Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 64.2 tato 'nyebhyo 'nurūpebhyaḥ śiṣyebhyaḥ pradadau prabhuḥ /
MBh, 1, 2, 187.3 pāṇḍavāḥ pradadur hṛṣṭā draupadyai jitakāśinaḥ /
MBh, 1, 5, 16.5 tāṃ tu prādāt pitā paścād bhṛgave śāstravat tadā /
MBh, 1, 5, 19.2 paścāt tvimāṃ pitā prādād bhṛgave 'nṛtakāriṇe //
MBh, 1, 8, 13.1 tataḥ prādāt pitā kanyāṃ rurave tāṃ pramadvarām /
MBh, 1, 13, 26.2 pratigrahīṣye bhikṣāṃ tu yadi kaścit pradāsyati //
MBh, 1, 13, 34.5 evam uktvā tataḥ prādād bhāryārthe varavarṇinīm //
MBh, 1, 13, 36.1 tasya śāpasya śāntyarthaṃ pradadau pannagottamaḥ /
MBh, 1, 14, 6.2 prādāt tābhyāṃ varaṃ prītaḥ prajāpatisamaḥ patiḥ /
MBh, 1, 14, 9.1 tasyai bhartā varaṃ prādād adhyardhaṃ putram īpsitam /
MBh, 1, 18, 11.13 prādād viṣahaṇīṃ vidyāṃ kāśyapāya mahātmane /
MBh, 1, 30, 8.2 na kāryaṃ tava somena mama somaḥ pradīyatām /
MBh, 1, 32, 21.2 adho mahīṃ gaccha bhujaṃgamottama svayaṃ tavaiṣā vivaraṃ pradāsyati /
MBh, 1, 32, 25.2 prādād anantāya tadā vainateyaṃ pitāmahaḥ /
MBh, 1, 39, 13.2 aham eva pradāsyāmi tat te yadyapi durlabham //
MBh, 1, 39, 17.3 ahaṃ te 'dya pradāsyāmi nivartasva dvijottama /
MBh, 1, 40, 9.1 tataḥ sa rājā pradadau vapuṣṭamāṃ kurupravīrāya parīkṣya dharmataḥ /
MBh, 1, 42, 18.1 tatra tāṃ bhaikṣavat kanyāṃ prādāt tasmai mahātmane /
MBh, 1, 45, 27.2 tasya śuddhātmanaḥ prādāt skandhe bharatasattama //
MBh, 1, 49, 14.3 prādān mām amaraprakhya tava pitre mahātmane /
MBh, 1, 51, 1.3 icchāmyahaṃ varam asmai pradātuṃ tan me viprā vitaradhvaṃ sametāḥ //
MBh, 1, 51, 15.3 vṛṇīṣva yat te 'bhimataṃ hṛdi sthitaṃ tat te pradāsyāmyapi ced adeyam //
MBh, 1, 53, 11.2 tebhyaśca pradadau vittaṃ śataśo 'tha sahasraśaḥ //
MBh, 1, 56, 32.4 prasūte garbhiṇī putraṃ kanyā cāśu pradīyate /
MBh, 1, 57, 65.2 sa cāsyai bhagavān prādān manasaḥ kāṅkṣitaṃ prabhuḥ //
MBh, 1, 61, 83.41 jayadrathāya pradadau saubalānumate tadā //
MBh, 1, 67, 5.3 taṃ muhūrtaṃ pratīkṣasva sa māṃ tubhyaṃ pradāsyati /
MBh, 1, 68, 69.7 nyāsabhūtām iva muneḥ pradadur māṃ dayāvataḥ /
MBh, 1, 80, 13.2 jyeṣṭhaṃ yadum atikramya rājyaṃ pūroḥ pradāsyasi //
MBh, 1, 87, 11.3 yathā pradeyaṃ satataṃ dvijebhyas tathādadaṃ pūrvam ahaṃ narendra //
MBh, 1, 88, 10.3 sarve pradāya bhavate gantāro narakaṃ vayam //
MBh, 1, 91, 20.2 turīyārdhaṃ pradāsyāmo vīryasyaikaikaśo vayam /
MBh, 1, 94, 49.1 samayena pradadyāṃ te kanyām aham imāṃ nṛpa /
MBh, 1, 94, 50.3 dātavyaṃ cet pradāsyāmi na tvadeyaṃ kathaṃcana //
MBh, 1, 94, 68.4 rājyaśulkā pradātavyā kanyeyaṃ yācatāṃ vara /
MBh, 1, 96, 8.2 alaṃkṛtya yathāśakti pradāya ca dhanānyapi //
MBh, 1, 96, 45.2 bhīṣmo vicitravīryāya pradadau vikramāhṛtāḥ //
MBh, 1, 96, 52.1 ambikāmbālike bhārye prādād bhrātre yavīyase /
MBh, 1, 99, 11.2 tam apāsya śubhaṃ gandham imaṃ prādāt sa me muniḥ /
MBh, 1, 99, 11.5 vismitā vyathitā caiva prādām ātmānam eva ca /
MBh, 1, 99, 38.1 bhrātuḥ putrān pradāsyāmi mitrāvaruṇayoḥ samān /
MBh, 1, 99, 42.2 yadi putraḥ pradātavyo mayā kṣipram akālikam /
MBh, 1, 104, 3.2 pradadau kuntibhojāya sakhā sakhye mahātmane //
MBh, 1, 104, 6.1 tasyai sa pradadau mantram āpaddharmānvavekṣayā /
MBh, 1, 104, 9.8 kaścin me brahmavit prādād varaṃ vidyāṃ ca śatruhan /
MBh, 1, 104, 12.1 prādācca tasyāḥ kanyātvaṃ punaḥ sa paramadyutiḥ /
MBh, 1, 108, 18.2 jayadrathāya pradadau saubalānumate tadā /
MBh, 1, 110, 37.1 pradāya sarvaṃ viprebhyaḥ pāṇḍuḥ punar abhāṣata /
MBh, 1, 113, 34.2 mantragrāmaṃ ca me prādād abravīccaiva mām idam //
MBh, 1, 113, 37.5 tayāhūtaḥ suraḥ putraṃ pradāsyati suropamam /
MBh, 1, 114, 22.2 putraṃ tava pradāsyāmi triṣu lokeṣu viśrutam //
MBh, 1, 114, 23.3 sutaṃ te 'gryaṃ pradāsyāmi sarvāmitravināśanam //
MBh, 1, 117, 3.2 pradāyopanidhiṃ rājā pāṇḍuḥ svargam ito gataḥ /
MBh, 1, 118, 12.2 pradaduḥ kāṅkṣamāṇebhyaḥ pāṇḍostatraurdhvadehikam //
MBh, 1, 119, 38.18 dhanaugho ratnanicayo vasu cāsya pradīyatām /
MBh, 1, 119, 38.23 yāvat pibati bālo 'yaṃ tāvad asmai pradīyatām /
MBh, 1, 119, 38.102 dharmātmā vidurasteṣāṃ pārthānāṃ pradadau matim /
