
HBhVil, 2, 165.2 viṣṇoḥ sarvartucaryā ca mahārājopacārataḥ //
HBhVil, 2, 166.1 sarveṣāṃ vaiṣṇavānāṃ ca vratānāṃ paripālanam /
HBhVil, 2, 166.2 gurāv īśvarabhāvaś ca tulasīsaṅgrahaḥ sadā //
HBhVil, 2, 167.1 śayanādyupacāraś ca rāmādīnāṃ ca cintanam //
HBhVil, 2, 167.1 śayanādyupacāraś ca rāmādīnāṃ ca cintanam //
HBhVil, 2, 170.1 devatānāṃ gurūṇāṃ ca pratyutthānādyabhāvanam /
HBhVil, 2, 172.1 mādakauṣadhasevā ca masurādyannabhojanam /
HBhVil, 2, 173.2 śokādipāravaśyaṃ ca digviddhaikādaśīvratam //
HBhVil, 2, 174.1 śuklākṛṣṇāvibhedaś cāsadvyāpāro vrate tathā /
HBhVil, 2, 174.2 śaktau phalādibhuktiś ca śrāddhaṃ caikādaśīdine //
HBhVil, 2, 174.2 śaktau phalādibhuktiś ca śrāddhaṃ caikādaśīdine //
HBhVil, 2, 175.1 dvādaśyāṃ ca divāsvāpas tulasyāvacayas tathā /
HBhVil, 2, 178.2 pūjā cāsaṃskṛtair dravyais tathā cañcalacittataḥ //
HBhVil, 2, 183.1 tataś cotthāya pūrṇātmā daṇḍavat praṇamed gurum /
HBhVil, 2, 185.1 śiṣyaḥ kumbhādi tat sarvaṃ dravam anyac ca śaktitaḥ /
HBhVil, 2, 186.1 śrīguror brāhmaṇānāṃ ca śubhāśīrbhiḥ samedhitaḥ /
HBhVil, 2, 187.2 sa bhāgyavān cirañjīvī kṛtakṛtyaś ca jāyate //
HBhVil, 2, 188.1 tathā ca saṃmohanatantre śrīśivomāsaṃvāde /
HBhVil, 2, 194.2 sarvāsu ca yajed devaṃ dvādaśīṣu vidhānataḥ //
HBhVil, 2, 195.1 saṅkrāntau ca mahābhāge candrasūryagrahe'pi vā /
HBhVil, 2, 197.1 brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca parīkṣaṇam /
HBhVil, 2, 199.1 saṃvatsaraṃ tataḥ pūrṇe guruṃ caiva prasādayet //
HBhVil, 2, 204.1 guruś ca maṇḍalaṃ bhūmau kalpitāyāṃ tu vartayet /
HBhVil, 2, 208.3 vāruṇyāṃ varuṇaṃ caiva vāyavyāṃ pavanaṃ yajet //
HBhVil, 2, 209.1 dhanadaṃ cottare nyasya rudram aiśānagocare /
HBhVil, 2, 210.2 aniruddhaṃ tathā pūjya paścime cottare tathā /
HBhVil, 2, 211.1 aiśānyāṃ vinyasecchaṅkham āgneyyāṃ cakram eva ca /
HBhVil, 2, 211.2 saumyāyāṃ tu gadā pūjyā vāyavyāṃ padmam eva ca //
HBhVil, 2, 213.1 dhanuś caiva ca khaḍgaṃ ca devasya purato nyaset /
HBhVil, 2, 213.1 dhanuś caiva ca khaḍgaṃ ca devasya purato nyaset /
HBhVil, 2, 213.1 dhanuś caiva ca khaḍgaṃ ca devasya purato nyaset /
HBhVil, 2, 213.2 śrīvatsaṃ kaustubhaṃ caiva devasya purato 'rcayet //
HBhVil, 2, 214.2 diṅmaṇḍale ca vinyasya cāṣṭau kumbhān vidhānataḥ /
HBhVil, 2, 214.2 diṅmaṇḍale ca vinyasya cāṣṭau kumbhān vidhānataḥ /
HBhVil, 2, 214.3 vaiṣṇavaṃ kalasaṃ caiva navamaṃ tatra kalpayet //
HBhVil, 2, 219.2 bhaved avyāhatajñānaḥ śrīmāṃś ca puruṣaḥ sadā //
HBhVil, 2, 224.1 na ninded abrāhmaṇān devān viṣṇuṃ brāhmaṇam eva ca /
HBhVil, 2, 224.2 rudram ādiyam agniṃ ca lokapālān grahāṃs tathā /
HBhVil, 2, 224.3 vandeta vaiṣṇavaṃ cāpi puruṣaṃ pūrvadīkṣitam //
HBhVil, 2, 225.2 tattvāni śiṣyadeheṣu vinyasya ca viśodhayet //
HBhVil, 2, 227.2 garbhādhānādikāś caiva kriyāḥ sarvāś ca kārayet //
HBhVil, 2, 227.2 garbhādhānādikāś caiva kriyāḥ sarvāś ca kārayet //
HBhVil, 2, 228.2 tato 'panīya dṛgbandhaṃ puraḥ śiṣyaṃ niveśya ca /
HBhVil, 2, 234.1 graheṇa viṣuve caiva yat phalaṃ japatāṃ bhavet /
HBhVil, 2, 234.2 tat phalaṃ dviguṇaṃ tasya dīkṣito yaḥ śṛṇoti ca //
HBhVil, 2, 235.1 devā api tapaḥ kṛtvā dhyāyanti ca vadanti ca /
HBhVil, 2, 235.1 devā api tapaḥ kṛtvā dhyāyanti ca vadanti ca /
HBhVil, 2, 236.1 dīkṣitāś ca bhaviṣyāmo vārāhaṃ śṛṇumaḥ kadā /
HBhVil, 2, 237.1 evaṃ jalpanti vibudhā manasā cintayanti ca /
HBhVil, 2, 239.1 evaṃ yo vetti tattvena yaś ca paśyati maṇḍalam /
HBhVil, 2, 239.2 yaś cemaṃ śṛṇuyād devi sarve muktā iti śrutiḥ //
HBhVil, 2, 240.1 saṃkṣiptaś cātha dīkṣāyā vidhir eṣa vilikhyate /
HBhVil, 2, 240.2 mukhyakalpe hy aśaktasya janasya syāddhitāya ca //
HBhVil, 2, 243.1 mṛttikāś ca saptoktāḥ /
HBhVil, 2, 243.2 aśvasthānād gajasthānād valmīkāc ca catuṣpathāt /
HBhVil, 2, 243.3 rājadvārāc ca goṣṭhāc ca nadyāḥ kūlān mṛdaḥ smṛtāḥ //
HBhVil, 2, 243.3 rājadvārāc ca goṣṭhāc ca nadyāḥ kūlān mṛdaḥ smṛtāḥ //
HBhVil, 2, 249.1 agnāv ājyānvite bījaiḥ salilaiḥ kevalaiś ca vā /
HBhVil, 2, 251.1 karmaṇā manasā vācā bhīte cābhayadaḥ sadā /
HBhVil, 2, 252.1 pañcakālaparaś caiva pañcarātrārthavit tathā /
HBhVil, 2, 252.2 viṣṇutattvaṃ parijñāya ekaṃ cānekabhedagam /
HBhVil, 2, 255.1 yāvac ca pātakaṃ tena kṛtaṃ janmaśatair api /
HBhVil, 2, 256.2 yena dattena cāpnoti śivaṃ paramakāraṇam //
HBhVil, 3, 6.3 na hy ācāravihīnasya sukham atra paratra ca //
HBhVil, 3, 8.1 bhaviṣyottare ca śrīkṛṣṇayudhiṣṭhirasaṃvāde /
HBhVil, 3, 13.2 anadhyayanaśīlaṃ ca sadācāravilaṅghinam /
HBhVil, 3, 13.3 sālasyaṃ ca durannādaṃ brāhmaṇaṃ bādhate'ntakaḥ //
HBhVil, 3, 15.1 bhaviṣyottare ca tatraiva /
HBhVil, 3, 15.2 ācāraprabhavo dharmaḥ santaś cācāralakṣaṇāḥ /
HBhVil, 3, 15.3 sādhūnāṃ ca yathā vṛttaṃ sa sadācāra iṣyate //
HBhVil, 3, 16.3 śraddadhāno 'nasūyaś ca sarvān kāmān avāpnuyāt //
HBhVil, 3, 17.2 ācāra eva dharmasya mūlaṃ rājan kulasya ca /
HBhVil, 3, 20.2 prakṣālya pāṇipādau ca dantadhāvanam ācaret //
HBhVil, 3, 21.1 ācamya vasanaṃ rātres tyaktvānyat paridhāya ca /
HBhVil, 3, 22.2 stutvā ca kīrtayan kṛṣṇaṃ smaraṃś caitad udīrayet //
HBhVil, 3, 22.2 stutvā ca kīrtayan kṛṣṇaṃ smaraṃś caitad udīrayet //
HBhVil, 3, 26.3 dadhnaś ca nirmanthanaśabdamiśrito nirasyate yena diśām amaṅgalam //
HBhVil, 3, 27.1 paṭhet punaś ca sādhūnāṃ sampradāyānusārataḥ /
HBhVil, 3, 29.1 prātar namāmi manasā vacasā ca mūrdhnā pādāravindayugalaṃ paramasya puṃsaḥ /
HBhVil, 3, 34.1 tathā ca skānde skandaṃ prati śrīśivoktau /
HBhVil, 3, 35.1 anyatra ca /
HBhVil, 3, 38.2 sā hānis tan mahac chidraṃ sa mohaḥ sa ca vibhramaḥ /
HBhVil, 3, 39.1 kāśīkhaṇḍe ca śrīdhruvacarite /
HBhVil, 3, 39.2 iyam eva parā hānir upasargo 'yam eva ca /
HBhVil, 3, 39.3 abhāgyaṃ paramaṃ caitad vāsudevaṃ na yat smaret //
HBhVil, 3, 40.1 ye muhūrtāḥ kṣaṇā ye ca yāḥ kāṣṭhā ye nimeṣakāḥ /
HBhVil, 3, 42.1 uktaṃ ca smārtair api /
HBhVil, 3, 42.2 māntraṃ pārthivam āgneyaṃ vāyavyaṃ divyam eva ca /
HBhVil, 3, 42.3 vāruṇaṃ mānasaṃ ceti snānaṃ saptavidhaṃ smṛtam //
HBhVil, 3, 47.1 gāruḍe śrīnāradoktau viṣṇudharme ca pulastyoktau /
HBhVil, 3, 55.2 yamamārgaṃ mahāghoraṃ narakāṃś ca yamaṃ tathā /
HBhVil, 3, 56.3 na te yamaṃ pāśabhṛtaś ca tadbhaṭān svapne 'pi paśyanti hi cīrṇaniṣkṛtāḥ //
HBhVil, 3, 58.1 vāmanapurāṇe ca /
HBhVil, 3, 58.2 viṣṭayo vyatipātāś ca ye'nye durnītisambhavāḥ /
HBhVil, 3, 59.2 yasya smaraṇamātreṇa na moho na ca durgatiḥ /
HBhVil, 3, 59.3 na rogo na ca duḥkhāni tam anantaṃ namāmy aham //
HBhVil, 3, 62.2 deveṣu yajñeṣu tapaḥsu caiva dāneṣu tīrtheṣu vrateṣu caiva /
HBhVil, 3, 62.2 deveṣu yajñeṣu tapaḥsu caiva dāneṣu tīrtheṣu vrateṣu caiva /
HBhVil, 3, 62.3 iṣṭeṣu pūrteṣu ca yat pradiṣṭaṃ nṝṇāṃ smṛte tatphalam acyute ca //
HBhVil, 3, 62.3 iṣṭeṣu pūrteṣu ca yat pradiṣṭaṃ nṝṇāṃ smṛte tatphalam acyute ca //
HBhVil, 3, 64.1 smṛtau ca /
HBhVil, 3, 73.3 tat sarvagaṃ brahma paraṃ purāṇaṃ te yānti vaiṣṇavapadaṃ dhruvam avyayaṃ ca //
HBhVil, 3, 78.2 antakāle ca mām eva smaran muktvā kalevaram /
HBhVil, 3, 93.1 jānāmi dharmaṃ na ca me pravṛttir jānāmy adharmaṃ na ca me nivṛttiḥ /
