Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 25, 14.2 śareṇorasi vivyādha sā papāta mamāra ca //
Rām, Bā, 42, 4.3 ākāśād apatad rāma śive śivaśirasy uta //
Rām, Bā, 42, 15.2 muhur ūrdhvapathaṃ gatvā papāta vasudhāṃ punaḥ //
Rām, Bā, 42, 17.2 bhavāṅgapatitaṃ toyaṃ pavitram iti paspṛśuḥ //
Rām, Bā, 47, 27.2 petatur vṛṣaṇau bhūmau sahasrākṣasya tatkṣaṇāt //
Rām, Bā, 59, 17.2 guruśāpahato mūḍha pata bhūmim avākśirāḥ //
Rām, Bā, 59, 18.1 evam ukto mahendreṇa triśaṅkur apatat punaḥ /
Rām, Bā, 61, 3.2 papātāṅke mune rāma vākyaṃ cedam uvāca ha //
Rām, Bā, 75, 8.2 moghaḥ patati vīryeṇa baladarpavināśanaḥ //
Rām, Ay, 4, 17.2 sanirghātā maholkāś ca patantīha mahāsvanāḥ //
Rām, Ay, 9, 46.2 asaṃvṛtām āstaraṇena medinīṃ tadādhiśiśye patiteva kiṃnarī //
Rām, Ay, 10, 2.1 tāṃ tatra patitāṃ bhūmau śayānām atathocitām /
Rām, Ay, 10, 41.2 papāta devyāś caraṇau prasāritāv ubhāv asaṃspṛśya yathāturas tathā //
Rām, Ay, 12, 1.1 putraśokārditaṃ pāpā visaṃjñaṃ patitaṃ bhuvi /
Rām, Ay, 16, 18.1 ahaṃ hi vacanād rājñaḥ pateyam api pāvake /
Rām, Ay, 17, 17.1 tām aduḥkhocitāṃ dṛṣṭvā patitāṃ kadalīm iva /
Rām, Ay, 19, 18.2 vyaktaṃ mayi ca tasyāṃ ca patito hi viparyayaḥ //
Rām, Ay, 20, 29.2 patiṣyanti dvipā bhūmau meghā iva savidyutaḥ //
Rām, Ay, 31, 14.2 tam asamprāpya duḥkhārtaḥ papāta bhuvi mūrchitaḥ //
Rām, Ay, 37, 3.2 tadārtaś ca viṣaṇṇaś ca papāta dharaṇītale //
Rām, Ay, 47, 24.2 śete paramaduḥkhārtā patitā śokasāgare //
Rām, Ay, 51, 23.2 uddhṛtya bāhū cukrośa nṛpatau patite kṣitau //
Rām, Ay, 51, 24.1 sumitrayā tu sahitā kausalyā patitaṃ patim /
Rām, Ay, 51, 29.1 evaṃ vilapatīṃ dṛṣṭvā kausalyāṃ patitāṃ bhuvi /
Rām, Ay, 53, 25.2 itīva rājā vilapan mahāyaśāḥ papāta tūrṇaṃ śayane sa mūrchitaḥ //
Rām, Ay, 57, 13.1 patitenāmbhasā channaḥ patamānena cāsakṛt /
Rām, Ay, 57, 13.1 patitenāmbhasā channaḥ patamānena cāsakṛt /
Rām, Ay, 57, 18.2 hā heti patatas toye vāg abhūt tatra mānuṣī /
Rām, Ay, 57, 26.2 karābhyāṃ saśaraṃ cāpaṃ vyathitasyāpatad bhuvi //
Rām, Ay, 57, 32.2 pitā yan māṃ na jānāti śayānaṃ patitaṃ bhuvi //
Rām, Ay, 59, 10.2 hā nātheti parikruśya petatur dharaṇītale //
Rām, Ay, 63, 8.2 patantam adriśikharāt kaluṣe gomayahrade //
Rām, Ay, 63, 11.1 svapne 'pi sāgaraṃ śuṣkaṃ candraṃ ca patitaṃ bhuvi /
Rām, Ay, 66, 15.2 papāta sahasā bhūmau pitṛśokabalārditaḥ //
Rām, Ay, 66, 18.1 tam ārtaṃ devasaṃkāśaṃ samīkṣya patitaṃ bhuvi /
Rām, Ay, 68, 17.2 bindavaḥ patitā gātre sūkṣmāḥ surabhigandhinaḥ //
Rām, Ay, 68, 28.2 papāta bhuvi saṃkruddho niḥśvasann iva pannagaḥ //
Rām, Ay, 68, 29.2 babhūva bhūmau patito nṛpātmajaḥ śacīpateḥ ketur ivotsavakṣaye //