MBh, 1, 119, 43.83 priyaṃ dhanaughaṃ ratnāni yāvad asya pradīyatām /
MBh, 1, 119, 43.88 yāvat pibati bālo 'yaṃ tāvad asmai pradīyatām /
MBh, 1, 119, 43.137 dharmātmā vidurasteṣāṃ pradadau matimān matim /
MBh, 1, 121, 22.2 tathetyuktvā tatastasmai prādād astrāṇi bhārgavaḥ /
MBh, 1, 122, 15.4 uddhareyam iṣīkābhir bhojanaṃ me pradīyatām /
MBh, 1, 122, 42.2 kṛtāstraistat pradeyaṃ me tad ṛtaṃ vadatānaghāḥ //
MBh, 1, 123, 6.12 cakṣuṣī vāsasā caiva baddhvā prādāccharāsanam /
MBh, 1, 123, 37.2 chittvāvicārya taṃ prādād droṇāyāṅguṣṭham ātmanaḥ /
MBh, 1, 123, 37.3 aviṣaṇṇaśca tau prādācchittvā droṇasya vetanam /
MBh, 1, 124, 19.4 pradadau dakṣiṇāṃ rājā droṇasya ca kṛpasya ca //
MBh, 1, 126, 37.3 sabhājyamāno vipraiśca pradattvā hyamitaṃ vasu //
MBh, 1, 128, 4.120 mā vadhīstad balaṃ bhīma gurudānaṃ pradīyatām /
MBh, 1, 134, 9.2 āsanāni ca mukhyāni pradadau sa purocanaḥ //
MBh, 1, 135, 4.2 bhavanasya tava dvāri pradāsyati hutāśanam //
MBh, 1, 148, 14.2 bhojanaṃ puruṣaścaikaḥ pradeyaṃ vetanaṃ mayā //
MBh, 1, 148, 15.2 suhṛjjanaṃ pradātuṃ ca na śakṣyāmi kathaṃcana /
MBh, 1, 151, 1.12 athātmānaṃ pradāsyāmi tasmai ghorāya rakṣase /
MBh, 1, 151, 1.27 ātmānam eṣo 'nnabhṛto rākṣasāya pradāsyati /
MBh, 1, 151, 25.106 nityakālaṃ pradāsyanti āgantṝṇām ayācitam /
MBh, 1, 152, 9.3 ekacakrāṃ tato gatvā pravṛttiṃ pradaduḥ pare //
MBh, 1, 154, 12.2 tathetyuktvā tatastasmai pradadau bhṛgunandanaḥ /
MBh, 1, 154, 17.2 prāptāya pradadau bhīṣmaḥ śiṣyān droṇāya dhīmate //
MBh, 1, 154, 19.2 kṛtāstraistat pradeyaṃ syāt tad ṛtaṃ vadatānaghāḥ /
MBh, 1, 154, 21.2 tasyāpakṛṣya tad rājyaṃ mama śīghraṃ pradīyatām /
MBh, 1, 157, 16.34 pradāsyanti dhanaṃ gāśca bhakṣyaṃ bhojyaṃ ca sarvaśaḥ /
MBh, 1, 158, 26.1 purāstram idam āgneyaṃ prādāt kila bṛhaspatiḥ /
MBh, 1, 166, 30.2 tasmai prādād brāhmaṇāya kṣudhitāya tapasvine //
MBh, 1, 174, 3.2 tato 'rjuno 'stram āgneyaṃ pradadau tad yathāvidhi /
MBh, 1, 175, 14.2 pradāsyanti dhanaṃ gāśca bhakṣyaṃ bhojyaṃ ca sarvaśaḥ //
MBh, 1, 179, 14.9 tasmai pradeyā bhaginī satyam uktaṃ mayā vacaḥ /
MBh, 1, 185, 20.2 samīpasthaṃ bhīmam idaṃ śaśāsa pradīyatāṃ pādyam arghyaṃ tathāsmai //
MBh, 1, 188, 22.107 varaṃ prādāt tadā rudraḥ sarvalokeśvaraḥ prabhuḥ /
MBh, 1, 189, 29.1 teṣāṃ kāmaṃ bhagavān ugradhanvā prādād iṣṭaṃ sannisargād yathoktam /
MBh, 1, 189, 36.3 cakṣur divyaṃ pradadau tān sa sarvān rājāpaśyat pūrvadehair yathāvat //
MBh, 1, 189, 46.33 tasmāt te saṃśayo mā bhūt pāṇḍavebhyaḥ pradīyatām /
MBh, 1, 195, 8.1 madhureṇaiva rājyasya teṣām ardhaṃ pradīyatām /
MBh, 1, 195, 19.2 kṣemaṃ ca yadi kartavyaṃ teṣām ardhaṃ pradīyatām //
MBh, 1, 198, 12.2 pradadau cāpi ratnāni vividhāni vasūni ca //
MBh, 1, 199, 11.6 sahasraṃ pradadau rājā gajānāṃ varavarmiṇām /
MBh, 1, 199, 11.8 caturyujāṃ bhānumacca pāñcālaḥ pradadau tadā /
MBh, 1, 199, 11.10 jātyaśvānāṃ ca pañcāśat sahasraṃ pradadau nṛpaḥ /
MBh, 1, 199, 11.11 dāsīnām ayutaṃ rājā pradadau varabhūṣaṇam /
MBh, 1, 199, 11.12 tataḥ sahasraṃ dāsānāṃ pradadau varadhanvinām /
MBh, 1, 199, 11.16 evam etāni pāñcālo janyārthe pradadau dhanam /
MBh, 1, 199, 25.47 jayeti saṃstuto rājā pradadau dhanam akṣayam /
MBh, 1, 200, 9.59 āsanaṃ ruciraṃ tasmai pradadau svaṃ yudhiṣṭhiraḥ /
MBh, 1, 200, 10.2 prādād yudhiṣṭhiro dhīmān rājyaṃ cāsmai nyavedayat //
MBh, 1, 207, 3.1 pradadau gosahasrāṇi tīrtheṣvāyataneṣu ca /
MBh, 1, 207, 19.1 sa tasmai bhagavān prādād ekaikaṃ prasavaṃ kule /
MBh, 1, 212, 1.358 snehavanti ca bhojyāni pradadāvīpsitāni ca /
MBh, 1, 213, 20.24 tatrasthānyanuyātrāṇi pradāya gurave vadhūm /
MBh, 1, 213, 41.5 sahasraṃ pradadau kṛṣṇo gavām ayutam eva ca //
MBh, 1, 213, 42.10 jātyaśvānāṃ sahasrāṇi pañcāśat pradadau tadā /
MBh, 1, 213, 43.3 śibikānāṃ sahasraṃ ca pradadau madhusūdanaḥ /
MBh, 1, 213, 45.2 paricaryāsu dakṣāṇāṃ pradadau puṣkarekṣaṇaḥ /
MBh, 1, 213, 48.5 pradadau vāsudevastu vasudevājñayā tadā //
MBh, 1, 213, 62.2 ayutaṃ gā dvijātibhyaḥ prādān niṣkāṃśca tāvataḥ //