HBhVil, 3, 93.1 jānāmi dharmaṃ na ca me pravṛttir jānāmy adharmaṃ na ca me nivṛttiḥ /
HBhVil, 3, 94.2 namo brahmaṇyadevāya gobrāhmaṇahitāya ca /
HBhVil, 3, 96.2 yajñibhir yajñapuruṣo vāsudevaś ca sātvataḥ /
HBhVil, 3, 97.1 evaṃ vijñāpayan dhyāyan kīrtayaṃś ca yathāvidhi /
HBhVil, 3, 99.1 tathā ca nāradīyapañcarātre /
HBhVil, 3, 99.2 nirgatyācamya vidhivat praviśya ca punaḥ sudhīḥ /
HBhVil, 3, 99.3 āsane prāṅmukho bhūtvā vihite copaviśya vai //
HBhVil, 3, 100.1 sampradāyānusāreṇa bhūtaśuddhiṃ vidhāya ca /
HBhVil, 3, 100.2 prāṇāyāmāṃś ca vidhivat kṛṣṇaṃ dhyāyet yathoditam //
HBhVil, 3, 101.1 tathā coktam /
HBhVil, 3, 101.2 upapātakeṣu sarveṣu pātakeṣu mahatsu ca /
HBhVil, 3, 102.1 vaihāyasapañcarātre ca /
HBhVil, 3, 105.1 pādodapānādīnāṃ ca sa vidhir mahimāgrataḥ /
HBhVil, 3, 109.1 mṛtyuñjayasaṃhitānusāroditasāradātilake ca /
HBhVil, 3, 118.1 viṣṇupurāṇe ca /
HBhVil, 3, 118.2 dhyāyen nārāyaṇaṃ devaṃ snānādiṣu ca karmasu /
HBhVil, 3, 123.2 dhyāyanti puruṣaṃ divyam acyutaṃ ye smaranti ca /
HBhVil, 3, 126.1 skandapurāṇe brahmoktau ca /
HBhVil, 3, 126.2 āloḍya sarvaśāstrāṇi vicārya ca punaḥ punaḥ /
HBhVil, 3, 130.3 utthāya viśvavijayāya ca no viṣādaṃ mādhvyā girāpanayatāt puruṣaḥ purāṇaḥ //
HBhVil, 3, 133.3 tṛṣitāḥ paśavo baddhāḥ kanyakā ca rajasvalā /
HBhVil, 3, 133.4 devatā ca sanirmālyā hanti puṇyaṃ purākṛtam //
HBhVil, 3, 135.3 na tasya duḥkhaṃ na daridratā ca nākālamṛtyur na ca rogamātram //
HBhVil, 3, 135.3 na tasya duḥkhaṃ na daridratā ca nākālamṛtyur na ca rogamātram //
HBhVil, 3, 144.1 śrīhastāṅghrimukhāmbhojakṣālanāya ca tadgṛhe /
HBhVil, 3, 145.2 salilaṃ ca punar dadyād vāso 'pi mukhamārjanam //
HBhVil, 3, 146.2 tanmāhātmyaṃ ca tanmukhyaprasaṅge lekhyam agrataḥ //
HBhVil, 3, 150.2 paramaśraddhayotthāya draṣṭavyaṃ ca sadā naraiḥ //
HBhVil, 3, 151.1 strīṇāṃ puṃsāṃ ca sarveṣām etat sarveṣṭapūrakam /
HBhVil, 3, 153.1 tathā ca śukrasmṛtau /
HBhVil, 3, 153.2 brāhme muhūrte cotthāya śucir bhūtvā samāhitaḥ /
HBhVil, 3, 155.2 vidhinācarya maitryādikṛtyaṃ śaucaṃ vidhāya ca /
HBhVil, 3, 157.1 dūrādāvasathān mūtraṃ purīṣaṃ ca samutsṛjet /
HBhVil, 3, 158.2 guruṃ dvijādīṃś ca budho na meheta kadācana //
HBhVil, 3, 160.2 utsargaṃ vai purīṣasya mūtrasya ca visarjanam //
HBhVil, 3, 161.2 kurvītānāpadi prājño mūtrotsargaṃ ca pārthiva //
HBhVil, 3, 164.2 na caivābhimukhaḥ strīṇāṃ gurubrāhmaṇayor gavām /
HBhVil, 3, 165.2 pratyādityaṃ pratyanalaṃ pratisomaṃ tathaiva ca //
HBhVil, 3, 166.2 tataś cāvaśyakaṃ kartuṃ nairṛtīṃ diśam āśrayet /
HBhVil, 3, 166.3 grāmād dhanuḥśataṃ gacchen nagarāc ca caturguṇam //
HBhVil, 3, 171.3 śaucāvaśiṣṭāṃ gehāc ca na dadyāl lepasambhavām //
HBhVil, 3, 172.1 antaḥprāṇyavapannāṃ ca halotkhātāṃ ca pārthiva /
HBhVil, 3, 172.1 antaḥprāṇyavapannāṃ ca halotkhātāṃ ca pārthiva /
HBhVil, 3, 172.2 parityajen mṛdaś caitāḥ sakalāḥ śaucasādhane //
HBhVil, 3, 176.1 kāśīkhaṇḍe ca tatraiva /
HBhVil, 3, 176.2 guhye dadyān mṛdaṃ caikāṃ pāyau pañcāmbusāntarāḥ /
HBhVil, 3, 176.3 daśa vāmakare cāpi sapta pāṇidvaye mṛdaḥ //
HBhVil, 3, 178.2 divā vihitaśaucāc ca rātrāv ardhaṃ samācaret //
HBhVil, 3, 179.1 rujārdhaṃ ca tadardhaṃ ca pathi caurādipīḍite /
HBhVil, 3, 179.1 rujārdhaṃ ca tadardhaṃ ca pathi caurādipīḍite /
HBhVil, 3, 179.2 tadardhayoṣitāṃ cāpi svāsthye nyūnaṃ na kārayet /
HBhVil, 3, 181.3 dvitīyā ca tṛtīyā ca tadardhaṃ parikīrtitā //
HBhVil, 3, 181.3 dvitīyā ca tṛtīyā ca tadardhaṃ parikīrtitā //
HBhVil, 3, 183.2 pādayor dve gṛhītvā ca suprakṣālitapāṇinā /
HBhVil, 3, 184.2 acchenāgandhaphenena jalenābudbudena ca /
HBhVil, 3, 186.1 śīrṣaṇyāni tataḥ khāni mūrdhānaṃ ca mṛdā labhet /
HBhVil, 3, 186.2 bāhū nābhiṃ ca toyena hṛdayaṃ cāpi saṃspṛśet //
HBhVil, 3, 186.2 bāhū nābhiṃ ca toyena hṛdayaṃ cāpi saṃspṛśet //
HBhVil, 3, 187.1 atra ca viśeṣo dakṣeṇoktaḥ /
HBhVil, 3, 187.2 prakṣālya hastau pādau ca triḥ pibed ambu vīkṣitam /
HBhVil, 3, 189.3 sarvābhis tu śiraḥ paścād bāhū cāgreṇa saṃspṛśet //
HBhVil, 3, 195.1 kaurme ca vyāsagītāyām /
HBhVil, 3, 195.2 bhuktvā pītvā ca suptvā ca snātvā rathyopasarpaṇe /
HBhVil, 3, 195.2 bhuktvā pītvā ca suptvā ca snātvā rathyopasarpaṇe /
HBhVil, 3, 195.3 auṣṭhau vilomakau spṛṣṭvā vāso viparidhāya ca //
HBhVil, 3, 199.1 sopānatkau jalastho vā noṣṇīṣī cācamed budhaḥ /
HBhVil, 3, 199.2 na caiva varṣadhārābhir hastocchiṣṭe tathā budhaḥ //
HBhVil, 3, 202.1 madhusūdanam ekaṃ ca mārjane'nyaṃ trivikramam //
HBhVil, 3, 204.1 prakṣālane punaḥ pāṇyor hṛṣīkeśaṃ ca pādayoḥ /
HBhVil, 3, 205.3 adhokṣajaṃ nṛsiṃhaṃ ca karṇayor nābhito 'cyutam //
HBhVil, 3, 206.1 janārdanaṃ ca hṛdaye upendraṃ mastake tataḥ /
HBhVil, 3, 206.3 namo 'nantaṃ ca caturthyantam ācāmet kramato japan //
HBhVil, 3, 207.1 aśaktaḥ kevalam dakṣaṃ spṛśet karṇaṃ tathā ca vāk /
HBhVil, 3, 208.3 parijapya ca mantreṇa bhakṣayed dantadhāvanam //
HBhVil, 3, 209.1 mantraś cāyam /
HBhVil, 3, 209.2 āyur balaṃ yaśo varcaḥ prajā paśuvasūni ca /
HBhVil, 3, 209.3 brahma prajñāṃ ca medhāṃ ca tvaṃ no dhehi vanaspate //
HBhVil, 3, 209.3 brahma prajñāṃ ca medhāṃ ca tvaṃ no dhehi vanaspate //
HBhVil, 3, 211.1 vārāhe ca /
HBhVil, 3, 211.3 sarvakālakṛtaṃ karma tena caikena naśyati //
HBhVil, 3, 213.2 ādye tithau navamyāṃ ca kṣaye candramasas tathā /
HBhVil, 3, 213.3 ādityavāre śaure ca varjayed dantadhāvanam //
HBhVil, 3, 214.2 pratipaddarśaṣaṣṭhīṣu navamyāṃ ca viśeṣataḥ /
HBhVil, 3, 216.1 anyatra ca /
HBhVil, 3, 217.2 niṣiddhatvāt tṛṇaiḥ kuryāt tathā kāṣṭhetaraiś ca tat //
HBhVil, 3, 218.1 tathā ca vyāsaḥ /
HBhVil, 3, 218.3 parṇair anyatra kāṣṭhaiś ca jīvollekhaḥ sadaiva hi //
HBhVil, 3, 219.2 alābhe ca niṣedhe vā kāṣṭhānāṃ dantadhāvanam /
HBhVil, 3, 224.3 kaṭutiktakaṣāyāś ca balārogyasukhapradāḥ //
HBhVil, 3, 225.2 palāśānāṃ dantakāṣṭhaṃ pāduke caiva varjayet /
HBhVil, 3, 225.3 varjayec ca prayatnena vaṭaṃ vāśvattham eva ca //
HBhVil, 3, 225.3 varjayec ca prayatnena vaṭaṃ vāśvattham eva ca //
HBhVil, 3, 227.2 apāmārgaṃ ca bilvaṃ vā karavīraṃ viśeṣataḥ //
HBhVil, 3, 230.1 kāśīkhaṇḍe ca tatraiva /
HBhVil, 3, 230.3 dvādaśāṅgulamānaṃ ca sārdraṃ syād dantadhāvanam /
HBhVil, 3, 230.4 jihvollekhanikām vāpi kuryāc cāpākṛtiṃ śubhām //
HBhVil, 3, 231.1 rāmārcanacandrikāyām ca /
HBhVil, 3, 232.1 tataś cācamya vidhivat kṛtvā keśaprasādhanam /
HBhVil, 3, 233.1 tathā coktaṃ /
HBhVil, 3, 233.3 smṛtvoṅkāraṃ ca gāyatrīṃ nibadhnīyācchikhāntataḥ //
HBhVil, 3, 234.2 nadīnadataḍāgeṣu devakhātajaleṣu ca /
HBhVil, 3, 234.3 nityakriyārthaṃ snāyīta giriprasravaṇeṣu ca //
HBhVil, 3, 238.1 sarve cāpi sakṛt kuryur aśaktau codakaṃ vinā //
HBhVil, 3, 238.1 sarve cāpi sakṛt kuryur aśaktau codakaṃ vinā //
HBhVil, 3, 240.1 śaṅkhaś ca /
HBhVil, 3, 243.1 pādme ca devahūtivikuṇḍalasaṃvāde /
HBhVil, 3, 245.3 sparśaś ca gandhaś ca viśuddhatā ca śrīḥ saukumāryaṃ pravarāś ca nāryaḥ //
HBhVil, 3, 245.3 sparśaś ca gandhaś ca viśuddhatā ca śrīḥ saukumāryaṃ pravarāś ca nāryaḥ //
HBhVil, 3, 245.3 sparśaś ca gandhaś ca viśuddhatā ca śrīḥ saukumāryaṃ pravarāś ca nāryaḥ //