Rām, Ay, 69, 5.2 paryaṣvajetāṃ duḥkhārtāṃ patitāṃ naṣṭacetanām //
Rām, Ay, 69, 34.1 lālapyamānasya vicetanasya pranaṣṭabuddheḥ patitasya bhūmau /
Rām, Ay, 71, 9.1 sa tu dṛṣṭvā rudan dīnaḥ papāta dharaṇītale /
Rām, Ay, 81, 3.2 papāta sahasā totrair hṛdi viddha iva dvipaḥ //
Rām, Ay, 81, 6.1 tāś ca taṃ patitaṃ bhūmau rudantyaḥ paryavārayan /
Rām, Ay, 93, 36.2 pādāv aprāpya rāmasya papāta bharato rudan //
Rām, Ay, 94, 22.1 kaccit tvāṃ nāvajānanti yājakāḥ patitaṃ yathā /
Rām, Ay, 94, 50.1 yāni mithyābhiśastānāṃ patanty asrāṇi rāghava /
Rām, Ay, 95, 9.3 vane paraśunā kṛttas tathā bhuvi papāta ha //
Rām, Ay, 95, 10.1 tathā hi patitaṃ rāmaṃ jagatyāṃ jagatīpatim /
Rām, Ay, 97, 7.2 patiṣyati mahāghore niraye jananī mama //
Rām, Ay, 98, 30.1 vayasaḥ patamānasya srotaso vānivartinaḥ /
Rām, Ay, 106, 16.2 bhūmau bāṇair viniṣkṛttāṃ patitāṃ jyām ivāyudhāt //
Rām, Ay, 110, 47.2 tasya śabdo 'bhavad bhīmaḥ patitasyāśaner iva //
Rām, Ār, 2, 24.1 mama bhujabalavegavegitaḥ patatu śaro 'sya mahān mahorasi /
Rām, Ār, 2, 24.2 vyapanayatu tanoś ca jīvitaṃ patatu tataś ca mahīṃ vighūrṇitaḥ //
Rām, Ār, 17, 25.2 upetya taṃ bhrātaram ugratejasaṃ papāta bhūmau gaganād yathāśaniḥ //
Rām, Ār, 18, 1.1 tāṃ tathā patitāṃ dṛṣṭvā virūpāṃ śoṇitokṣitām /
Rām, Ār, 19, 23.1 tān bhūmau patitān dṛṣṭvā rākṣasī krodhamūrchitā /
Rām, Ār, 19, 24.3 papāta punar evārtā saniryāseva vallarī //
Rām, Ār, 20, 1.1 sa punaḥ patitāṃ dṛṣṭvā krodhācchūrpaṇakhāṃ kharaḥ /
Rām, Ār, 20, 9.1 tān bhūmau patitān dṛṣṭvā kṣaṇenaiva mahābalān /
Rām, Ār, 25, 8.1 bhraṣṭas tasya mahākāyaḥ papāta raṇamūrdhani /
Rām, Ār, 25, 9.1 sa karābhyāṃ vikīrṇābhyāṃ papāta bhuvi dūṣaṇaḥ /
Rām, Ār, 25, 10.1 dṛṣṭvā taṃ patitaṃ bhūmau dūṣaṇaṃ nihataṃ raṇe /
Rām, Ār, 25, 15.2 sa papāta hato bhūmau viṭapīva mahādrumaḥ //
Rām, Ār, 25, 20.1 tair muktakeśaiḥ samare patitaiḥ śoṇitokṣitaiḥ /
Rām, Ār, 26, 18.2 nyapatat patitaiḥ pūrvaṃ svaśirobhir niśācaraḥ //
Rām, Ār, 27, 16.2 papāta kavacaṃ bhūmau rāmasyādityavarcasaḥ //
Rām, Ār, 28, 28.1 sā viśīrṇā śarair bhinnā papāta dharaṇītale /
Rām, Ār, 29, 26.2 rāmeṇa dhanur udyamya kharasyorasi cāpatat //
Rām, Ār, 29, 27.1 sa papāta kharo bhūmau dahyamānaḥ śarāgninā /
Rām, Ār, 42, 17.1 taṃ dṛṣṭvā patitaṃ bhūmau rākṣasaṃ ghoradarśanam /
Rām, Ār, 49, 15.2 aṅkenādāya vaidehīṃ papāta bhuvi rāvaṇaḥ //
Rām, Ār, 49, 38.1 taṃ dṛṣṭvā patitaṃ bhūmau kṣatajārdraṃ jaṭāyuṣam /
Rām, Ār, 50, 1.2 dadarśa gṛdhraṃ patitaṃ samīpe rāghavāśramāt //
Rām, Ār, 50, 24.2 sītāyā hriyamāṇāyāḥ papāta dharaṇītale //
Rām, Ār, 50, 27.2 vidyunmaṇḍalasaṃkāśaṃ papāta madhurasvanam //