MBh, 1, 216, 4.2 cakreṇa vāsudevaśca tan madarthe pradīyatām /
MBh, 1, 216, 7.3 prādād vai dhanuratnaṃ tad akṣayyau ca maheṣudhī //
MBh, 1, 225, 10.2 tubhyaṃ tadā pradāsyāmi pāṇḍavāstrāṇi sarvaśaḥ //
MBh, 2, 2, 11.2 vasu pradāya ca tataḥ pradakṣiṇam avartata /
MBh, 2, 3, 7.2 sarvam etat pradāsyāmi bhavate nātra saṃśayaḥ /
MBh, 2, 3, 18.1 gadāṃ ca bhīmasenāya pravarāṃ pradadau tadā /
MBh, 2, 11, 57.1 prādācca draviṇaṃ prītyā yājakānāṃ nareśvaraḥ /
MBh, 2, 16, 31.2 dvābhyām ekaṃ phalaṃ prādāt patnībhyāṃ bharatarṣabha /
MBh, 2, 23, 24.3 tasya pārthivatām īpse karastasmai pradīyatām //
MBh, 2, 23, 25.2 tato nājñāpayāmi tvāṃ prītipūrvaṃ pradīyatām //
MBh, 2, 25, 15.2 yudhiṣṭhirāya yat kiṃcit karavannaḥ pradīyatām //
MBh, 2, 25, 16.2 mokājināni divyāni tasmai te pradaduḥ karam //
MBh, 2, 28, 24.1 evam agnir varaṃ prādāt strīṇām aprativāraṇe /
MBh, 2, 43, 6.2 vāsāṃsi ca śubhānyasmai pradadū rājaśāsanāt //
MBh, 2, 47, 3.2 prāvārājinamukhyāṃśca kāmbojaḥ pradadau vasu //
MBh, 2, 47, 6.2 evaṃ baliṃ pradāyātha praveśaṃ lebhire tataḥ //
MBh, 2, 49, 20.1 tataḥ prahṛṣṭo bībhatsuḥ prādāddhemaviṣāṇinām /
MBh, 2, 68, 10.1 mahāprājñaḥ somako yajñasenaḥ kanyāṃ pāñcālīṃ pāṇḍavebhyaḥ pradāya /
MBh, 2, 68, 36.1 na pradāsyati ced rājyam ito varṣe caturdaśe /
MBh, 3, 2, 51.2 tathaivāpacamānebhyaḥ pradeyaṃ gṛhamedhinā //
MBh, 3, 4, 2.2 aham annaṃ pradāsyāmi sapta pañca ca te samāḥ //
MBh, 3, 24, 2.2 hiraṇyaniṣkān vasanāni gāś ca pradāya śikṣākṣaramantravidbhyaḥ //
MBh, 3, 31, 13.1 yad idaṃ vaiśvadevānte sāyaṃprātaḥ pradīyate /
MBh, 3, 38, 13.1 śakram eva prapadyasva sa te 'strāṇi pradāsyati /
MBh, 3, 42, 38.2 tatra te 'haṃ pradāsyāmi divyānyastrāṇi kaurava //
MBh, 3, 45, 8.1 sakhāyaṃ pradadau cāsya citrasenaṃ puraṃdaraḥ /
MBh, 3, 54, 30.1 agnir ātmabhavaṃ prādād yatra vāñchati naiṣadhaḥ /
MBh, 3, 54, 31.1 yamastvannarasaṃ prādād dharme ca paramāṃ sthitim /
MBh, 3, 54, 32.2 varān evaṃ pradāyāsya devās te tridivaṃ gatāḥ //
MBh, 3, 63, 23.2 ityuktvā pradadāvasmai divyaṃ vāsoyugaṃ tadā //
MBh, 3, 73, 21.3 damayantyai tataḥ prādāt keśinī kurunandana //
MBh, 3, 77, 7.2 pratipāṇaḥ pradātavyaḥ paraṃ hi dhanam ucyate //
MBh, 3, 78, 17.1 tato 'kṣahṛdayaṃ prādāt pāṇḍavāya mahātmane /
MBh, 3, 79, 24.2 prādād bhrātre priyaḥ premṇā rājasūye mahākratau //
MBh, 3, 81, 83.1 kiṃdattaṃ kūpam āsādya tilaprasthaṃ pradāya ca /
MBh, 3, 90, 21.2 asmatpriyahitārthāya pāñcālyo vaḥ pradāsyati //
MBh, 3, 93, 2.2 kṛtābhiṣekāḥ pradadur gāś ca vittaṃ ca bhārata //
MBh, 3, 93, 6.2 vipāpmāno mahātmāno viprebhyaḥ pradadur vasu //
MBh, 3, 94, 18.2 nirmitām ātmano 'rthāya muniḥ prādān mahātapāḥ //
MBh, 3, 95, 3.2 pratyākhyānāya cāśaktaḥ pradātum api naicchata //
MBh, 3, 95, 7.2 lopāmudrāṃ tataḥ prādād vidhipūrvaṃ viśāṃ pate //
MBh, 3, 98, 9.3 sa śarīraṃ samutsṛjya svānyasthīni pradāsyati //
MBh, 3, 110, 35.2 dhanaṃ ca pradadau bhūri ratnāni vividhāni ca //
MBh, 3, 111, 13.2 sā tāni sarvāṇi visarjayitvā bhakṣān mahārhān pradadau tato 'smai /
MBh, 3, 112, 15.1 toyāni caivātirasāni mahyaṃ prādāt sa vai pātum udārarūpaḥ /
MBh, 3, 115, 15.4 sahasraṃ vājinām ekaṃ śulkārthaṃ me pradīyatām //
MBh, 3, 115, 16.1 tasmai prādāt sahasraṃ vai vājināṃ varuṇas tadā /
MBh, 3, 117, 14.1 sa pradāya mahīṃ tasmai kaśyapāya mahātmane /
MBh, 3, 118, 7.1 tataḥ sahasrāṇi gavāṃ pradāya tīrtheṣu teṣvambudharottamasya /
MBh, 3, 121, 9.1 tathaiva tad asaṃkhyeyaṃ dhanaṃ yat pradadau gayaḥ /
MBh, 3, 131, 23.2 tadā pradeyaṃ tan mahyaṃ sā me tuṣṭir bhaviṣyati //
MBh, 3, 131, 24.3 tasmāt te 'dya pradāsyāmi svamāṃsaṃ tulayā dhṛtam //
MBh, 3, 131, 26.2 punaś cotkṛtya māṃsāni rājā prādād uśīnaraḥ //
MBh, 3, 132, 7.2 tasmai prādāt sadya eva śrutaṃ ca bhāryāṃ ca vai duhitaraṃ svāṃ sujātām //
MBh, 3, 135, 41.2 tasmai prādād varān indra uktavān yān mahātapāḥ /
MBh, 3, 146, 10.1 etat tu dharmarājāya pradāsyāmi paraṃtapa /
MBh, 3, 147, 5.1 vānaro 'haṃ na te mārgaṃ pradāsyāmi yathepsitam /