HBhVil, 3, 245.3 sparśaś ca gandhaś ca viśuddhatā ca śrīḥ saukumāryaṃ pravarāś ca nāryaḥ //
HBhVil, 3, 246.1 pādme ca tatraiva /
HBhVil, 3, 249.1 duḥsvapnā duṣṭacintāś ca bandhyā bhavanti sarvadā /
HBhVil, 3, 251.1 mahāpāpāny alakṣmīṃ ca duritaṃ durvicintitam /
HBhVil, 3, 253.1 kāśīkhaṇḍe ca /
HBhVil, 3, 255.1 prātaḥ prātas tu yat snānaṃ saṃjāte cāruṇodaye /
HBhVil, 3, 256.1 prātaḥsnānaṃ haret pāpam alakṣmīṃ glānim eva ca /
HBhVil, 3, 256.2 aśucitvaṃ ca duḥsvapnaṃ tuṣṭiṃ puṣṭiṃ prayacchati //
HBhVil, 3, 258.1 snānamātraṃ tathā prātaḥsnānaṃ cātra niyojitam /
HBhVil, 3, 259.2 mṛttikāṃ ca taṭe nyasya snāyāt svasvavidhānataḥ //
HBhVil, 3, 265.1 vidhivan mṛdam ādāya tīrthatoye praviśya ca /
HBhVil, 3, 266.1 digbandhaṃ vidhinācarya tīrthāni parikalpya ca /
HBhVil, 3, 268.1 ācamya mūlamantraṃ ca saprāṇāyāmakaṃ japan /
HBhVil, 3, 269.1 kṛtvāghamarṣaṇāntaṃ ca nāmabhiḥ keśavādibhiḥ /
HBhVil, 3, 270.2 prasiddheṣu ca tīrtheṣu yady anyasyābhidhāṃ smaret /
HBhVil, 3, 278.1 guroḥ saṃnihitasyātha pitroś ca caraṇodakaiḥ /
HBhVil, 3, 278.2 viprāṇāṃ ca padāmbhodhiḥ kuryān mūrdhany abhiṣecanam //
HBhVil, 3, 279.1 tathā ca pādme /
HBhVil, 3, 282.1 śaṅkhe vasanti sarvāṇi tīrthāni ca viśeṣataḥ /
HBhVil, 3, 283.2 abhiṣekaṃ vidadhyāc ca pītvā tat kiṃcid agrataḥ //
HBhVil, 3, 293.1 rājante tāni tāvac ca tīrthāni bhuvanatraye /
HBhVil, 3, 295.1 tatraivānyatra ca /
HBhVil, 3, 295.2 yāni kāni ca tīrthāni brahmādyā devatās tathā /
HBhVil, 3, 297.2 sa vai cāvabhṛtasnātaḥ sa ca gaṅgājalāplutaḥ /
HBhVil, 3, 299.1 smṛtau ca /
HBhVil, 3, 299.3 samudragāś ca pakṣasya māsasya saritāṃ patiḥ //
HBhVil, 3, 301.2 jalaṃ ca yeṣāṃ tulasīvimiśritaṃ pādodakaṃ cakraśilāsamudbhavam /
HBhVil, 3, 303.1 tac ca vaidikeṣu prasiddham eva /
HBhVil, 3, 305.1 vidhivat tilakaṃ kṛtvā punaś cācamya vaiṣṇavaḥ /
HBhVil, 3, 307.2 brāhmaṇāḥ śāktikāḥ sarve na śaivā na ca vaiṣṇavāḥ /
HBhVil, 3, 308.1 yā ca sandhyā jagatsūtir māyātītā hi niṣkalā /
HBhVil, 3, 314.2 tarpayed vidhinā tasya tathaivāvaraṇāni ca //
HBhVil, 3, 315.1 tathā ca bodhāyanasmṛtau /
HBhVil, 3, 316.1 pādme ca tatraiva /
HBhVil, 3, 316.2 sūrye cābhyarhaṇaṃ śreṣṭhaṃ salile salilādibhiḥ //
HBhVil, 3, 321.1 vidhis tāntrikasandhyāyā jale'rcāyāś ca kaścana /
HBhVil, 3, 324.1 śiṣṭaṃ tac cāstramantreṇādāyāmbho dakṣapāṇinā /
HBhVil, 3, 324.2 adhaḥ kṣipet punaś caivam iti vāracatuṣṭayam //
HBhVil, 3, 328.2 bhujayoḥ pādayoś caiva sarvāṅgeṣu tathā kramāt //
HBhVil, 3, 329.1 tāni coktāni /
HBhVil, 3, 329.2 pañcabhiś ca tribhiś caiva pañcabhiś ca tribhiḥ punaḥ /
HBhVil, 3, 329.2 pañcabhiś ca tribhiś caiva pañcabhiś ca tribhiḥ punaḥ /
HBhVil, 3, 329.2 pañcabhiś ca tribhiś caiva pañcabhiś ca tribhiḥ punaḥ /
HBhVil, 3, 329.3 caturbhiś ca caturbhiś ca kuryād aṅgāni varṇakiḥ //
HBhVil, 3, 329.3 caturbhiś ca caturbhiś ca kuryād aṅgāni varṇakiḥ //
HBhVil, 3, 330.1 rāsakrīḍārataṃ kṛṣṇaṃ dhyātvā cādityamaṇḍale /
HBhVil, 3, 331.2 saṃcintya pīṭhamantreṇa tarpayec ca sakṛt sakṛt //
HBhVil, 3, 332.1 tasmiṃś ca kṛṣṇam āvāhya sakalīkṛtya mānasān /
HBhVil, 3, 333.1 tajjalaṃ cāmṛtaṃ dhyātvā svamantreṇābhimantrya ca /
HBhVil, 3, 333.1 tajjalaṃ cāmṛtaṃ dhyātvā svamantreṇābhimantrya ca /
HBhVil, 3, 334.1 tataś ca mūlamantreṇa vārān vai pañcaviṃśatim /
HBhVil, 3, 336.1 krūrāḥ sarpāḥ suparṇāś ca taravo jambhakādayaḥ /
HBhVil, 3, 337.1 nirādhārāś ca ye jīvāḥ pāpadharmaratāś ca ye /
HBhVil, 3, 337.1 nirādhārāś ca ye jīvāḥ pāpadharmaratāś ca ye /
HBhVil, 3, 338.1 kṛtopavīto devebhyo nivītī ca bhavet tataḥ /
HBhVil, 3, 339.1 sanakaś ca sanandaś ca tṛtīyaś ca sanātanaḥ /
HBhVil, 3, 339.1 sanakaś ca sanandaś ca tṛtīyaś ca sanātanaḥ /
HBhVil, 3, 339.1 sanakaś ca sanandaś ca tṛtīyaś ca sanātanaḥ /
HBhVil, 3, 339.2 kapilaś cāsuriś caiva voḍhuḥ pañcaśikhas tathā /
HBhVil, 3, 339.2 kapilaś cāsuriś caiva voḍhuḥ pañcaśikhas tathā /
HBhVil, 3, 340.2 pracetasaṃ vasiṣṭhaṃ ca bhṛguṃ nāradam eva ca /
HBhVil, 3, 340.2 pracetasaṃ vasiṣṭhaṃ ca bhṛguṃ nāradam eva ca /
HBhVil, 3, 341.1 apasavyaṃ tataḥ kṛtvāsavyaṃ jānu ca bhūtale /
HBhVil, 3, 342.1 kavyānalau barhiṣadas tathā caivājyapāḥ punaḥ /
HBhVil, 3, 342.2 tarpayet pitṛbhaktyā ca satilodakacandanaiḥ //
HBhVil, 3, 343.1 yamāya dharmarājāya mṛtyave cāntakāya ca /
HBhVil, 3, 343.1 yamāya dharmarājāya mṛtyave cāntakāya ca /
HBhVil, 3, 343.2 vaivasvatāya kālāya sarvabhūtākṣayāya ca //
HBhVil, 3, 347.2 te tṛptim akhilāṃ yāntu ye cāsmattoyakāṅkṣiṇaḥ //
HBhVil, 3, 349.1 tathā ca pādme snāne mṛdgrahaṇānantaram /
HBhVil, 3, 351.3 vṛthā snānaṃ bhavet tasya niṣpīḍayati cāmbuni //
HBhVil, 3, 352.2 api sarvanadītoyair mṛtkūṭaiś cātha gorasaiḥ /
HBhVil, 3, 355.2 praviśya dagdhaḥ kila bhāvaduṣṭo na svargam āpnoti phalaṃ na cānyat //
HBhVil, 3, 356.2 yasya hastau ca pādau ca vāṅ manaś ca susaṃyatam /
HBhVil, 3, 356.2 yasya hastau ca pādau ca vāṅ manaś ca susaṃyatam /
HBhVil, 3, 356.2 yasya hastau ca pādau ca vāṅ manaś ca susaṃyatam /
HBhVil, 3, 356.3 vidyātapaś ca kīrtiś ca sa tīrthaphalam āpnuyāt //
HBhVil, 3, 356.3 vidyātapaś ca kīrtiś ca sa tīrthaphalam āpnuyāt //
HBhVil, 3, 357.2 hetuniṣṭhaś ca pañcaite na tīrthaphalabhāginaḥ //
HBhVil, 4, 2.2 gurūn jyeṣṭhāṃś ca puṣpaidhaḥkuśāmbhodhāraketarān //
HBhVil, 4, 3.1 tathā ca śrīnṛsiṃhapurāṇe /
HBhVil, 4, 4.2 kṛṣṇaṃ paśyan kīrtayaṃś ca dāsyenātmānam arpayet //
HBhVil, 4, 5.2 bhaktyā tat parito limped abhyukṣec ca tadaṅganam //
HBhVil, 4, 6.1 tathā ca navamaskandhe śrīmadambarīṣopākhyāne /
HBhVil, 4, 12.1 jāyate mama bhaktaś ca sarvadharmasamanvitaḥ /
HBhVil, 4, 14.1 nandanaṃ vanam āśritya modate cāpsaraiḥ saha /
HBhVil, 4, 14.2 nandanāc ca paribhraṣṭo mama karmavyavasthitaḥ /
HBhVil, 4, 17.2 madbhaktaś caiva jāyate sarvaśāstraviśāradaḥ //
HBhVil, 4, 18.1 yaś cālepayate bhūmiṃ gomayena dṛḍhavrataḥ /
HBhVil, 4, 19.1 goś ca yasyāḥ purīṣeṇa kriyate bhūmilepanam /
HBhVil, 4, 23.2 sarvasaṅgān parityajya mama lokaṃ ca gacchati //
HBhVil, 4, 30.1 sarvatobhadrapadmādīn abhijñaḥ svastikāni ca /
HBhVil, 4, 31.1 tathā ca nārasiṃhe /
HBhVil, 4, 32.2 agamyagamane pāpam abhakṣyasya ca bhakṣaṇe /
HBhVil, 4, 33.2 mṛdā dhātuvikāraiś ca divi kalpaśataṃ vaset //
HBhVil, 4, 36.2 bhartur viyogaṃ nāpnoti santateś ca dhanasya ca //
HBhVil, 4, 36.2 bhartur viyogaṃ nāpnoti santateś ca dhanasya ca //
HBhVil, 4, 37.1 prāṅgaṇaṃ varṇakopetaṃ svastikaiś ca samanvitam /
HBhVil, 4, 41.1 tatra ca pañcarātravacanam /
HBhVil, 4, 43.2 vicitraṃ bhūṣayet tac ca bhagavadbhaktimān naraḥ //
HBhVil, 4, 46.1 tatraivāgre ca /
HBhVil, 4, 49.1 evaṃ bṛhannāradīye khyātaṃ yac cānyad adbhutam /
HBhVil, 4, 50.2 kṛṣṇālayaṃ yaḥ kurute patākābhiś ca śobhitam /
HBhVil, 4, 50.3 sadaiva tasya loke tu vāsas tasya na cānyataḥ //
HBhVil, 4, 51.2 patākāṃ ca śubhāṃ dattvā tathā keśavaveśmani /
HBhVil, 4, 54.2 nandate cāpsaroyuktaḥ svāgataṃ tasya devarāṭ //
HBhVil, 4, 55.1 tatra tāmrādipātraṃ yat prabhor vastrādikaṃ ca yat /
HBhVil, 4, 55.2 pīṭhādikaṃ ca tat sarvaṃ yathoktaṃ ca viśodhayet //
HBhVil, 4, 55.2 pīṭhādikaṃ ca tat sarvaṃ yathoktaṃ ca viśodhayet //