Rām, Ār, 60, 15.2 vasuṃdharāyāṃ patitaṃ puṣpamārgam apaśyatām //
Rām, Ār, 60, 16.1 tāṃ puṣpavṛṣṭiṃ patitāṃ dṛṣṭvā rāmo mahītale /
Rām, Ār, 60, 28.2 dharaṇyāṃ patitaṃ saumya kasya bhagnaṃ mahad dhanuḥ //
Rām, Ār, 60, 29.2 viśīrṇaṃ patitaṃ bhūmau kavacaṃ kasya kāñcanam //
Rām, Ār, 63, 10.1 dadarśa patitaṃ bhūmau kṣatajārdraṃ jaṭāyuṣam /
Rām, Ār, 64, 18.2 vikṣipya ca śarīraṃ svaṃ papāta dharaṇītale //
Rām, Ār, 66, 7.1 sa papāta mahābāhuś chinnabāhur mahāsvanaḥ /
Rām, Ki, 10, 27.2 tasmin vālini durvṛtte patiṣyanti ruṣānvitāḥ //
Rām, Ki, 11, 39.3 papāta ca mahākāyaḥ kṣitau pañcatvam āgataḥ //
Rām, Ki, 11, 42.1 tān dṛṣṭvā patitāṃs tatra muniḥ śoṇitavipruṣaḥ /
Rām, Ki, 14, 20.2 patanti ca khagā bhūmau kṣīṇapuṇyā iva grahāḥ //
Rām, Ki, 16, 19.2 tavaiva ca haran prāṇān muṣṭiḥ patatu mūrdhani //
Rām, Ki, 17, 1.2 papāta sahasā vālī nikṛtta iva pādapaḥ //
Rām, Ki, 17, 2.2 apatad devarājasya muktaraśmir iva dhvajaḥ //
Rām, Ki, 17, 7.2 tridheva racitā lakṣmīḥ patitasyāpi śobhate //
Rām, Ki, 17, 9.1 taṃ tathā patitaṃ saṃkhye gatārciṣam ivānalam /
Rām, Ki, 17, 11.1 mahendraputraṃ patitaṃ vālinaṃ hemamālinam /
Rām, Ki, 17, 36.2 pramadā śīlasampannā dhūrtena patitā yathā //
Rām, Ki, 22, 8.2 bāṣpapūrṇamukhaṃ paśya bhūmau patitam aṅgadam //
Rām, Ki, 23, 19.1 petuḥ kṣatajadhārās tu vraṇebhyas tasya sarvaśaḥ /
Rām, Ki, 25, 18.2 praṇamya mūrdhnā patitā vasudhāyāṃ samāhitāḥ //
Rām, Ki, 27, 19.2 anekavarṇaṃ pavanāvadhūtaṃ bhūmau pataty āmraphalaṃ vipakvam //
Rām, Ki, 27, 30.1 muktāsakāśaṃ salilaṃ patad vai sunirmalaṃ pattrapuṭeṣu lagnam /
Rām, Ki, 36, 24.2 vindhyād vānarakoṭīnāṃ sahasrāṇy apatan drutam //
Rām, Ki, 37, 18.1 pādayoḥ patitaṃ mūrdhnā tam utthāpya harīśvaram /
Rām, Ki, 37, 21.2 sa vṛkṣāgre yathā suptaḥ patitaḥ pratibudhyate //
Rām, Ki, 39, 37.1 te patanti jale nityaṃ sūryasyodayanaṃ prati /
Rām, Ki, 57, 7.1 nirdagdhapakṣaḥ patito vindhye 'haṃ vānarottamāḥ /
Rām, Ki, 58, 8.2 āhāreṇa yathākālaṃ bibharti patatāṃ varaḥ //
Rām, Ki, 58, 11.2 kṣutpipāsāparītena kumāraḥ patatāṃ varaḥ //
Rām, Ki, 59, 4.1 asya vindhyasya śikhare patito 'smi purā vane /
Rām, Ki, 60, 3.2 ākāśaṃ patitau vīrau jighāsantau parākramam //
Rām, Ki, 60, 14.2 pramādāt tatra nirdagdhaḥ patan vāyupathād aham //
Rām, Ki, 60, 15.2 ahaṃ tu patito vindhye dagdhapakṣo jaḍīkṛtaḥ //
Rām, Ki, 60, 16.2 sarvathā martum evecchan patiṣye śikharād gireḥ //
Rām, Ki, 62, 13.1 ityuktvā tān harīn sarvān saṃpātiḥ patatāṃ varaḥ /
Rām, Ki, 66, 11.1 pannagāśanam ākāśe patantaṃ pakṣisevitam /
Rām, Ki, 66, 33.1 etāni mama niṣpeṣaṃ pādayoḥ patatāṃ varāḥ /