MBh, 3, 154, 16.2 pradāya śastrāṇyasmākaṃ yuddhena draupadīṃ hara //
MBh, 3, 158, 3.1 draupadīm ārṣṭiṣeṇāya pradāya tu mahārathāḥ /
MBh, 3, 163, 44.2 prādān mamaiva bhagavān varayasveti cābravīt //
MBh, 3, 163, 48.2 pradadau ca mama prītaḥ so 'straṃ pāśupataṃ prabhuḥ //
MBh, 3, 165, 12.2 hayair upetaṃ prādān me rathaṃ divyaṃ mahāprabham //
MBh, 3, 165, 13.2 svarūpasadṛśaṃ caiva prādād aṅgavibhūṣaṇam //
MBh, 3, 165, 22.1 pradīyamānaṃ devais tu devadattaṃ jalodbhavam /
MBh, 3, 171, 5.1 devadattaṃ ca me śaṅkhaṃ devaḥ prādān mahāravam /
MBh, 3, 171, 6.2 prādācchakro mamaitāni rucirāṇi bṛhanti ca //
MBh, 3, 180, 29.1 sa cāpi samyak praṇidhāya śikṣām astrāṇi caiṣāṃ guruvat pradāya /
MBh, 3, 183, 29.3 tasmāt te 'haṃ pradāsyāmi vividhaṃ vasu bhūri ca //
MBh, 3, 183, 32.1 pradāya ca dhanaṃ prītaḥ putrebhyaḥ prayatātmavān /
MBh, 3, 188, 35.1 na kanyāṃ yācate kaścin nāpi kanyā pradīyate /
MBh, 3, 209, 21.1 udagdvāraṃ havir yasya gṛhe nityaṃ pradīyate /
MBh, 3, 215, 19.1 tāḥ sampūjya mahāsenaḥ kāmāṃścāsāṃ pradāya saḥ /
MBh, 3, 219, 23.1 ahaṃ ca vaḥ pradāsyāmi raudram ātmānam avyayam /
MBh, 3, 229, 9.1 sa strīgaṇavṛto rājā prahṛṣṭaḥ pradadau vasu /
MBh, 3, 246, 15.1 prādāt sa tapasopāttaṃ kṣudhitāyātithivratī /
MBh, 3, 246, 16.2 bubhuje kṛtsnam unmattaḥ prādāt tasmai ca mudgalaḥ //
MBh, 3, 251, 13.2 pradāsyati svayaṃ tubhyaṃ kuntīputro yudhiṣṭhiraḥ //
MBh, 3, 259, 3.2 rākṣasīḥ pradadau tisraḥ pitur vai paricārikāḥ //
MBh, 3, 259, 6.1 tāsāṃ sa bhagavāṃs tuṣṭo mahātmā pradadau varān /
MBh, 3, 266, 66.1 gamyatām iti coktvā māṃ sītā prādād imaṃ maṇim /
MBh, 3, 267, 37.1 yadyevaṃ yācato mārgaṃ na pradāsyati me bhavān /
MBh, 3, 273, 11.2 bhavān drakṣyati yasmai ca bhavān etat pradāsyati //
MBh, 3, 275, 5.2 vibhīṣaṇāya pradadau prabhuḥ parapuraṃjayaḥ //
MBh, 3, 275, 68.2 prādād vaiśravaṇāyaiva prītyā sa raghunandanaḥ //
MBh, 3, 277, 33.2 vimṛśyāhaṃ pradāsyāmi varaya tvaṃ yathepsitam //
MBh, 3, 278, 25.2 sakṛd aṃśo nipatati sakṛt kanyā pradīyate /
MBh, 3, 286, 11.1 niyamena pradadyāstvaṃ kuṇḍale vai śatakratoḥ /
MBh, 3, 289, 21.1 taṃ pradāya tu rājendra kuntibhojam uvāca ha /
MBh, 3, 294, 3.3 nāhaṃ dattam ihecchāmi tadarthibhyaḥ pradīyatām //
MBh, 3, 294, 6.3 tat te vipra pradāsyāmi na tu varma na kuṇḍale //
MBh, 3, 294, 30.1 utkṛtya tu pradāsyāmi kuṇḍale kavacaṃ ca te /
MBh, 3, 294, 38.1 tataś chittvā kavacaṃ divyam aṅgāt tathaivārdraṃ pradadau vāsavāya /
MBh, 3, 294, 38.2 tathotkṛtya pradadau kuṇḍale te vaikartanaḥ karmaṇā tena karṇaḥ //
MBh, 4, 1, 24.9 prādāḥ pāñcālakanyāyai padmāni subahūnyapi /
MBh, 4, 5, 24.31 nedaṃ bhīme pradātavyam ayaṃ kruddho vṛkodaraḥ /
MBh, 4, 9, 15.3 na cainam anye 'pi viduḥ kathaṃcana prādācca tasmai bharaṇaṃ yathepsitam //
MBh, 4, 12, 25.1 saṃharṣāt pradadau vittaṃ bahu rājā mahāmanāḥ /
MBh, 4, 12, 31.1 tasmai pradeyaṃ prāyacchat prīto rājā dhanaṃ bahu /
MBh, 4, 14, 17.2 ityasyāḥ pradadau kāṃsyaṃ sapidhānaṃ hiraṇmayam /
MBh, 4, 17, 18.1 eṣa niṣkasahasrāṇi pradāya dadatāṃ varaḥ /
MBh, 4, 47, 15.2 nāhaṃ rājyaṃ pradāsyāmi pāṇḍavānāṃ pitāmaha /
MBh, 4, 53, 68.2 antaraṃ pradadau pārtho droṇasya vyapasarpitum //
MBh, 4, 64, 34.2 pradadau tāni vāsāṃsi virāṭaduhituḥ svayam //
MBh, 4, 67, 34.2 dve ca nāgaśate mukhye prādād bahu dhanaṃ tadā //
MBh, 5, 2, 2.2 pradāya cārdhaṃ dhṛtarāṣṭraputraḥ sukhī sahāsmābhir atīva modet //
MBh, 5, 3, 12.2 na vyavasyanti pāṇḍūnāṃ pradātuṃ paitṛkaṃ vasu //
MBh, 5, 4, 1.3 na hi duryodhano rājyaṃ madhureṇa pradāsyati //
MBh, 5, 12, 12.2 prasādayanti cendrāṇī nahuṣāya pradīyatām //
MBh, 5, 12, 19.2 bhītaṃ prapannaṃ pradadāti śatrave na so 'ntaraṃ labhate trāṇam icchan //
MBh, 5, 12, 20.2 bhītaṃ prapannaṃ pradadāti yo vai na tasya havyaṃ pratigṛhṇanti devāḥ //
MBh, 5, 12, 21.2 bhītaṃ prapannaṃ pradadāti śatrave sendrā devāḥ praharantyasya vajram //
MBh, 5, 18, 6.2 varaṃ ca pradadau tasmai atharvāṅgirase tadā //
MBh, 5, 20, 21.2 prayacchantu pradātavyaṃ mā vaḥ kālo 'tyagād ayam //