HBhVil, 4, 56.2 pādapīṭhaṃ ca kṛṣṇasya bilvapatreṇa dharṣayet /
HBhVil, 4, 56.3 uṣṇāmbunā ca prakṣālya sarvapāpaiḥ pramucyate //
HBhVil, 4, 57.3 bhasmāmbubhiś ca kāṃsyānāṃ śuddhiḥ plāvo dravasya ca //
HBhVil, 4, 57.3 bhasmāmbubhiś ca kāṃsyānāṃ śuddhiḥ plāvo dravasya ca //
HBhVil, 4, 58.1 vāyupurāṇe ca /
HBhVil, 4, 58.2 maṇivajrapravālānāṃ muktāśaṅkhopalasya ca /
HBhVil, 4, 59.2 suvarṇarūpyaśaṅkhāśmaśuktiratnamayāni ca /
HBhVil, 4, 59.3 kāṃsyāyastāmraraityāni trapusīsamayāni ca //
HBhVil, 4, 63.2 tāmrāyaḥkāṃsyaraityānāṃ trapuṇaḥ sīsakasya ca /
HBhVil, 4, 64.3 kṣāreṇa śuddhiṃ kāṃsyasya lauhasya ca vinirdiśet //
HBhVil, 4, 65.2 sūtikocchiṣṭabhāṇḍasya surādyupahatasya ca /
HBhVil, 4, 66.1 anyatra ca /
HBhVil, 4, 67.2 sūtikāśavaviṇmūtrarajasvalahatāni ca /
HBhVil, 4, 67.3 prakṣeptavyāni tāny agnau yac ca yāvat sahed api //
HBhVil, 4, 72.2 tāntavaṃ malinaṃ pūrvam adbhiḥ kṣāraiś ca śodhayet /
HBhVil, 4, 74.2 dhānyakalkaiḥ parṇakalkaiḥ rasaiś ca phalavalkalaiḥ //
HBhVil, 4, 75.1 tulikādyupadhānāni puṣparatnāmbarāṇi ca /
HBhVil, 4, 76.1 paścāc ca vāriṇā prokṣya śucīty evam udāharet /
HBhVil, 4, 77.2 kusumbhakuṅkumāraktās tathā lākṣārasena ca /
HBhVil, 4, 78.2 kṛṣṇājinānāṃ vātaiś ca bālānāṃ mṛdbhir ambhasā /
HBhVil, 4, 79.2 siddhārthakānāṃ kalkena dantaśṛṅgamayasya ca /
HBhVil, 4, 80.2 niryāsānāṃ guḍānāṃ ca lavaṇānāṃ tathaiva ca /
HBhVil, 4, 80.2 niryāsānāṃ guḍānāṃ ca lavaṇānāṃ tathaiva ca /
HBhVil, 4, 80.3 kusumbhakusumānāṃ ca ūrṇākārpāsayos tathā /
HBhVil, 4, 82.1 cailavatcarmaṇāṃ śuddhir vaidalānāṃ tathaiva ca /
HBhVil, 4, 82.2 śākamūlaphalānāṃ ca dhānyavatśuddhir iṣyate //
HBhVil, 4, 83.1 prokṣaṇāt tṛṇakāṣṭhaṃ ca palālaṃ caiva śudhyati /
HBhVil, 4, 83.1 prokṣaṇāt tṛṇakāṣṭhaṃ ca palālaṃ caiva śudhyati /
HBhVil, 4, 84.2 yāvan nāpaity amedhyāktād gandho lepaś ca tatkṛtaḥ /
HBhVil, 4, 84.3 tāvan mṛdvāri cādeyaṃ sarvāsu dravyaśuddhiṣu //
HBhVil, 4, 87.2 āsanaṃ śayanaṃ yānaṃ nāvaḥ panthās tṛṇāni ca /
HBhVil, 4, 87.3 mārutārkeṇa śudhyanti pakveṣṭaracitāni ca //
HBhVil, 4, 88.2 vrīhayaḥ prokṣaṇād adbhiḥ śākamūlaphalāni ca /
HBhVil, 4, 88.3 tanmātrasyāpahārād vā nistuṣīkaraṇena ca //
HBhVil, 4, 89.2 śrapaṇaṃ ghṛtatailānāṃ plāvanaṃ gorasasya ca /
HBhVil, 4, 89.3 bhāṇḍāni plāvayed adbhiḥ śākamūlaphalāni ca //
HBhVil, 4, 90.2 dravadravyāṇi bhūrīṇi pariplāvyāni cāmbhasā //
HBhVil, 4, 91.1 śasyāni vrīhayaś caiva śākamūlaphalāni ca /
HBhVil, 4, 91.1 śasyāni vrīhayaś caiva śākamūlaphalāni ca /
HBhVil, 4, 92.2 tāpanaṃ ghṛtatailānāṃ plāvanaṃ gorasasya ca /
HBhVil, 4, 94.1 ghṛtaṃ ca pāyasaṃ kṣīraṃ tathaikṣavaraso guḍaḥ /
HBhVil, 4, 97.2 samāharet śrītulasīṃ puṣpādi ca yathoditam //
HBhVil, 4, 98.1 yac ca hārītavacanam /
HBhVil, 4, 99.1 tac ca madhyāhnasnānaviṣayaṃ yata uktaṃ pādme vaiśākhamāhātmye /
HBhVil, 4, 100.2 ācamyāyamya ca prāṇān kṛtanyāso hariṃ smaret //
HBhVil, 4, 102.1 āvāhanamantraś cāyam /
HBhVil, 4, 102.2 gaṅge ca yamune caiva godāvari sarasvati /
HBhVil, 4, 102.2 gaṅge ca yamune caiva godāvari sarasvati /
HBhVil, 4, 104.2 nalinī nandinī sītā mālinī ca mahāpagā /
HBhVil, 4, 105.1 padmapurāṇe ca vaiśākhamāhātmye /
HBhVil, 4, 105.2 nandinīty eva te nāma vedeṣu nalinīti ca /
HBhVil, 4, 105.3 dakṣā pṛthvī ca vihagā viśvagāthā śivapriyā //
HBhVil, 4, 106.2 kṣemaṃkarī jāhnavī ca śāntā śāntipradāyinī //
HBhVil, 4, 107.1 athācamya guruṃ smṛtānujñāṃ prārthya ca pūrvavat /
HBhVil, 4, 108.1 tathā coktaṃ śrīnāradapañcarātre /
HBhVil, 4, 114.2 snānakāle tu tannāma saṃsmarec ca mahāprabhum //
HBhVil, 4, 115.1 tathā ca kūrmapurāṇe /
HBhVil, 4, 116.2 tilais tailaiś ca saṃvarjya pratiṣiddhadināni tu //
HBhVil, 4, 118.1 yamaś ca /
HBhVil, 4, 119.1 yac coktaṃ śaṅkhena /
HBhVil, 4, 120.2 kuryān naimittikaṃ snānaṃ śītādbhiḥ kāmyam eva ca /
HBhVil, 4, 120.3 nityaṃ yādṛcchikaṃ caiva yathāruci samācaret //
HBhVil, 4, 121.3 aspṛśyasparśane caiva na snāyād uṣṇavāriṇā //
HBhVil, 4, 124.2 na cāpy āmalakaṃ snāyān na kuryāt kalahaṃ naraḥ //
HBhVil, 4, 125.2 amāṃ ṣaṣṭhīṃ saptamīṃ ca navamīṃ ca trayodaśīm /
HBhVil, 4, 125.2 amāṃ ṣaṣṭhīṃ saptamīṃ ca navamīṃ ca trayodaśīm /
HBhVil, 4, 125.3 saṅkrāntau ravivāre ca snānamālakais tyajet //
HBhVil, 4, 126.2 dhātrīphalair amāvasyāsaptamīnavamīṣu ca /
HBhVil, 4, 126.3 yaḥ snāyāt tasya hīyante tejaś cāyurdhanaṃ sutāḥ //
HBhVil, 4, 128.2 tathā saptamyamāvasyāsaṅkrāntigrahaṇeṣu ca /
HBhVil, 4, 129.2 ṣaṣṭhyāṃ tailam anāyuṣyaṃ caturthīṣv api ca parvasu //
HBhVil, 4, 133.1 anyac ca /
HBhVil, 4, 133.3 aṣṭamyāṃ ca caturdaśyām amāvasyāṃ viśeṣataḥ //
HBhVil, 4, 143.1 tanmāhātmye coktaṃ pādme kārttikamāhātmye /
HBhVil, 4, 145.3 kāṣāyaṃ malinaṃ vastraṃ kaupīnaṃ ca parityajet //
HBhVil, 4, 146.1 na cārdram eva vasanaṃ paridadhyāt kadācana //
HBhVil, 4, 147.1 nagno malinavastraḥ syāt nagnaś cārdhapaṭas tathā /
HBhVil, 4, 148.1 nagnaś ca syūtavastraḥ syān nagnaḥ snigdhapaṭas tathā /
HBhVil, 4, 148.2 dvikaccho 'nuttarīyaś ca nagnaś cāvastra eva ca //
HBhVil, 4, 148.2 dvikaccho 'nuttarīyaś ca nagnaś cāvastra eva ca //
HBhVil, 4, 148.2 dvikaccho 'nuttarīyaś ca nagnaś cāvastra eva ca //
HBhVil, 4, 150.2 alaṃkṛtaḥ śucir maunī śrāddhādau ca jitendriyaḥ //
HBhVil, 4, 152.2 śuklavāso bhaven nityaṃ raktaṃ caiva vivarjayet //
HBhVil, 4, 154.1 anyatra ca /
HBhVil, 4, 155.2 na dagdhaṃ na ca vai chinnaṃ pārakyaṃ na tu dhārayet //
HBhVil, 4, 156.1 kākaviṣṭhāsamaṃ hy uktam avidhautaṃ ca yad bhavet /
HBhVil, 4, 156.2 rajakād āhṛtaṃ yac ca na tad vastraṃ bhavecchuci //
HBhVil, 4, 158.2 pitṛdevamanuṣyāṇāṃ kriyāyāṃ ca praśasyate //
HBhVil, 4, 160.1 agnir āvikavastraṃ ca brāhmaṇāś ca tathā kuśāḥ /
HBhVil, 4, 160.1 agnir āvikavastraṃ ca brāhmaṇāś ca tathā kuśāḥ /
HBhVil, 4, 164.3 prauḍhapādo na kurvīta svādhyāyaṃ caiva tarpaṇam //
HBhVil, 4, 171.1 viṣṇuṃ ca dakṣiṇe kukṣau bāhau ca madhusūdanam /
HBhVil, 4, 171.1 viṣṇuṃ ca dakṣiṇe kukṣau bāhau ca madhusūdanam /
HBhVil, 4, 172.2 pṛṣṭhe tu padmanābhaṃ ca kaṭyāṃ dāmodaraṃ nyaset //
HBhVil, 4, 175.2 nyaset kirīṭamantraṃ ca mūrdhni sarvārthasiddhaye //
HBhVil, 4, 177.3 matpūjāhomakāle ca sāyaṃ prātaḥ samāhitaḥ /
HBhVil, 4, 180.2 tat sarvaṃ rākṣasaṃ nityaṃ narakaṃ cādhigacchati //
HBhVil, 4, 181.1 anyac ca /
HBhVil, 4, 184.2 tiryakpuṇḍraṃ na kurvīta samprāpte maraṇe'pi ca /
HBhVil, 4, 184.3 naivānyan nāma ca brūyāt pumān nārāyaṇād ṛte //
HBhVil, 4, 200.1 yajñadānatapaścaryājapahomādikaṃ ca yat /
HBhVil, 4, 210.2 vigandham avasahyaṃ ca puṇḍram āhur anarthakam //
HBhVil, 4, 213.3 sa hi tatra sthitaṃ viṣṇuṃ śriyaṃ caiva vyapohati //
HBhVil, 4, 215.2 viprāṇāṃ satataṃ kāryaṃ strīṇāṃ ca śubhadarśane //
HBhVil, 4, 217.1 vāmapārśve sthito brahmā dakṣiṇe ca sadāśivaḥ /
HBhVil, 4, 218.2 adhṛtvā cordhvapuṇḍraṃ ca hareḥ pūjāṃ karoti yaḥ /
HBhVil, 4, 218.2 adhṛtvā cordhvapuṇḍraṃ ca hareḥ pūjāṃ karoti yaḥ /
HBhVil, 4, 219.2 adhṛtvā śaṅkhacakre ca cetyādinā doṣa uktaḥ //
HBhVil, 4, 219.2 adhṛtvā śaṅkhacakre ca cetyādinā doṣa uktaḥ //
HBhVil, 4, 220.1 śrutiś ca yajurvedasya hiraṇyakeśauryaśakhāyām /