Rām, Su, 1, 49.1 laghutvenopapannaṃ tad vicitraṃ sāgare 'patat /
Rām, Su, 1, 62.1 patatpataṃgasaṃkāśo vyāyataḥ śuśubhe kapiḥ /
Rām, Su, 1, 178.1 tāṃ hatāṃ vānareṇāśu patitāṃ vīkṣya siṃhikām /
Rām, Su, 1, 183.1 dadarśa ca patann eva vividhadrumabhūṣitam /
Rām, Su, 11, 7.2 bibhyato rāmabāṇānām antarā patitā bhavet //
Rām, Su, 11, 8.2 manye patitam āryāyā hṛdayaṃ prekṣya sāgaram //
Rām, Su, 11, 10.2 viveṣṭamānā patitā samudre janakātmajā //
Rām, Su, 11, 35.2 śailāgrebhyaḥ patiṣyanti sametya viṣameṣu ca //
Rām, Su, 12, 13.1 vṛkṣebhyaḥ patitaiḥ puṣpair avakīrṇā pṛthagvidhaiḥ /
Rām, Su, 12, 29.2 aṅkād iva samutpatya priyasya patitāṃ priyām //
Rām, Su, 19, 22.2 asaṃpātaṃ kariṣyanti patantaḥ kaṅkavāsasaḥ //
Rām, Su, 20, 18.2 kṣitau na patite kasmānmām anāryanirīkṣitaḥ //
Rām, Su, 23, 8.1 sā vepamānā patitā pravāte kadalī yathā /
Rām, Su, 25, 18.1 vimānāt puṣpakād adya rāvaṇaḥ patito bhuvi /
Rām, Su, 25, 23.2 sāgare patitā dṛṣṭā bhagnagopuratoraṇā //
Rām, Su, 31, 6.1 kiṃ nu candramasā hīnā patitā vibudhālayāt /
Rām, Su, 35, 47.1 patitā sāgare cāhaṃ timinakrajhaṣākule /
Rām, Su, 35, 54.1 athavā yudhyamānasya pateyaṃ vimukhasya te /
Rām, Su, 35, 54.2 patitāṃ ca gṛhītvā māṃ nayeyuḥ pāparākṣasāḥ //
Rām, Su, 36, 24.1 putraḥ kila sa śakrasya vāyasaḥ patatāṃ varaḥ /
Rām, Su, 41, 5.2 petur vihaṃgā gaganād uccaiścedam aghoṣayat //
Rām, Su, 42, 17.2 papāta nihato bhūmau cūrṇitāṅgavibhūṣaṇaḥ //
Rām, Su, 43, 13.2 kecit tasyaiva nādena tatraiva patitā bhuvi //
Rām, Su, 45, 32.2 sa bhagnanīḍaḥ parimuktakūbaraḥ papāta bhūmau hatavājir ambarāt //
Rām, Su, 46, 36.2 abhavannirviceṣṭaśca papāta ca mahītale //
Rām, Su, 54, 19.3 kampamānaiśca śikharaiḥ patadbhir api ca drumaiḥ //
Rām, Su, 56, 42.1 sā visṛṣṭabhujā bhīmā papāta lavaṇāmbhasi /
Rām, Su, 56, 61.3 avācyaṃ vadato jihvā kathaṃ na patitā tava //
Rām, Su, 59, 14.2 patanti kecid vicaranti kecit plavanti kecit pralapanti kecit //
Rām, Su, 61, 2.1 uttiṣṭhottiṣṭha kasmāt tvaṃ pādayoḥ patito mama /
Rām, Su, 65, 10.1 sutaḥ kila sa śakrasya vāyasaḥ patatāṃ varaḥ /
Rām, Yu, 4, 25.2 patantaścotpatantyanye pātayantyapare parān //
Rām, Yu, 4, 32.2 saṃpatan patatāṃ śreṣṭhastad balaṃ paryapālayat //
Rām, Yu, 13, 1.2 khāt papātāvaniṃ hṛṣṭo bhaktair anucaraiḥ saha //
Rām, Yu, 19, 15.2 anāsādyaiva patito bhāskarodayane girau //
Rām, Yu, 19, 16.1 patitasya kaper asya hanur ekā śilātale /
Rām, Yu, 22, 32.1 sāgare patitāḥ kecit kecid gaganam āśritāḥ /
Rām, Yu, 26, 29.2 patanti grathitāścāpi nirjitāḥ kalahaiṣiṇaḥ //
Rām, Yu, 31, 4.2 parvatāgrāṇi vepante patanti dharaṇīdharāḥ //