MBh, 5, 21, 12.2 dharmatastu mahīṃ kṛtsnāṃ pradadyācchatrave 'pi ca //
MBh, 5, 33, 104.1 pradāyaiṣām ucitaṃ tāta rājyaṃ sukhī putraiḥ sahito modamānaḥ /
MBh, 5, 43, 19.2 arhate yācamānāya pradeyaṃ tad vaco bhavet /
MBh, 5, 77, 9.2 yācyamānastu rājyaṃ sa na pradāsyati durmatiḥ //
MBh, 5, 84, 8.2 śatam asmai pradāsyāmi dāsānām api tāvataḥ //
MBh, 5, 84, 9.2 tad apyasmai pradāsyāmi sahasrāṇi daśāṣṭa ca //
MBh, 5, 84, 10.2 tānyapyasmai pradāsyāmi yāvad arhati keśavaḥ //
MBh, 5, 84, 11.2 tam apyasmai pradāsyāmi tam apyarhati keśavaḥ //
MBh, 5, 86, 6.1 na tu tasmin pradeyaṃ syāt tathā kāryagatiḥ prabho /
MBh, 5, 93, 53.1 pitryaṃ tebhyaḥ pradāyāṃśaṃ pāṇḍavebhyo yathocitam /
MBh, 5, 95, 16.1 mātuḥ kulaṃ pitṛkulaṃ yatra caiva pradīyate /
MBh, 5, 102, 27.2 prādācchakrastatastasmai pannagāyāyur uttamam /
MBh, 5, 113, 13.1 asyāḥ śulkaṃ pradāsyanti nṛpā rājyam api dhruvam /
MBh, 5, 114, 20.2 durlabhatvāddhayānāṃ ca pradadau mādhavīṃ punaḥ //
MBh, 5, 115, 7.2 tathetyuktvā dvijaśreṣṭhaḥ prādāt kanyāṃ mahīpateḥ /
MBh, 5, 122, 60.2 ardhaṃ pradāya pārthebhyo mahatīṃ śriyam āpsyasi //
MBh, 5, 126, 23.2 pāṇḍavebhyaḥ pradāsyanti bhīṣmo droṇaḥ pitā ca te //
MBh, 5, 127, 45.2 svam aṃśaṃ pāṇḍuputrebhyaḥ pradāya bharatarṣabha //
MBh, 5, 129, 13.3 prādāt teṣāṃ sa bhagavān divyaṃ cakṣur janārdanaḥ //
MBh, 5, 139, 5.2 rādhāyāścaiva māṃ prādāt sauhārdānmadhusūdana //
MBh, 5, 145, 37.2 mā tāta kalahaṃ kārṣī rājyasyārdhaṃ pradīyatām //
MBh, 5, 172, 13.2 prādād vicitravīryāya gāṅgeyo hi yavīyase //
MBh, 5, 188, 17.1 citāṃ kṛtvā sumahatīṃ pradāya ca hutāśanam /
MBh, 5, 190, 10.2 sa ca prādānmahīpālaḥ kanyāṃ tasmai śikhaṇḍine //
MBh, 5, 193, 28.1 śikhaṇḍine ca muditaḥ prādād vittaṃ janeśvaraḥ /
MBh, 5, 193, 36.3 tasyai nimitte kasmiṃścit prādāt puruṣalakṣaṇam //
MBh, 5, 193, 56.1 śiṣyārthaṃ pradadau cāpi droṇāya kurupuṃgava /
MBh, 5, 195, 12.1 yat tad ghoraṃ paśupatiḥ prādād astraṃ mahanmama /
MBh, 6, BhaGī 3, 12.2 tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ //
MBh, 6, 115, 32.2 śiro me lambate 'tyartham upadhānaṃ pradīyatām //
MBh, 7, 10, 9.2 ārādhitaḥ sadāreṇa sa cāsmai pradadau varān //
MBh, 7, 57, 47.2 vriyatām ātmanaḥ śreyastat sarvaṃ pradadāni vām //
MBh, 7, 57, 79.1 tasya tanmatam ājñāya prītaḥ prādād varaṃ bhavaḥ /
MBh, 7, 58, 17.1 prādāt kāñcanam ekaikaṃ niṣkaṃ viprāya pāṇḍavaḥ /
MBh, 7, 67, 49.1 ityuktvā varuṇaḥ prādād gadāṃ mantrapuraskṛtām /
MBh, 7, 69, 63.2 ityuktvā varadaḥ prādād varma tanmantram eva ca /
MBh, 7, 69, 67.1 agniveśyo mama prādāt tena badhnāmi varma te /
MBh, 7, 78, 19.1 idam aṅgirase prādād deveśo varma bhāsvaram /
MBh, 7, 87, 28.1 kirātarājo yān prādād gṛhītaḥ savyasācinā /
MBh, 7, 98, 14.2 pṛthivī dharmarājasya śamenaiva pradīyatām //
MBh, 7, 127, 8.2 prādāt kirīṭine dvāraṃ paśya nirguṇatāṃ mama //
MBh, 7, 154, 53.2 yāṃ vai prādāt sūtaputrāya śakraḥ śaktiṃ śreṣṭhāṃ kuṇḍalābhyāṃ nimāya //
MBh, 7, 155, 19.2 prādācchakrāya karṇo vai tena vaikartanaḥ smṛtaḥ //
MBh, 7, 165, 35.3 abhayaṃ sarvabhūtānāṃ pradadau yogayuktavān //
MBh, 7, 171, 65.2 bāṇaistvarāvāñ jvalitāgnikalpair viddhvā prādānmṛtyave sāśvasūtam //
MBh, 7, 172, 85.2 puṣkalāṃśca varān prādāt tava vidvan hṛdi sthitān //
MBh, 8, 1, 37.1 bhārgavaḥ pradadau yasmai paramāstraṃ mahātmane /
MBh, 8, 24, 6.2 teṣāṃ pitāmahaḥ prīto varadaḥ pradadau varān //
MBh, 8, 24, 152.2 varān prādād brahmavide bhārgavāya mahātmane //
MBh, 8, 26, 56.2 rathaprabarhaṃ turagaprabarhair yuktaṃ prādān mahyam idaṃ hi rāmaḥ //
MBh, 8, 27, 101.2 mā tvā hatvā pradāsyāmi kravyādbhyo madrakādhama //
MBh, 8, 48, 14.1 dhanuś caitat keśavāya pradāya yantābhaviṣyas tvaṃ raṇe ced durātman /
MBh, 9, 30, 60.1 sa kathaṃ pṛthivīm etāṃ pradadāsi viśāṃ pate /
MBh, 9, 34, 32.1 evaṃ sa vittaṃ pradadau mahātmā sarasvatītīrthavareṣu bhūri /
MBh, 9, 39, 6.2 tatra tīrthe varān prādāt trīn eva sumahātapāḥ //
MBh, 9, 39, 30.1 tasmiṃstīrthavare rāmaḥ pradāya vividhaṃ vasu /
MBh, 9, 40, 32.2 prasṛtā pradadau kāmān brāhmaṇānāṃ mahātmanām //