HBhVil, 4, 222.3 sindhutīre ca valmīke harikṣetre viśeṣataḥ //
HBhVil, 4, 224.1 śrīraṅge veṅkaṭādrau ca śrīkūrme dvārake śubhe /
HBhVil, 4, 225.2 dhṛtvā puṇḍrāṇi cāṅgeṣu viṣṇusāyujyam āpnuyāt //
HBhVil, 4, 227.1 uktaṃ ca pādme śrīnāradena /
HBhVil, 4, 231.1 kāśīkhaṇḍe ca śrīyamena /
HBhVil, 4, 232.1 uktaṃ ca garuḍapurāṇe nāradena /
HBhVil, 4, 232.3 karoti nityaṃ tv atha cordhvapuṇḍraṃ kriyāphalaṃ koṭiguṇaṃ sadā bhavet //
HBhVil, 4, 237.1 yasyāntakāle khaga gopīcandanaṃ bāhvor lalāṭe hṛdi mastake ca /
HBhVil, 4, 240.1 kāśīkhaṇḍe ca śrīyamena /
HBhVil, 4, 243.1 tatraiva ca kārttikamāhātmye brahmanāradasaṃvāde /
HBhVil, 4, 246.2 matsyakūrmādicihnāni cakrādīny āyudhāni ca //
HBhVil, 4, 249.2 sarvakarmādhikāraś ca śucīnām eva coditaḥ /
HBhVil, 4, 249.3 śucitvaṃ ca vijānīyān madīyāyudhadhāraṇāt //
HBhVil, 4, 250.1 pādme cottarakhaṇḍe /
HBhVil, 4, 251.1 śrutau ca yajuḥkaṭhaśākhāyām /
HBhVil, 4, 252.1 atharvaṇi ca /
HBhVil, 4, 253.3 dvādaśābdārjitaṃ puṇyaṃ cāphalayopagacchati //
HBhVil, 4, 255.1 tatra vānyatra ca /
HBhVil, 4, 259.1 yac cānandapure proktaṃ cakrasvāmīsamīpataḥ /
HBhVil, 4, 265.1 śaṅkhaṃ ca padmaṃ ca gadāṃ rathāṅgaṃ matsyaṃ ca kūrmaṃ racitaṃ svadehe /
HBhVil, 4, 265.1 śaṅkhaṃ ca padmaṃ ca gadāṃ rathāṅgaṃ matsyaṃ ca kūrmaṃ racitaṃ svadehe /
HBhVil, 4, 265.1 śaṅkhaṃ ca padmaṃ ca gadāṃ rathāṅgaṃ matsyaṃ ca kūrmaṃ racitaṃ svadehe /
HBhVil, 4, 268.1 gaṅgā gayā kurukṣetraṃ prayāgaṃ puṣkarādi ca /
HBhVil, 4, 271.1 trayo 'gnayas trayo devā viṣṇos trīṇi padāni ca /
HBhVil, 4, 272.3 ūrdhvalokādhikārī ca sa jñeyas tridaśāṃ patiḥ //
HBhVil, 4, 273.2 nityaṃ naimittikaṃ kāmyaṃ pratyahaṃ cākṣayaṃ bhavet //
HBhVil, 4, 283.2 śaṅkhāṅkitatanur vipro bhuṅkte yasya ca veśmani /
HBhVil, 4, 287.2 yo hy aṅkayati cātmānaṃ tatsamo nāsti vaiṣṇavaḥ //
HBhVil, 4, 290.2 vibhīṣaṇena balinā dhruveṇa ca śukena ca //
HBhVil, 4, 290.2 vibhīṣaṇena balinā dhruveṇa ca śukena ca //
HBhVil, 4, 294.2 āyudhāni ca viprasya matsamaḥ sa ca vaiṣṇavaḥ //
HBhVil, 4, 294.2 āyudhāni ca viprasya matsamaḥ sa ca vaiṣṇavaḥ //
HBhVil, 4, 296.1 anyatra ca /
HBhVil, 4, 297.2 cakraṃ ca dakṣiṇe bāhau śaṅkhaṃ vāme'pi dakṣiṇe /
HBhVil, 4, 297.3 gadāṃ vāme gadādhastāt punaś cakraṃ ca dhārayet //
HBhVil, 4, 298.1 śaṅkhopari tathā padmaṃ punaḥ padmaṃ ca dakṣiṇe /
HBhVil, 4, 298.2 khaḍgaṃ vakṣasi cāpaṃ ca saśaraṃ śīrṣṇi dhārayet //
HBhVil, 4, 299.2 matsyaṃ ca dakṣiṇe haste kūrmaṃ vāmakare tathā //
HBhVil, 4, 300.1 tathā coktaṃ /
HBhVil, 4, 300.3 matsyaṃ padmaṃ cāpare'tha śaṅkhaṃ padmaṃ gadās tathā //
HBhVil, 4, 301.1 sāmpradāyikaśiṣṭānām ācārāc ca yathāruci /
HBhVil, 4, 303.1 cakraśaṅkhau ca dhāryate saṃmiśrāv eva kaiścana //
HBhVil, 4, 305.2 cakraṃ syād dakṣiṇāvartaṃ śaṅkhaṃ ca śrīhareḥ smṛtaḥ //
HBhVil, 4, 307.2 padmākṣais tulasīkāṣṭhaiḥ phalair dhātryāś ca nirmitāḥ //
HBhVil, 4, 308.1 dhārayet tulasīkāṣṭhabhūṣaṇāni ca vaiṣṇavaḥ /
HBhVil, 4, 308.2 mastake karṇayor bāhvoḥ karayoś ca yathāruci //
HBhVil, 4, 311.2 gāyatryā cāṣṭa kṛtvā vai mantritāṃ dhūpayec ca tām /
HBhVil, 4, 311.2 gāyatryā cāṣṭa kṛtvā vai mantritāṃ dhūpayec ca tām /
HBhVil, 4, 314.2 bhaktebhyaś ca samastebhyas tena mālā nigadyase //
HBhVil, 4, 319.2 nirmālyatulasīmālāyukto yaś cārcayeddharim /
HBhVil, 4, 322.2 tulasīkāṣṭhamālāṃ ca kaṇṭhasthāṃ vahate tu yaḥ /
HBhVil, 4, 325.1 tulasīdalajā mālā dhātrīphalakṛtāpi ca /
HBhVil, 4, 328.1 spṛśec ca yāni lomāni dhātrīmālā kalau nṛṇām /
HBhVil, 4, 331.1 gāruḍe ca mārkaṇḍeyoktau /
HBhVil, 4, 335.2 bāhvoḥ kare ca martyasya dehe tasya sadā hariḥ //
HBhVil, 4, 336.2 pitṝṇāṃ devatānāṃ ca kṛtaṃ koṭiguṇaṃ kalau //
HBhVil, 4, 338.2 duḥsvapnaṃ durnimittaṃ ca na bhayaṃ śastrajaṃ kvacit //
HBhVil, 4, 340.2 pitṝṇāṃ devatānāṃ ca vaiṣṇavais tu samaṃ matam //
HBhVil, 4, 341.1 sandhyopāstau ca vaśiṣṭhavacanam /
HBhVil, 4, 344.2 prathamaṃ tu guruṃ pūjya tataś caiva mamārcanam /
HBhVil, 4, 345.1 śrīnāradena ca /
HBhVil, 4, 348.1 daśamaskandhe ca /
HBhVil, 4, 348.2 nāham ijyāprajātibhyāṃ tapasopaśamena ca /
HBhVil, 4, 353.4 guroḥ samāsane naiva na caivoccāsane vaset //
HBhVil, 4, 355.1 viṣṇudharme śrībhāgavate ca hariścandrasya /
HBhVil, 4, 360.1 anyatra ca /
HBhVil, 4, 365.1 anyatra ca /
HBhVil, 4, 366.3 punaś ca vidhinā samyag grāhayed vaiṣṇavād guroḥ //
HBhVil, 4, 370.2 teṣāṃ ca yāvat sukṛtaṃ duṣkṛtaṃ syān na saṃśayaḥ //
HBhVil, 4, 373.1 atha śrīgurupādānāṃ prāpyānujñāṃ ca sādhakaḥ /
HBhVil, 4, 374.1 tathā cāpastambe /
HBhVil, 4, 374.3 jape bhojanakāle ca pāduke parivarjayet //
HBhVil, 4, 375.2 prakṣālya hastau pādau ca dvirācamanam ācaret //
HBhVil, 4, 376.1 tathā ca mārkaṇḍeye /
HBhVil, 5, 3.1 tathā ca viṣṇuyāmale /
HBhVil, 5, 5.3 tathā caikādaśaskandhe nānātantravidhānena kalāv api tathā śṛṇu iti /
HBhVil, 5, 7.2 dvāre ca dakṣiṇe dhātṛvidhātārau ca paścime //
HBhVil, 5, 7.2 dvāre ca dakṣiṇe dhātṛvidhātārau ca paścime //
HBhVil, 5, 8.1 jayaṃ ca vijayaṃ caiva balaṃ prabalam uttare /
HBhVil, 5, 8.1 jayaṃ ca vijayaṃ caiva balaṃ prabalam uttare /
HBhVil, 5, 9.9 dvārāntaḥpārśvayor gaṅgāṃ yamunāṃ ca tato 'rcayet /
HBhVil, 5, 10.3 gaṇeśaṃ mandirasyāgnikoṇe durgāṃ ca nairṛte /
HBhVil, 5, 11.3 tathā coktaṃ kramadīpikāyām /
HBhVil, 5, 11.5 dvārāgrābalipīṭhe 'rcyāḥ pakṣīndraś ca tadagrataḥ /
HBhVil, 5, 11.6 caṇḍapracaṇḍau prāg dhātṛvidhātārau ca dakṣiṇe /
HBhVil, 5, 11.8 ūrdhve dvāraśriyaṃ ceṣṭvā dvāry etān yugmaśo 'rcayet /
HBhVil, 5, 11.10 dvārāntaḥpārśvayor arcyā gaṅgā ca yamunā nadī /
HBhVil, 5, 11.11 koṇeṣu vighnaṃ durgāṃ ca vāṇīṃ kṣetre samarcayet /
HBhVil, 5, 12.7 tathā ca sāradātilake kiṃcit /
HBhVil, 5, 13.3 tanmāhātmyaṃ ca haribhaktisudhodaye /
HBhVil, 5, 15.1 tatpūjāmantraś coktaḥ /
HBhVil, 5, 17.1 tataś cāsanamantreṇābhimantryābhyarcya cāsanam /
HBhVil, 5, 17.1 tataś cāsanamantreṇābhimantryābhyarcya cāsanam /
HBhVil, 5, 18.2 udaṅmukho rajanyāṃ tu sthiramūrtiś ca sammukhaḥ //
HBhVil, 5, 19.1 tatra ca ekādaśaskandhe /
HBhVil, 5, 21.2 tvaṃ ca dhāraya māṃ nityaṃ pavitraṃ kuru cāsanam //
HBhVil, 5, 21.2 tvaṃ ca dhāraya māṃ nityaṃ pavitraṃ kuru cāsanam //
HBhVil, 5, 23.1 anyatra ca /
HBhVil, 5, 28.2 tatraivārghyādipātrāṇi nyasyec ca dvāri bhāgaśaḥ //
HBhVil, 5, 29.1 tulasīgandhapuṣpādibhājanāni ca dakṣiṇe /
HBhVil, 5, 29.2 vāme ca sthāpayet pārśve kalasaṃ pūrṇam ambhasā //
HBhVil, 5, 30.1 dakṣiṇe ghṛtadīpaṃ ca tailadīpaṃ ca vāmataḥ /
HBhVil, 5, 30.1 dakṣiṇe ghṛtadīpaṃ ca tailadīpaṃ ca vāmataḥ /
HBhVil, 5, 30.3 karaprakṣālanārthaṃ ca pātram ekaṃ svapṛṣṭhataḥ //
HBhVil, 5, 31.2 nānāvicitrarūpāṇi puṇḍarīkākṛtīni ca /
HBhVil, 5, 32.1 ratnādiracitāny eva kāñcīmūlayutāni ca /
HBhVil, 5, 33.2 haṃsapātreṇa sarvāṇi cepsitāni labhen mune /
HBhVil, 5, 35.1 pavitrāṇāṃ pavitraṃ yo maṅgalānāṃ ca maṅgalam /
HBhVil, 5, 35.2 viśuddhānāṃ śuciṃ caiva tāmraṃ saṃsāramokṣaṇam //
HBhVil, 5, 37.1 kecic ca tāmrapātreṣu gavyāder yogadoṣataḥ /
HBhVil, 5, 39.1 maṅgalārthaṃ ca kalasaṃ sajalaṃ karakānvitam /
HBhVil, 5, 40.1 tathā ca skānde /
HBhVil, 5, 41.2 sanīraṃ ca sakarpūraṃ kumbhaṃ kṛṣṇāya yo nyaset /