Rām, Yu, 33, 28.2 papāta sarathaḥ sāśvaḥ purāṭṭa iva bhūtale //
Rām, Yu, 35, 22.1 papāta prathamaṃ rāmo viddho marmasu mārgaṇaiḥ /
Rām, Yu, 35, 25.1 bāṇapātāntare rāmaṃ patitaṃ puruṣarṣabham /
Rām, Yu, 35, 26.1 baddhau tu vīrau patitau śayānau tau vānarāḥ saṃparivārya tasthuḥ /
Rām, Yu, 36, 7.1 rāghavau patitau dṛṣṭvā śarajālasamāvṛtau /
Rām, Yu, 39, 12.2 lakṣmaṇaḥ patitaḥ śete śaratalpe gatāsuvat //
Rām, Yu, 40, 6.2 viprakarṣanti cānyonyaṃ patitaṃ laṅghayanti ca //
Rām, Yu, 41, 32.1 rudhirārdro mahāñ śvetaḥ kabandhaḥ patito bhuvi /
Rām, Yu, 42, 12.2 rathair vidhvaṃsitaiścāpi patitai rajanīcaraiḥ //
Rām, Yu, 42, 18.2 mudgarair āhatāḥ kecit patitā dharaṇītale //
Rām, Yu, 42, 35.2 papāta sahasā bhūmau vikīrṇa iva parvataḥ //
Rām, Yu, 44, 12.1 acintayitvā bāṇaughāñ śarīre patitāñ śitān /
Rām, Yu, 44, 19.2 vikīrṇaṃ patitaṃ dṛṣṭvā hanūmān krodhamūrchitaḥ //
Rām, Yu, 44, 29.2 rākṣaso vānarendreṇa papāta sa mamāra ca //
Rām, Yu, 45, 35.1 antarikṣāt papātolkā vāyuśca paruṣo vavau /
Rām, Yu, 46, 9.1 nirucchvāsāḥ punaḥ kecit patitā dharaṇītale /
Rām, Yu, 46, 10.1 kecid dvidhākṛtāḥ khaḍgaiḥ sphurantaḥ patitā bhuvi /
Rām, Yu, 46, 23.2 babhūva nicitā ghorā patitair iva parvataiḥ //
Rām, Yu, 46, 46.2 papāta sahasā bhūmau chinnamūla iva drumaḥ //
Rām, Yu, 47, 36.1 tasmin pravṛddhottamasānuvṛkṣe śṛṅge vikīrṇe patite pṛthivyām /
Rām, Yu, 47, 39.2 taṃ prekṣya bhūmau patitaṃ visaṃjñaṃ neduḥ prahṛṣṭā yudhi yātudhānāḥ //
Rām, Yu, 47, 43.1 te vadhyamānāḥ patitāgryavīrā nānadyamānā bhayaśalyaviddhāḥ /
Rām, Yu, 47, 71.2 ājaghāna sutīkṣṇāgraistad vikīrṇaṃ papāta ha //
Rām, Yu, 47, 87.2 jānubhyām apatad bhūmau na ca prāṇair vyayujyata //
Rām, Yu, 47, 109.2 jānubhyām apatad bhūmau cacāla ca papāta ca //
Rām, Yu, 47, 109.2 jānubhyām apatad bhūmau cacāla ca papāta ca //
Rām, Yu, 48, 86.1 kecic charaṇyaṃ śaraṇaṃ sma rāmaṃ vrajanti kecid vyathitāḥ patanti /
Rām, Yu, 53, 49.2 petur dharaṇyāṃ bahavaḥ plavaṃgā nikṛttamūlā iva sālavṛkṣāḥ //
Rām, Yu, 54, 9.2 tasya gātreṣu patitā bhidyante śataśaḥ śilāḥ /
Rām, Yu, 54, 9.3 pādapāḥ puṣpitāgrāśca bhagnāḥ petur mahītale //
Rām, Yu, 54, 11.2 nirastāḥ patitā bhūmau tāmrapuṣpā iva drumāḥ //
Rām, Yu, 54, 12.2 kecit samudre patitāḥ kecid gaganam āśritāḥ //
Rām, Yu, 55, 23.1 teṣu vānaramukhyeṣu patiteṣu mahātmasu /
Rām, Yu, 55, 49.1 sa śailaśṛṅgābhihato visaṃjñaḥ papāta bhūmau yudhi vānarendraḥ /
Rām, Yu, 55, 49.2 taṃ prekṣya bhūmau patitaṃ visaṃjñaṃ neduḥ prahṛṣṭā yudhi yātudhānāḥ //
Rām, Yu, 55, 80.2 hastāccāsya paribhraṣṭā papātorvyāṃ mahāgadā //
Rām, Yu, 55, 112.2 papāta tasmin harirājasainye jaghāna tāṃ vānaravāhinīṃ ca //