MBh, 9, 44, 27.1 yamaḥ prādād anucarau yamakālopamāvubhau /
MBh, 9, 44, 29.2 somo 'pyanucarau prādānmaṇiṃ sumaṇim eva ca //
MBh, 9, 44, 39.2 pūṣā ca pārṣadau prādāt kārttikeyāya bhārata //
MBh, 9, 44, 40.2 pradadau kārttikeyāya vāyur bharatasattama //
MBh, 9, 44, 41.2 pradadau kārttikeyāya varuṇaḥ satyasaṃgaraḥ //
MBh, 9, 44, 42.2 himavān pradadau rājan hutāśanasutāya vai //
MBh, 9, 44, 45.2 pradadāvagniputrāya vindhyaḥ pāriṣadāvubhau //
MBh, 9, 44, 46.2 pradadāvagniputrāya mahāpāriṣadāvubhau //
MBh, 9, 44, 47.2 pradadāvagniputrāya pārvatī śubhadarśanā //
MBh, 9, 44, 48.2 pradadau puruṣavyāghra vāsukiḥ pannageśvaraḥ //
MBh, 9, 48, 2.2 bṛhaspateśca deveśaḥ pradadau vipulaṃ dhanam //
MBh, 9, 48, 8.3 pradadau dakṣiṇārthaṃ ca pṛthivīṃ vai sasāgarām //
MBh, 9, 50, 16.2 sarasvatyai varaṃ prādāt prīyamāṇo mahāmuniḥ //
MBh, 10, 16, 19.2 pradāyātha maṇiṃ drauṇiḥ pāṇḍavānāṃ mahātmanām /
MBh, 10, 16, 25.2 pradadau tu maṇiṃ divyaṃ vacanaṃ cedam abravīt //
MBh, 10, 17, 4.1 yasya droṇo maheṣvāso na prādād āhave mukham /
MBh, 10, 18, 22.2 prādāt pūṣṇaś ca daśanān punar yajñaṃ ca pāṇḍava //
MBh, 11, 11, 15.2 bhīmam ākṣipya pāṇibhyāṃ pradadau bhīmam āyasam //
MBh, 12, 5, 9.1 sa divye sahaje prādāt kuṇḍale paramārcite /
MBh, 12, 12, 29.1 apradāya dvijātibhyo mātsaryāviṣṭacetasaḥ /
MBh, 12, 12, 36.1 kṣātreṇa dharmeṇa parākrameṇa jitvā mahīṃ mantravidbhyaḥ pradāya /
MBh, 12, 29, 33.1 na jāto janitā cānyaḥ pumān yastat pradāsyati /
MBh, 12, 29, 33.2 yad aṅgaḥ pradadau vittaṃ somasaṃsthāsu saptasu //
MBh, 12, 29, 37.2 tāvatīḥ pradadau gāḥ sa śibir auśīnaro 'dhvare //
MBh, 12, 29, 105.1 yasmai vahnir varān prādāt tato vavre varān gayaḥ /
MBh, 12, 29, 108.2 utthāyotthāya vai prādāt sahasraṃ parivatsarān //
MBh, 12, 29, 111.2 tāvatīr eva gāḥ prādād āmūrtarayaso gayaḥ //
MBh, 12, 29, 125.1 yaḥ prādāt kāñcanastambhaṃ prāsādaṃ sarvakāñcanam /
MBh, 12, 37, 36.2 anukrośāt pradātavyaṃ dīneṣvevaṃ nareṣvapi //
MBh, 12, 39, 41.1 dvijāvamānād anyatra prādād varam anuttamam /
MBh, 12, 44, 13.1 pradadau sahadevāya satataṃ priyakāriṇe /
MBh, 12, 45, 7.1 purohitāya dhaumyāya prādād ayutaśaḥ sa gāḥ /
MBh, 12, 49, 32.2 sahasrabāhur vikrāntaḥ prādād bhikṣām athāgnaye //
MBh, 12, 59, 122.1 śakraśca dhanam akṣayyaṃ prādāt tasya yudhiṣṭhira /
MBh, 12, 59, 123.2 dharme cārthe ca kāme ca samarthaṃ pradadau dhanam //
MBh, 12, 76, 10.2 svakośāt tat pradeyaṃ syād aśaktenopajīvatā //
MBh, 12, 104, 42.1 pradāya gūḍhāni vasūni nāma pracchidya bhogān avadhāya ca svān /
MBh, 12, 122, 37.1 viṣṇur aṅgirase prādād aṅgirā munisattamaḥ /
MBh, 12, 122, 37.2 prādād indramarīcibhyāṃ marīcir bhṛgave dadau //
MBh, 12, 122, 39.1 kṣupastu manave prādād ādityatanayāya ca /
MBh, 12, 124, 39.2 varaṃ vṛṇīṣva bhadraṃ te pradātāsmi na saṃśayaḥ //
MBh, 12, 129, 8.2 na tvevātmā pradātavyaḥ śakye sati kathaṃcana //
MBh, 12, 133, 19.2 ye ye no na pradāsyanti tāṃstān senābhiyāsyati //
MBh, 12, 136, 170.2 kāmaṃ sarvaṃ pradāsyāmi na tvātmānaṃ kadācana //
MBh, 12, 149, 109.2 jīvaṃ tasmai kumārāya prādād varṣaśatāya vai //
MBh, 12, 158, 12.1 brāhmaṇebhyaḥ pradāyāgraṃ yaḥ suhṛdbhiḥ sahāśnute /
MBh, 12, 160, 65.1 viṣṇur marīcaye prādānmarīcir bhagavāṃśca tam /
MBh, 12, 160, 71.2 manuḥ prajānāṃ rakṣārthaṃ kṣupāya pradadāvasim //
MBh, 12, 162, 32.1 prādāt tasmai sa viprāya vastraṃ ca sadṛśaṃ navam /
MBh, 12, 164, 8.2 gandhāḍhyaṃ śayanaṃ prādāt sa śiśye tatra vai sukham //
MBh, 12, 165, 14.2 varānnapūrṇā viprebhyaḥ prādānmadhughṛtāplutāḥ //
MBh, 12, 166, 22.2 chittvā taṃ khaṇḍaśaḥ pāpaṃ dasyubhyaḥ pradadustadā //
MBh, 12, 167, 12.2 saṃjīvayitvā sakhye vai prādāt taṃ gautamaṃ tadā //
MBh, 12, 192, 46.2 saivādyāpi pratijñā me svaśaktyā kiṃ pradīyatām /
MBh, 12, 192, 111.2 yanme dhārayase vipra tad idānīṃ pradīyatām //
MBh, 12, 226, 20.1 pratardanaḥ kāśipatiḥ pradāya nayane svake /
MBh, 12, 235, 10.2 tathaivāpacamānebhyaḥ pradeyaṃ gṛhamedhinā //
MBh, 12, 296, 31.1 na vedaniṣṭhasya janasya rājan pradeyam etat paramaṃ tvayā bhavet /