HBhVil, 5, 42.2 kuśāgratiladūrvāś ca siddhārthān api sādhakaḥ /
HBhVil, 5, 42.3 kecic cātra jalādīni dravyāṇy aṣṭau vadanti hi //
HBhVil, 5, 43.3 yavāḥ siddhārthakāś caivam arghyo 'ṣṭāṅgaḥ prakīrtitaḥ //
HBhVil, 5, 44.1 pādyapātre ca kamalaṃ dūrvā śyāmākam eva ca /
HBhVil, 5, 44.1 pādyapātre ca kamalaṃ dūrvā śyāmākam eva ca /
HBhVil, 5, 44.2 nikṣiped viṣṇupatrīṃ cety evaṃ dravyacatuṣṭayam //
HBhVil, 5, 45.2 jātīphalaṃ lavaṅgaṃ ca kakkolam api nikṣipet //
HBhVil, 5, 46.1 madhuparkīyapātre ca gavyaṃ dadhi payo ghṛtam /
HBhVil, 5, 49.1 ādivārāhe ca /
HBhVil, 5, 50.1 ghṛtasyālābhe suśroṇi lājaiś ca saha miśrayet /
HBhVil, 5, 52.2 kuryāc ca teṣāṃ pātrāṇāṃ rakṣaṇaṃ cakramudrayā //
HBhVil, 5, 58.1 āntarīkṣāṃś ca tenaivordhvordhvatālatrayeṇa hi /
HBhVil, 5, 59.2 parameṣṭhiguruṃ ceti named guruparamparām //
HBhVil, 5, 60.2 kṣetrapālaṃ named bhaktyā madhye cātmeṣṭadaivatam //
HBhVil, 5, 61.1 tataś cāstreṇa saṃśodhya karau kurvīta tena hi /
HBhVil, 5, 61.2 tālatrayaṃ diśāṃ bandham agniprākāram eva ca //
HBhVil, 5, 68.1 tathā ca trailokyasaṃmohanatantre /
HBhVil, 5, 68.3 vahninā hṛdayasthena dahet tac ca kalevaram //
HBhVil, 5, 70.2 ābhir varṇamayībhiś ca pañcabhūtātmakaṃ vapuḥ /
HBhVil, 5, 76.1 tad dhyānaṃ coktam /
HBhVil, 5, 77.1 kvacic ca /
HBhVil, 5, 81.1 ekāntibhiś ca bhagavān sarvadevamayaḥ prabhuḥ /
HBhVil, 5, 84.1 tapāṃsi yāni tapyante vratāni niyamāś ca ye /
HBhVil, 5, 84.2 gosahasrapradānaṃ ca prāṇāyāmas tu tatsamaḥ //
HBhVil, 5, 86.1 pātakaṃ tu mahad yac ca tathā kṣudropapātakam /
HBhVil, 5, 88.2 śirovaktrahṛdādau ca nyasya taddhyānam ācaret //
HBhVil, 5, 89.1 tac coktam /
HBhVil, 5, 89.3 mudrām akṣaguṇaṃ sudhāḍhyakalasaṃ vidyāṃ ca hastāmbujair bibhrāṇāṃ viśadaprabhāṃ trinayanāṃ vāgdevatām āśraye //
HBhVil, 5, 90.2 lalāṭādiṣu cāṅgeṣu nyased vidvān yathākramam //
HBhVil, 5, 91.1 tac ca vivicyoktam /
HBhVil, 5, 91.3 oṣṭhadantottamāṅgāsye doḥpatsandhyagrakeṣu ca //
HBhVil, 5, 92.2 kakudyase ca hṛtpūrvaṃ pāṇipādayuge tataḥ /
HBhVil, 5, 95.1 daśapatre ca ṣaṭpatre catuṣpattre dvipatrake /
HBhVil, 5, 96.2 kīrtyādibhiḥ śaktibhiś ca nyaset tān pūrvavat kramāt //
HBhVil, 5, 97.1 nyasec caturthīn atyantā mūrtīḥ śaktīś ca yādibhiḥ /
HBhVil, 5, 98.1 udyatpradyotanaśataruciṃ taptahemāvadānaṃ pārśvadvandve jaladhisutayā viśvadhātryā ca juṣṭam /
HBhVil, 5, 99.1 prathamaṃ keśavo nārāyaṇaḥ paścāc ca mādhavaḥ /
HBhVil, 5, 99.2 govindaś ca tathā viṣṇur madhusūdana eva ca //
HBhVil, 5, 99.2 govindaś ca tathā viṣṇur madhusūdana eva ca //
HBhVil, 5, 100.1 trivikramo vāmano 'tha śrīdharaś ca tataḥ param /
HBhVil, 5, 102.1 musalī ca tathā śūlī pāśī caivāṅkuśī tathā /
HBhVil, 5, 102.1 musalī ca tathā śūlī pāśī caivāṅkuśī tathā /
HBhVil, 5, 102.2 mukundo nandajaś caiva tathā nandī naras tathā //
HBhVil, 5, 103.1 narakajiddhariḥ kṛṣṇaḥ satyaḥ sātvata eva ca /
HBhVil, 5, 104.1 bhūdharo viśvamūrtiś ca vaikuṇṭhaḥ puruṣottamaḥ /
HBhVil, 5, 104.2 balo balānujo bālo vṛṣaghno vṛṣa eva ca //
HBhVil, 5, 105.1 haṃso varāho vimalo nṛsiṃhaś ceti mūrtayaḥ //
HBhVil, 5, 107.1 prītī ratir jayā durgā prabhā satyā ca caṇḍikā /
HBhVil, 5, 107.2 vāṇī vilāsinī caiva vijayā virajā tathā //
HBhVil, 5, 108.1 viśvā ca vinadā caiva sunandā ca smṛtis tathā /
HBhVil, 5, 108.1 viśvā ca vinadā caiva sunandā ca smṛtis tathā /
HBhVil, 5, 108.1 viśvā ca vinadā caiva sunandā ca smṛtis tathā /
HBhVil, 5, 108.2 ṛddhiḥ samṛddhiḥ śuddhiś ca buddhir mūrtir natiḥ kṣamā //
HBhVil, 5, 109.2 parāyaṇā ca sūkṣmā ca sandhyā prajñā prabhā niśā //
HBhVil, 5, 109.2 parāyaṇā ca sūkṣmā ca sandhyā prajñā prabhā niśā //
HBhVil, 5, 113.1 anyatra ca /
HBhVil, 5, 114.1 yaś ca kuryād imaṃ nyāsaṃ lakṣmībījapuraḥsaram /
HBhVil, 5, 114.2 bhaktiṃ muktiṃ ca bhuktiṃ ca kṛṣṇaṃ ca labhate'cirāt //
HBhVil, 5, 114.2 bhaktiṃ muktiṃ ca bhuktiṃ ca kṛṣṇaṃ ca labhate'cirāt //
HBhVil, 5, 114.2 bhaktiṃ muktiṃ ca bhuktiṃ ca kṛṣṇaṃ ca labhate'cirāt //
HBhVil, 5, 115.1 tathā coktam /
HBhVil, 5, 119.1 śabdaṃ sparśaṃ tato rūpaṃ rasaṃ gandhaṃ ca mastake /
HBhVil, 5, 119.2 mukhe hṛdi ca guhye ca pādayoś ca yathākramam //
HBhVil, 5, 119.2 mukhe hṛdi ca guhye ca pādayoś ca yathākramam //
HBhVil, 5, 119.2 mukhe hṛdi ca guhye ca pādayoś ca yathākramam //
HBhVil, 5, 121.1 ākāśavāyutejāṃsi jalaṃ pṛthvīṃ ca mūrdhani /
HBhVil, 5, 121.2 vadane hṛdaye liṅge pādayoś ca yathākramam //
HBhVil, 5, 122.1 hṛdi hṛtpuṇḍarīkaṃ ca dviṣaṭdvyaṣṭadaśādikam /
HBhVil, 5, 122.2 kalāvyāpteti pūrvaṃ ca sūryacandrāgnimaṇḍalam /
HBhVil, 5, 122.3 varṇaiḥ saha sarephaiś ca kramān nyaset sabindukaiḥ //
HBhVil, 5, 123.1 vāsudevaṃ ṣakāreṇa parameṣṭhiyutaṃ ca ke /
HBhVil, 5, 124.2 aniruddhaṃ nivṛttyāḍhyaṃ vakāreṇa ca guhyake /
HBhVil, 5, 124.3 nārāyaṇaṃ ca sarvāḍhyaṃ lakāreṇaiva pādayoḥ //
HBhVil, 5, 126.1 tathā coktam /
HBhVil, 5, 128.2 vārau dvau caturaḥ ṣaṭ ca recapūrakakumbhakaḥ //
HBhVil, 5, 129.2 dvātriṃśac ca catuḥṣaṣṭhiṃ kāmabījaṃ japan kramāt //
HBhVil, 5, 130.1 tathā ca kramadīpikāyām /
HBhVil, 5, 131.2 tad eva kramadīpikoktyā saṃvādayan tatraiva kiṃcid viśeṣaṃ ca darśayati recayed iti /
HBhVil, 5, 131.9 mātrā cavāmāṅguṣṭhena vāmakaniṣṭhādyaṅgulīnāṃ pratyekaṃ parvatrayasamparkakālaḥ /
HBhVil, 5, 131.15 atra ca prāṇāyāmeṣv iti bhedaḥ /
HBhVil, 5, 132.2 japasya purata ādau parataḥ ante ca iti prāṇāyāmeṣu kālaḥ /
HBhVil, 5, 132.5 paraṃ ca sarvaṃ purvaṃ likhitam eva /
HBhVil, 5, 133.1 ādhāraśaktiṃ prakṛtiṃ kūrmānantau ca tatra tu /
HBhVil, 5, 133.2 pṛthivīṃ kṣīrasindhuṃ ca śvetadvīpaṃ ca bhāsvaram //
HBhVil, 5, 133.2 pṛthivīṃ kṣīrasindhuṃ ca śvetadvīpaṃ ca bhāsvaram //
HBhVil, 5, 134.1 śrīratnamaṇḍapaṃ caiva kalpavṛkṣaṃ tathā hṛdi /
HBhVil, 5, 135.2 trike'jñānam avairāgyam anaiśvaryaṃ ca pārśvayoḥ //
HBhVil, 5, 136.1 hṛdabje'nantapadmaṃ ca sūryenduśikhinān tathā /
HBhVil, 5, 137.1 sattvarajastamaś cātmāntarātmānau ca tatra hi /
HBhVil, 5, 137.1 sattvarajastamaś cātmāntarātmānau ca tatra hi /
HBhVil, 5, 138.1 jñānātmānaṃ ca bhuvaneśvarībījena saṃyutam /
HBhVil, 5, 138.2 tasyāṣṭadikṣu madhye'pi navaśaktīś ca dikkramāt //
HBhVil, 5, 139.1 tāś coktāḥ /
HBhVil, 5, 140.1 nyaset tadupariṣṭāc ca pīṭhamantraṃ yathoditam /
HBhVil, 5, 141.1 jñeyāś caikāntibhiḥ kṣīrasamudrādicatuṣṭayam /
HBhVil, 5, 142.1 tathā ca brahmasaṃhitāyām ādipuruṣarahasyastotre /
HBhVil, 5, 142.2 sa yatra kṣīrābdhiḥ sravati surabhībhyaś ca sumahān nimeṣārdhākhyo vā vrajati na hi yatrāpi samayaḥ /
HBhVil, 5, 143.2 evaṃ hṛdayaṃ bhagavān viṣṇuḥ sarvānvitaś ca bhūtātmā /
HBhVil, 5, 143.3 ṅe'ntāḥ savāsudevāḥ sarvātmayutaṃ ca saṃyogaṃ //
HBhVil, 5, 144.1 yogāvadhaś ca padmaṃ pīṭhāt ṅeyuto natiś cānte /
HBhVil, 5, 144.1 yogāvadhaś ca padmaṃ pīṭhāt ṅeyuto natiś cānte /
HBhVil, 5, 145.4 tataś ca bhagavān iti viṣṇur iti ca /
HBhVil, 5, 145.4 tataś ca bhagavān iti viṣṇur iti ca /
HBhVil, 5, 145.7 tataś ca sarvātmanā yutaṃ saṃyogaṃ sarvātmasaṃyogam iti napuṃsakatvam ārṣam /
HBhVil, 5, 145.8 tataś ca yogasyāvadhau ante padmaṃ yogapadmam iti /
HBhVil, 5, 145.10 tadante ca natiḥ namaḥśabdaḥ /