Rām, Yu, 55, 116.1 sa kumbhakarṇasya bhujo nikṛttaḥ papāta bhūmau girisaṃnikāśaḥ /
Rām, Yu, 55, 124.1 tad rāmabāṇābhihataṃ papāta rakṣaḥśiraḥ parvatasaṃnikāśam /
Rām, Yu, 55, 125.1 taccātikāyaṃ himavatprakāśaṃ rakṣastadā toyanidhau papāta /
Rām, Yu, 56, 2.2 rāvaṇaḥ śokasaṃtapto mumoha ca papāta ca //
Rām, Yu, 56, 7.1 idānīṃ khalvahaṃ nāsmi yasya me patito bhujaḥ /
Rām, Yu, 57, 49.3 celuḥ petuśca neduśca tatra rākṣasapuṃgavāḥ //
Rām, Yu, 57, 63.2 patitaiḥ parvatākārair vānarair abhisaṃvṛtaḥ //
Rām, Yu, 57, 66.2 tāvat prāsahatāḥ petur vajrakṛttā ivācalāḥ //
Rām, Yu, 57, 71.1 patatāṃ harivīrāṇāṃ rūpāṇi pracakāśire /
Rām, Yu, 57, 71.2 vajrabhinnāgrakūṭānāṃ śailānāṃ patatām iva //
Rām, Yu, 57, 85.1 narāntakaḥ krodhavaśaṃ jagāma hataṃ turagaṃ patitaṃ nirīkṣya /
Rām, Yu, 57, 88.2 narāntako bhūmitale papāta yathācalo vajranipātabhagnaḥ //
Rām, Yu, 58, 13.2 petatur locane tasya vinanāda sa vāraṇaḥ //
Rām, Yu, 58, 17.2 jānubhyāṃ patito bhūmau punar evotpapāta ha //
Rām, Yu, 58, 24.2 devāntako rākṣasarājasūnur gatāsur urvyāṃ sahasā papāta //
Rām, Yu, 58, 28.2 vipothito bhūmitale gatāsuḥ papāta vajrābhihato yathādriḥ //
Rām, Yu, 58, 37.1 sa tasya patataḥ khaḍgaṃ samāchidya mahākapiḥ /
Rām, Yu, 58, 41.2 petuḥ śirāṃsīndraripor dharaṇyāṃ jyotīṃṣi muktāni yathārkamārgāt //
Rām, Yu, 59, 88.1 tāvanyonyaṃ vinirdahya petatur dharaṇītale /
Rām, Yu, 59, 93.2 bhagnāgraśalyāḥ sahasā petur bāṇā mahītale //
Rām, Yu, 59, 105.2 papāta sahasā bhūmau śṛṅgaṃ himavato yathā //
Rām, Yu, 60, 36.2 śarair viviśur anyonyaṃ petuśca jagatītale //
Rām, Yu, 60, 46.2 etacca sarvaṃ patitāgryavīraṃ na bhrājate vānararājasainyam //
Rām, Yu, 60, 47.1 āvāṃ tu dṛṣṭvā patitau visaṃjñau nivṛttayuddhau hataroṣaharṣau /
Rām, Yu, 61, 9.1 patitaiḥ parvatākārair vānarair abhisaṃkulām /
Rām, Yu, 61, 9.2 śastraiśca patitair dīptair dadṛśāte vasuṃdharām //
Rām, Yu, 61, 38.1 tasya petur nagā bhūmau harivegācca jajvaluḥ /
Rām, Yu, 62, 30.2 kailāsaśṛṅgapratimaṃ vikīrṇam apatad bhuvi //
Rām, Yu, 63, 3.2 arditaśca prahāreṇa kampanaḥ patito bhuvi //
Rām, Yu, 63, 12.2 marmaṇyabhihatastena papāta bhuvi mūrchitaḥ //
Rām, Yu, 63, 13.1 aṅgado mātulau dṛṣṭvā patitau tau mahābalau /
Rām, Yu, 63, 52.1 kumbhasya patato rūpaṃ bhagnasyorasi muṣṭinā /
Rām, Yu, 64, 22.2 utpatya cāsya vegena papātorasi vīryavān //
Rām, Yu, 65, 17.2 papāta sahasā caiva dhvajastasya ca rakṣasaḥ //
Rām, Yu, 66, 35.1 sa taṃ dṛṣṭvā patantaṃ vai prahasya raghunandanaḥ /
Rām, Yu, 66, 36.2 saṃchinnahṛdayaṃ tatra papāta ca mamāra ca //
Rām, Yu, 67, 29.2 nikṛtya patagā bhūmau petuste śoṇitokṣitāḥ //
