UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12909
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
bekurānāmāsi juṣṭā devebhyo namo vāce namo vācaspataye devi vāg yat te vāco madhumat tasmin mā dhāḥ sarasvatyai svāhā // (1)
Par.?
sūryo mā divyābhyo nāṣṭrābhyaḥ pātu vāyur antarikṣābhyo 'gniḥ pārthivābhyaḥ svāhā // (2) Par.?
yo 'dya saumyo vadho 'ghāyūnām udīrate viṣūkuhasya dhanvanāpa tān varuṇo 'padhamatu // (3)
Par.?
yo ma ātmā yā me prajā ye me paśavas tair ahaṃ mano vācaṃ prasīdāmi // (4)
Par.?
agnes tejasendrasyendriyeṇa sūryasya varcasā bṛhaspatis tvā yunaktu devebhyaḥ prāṇāyāgnir yunaktu tapasā somaṃ yajñāya voḍhave dadhātv indra indriyaṃ satyāḥ kāmā yajamānasya santu // (5)
Par.?
annaṃ kariṣyāmy annaṃ praviṣyāmy annaṃ janayiṣyāmi // (6)
Par.?
annam akaram annam abhūd annam ajījanam // (7)
Par.?
śyeno 'si gāyatracchandā anu tvā rabhe svasti mā saṃ pārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam // (8)
Par.?
saṃ varcasā payasā saṃ tapobhir aganmahi manasā saṃ śivena saṃ vijñānena manasaś ca satyair yathā vo 'haṃ cārutamaṃ vadānīndro vo dṛśe bhūyāsaṃ sūryaś cakṣuṣe vātaḥ prāṇāya somo gandhāya brahma kṣatrāya // (9)
Par.?
namo gandharvāya viṣvagvādine varcodhā asi varco mayi dhehi // (10)
Par.?
Duration=0.064237833023071 secs.