HBhVil, 5, 145.12 tathā ca śāradātilake /
HBhVil, 5, 145.13 namo bhagavate brūyād viṣṇave ca padaṃ vadet /
HBhVil, 5, 145.17 sanatkumārakalpe ca /
HBhVil, 5, 146.1 saṃyogayogety uktvā ca tathā pīṭhātmane padam /
HBhVil, 5, 148.1 tathā ca saṃmohanatantre śivomāsaṃvāde /
HBhVil, 5, 150.1 catuś caturbhir varṇaiś ca catvāry aṅgāni kalpayet /
HBhVil, 5, 150.2 dvābhyām astrākhyam aṅgaṃ ca tasyety aṅgāni pañca vai //
HBhVil, 5, 151.1 nyasyec ca vyāpakatvena tāny aṅgāni karadvaye /
HBhVil, 5, 152.1 te coktāḥ /
HBhVil, 5, 153.2 namo'ntaṃ hṛdayaṃ cāṅgaiḥ śiraḥ svāhānvitaṃ śikhām /
HBhVil, 5, 153.3 vaṣaḍyutaṃ ca kavacaṃ huṃyugastraṃ ca phaḍyutam //
HBhVil, 5, 153.3 vaṣaḍyutaṃ ca kavacaṃ huṃyugastraṃ ca phaḍyutam //
HBhVil, 5, 154.2 anāmike kaniṣṭhe ca kramād aṅgaiś ca pañcabhiḥ //
HBhVil, 5, 154.2 anāmike kaniṣṭhe ca kramād aṅgaiś ca pañcabhiḥ //
HBhVil, 5, 155.1 punaś ca hṛdayādīni tathāṅguṣṭhādikāni ca /
HBhVil, 5, 155.1 punaś ca hṛdayādīni tathāṅguṣṭhādikāni ca /
HBhVil, 5, 156.1 nyasyanti ca ṣaḍaṅgāni hṛdayādīni tanmanoḥ /
HBhVil, 5, 156.2 hṛdayādiṣu caiteṣāṃ pañcaikaṃ dikṣu ca kramāt //
HBhVil, 5, 156.2 hṛdayādiṣu caiteṣāṃ pañcaikaṃ dikṣu ca kramāt //
HBhVil, 5, 157.1 ṣaḍaṅgāni coktāni sammohanatantre sanatkumārakalpe /
HBhVil, 5, 157.3 caturbhiś ca śikhā proktā tathaiva kavacaṃ matam /
HBhVil, 5, 158.1 tataś cāpādam ā keśān nyased dorbhyām imaṃ manum /
HBhVil, 5, 158.2 vārāṃs trīn vyāpakatvena nyasec ca praṇavaṃ sakṛt //
HBhVil, 5, 159.1 tato 'ṣṭādaśavarṇāṃś ca mantrasyāsya yathākramam /
HBhVil, 5, 160.2 guhye jānudvaye caikaṃ nyased ekaṃ ca pādayoḥ //
HBhVil, 5, 160.2 guhye jānudvaye caikaṃ nyased ekaṃ ca pādayoḥ //
HBhVil, 5, 161.2 śrīśaktikāmabījaiś ca sṛṣṭyādikramato 'pare //
HBhVil, 5, 162.1 tāraṃ śirasi vinyasya pañca mantrapadāni ca /
HBhVil, 5, 162.2 nyasen netradvaye vaktre hṛdguhyāṅghriṣu ca kramāt //
HBhVil, 5, 163.1 dehe ca vyāpakatvena nyaset tāny akhile punaḥ /
HBhVil, 5, 164.2 guhyād galān mastakāc ca vyāpayya caraṇāvadhi //
HBhVil, 5, 166.1 ṛṣyādīn saptabhāgāṃś ca nyased asya manoḥ kramāt /
HBhVil, 5, 167.2 śrīvatsākhyāṃ kaustubhākhyāṃ bilvākhyāṃ ca manoramām //
HBhVil, 5, 170.3 kīdṛśaiḥ prakaṭam udbhaṭaṃ saurabhaṃ yasya tac ca /
HBhVil, 5, 170.4 tad udgalitamādhvīkaṃ ca pracyutamadhu /
HBhVil, 5, 170.5 utphullaṃ ca vikasitaṃ /
HBhVil, 5, 170.6 sac ca uttamaṃ yat prasūnaṃ puṣpaṃ navapallavaṃ ca /
HBhVil, 5, 170.6 sac ca uttamaṃ yat prasūnaṃ puṣpaṃ navapallavaṃ ca /
HBhVil, 5, 170.12 śivaṃ maṅgalarūpaṃ nirbādhatvāt paramakalyāṇakaratvāc ca /
HBhVil, 5, 186.2 veṇupravartitamanoharamandragītadattoccakarṇayugalair api tarṇakaiś ca //
HBhVil, 5, 187.2 āmedurair bahulasāsnagalair udagrapucchaiś ca vatsataravatsatarīnikāyaiḥ //
HBhVil, 5, 189.1 gopaiḥ samānaguṇaśīlavayovilāsaveśaiś ca mūrchitakalasvanaveṇuvīṇaiḥ /
HBhVil, 5, 197.3 skhalitasya skhalanayuktasya lalitasya ca pādāmbhojasya mandābhighātena īṣad bhūbhāgaprahāreṇa kvaṇitaḥ kṛtaśabdo maṇimayo yas tulākoṭir nūpuraṃ tenākulaṃ śabdavyāptam āśānāṃ diśāṃ mukhaṃ yābhyas tāsām /
HBhVil, 5, 197.4 kuḍmalat mukulāyamānaṃ pakṣmalaṃ ca utkṛṣṭapakṣmayuktam akṣidvayasarasiruhaṃ yāsām //
HBhVil, 5, 201.1 idānīṃ krameṇa vittadharmamokṣakāmākhyapuruṣārthacatuṣṭayasya tathā sarvataḥ śreṣṭhasya pañcamapuruṣārtharūpāyā bhakteś ca vāñchāyāḥ pradānāṃ devādīnāṃ dhyānam āha gopeti pañcabhiḥ /
HBhVil, 5, 202.1 dakṣiṇe cāsya muninikaraṃ smaret /
HBhVil, 5, 202.3 savye sakāntān atha yakṣasiddhagandharvavidyādharacāraṇāṃś ca /
HBhVil, 5, 202.4 sakinnarān apsarasaś ca mukhyāḥ kāmārthino nartanagītavādyaiḥ //
HBhVil, 5, 203.1 sakāntān patnīsahitān yakṣādīṃś ca smaret /
HBhVil, 5, 203.3 mukhyāḥ śreṣṭhāḥ urvaśyādyā apsarasaś ca smaret /
HBhVil, 5, 203.5 tatpādapaṅkajagatām acalāṃ ca bhaktiṃ vāñchantam ujjhitatarānyasamastasaṅgam //
HBhVil, 5, 209.1 nānāratnavicitraiś ca kaṭisūtrāṅgulīyakaiḥ /
HBhVil, 5, 211.2 gāyantaṃ divyagānaiś ca goṣṭhamadhyagataṃ harim //
HBhVil, 5, 213.3 kaṭisūtreṇāṅgulīyakaiś cālaṃkṛtam /
HBhVil, 5, 213.11 mohanaṃ sarvagopīnāṃ sarvāsāṃ ca gavām api /
HBhVil, 5, 213.12 lelihyamānaṃ vatsaiś ca dhenubhiś ca samantataḥ //
HBhVil, 5, 213.12 lelihyamānaṃ vatsaiś ca dhenubhiś ca samantataḥ //
HBhVil, 5, 214.1 siddhagandharvayakṣaiś ca apsarobhir vihaṅgamaiḥ /
HBhVil, 5, 214.2 surāsuramanuṣyaiś ca sthāvaraiḥ pannagair api //
HBhVil, 5, 215.1 mṛgair vidyādharaiś caiva vīkṣyamāṇaṃ suvismitaiḥ /
HBhVil, 5, 216.2 dakṣeṇa śaunakātribhyāṃ siddhena kapilena ca //
HBhVil, 5, 217.1 sanakādyair munīndraiś ca brahmalokagatair api /
HBhVil, 5, 217.2 anyair api ca saṃyuktaṃ kṛṣṇaṃ dhyāyed aharniśam //
HBhVil, 5, 219.3 dhyātvaivaṃ bhagavantaṃ taṃ saṃprārthya ca yathāsukham /
HBhVil, 5, 219.4 ādau sampūjayet sarvair upacāraiś ca mānasaiḥ //
HBhVil, 5, 222.1 athopacārair bāhyaiś ca svātmany eva sthitaṃ prabhum /
HBhVil, 5, 225.2 sampūjayed akāreṇa śaṅkhe cādityamaṇḍalam //
HBhVil, 5, 226.1 ukāreṇa jale somamaṇḍalaṃ ca tathārcayet /
HBhVil, 5, 226.2 tīrthamantreṇa tīrthāny āvāhayec cārkamaṇḍalam //
HBhVil, 5, 227.1 kṛṣṇaṃ cāvāhya hṛtpadmād gālinīṃ śikhayekṣayet /
HBhVil, 5, 233.1 gurūn mūrdhni gaṇeśaṃ ca mūlādhāre'bhipūjya tam /
HBhVil, 5, 233.2 pīṭhanyāsānusāreṇa pīṭhaṃ cātmani pūjayet //
HBhVil, 5, 235.1 tac ca pañcāṅganyāsena sākāraṃ sveṣṭadaivatam /
HBhVil, 5, 236.1 kuryur bhagavati prādurbhūte kṛṣṇe ca vaiṣṇavāḥ /
HBhVil, 5, 239.1 tato mukhe'rcayed veṇuṃ vanamālāṃ ca vakṣasi /
HBhVil, 5, 241.1 yathoktaṃ pañcabhiḥ puṣpāñjalibhiś cābhipūjya tam /
HBhVil, 5, 241.2 dhūpaṃ dīpaṃ ca naivedyaṃ mukhavāsādi cārpayet //
HBhVil, 5, 241.2 dhūpaṃ dīpaṃ ca naivedyaṃ mukhavāsādi cārpayet //
HBhVil, 5, 242.1 gītādibhiś ca saṃtoṣya kṛṣṇam asmai tato 'khilam /
HBhVil, 5, 243.2 aśvamedhasahasrāṇi vājapeyaśatāni ca /
HBhVil, 5, 246.1 yaś caivaṃ parayā bhaktyā sakṛt kuryān mahāmate /
HBhVil, 5, 247.1 smaraṇadhyānayoḥ pūrvaṃ māhātmyaṃ likhitaṃ ca yat /
HBhVil, 5, 247.2 jñeyaṃ tadadhikaṃ cātrāntaryāgāṅgatayā tayoḥ //
HBhVil, 5, 249.1 tathā coktaṃ nāradena /
HBhVil, 5, 249.2 dhyātvā ṣoḍaśasaṃkhyātair upacāraiś ca mānasaiḥ /
HBhVil, 5, 251.1 tatra tv anekaśaḥ santi pūjāsthānāni tatra ca /
HBhVil, 5, 258.2 śailī dārumayī lauhī lepyā lekhyā ca saikatī /
HBhVil, 5, 263.2 vāmopari gadā yasya cakraṃ cādho vyavasthitam /
HBhVil, 5, 265.2 dakṣiṇordhve gadā yasya cakraṃ cādho vyavasthitam /
HBhVil, 5, 266.2 vāmordhvasaṃsthitaṃ padmaṃ śaṅkhaṃ cādho vyavasthitam /
HBhVil, 5, 267.1 dakṣiṇopari padmaṃ tu gadā cādho vyavasthitā /
HBhVil, 5, 268.1 dakṣiṇopari śaṅkhaṃ ca cakraṃ cādhaḥ pradarśyate /
HBhVil, 5, 268.1 dakṣiṇopari śaṅkhaṃ ca cakraṃ cādhaḥ pradarśyate /
HBhVil, 5, 268.2 vāmopari tathā padmaṃ gadā cādhaḥ pradarśyate /
HBhVil, 5, 268.3 madhusūdananāmāyaṃ bhedaḥ saṅkarṣaṇasya ca //
HBhVil, 5, 275.2 savordhve kaumudī caiva hetirājam adhaḥsthitam /
HBhVil, 5, 279.1 cakraṃ padmaṃ tathā śaṅkhaṃ gadāṃ ca puruṣottamaḥ /
HBhVil, 5, 281.2 cakraṃ śaṅkhaṃ tathā padmaṃ gadāṃ ca madhusūdanaḥ //