Rām, Yu, 67, 30.2 tān iṣūn patato bhallair anekair nicakartatuḥ //
Rām, Yu, 67, 32.1 rāvaṇistu diśaḥ sarvā rathenātirathaḥ patan /
Rām, Yu, 67, 35.2 babhūvuḥ śataśastatra patitā dharaṇītale //
Rām, Yu, 67, 41.2 evaṃ nigūḍho 'pi mamāstradagdhaḥ patiṣyate bhūmitale gatāsuḥ //
Rām, Yu, 68, 29.2 sā pṛthivyāṃ pṛthuśroṇī papāta priyadarśanā //
Rām, Yu, 69, 12.1 patitāyāṃ śilāyāṃ tu rakṣasāṃ vyathitā camūḥ /
Rām, Yu, 70, 11.1 taṃ bhūmau devasaṃkāśaṃ patitaṃ dṛśya rāghavam /
Rām, Yu, 75, 15.2 samprāpya lakṣmaṇaṃ petuḥ śvasanta iva pannagāḥ //
Rām, Yu, 78, 33.2 pramathyendrajitaḥ kāyāt papāta dharaṇītale //
Rām, Yu, 78, 38.1 patitaṃ samabhijñāya rākṣasī sā mahācamūḥ /
Rām, Yu, 78, 41.2 samudre patitāḥ kecit kecit parvatam āśritāḥ //
Rām, Yu, 78, 45.2 babhūva lokaḥ patite rākṣasendrasute tadā //
Rām, Yu, 78, 47.2 ājagmuḥ patite tasmin sarvalokabhayāvahe //
Rām, Yu, 83, 36.1 antarikṣāt papātolkā nirghātasamanisvanā /
Rām, Yu, 84, 12.2 vikīrṇaśirasaḥ petur nikṛttā iva parvatāḥ //
Rām, Yu, 84, 13.2 sugrīveṇa prabhagneṣu patatsu vinadatsu ca //
Rām, Yu, 84, 24.2 kavacaṃ pātayāmāsa sa khaḍgābhihato 'patat //
Rām, Yu, 84, 25.1 sa samutthāya patitaḥ kapistasya vyasarjayat /
Rām, Yu, 84, 29.2 papāta rudhiraklinnaḥ śoṇitaṃ sa samudvaman //
Rām, Yu, 85, 13.1 sa dadarśa tataḥ kruddhaḥ parighaṃ patitaṃ bhuvi /
Rām, Yu, 85, 16.2 papāta sa gadodbhinnaḥ parighastasya bhūtale //
Rām, Yu, 85, 18.2 bhinnāvanyonyam āsādya petatur dharaṇītale //
Rām, Yu, 85, 20.2 talaiścānyonyam āhatya petatur dharaṇītale //
Rām, Yu, 85, 23.1 tathaiva ca mahākhaḍgaṃ carmaṇā patitaṃ saha /
Rām, Yu, 85, 28.1 nikṛttaśirasastasya patitasya mahītale /
Rām, Yu, 86, 22.2 paphāla hṛdayaṃ cāśu sa papāta hato bhuvi //
Rām, Yu, 87, 14.2 śabdena rākṣasāstena petuśca śataśastadā //
Rām, Yu, 87, 35.1 te mahāmeghasaṃkāśe kavace patitāḥ śarāḥ /
Rām, Yu, 88, 8.2 patadbhiśca diśo dīptaiścandrasūryagrahair iva //
Rām, Yu, 88, 21.1 sā papāta tridhā chinnā śaktiḥ kāñcanamālinī /
Rām, Yu, 88, 35.2 śaktyā nirbhinnahṛdayaḥ papāta bhuvi lakṣmaṇaḥ //
Rām, Yu, 89, 2.1 eṣa rāvaṇavegena lakṣmaṇaḥ patitaḥ kṣitau /
Rām, Yu, 91, 26.1 sā kṣiptā rākṣasendrasya tasmiñ śūle papāta ha /
Rām, Yu, 92, 22.1 adya madbāṇabhinnasya gatāsoḥ patitasya te /
Rām, Yu, 94, 4.2 yathāpasavyaṃ patatā vegena mahatā punaḥ /
Rām, Yu, 94, 20.1 tāmrāḥ pītāḥ sitāḥ śvetāḥ patitāḥ sūryaraśmayaḥ /
Rām, Yu, 95, 12.2 sa nikṛtto 'patad bhūmau rāvaṇasya rathadhvajaḥ //
Rām, Yu, 96, 12.1 mātalestu mahāvegāḥ śarīre patitāḥ śarāḥ /
Rām, Yu, 96, 21.1 tacchiraḥ patitaṃ bhūmau dṛṣṭaṃ lokaistribhistadā /