MBh, 12, 296, 36.2 jitendriyāyaitad asaṃśayaṃ te bhavet pradeyaṃ paramaṃ narendra //
MBh, 12, 313, 4.2 pradadau guruputrāya śukāya paramārcitam //
MBh, 12, 326, 76.1 tato rājyaṃ pradāsyāmi śakrāyāmitatejase /
MBh, 12, 329, 45.2 tābhyaḥ kaśyapāya trayodaśa prādād daśa dharmāya daśa manave saptaviṃśatim indave /
MBh, 12, 335, 53.3 prādācca brahmaṇe bhūyastataḥ svāṃ prakṛtiṃ gataḥ //
MBh, 12, 336, 15.3 nārāyaṇātmakaṃ rājan rudrāya pradadau ca saḥ //
MBh, 12, 336, 39.1 kukṣināmne 'tha pradadau diśāṃ pālāya dharmiṇe /
MBh, 12, 336, 46.1 tato jyeṣṭhe tu dauhitre prādād dakṣo nṛpottama /
MBh, 13, 2, 59.1 tasmai prativacaḥ sā tu bhartre na pradadau tadā /
MBh, 13, 4, 9.1 sa tāṃ na pradadau tasmai ṛcīkāya mahātmane /
MBh, 13, 4, 10.2 śulkaṃ pradīyatāṃ mahyaṃ tato vetsyasi me sutām //
MBh, 13, 4, 18.2 ṛcīkaḥ pradadau prītaḥ śulkārthaṃ japatāṃ varaḥ //
MBh, 13, 15, 2.3 japyaṃ ca te pradāsyāmi yena drakṣyasi śaṃkaram //
MBh, 13, 24, 3.1 manuṣyāṇāṃ tu madhyāhne pradadyād upapattitaḥ /
MBh, 13, 32, 26.2 ta ete mānyamānā vai pradāsyanti sukhaṃ tava //
MBh, 13, 40, 9.1 tābhyaḥ kāmān yathākāmaṃ prādāddhi sa pitāmahaḥ /
MBh, 13, 44, 2.3 kīdṛśāya pradeyā syāt kanyeti vasudhādhipa //
MBh, 13, 44, 3.2 adbhir eva pradātavyā kanyā guṇavate vare /
MBh, 13, 44, 35.1 nāniṣṭāya pradātavyā kanyā ity ṛṣicoditam /
MBh, 13, 44, 45.1 na caitebhyaḥ pradātavyā na voḍhavyā tathāvidhā /
MBh, 13, 44, 53.2 pāṇigrāhasya bhāryā syād yasya cādbhiḥ pradīyate //
MBh, 13, 47, 15.2 alpaṃ vāpi pradātavyaṃ śūdrāputrāya bhārata //
MBh, 13, 47, 20.1 ānṛśaṃsyaṃ paro dharma iti tasmai pradīyate /
MBh, 13, 51, 8.2 sahasrāṇāṃ śataṃ kṣipraṃ niṣādebhyaḥ pradīyatām /
MBh, 13, 51, 10.2 koṭiḥ pradīyatāṃ mūlyaṃ niṣādebhyaḥ purohita /
MBh, 13, 51, 10.3 yad etad api naupamyam ato bhūyaḥ pradīyatām //
MBh, 13, 51, 12.2 ardharājyaṃ samagraṃ vā niṣādebhyaḥ pradīyatām /
MBh, 13, 52, 28.2 yathopapannaṃ cāhāraṃ tasmai prādājjanādhipaḥ //
MBh, 13, 56, 12.3 tapasā mahatā yuktaṃ pradāsyati mahādyute //
MBh, 13, 59, 6.1 ānṛśaṃsyaṃ paro dharmo yācate yat pradīyate /
MBh, 13, 61, 5.1 apyalpaṃ pradaduḥ pūrve pṛthivyā iti naḥ śrutam /
MBh, 13, 62, 20.2 asmākam api putro vā pautro vānnaṃ pradāsyati //
MBh, 13, 63, 12.2 pradāya putrapaśumān iha pretya ca modate //
MBh, 13, 63, 15.1 yad yat pradīyate dānam uttarāviṣaye naraiḥ /
MBh, 13, 63, 25.3 pradāya jāyate pretya kule subahugokule //
MBh, 13, 63, 31.1 pūrvabhādrapadāyoge rājamāṣān pradāya tu /
MBh, 13, 63, 35.1 bharaṇīṣu dvijātibhyastiladhenuṃ pradāya vai /
MBh, 13, 65, 26.2 pradāya suralokasthaḥ puṇyānte 'pi na cālyate //
MBh, 13, 65, 30.2 ratnabhūmiṃ pradattvā tu kulavaṃśaṃ vivardhayet //
MBh, 13, 65, 49.1 na vadhārthaṃ pradātavyā na kīnāśe na nāstike /
MBh, 13, 67, 20.2 āpo nityaṃ pradeyāste puṇyaṃ hyetad anuttamam //
MBh, 13, 67, 21.2 bhukte 'pyatha pradeyaṃ te pānīyaṃ vai viśeṣataḥ //
MBh, 13, 68, 3.1 sarvavarṇaistu yacchakyaṃ pradātuṃ phalakāṅkṣibhiḥ /
MBh, 13, 68, 13.3 kīdṛśāya pradātavyā na deyāḥ kīdṛśāya ca //
MBh, 13, 70, 31.1 tisro rātrīr adbhir upoṣya bhūmau tṛptā gāvastarpitebhyaḥ pradeyāḥ /
MBh, 13, 70, 33.1 tathānaḍvāhaṃ brāhmaṇāya pradāya dāntaṃ dhuryaṃ balavantaṃ yuvānam /
MBh, 13, 70, 45.2 tasmād gāvaste nityam eva pradeyā mā bhūcca te saṃśayaḥ kaścid atra //
MBh, 13, 70, 46.2 tapāṃsyugrāṇyapratiśaṅkamānās te vai dānaṃ pradaduścāpi śaktyā //
MBh, 13, 72, 18.2 pradattāstāḥ pradātṝṇāṃ sambhavantyakṣayā dhruvāḥ //
MBh, 13, 72, 41.1 tisro rātrīstvadbhir upoṣya bhūmau tṛptā gāvastarpitebhyaḥ pradeyāḥ /
MBh, 13, 75, 9.1 utsṛṣṭavṛṣavatsā hi pradeyā sūryadarśane /
MBh, 13, 78, 14.2 pradāya vastrasaṃvītāṃ vāruṇaṃ lokam aśnute //
MBh, 13, 78, 15.2 pradāya vastrasaṃvītāṃ vāyuloke mahīyate //
MBh, 13, 78, 16.2 pradāya vastrasaṃvītāṃ kauberaṃ lokam aśnute //
MBh, 13, 78, 17.2 pradāya vastrasaṃvītāṃ pitṛloke mahīyate //
MBh, 13, 78, 20.2 pradāya vastrasaṃvītāṃ sādhyānāṃ lokam aśnute //
MBh, 13, 78, 21.2 pradāya marutāṃ lokān ajarān pratipadyate //