HBhVil, 5, 282.1 gadāṃ sarojaṃ cakraṃ ca śaṅkhaṃ dhatte'cyutaḥ sadā /
HBhVil, 5, 286.2 hṛṣīkeśo gadāṃ cakraṃ padmaṃ śaṅkhaṃ ca dhārayet //
HBhVil, 5, 288.1 śaṅkhaṃ cakraṃ sarojaṃ ca gadāṃ vahati yo hariḥ /
HBhVil, 5, 289.1 etāś ca mūrtayo jñeyā dakṣiṇādhaḥkarakramāt //
HBhVil, 5, 290.1 matsyapurāṇe ca /
HBhVil, 5, 293.2 sevyā dhyānānurūpaiś ca mūrtiḥ kṛṣṇasya daivataiḥ //
HBhVil, 5, 294.1 anyāś ca vividhā śrīmadavatārādimūrtayaḥ /
HBhVil, 5, 296.2 gaṇḍakyāś caiva deśe ca śālagrāmasthalaṃ mahat /
HBhVil, 5, 296.2 gaṇḍakyāś caiva deśe ca śālagrāmasthalaṃ mahat /
HBhVil, 5, 297.2 snigdhā kṛṣṇā pāṇḍarā vā pītā nīlā tathaiva ca /
HBhVil, 5, 297.3 vakrā rūkṣā ca raktā ca mahāsthūlā tv alāñchitā //
HBhVil, 5, 297.3 vakrā rūkṣā ca raktā ca mahāsthūlā tv alāñchitā //
HBhVil, 5, 299.2 snigdhā siddhikarī mantre kṛṣṇā kīrtiṃ dadāti ca /
HBhVil, 5, 300.2 rakṣā codvegadā nityaṃ vakrā dāridryadāyikā //
HBhVil, 5, 301.1 sthūlā nihanti caivāyur niṣphalā tu alāñchitā /
HBhVil, 5, 304.1 agnipurāṇe ca /
HBhVil, 5, 304.3 vikārāvartanābhiś ca nārasiṃhī tathaiva ca //
HBhVil, 5, 304.3 vikārāvartanābhiś ca nārasiṃhī tathaiva ca //
HBhVil, 5, 305.1 kapilā vibhramāvartā rekhāvartā ca yā śilā /
HBhVil, 5, 307.1 sūkṣmamūrtir amūrtiś ca sammukhā siddhidāyikā /
HBhVil, 5, 307.3 pūjanīyā prayatnena śilā caitādṛśī śubhā //
HBhVil, 5, 308.2 pūjite phalam āpnoti ihaloke paratra ca //
HBhVil, 5, 310.1 śrīrudreṇa ca skānde /
HBhVil, 5, 314.2 vāsudevaḥ sa vijñeyaḥ śuklābhaś cātiśobhanaḥ //
HBhVil, 5, 315.2 saṅkarṣaṇākhyo vijñeyo raktābhiś cātiśobhanaḥ //
HBhVil, 5, 316.1 pradyumnaḥ sūkṣmacakras tu pītadīptis tathaiva ca /
HBhVil, 5, 317.1 aniruddhas tu nīlābho vartulaś cātiśobhanaḥ /
HBhVil, 5, 319.2 ūrdhvaṃ mukhaṃ vijānīyāt dvāre ca harirūpiṇam //
HBhVil, 5, 320.1 kāmadaṃ mokṣadaṃ caiva arthadaṃ ca viśeṣataḥ /
HBhVil, 5, 320.1 kāmadaṃ mokṣadaṃ caiva arthadaṃ ca viśeṣataḥ /
HBhVil, 5, 321.1 bilvākṛtis tathā pṛṣṭhe śuṣiraṃ cātipuṣkalam /
HBhVil, 5, 322.1 kvacic ca /
HBhVil, 5, 322.2 kapilo narasiṃho 'tha pṛthucakre ca śobhane /
HBhVil, 5, 326.1 pādme kārttikamāhātmye ca /
HBhVil, 5, 326.3 rekhāś ca keśarākārā nārasiṃho mato hi saḥ //
HBhVil, 5, 327.2 vārāhaṃ śaktiliṅge ca cakre ca viṣame smṛte /
HBhVil, 5, 327.2 vārāhaṃ śaktiliṅge ca cakre ca viṣame smṛte /
HBhVil, 5, 328.1 pādme ca tatraiva /
HBhVil, 5, 330.1 kvacic ca /
HBhVil, 5, 331.3 haritaṃ varṇam ādhatte kaustubhena ca cihnitaḥ //
HBhVil, 5, 332.1 pādme ca tatraiva /
HBhVil, 5, 332.2 kūrmākārā ca cakrāṅkā śilā kūrmaḥ prakīrtitaḥ //
HBhVil, 5, 334.1 kvacic ca /
HBhVil, 5, 335.1 pādme ca tatraiva /
HBhVil, 5, 339.1 vartulaś cātihrasvaś ca vāmanaḥ parikīrtitaḥ /
HBhVil, 5, 339.1 vartulaś cātihrasvaś ca vāmanaḥ parikīrtitaḥ /
HBhVil, 5, 340.1 anyatra ca /
HBhVil, 5, 341.3 vāmapārśve gadācakre rekhe caiva tu dakṣiṇe //
HBhVil, 5, 343.3 dūrvābhaṃ dvārasaṃkīrṇaṃ pītā rekhā tathaiva ca //
HBhVil, 5, 344.1 pādme ca tatraiva /
HBhVil, 5, 344.2 uparyadhaś ca cakre dve nātidīrghaṃ mukhe bilam /
HBhVil, 5, 344.3 cakre ca rekhā lambaikā sa ca dāmodaraḥ smṛtaḥ //
HBhVil, 5, 344.3 cakre ca rekhā lambaikā sa ca dāmodaraḥ smṛtaḥ //
HBhVil, 5, 345.1 anyatra ca /
HBhVil, 5, 345.3 cakre ca madhyadeśasthe pūjitaḥ sukhadaḥ sadā //
HBhVil, 5, 347.1 pādme ca tatraiva /
HBhVil, 5, 351.3 tam arcya labhate svargaṃ viṣayāṃś ca samīhitān //
HBhVil, 5, 353.2 vāmapārśve tathā cakre rekhā caiva tu dakṣiṇe //
HBhVil, 5, 357.2 vajrakīṭodbhavā rekhāḥ paṅktībhūtāś ca yatra vai /
HBhVil, 5, 358.2 padmākāre ca paṅktī dve madhye lambā ca rekhikā /
HBhVil, 5, 358.2 padmākāre ca paṅktī dve madhye lambā ca rekhikā /
HBhVil, 5, 360.2 yāś ca tāsv api sūkṣmāḥ syus tāḥ praśastakarāḥ smṛtāḥ //
HBhVil, 5, 361.1 tathā ca śrībhagavadbrahmasaṃvāde tatraiva /
HBhVil, 5, 362.1 tatrāpy āmalakītulyā sūkṣmā cātīva yā bhavet /
HBhVil, 5, 370.1 kāmaiḥ krodhaiḥ pralobhaiś ca vyāpto yo 'tra narādhamaḥ /
HBhVil, 5, 373.1 narakaṃ garbhavāsaṃ ca tiryaktvaṃ kṛmiyonitām /
HBhVil, 5, 386.2 smṛtaṃ saṃkīrtitaṃ dhyātaṃ pūjitaṃ ca namaskṛtam //
HBhVil, 5, 403.1 tasmād bhaktyā ca madbhaktaiḥ prītyarthe mama putraka /
HBhVil, 5, 409.2 śālagrāmaśilā śuddhā gṛhe yasya ca pūjitā //
HBhVil, 5, 412.1 dveṣeṇāpi ca lobhena dambhena kapaṭena vā /
HBhVil, 5, 417.1 tatraiva cānyatra /
HBhVil, 5, 419.1 na pūjanaṃ na mantrāś ca na japo na ca bhāvanā /
HBhVil, 5, 419.1 na pūjanaṃ na mantrāś ca na japo na ca bhāvanā /
HBhVil, 5, 419.2 na stutir nopacāraś ca śālagrāmaśilārcane //
HBhVil, 5, 420.2 tatra dānaṃ ca homaś ca sarvaṃ koṭiguṇaṃ bhavet //
HBhVil, 5, 420.2 tatra dānaṃ ca homaś ca sarvaṃ koṭiguṇaṃ bhavet //
HBhVil, 5, 423.1 pādme ca /
HBhVil, 5, 424.3 yajñāś ca medhā hy api puṇyaśailāś cakrāṅkitā yasya vasanti gehe //
HBhVil, 5, 427.1 bṛhannāradīye ca yajñadhvajopākhyānānte /
HBhVil, 5, 429.1 śālagrāmaśilās tāś ca yadi dvādaśa pūjitāḥ /
HBhVil, 5, 436.3 vikretā cānumantā ca yaḥ parīkṣām udīrayet //
HBhVil, 5, 436.3 vikretā cānumantā ca yaḥ parīkṣām udīrayet //
HBhVil, 5, 440.2 hṛdi sūrye jale vātha pratimāsthaṇḍileṣu ca /
HBhVil, 5, 443.2 pūjā ca vihitā tasya pratimāyāṃ nṛpātmaja /
HBhVil, 5, 443.3 śailī dārumayī lauhī lepyā lekhyā ca saikatā /
HBhVil, 5, 446.2 hatyāṃ hanti yadaṅghrisaṅgatulasī steyaṃ ca toyaṃ pade naivedyaṃ bahumadyapānaduritaṃ gurvaṅganāsaṅgajam /
HBhVil, 5, 449.1 skānde ca /
HBhVil, 5, 450.2 dvijaiḥ strībhiś ca śūdraiś ca pūjyo bhagavataḥ paraiḥ //
HBhVil, 5, 450.2 dvijaiḥ strībhiś ca śūdraiś ca pūjyo bhagavataḥ paraiḥ //
HBhVil, 5, 451.3 śālagrāme'dhikāro 'sti na cānyeṣāṃ kadācana //
HBhVil, 5, 455.2 brāhmaṇīgamanāc caiva śūdraś caṇḍālatām iyāt //
HBhVil, 5, 456.2 sā cārcyā dvārakācakrāṅkitopetaiva sarvadā //
HBhVil, 5, 460.3 tribhis trivikramo nāma caturbhiś ca janārdanaḥ //
HBhVil, 5, 462.1 navabhiś ca navavyūho daśabhir daśamūrtikaḥ /
HBhVil, 5, 462.2 ekādaśaiś cāniruddho dvādaśair dvādaśātmakaḥ /
HBhVil, 5, 463.2 ye kecic caiva pāṣāṇā viṣṇucakreṇa mudritāḥ /
HBhVil, 5, 465.1 skānde ca /
HBhVil, 5, 466.1 dvārakāmāhātmye ca dvārakāgatānāṃ śrībrahmādīnām uktau /
HBhVil, 5, 468.2 ebhiś cācyutarūpo 'sau phalam aindraṃ prayacchati //
HBhVil, 5, 469.2 pañcabhir vāsudevaś ca janmamṛtyubhayāpahaḥ //
HBhVil, 5, 473.1 nirvāṇaṃ dvādaśātmāsau saukhyadaś ca supūjitaḥ //
HBhVil, 5, 474.2 kṛṣṇa mṛtyuprado nityaṃ dhūmraś caiva bhayāvahaḥ /
HBhVil, 5, 476.2 dadāti śuklavarṇaś ca tasmād enaṃ samarcayet //
HBhVil, 5, 477.2 kṛṣṇā mṛtyupradā nityaṃ kapilā ca bhayāvahā /
HBhVil, 5, 478.2 sacchidrā ca trikoṇā ca tathā viṣamacakrikā /
HBhVil, 5, 478.2 sacchidrā ca trikoṇā ca tathā viṣamacakrikā /
HBhVil, 5, 478.3 ardhacandrākṛtir yā ca pūjyās tā na bhavanti hi //
HBhVil, 5, 479.2 sukhadā samacakrā tu dvādaśī cottamā śubhā /
HBhVil, 5, 479.3 vartulā caturasrā ca narāṇāṃ ca sukhapradā //
HBhVil, 5, 479.3 vartulā caturasrā ca narāṇāṃ ca sukhapradā //
HBhVil, 5, 480.1 trikoṇā viṣamā caiva chidrā bhagnā tathaiva ca /
HBhVil, 5, 480.1 trikoṇā viṣamā caiva chidrā bhagnā tathaiva ca /