Rām, Yu, 97, 21.2 papāta syandanād bhūmau vṛtro vajrahato yathā //
Rām, Yu, 97, 22.1 taṃ dṛṣṭvā patitaṃ bhūmau hataśeṣā niśācarāḥ /
Rām, Yu, 99, 18.2 alpapuṇyā tvahaṃ ghore patitā śokasāgare //
Rām, Yu, 105, 5.2 upekṣase kathaṃ sītāṃ patantīṃ havyavāhane /
Rām, Yu, 113, 37.2 papāta sahasā hṛṣṭo harṣānmohaṃ jagāma ha //
Rām, Utt, 7, 39.2 papāta rudhirodgāri purā rāhuśiro yathā //
Rām, Utt, 7, 44.1 bhinnātapatraṃ patamānaśastraṃ śarair apadhvastaviśīrṇadeham /
Rām, Utt, 7, 47.2 asiprahārair bahudhā vibhaktāḥ patanti śailā iva rākṣasendrāḥ //
Rām, Utt, 8, 12.2 apatad rākṣasendrasya girikūṭa ivāśaniḥ //
Rām, Utt, 9, 24.2 prababhau na ca khe sūryo maholkāścāpatan bhuvi //
Rām, Utt, 10, 7.2 papāta puṣpavarṣaṃ ca kṣubhitāścāpi devatāḥ //
Rām, Utt, 14, 15.1 kecit tvāyudhabhagnāṅgāḥ patitāḥ samarakṣitau /
Rām, Utt, 14, 19.2 patitaḥ pṛthivīṃ bheje kṣīṇapuṇya ivāmbarāt //
Rām, Utt, 15, 8.1 dhūmrākṣaṃ tāḍitaṃ dṛṣṭvā patitaṃ śoṇitokṣitam /
Rām, Utt, 17, 28.2 papāta ca divo divyā puṣpavṛṣṭiḥ samantataḥ //
Rām, Utt, 19, 15.1 tasya bāṇāḥ patantaste cakrire na kṣataṃ kvacit /
Rām, Utt, 19, 15.2 vāridhārā ivābhrebhyaḥ patantyo nagamūrdhani //
Rām, Utt, 19, 17.1 sa rājā patito bhūmau vihvalāṅgaḥ pravepitaḥ /
Rām, Utt, 22, 36.2 na hyasmin patite kaścinmuhūrtam api jīvati //
Rām, Utt, 23, 34.2 mahodareṇa nihatāḥ patitāḥ pṛthivītale //
Rām, Utt, 23, 41.1 tataste vimukhāḥ sarve patitā dharaṇītale /
Rām, Utt, 24, 10.2 tato 'smi dharṣitānena patitā śokasāgare //
Rām, Utt, 24, 18.2 pādayoḥ patitā tasya vaktum evopacakrame //
Rām, Utt, 26, 33.2 abravīt kim idaṃ bhadre pādayoḥ patitāsi me //
Rām, Utt, 27, 40.1 tasya mūrdhani solkābhā patantī ca tadā babhau /
Rām, Utt, 31, 14.2 prapātapatitaiḥ śītaiḥ sāṭṭahāsam ivāmbubhiḥ //
Rām, Utt, 32, 47.1 prahastaṃ patitaṃ dṛṣṭvā mārīcaśukasāraṇāḥ /
Rām, Utt, 32, 60.2 durbaleva yathā senā dvidhābhūtāpatat kṣitau //
Rām, Utt, 34, 24.2 tasya bāhūruvegena pariśrāntaḥ patanti ca //
Rām, Utt, 34, 31.2 rāvaṇodvahanaśrāntaḥ kiṣkindhopavane 'patat //
Rām, Utt, 35, 47.1 tato girau papātaiṣa indravajrābhitāḍitaḥ /
Rām, Utt, 35, 47.2 patamānasya caitasya vāmo hanur abhajyata //
Rām, Utt, 35, 48.1 tasmiṃstu patite bāle vajratāḍanavihvale /
Rām, Utt, 44, 11.2 patatyevādhamāṃllokān yāvacchabdaḥ sa kīrtyate //
Rām, Utt, 44, 14.1 tasmād bhavantaḥ paśyantu patitaṃ śokasāgare /
Rām, Utt, 61, 6.1 tvayi madbāṇanirdagdhe patite 'dya niśācara /
Rām, Utt, 61, 36.2 papāta sahasā bhūmau vajrāhata ivācalaḥ //
Rām, Utt, 76, 16.2 apataccāsya gātreṣu tam indraṃ duḥkham āviśat //
Rām, Utt, 100, 4.1 papāta puṣpavṛṣṭiśca vāyumuktā mahaughavat //