MBh, 13, 79, 9.1 dhenvāḥ pramāṇena samapramāṇāṃ dhenuṃ tilānām api ca pradāya /
MBh, 13, 79, 11.2 pradāya tāṃ gāhati durvigāhyāṃ yāmyāṃ sabhāṃ vītabhayo manuṣyaḥ //
MBh, 13, 80, 14.2 īpsitaṃ pradadau tābhyo gobhyaḥ pratyekaśaḥ prabhuḥ //
MBh, 13, 86, 22.1 kukkuṭaṃ cāgnisaṃkāśaṃ pradadau varuṇaḥ svayam /
MBh, 13, 86, 22.2 candramāḥ pradadau meṣam ādityo rucirāṃ prabhām //
MBh, 13, 86, 24.2 varuṇo vāruṇān divyān bhujaṃgān pradadau śubhān /
MBh, 13, 90, 1.2 kīdṛśebhyaḥ pradātavyaṃ bhavecchrāddhaṃ pitāmaha /
MBh, 13, 91, 15.2 pradadau śrīmate piṇḍaṃ nāmagotram udāharan //
MBh, 13, 97, 1.4 kathaṃ caitat samutpannaṃ kimarthaṃ ca pradīyate //
MBh, 13, 97, 7.2 ānāyya sā tadā tasmai prādād asakṛd acyuta //
MBh, 13, 98, 18.1 chatraṃ hi bharataśreṣṭha yaḥ pradadyād dvijātaye /
MBh, 13, 101, 44.2 yathā yena yadā caiva pradeyā yādṛśāśca te //
MBh, 13, 101, 48.2 tāmasā rākṣasāśceti tasmād dīpaḥ pradīyate //
MBh, 13, 103, 5.1 yathā siddhasya cānnasya dvijāyāgraṃ pradīyate /
MBh, 13, 103, 26.2 śāpāntārthaṃ mahārāja sa ca prādāt kṛpānvitaḥ //
MBh, 13, 103, 36.1 tasmād dīpāḥ pradātavyāḥ sāyaṃ vai gṛhamedhibhiḥ /
MBh, 13, 106, 11.2 puṣkareṣu dvijātibhyaḥ prādāṃ gāśca sahasraśaḥ //
MBh, 13, 106, 15.2 prādāṃ daśaguṇaṃ brahmanna ca tenāham āgataḥ //
MBh, 13, 106, 17.1 koṭīśca kāñcanasyāṣṭau prādāṃ brahman daśa tvaham /
MBh, 13, 106, 18.2 prādāṃ hemasrajāṃ brahman koṭīr daśa ca sapta ca //
MBh, 13, 106, 21.2 vājapeyeṣu daśasu prādāṃ tenāpi nāpyaham //
MBh, 13, 106, 34.2 prādāṃ nityaṃ brāhmaṇebhyaḥ sureśa nehāgatastena phalena cāham //
MBh, 13, 107, 82.2 tathā noddhṛtasārāṇi prekṣatāṃ nāpradāya ca //
MBh, 13, 107, 89.1 toyapūrvaṃ pradāyānnam atithibhyo viśāṃ pate /
MBh, 13, 107, 90.2 viṣaṃ hālāhalaṃ bhuṅkte yo 'pradāya suhṛjjane //
MBh, 13, 107, 91.2 nirasya śeṣam eteṣāṃ na pradeyaṃ tu kasyacit //
MBh, 13, 107, 117.2 putrāḥ pradeyā jñāneṣu kuladharmeṣu bhārata //
MBh, 13, 108, 10.2 nāpradāya kaniṣṭhebhyo jyeṣṭhaḥ kurvīta yautakam //
MBh, 13, 109, 6.1 upoṣya cāpi kiṃ tena pradeyaṃ syānnarādhipa /
MBh, 13, 113, 7.2 pūrvam annaṃ pradātavyam ṛjunā dharmam icchatā //
MBh, 13, 113, 10.1 nyāyalabdhaṃ pradātavyaṃ dvijebhyo hyannam uttamam /
MBh, 13, 113, 23.2 tasmād annaṃ pradātavyam anyāyaparivarjitam //
MBh, 13, 145, 23.2 yad yaccāpi hataṃ tatra tat tathaiva pradīyate //
MBh, 14, 14, 15.2 sahito dhṛtarāṣṭreṇa pradadāvaurdhvadaihikam //
MBh, 14, 54, 29.2 bhūtvāmṛtaṃ pradāsyāmi bhārgavāya mahātmane //
MBh, 14, 54, 30.2 pradātum eṣa gacchāmi bhārgavāyāmṛtaṃ prabho /
MBh, 14, 54, 34.1 rasavacca pradāsyanti te toyaṃ bhṛgunandana /
MBh, 14, 56, 16.2 pradāsyati dvijaśreṣṭha kuṇḍale te na saṃśayaḥ //
MBh, 14, 57, 3.3 śrutvā ca sā tataḥ prādāt tasmai te maṇikuṇḍale //
MBh, 14, 60, 38.1 tataḥ pradāya bahvīr gā brāhmaṇebhyo yadūdvaha /
MBh, 14, 91, 7.1 tato yudhiṣṭhiraḥ prādāt sadasyebhyo yathāvidhi /
MBh, 14, 91, 19.2 koṭikoṭikṛtāṃ prādād dakṣiṇāṃ triguṇāṃ kratoḥ //
MBh, 14, 91, 21.2 ṛtvigbhyaḥ pradadau vidvāṃścaturdhā vyabhajaṃśca te //
MBh, 14, 91, 27.2 pradadau tasya mahato hiraṇyasya mahādyutiḥ //
MBh, 14, 91, 31.1 rājabhyo 'pi tataḥ prādād ratnāni vividhāni ca /
MBh, 14, 91, 33.2 pradāya vipulaṃ vittaṃ gṛhān prāsthāpayat tadā //
MBh, 14, 93, 39.2 prahasann iva viprāya sa tasmai pradadau tadā //
MBh, 14, 93, 55.1 ityuktvā tān upādāya saktūn prādād dvijātaye /
MBh, 14, 93, 72.1 rantidevo hi nṛpatir apaḥ prādād akiṃcanaḥ /
MBh, 15, 1, 16.2 sarvān kāmānmahātejāḥ pradadāvambikāsute //
MBh, 15, 2, 2.1 brahmadeyāgrahārāṃśca pradadau sa kurūdvahaḥ /
MBh, 15, 19, 10.1 pradadātu bhavān vittaṃ yāvad icchasi pārthiva /
MBh, 15, 20, 8.1 ājñāpaya kim etebhyaḥ pradeyaṃ dīyatām iti /
MBh, 15, 20, 14.2 gāndhāryāśca mahārāja pradadāvaurdhvadehikam //
MBh, 15, 34, 12.1 tataḥ sa rājā pradadau tāpasārtham upāhṛtān /
MBh, 15, 40, 17.2 muniḥ satyavatīputraḥ prītaḥ prādāt tapobalāt //
MBh, 16, 4, 13.2 tad vānarebhyaḥ pradaduḥ surāgandhasamanvitam //