Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 34.2 khaḍgaṃ ca paramaprītas tūṇī cākṣayasāyakau //
Rām, Bā, 1, 68.1 tathā paramasaṃtuṣṭaiḥ pūjitaḥ sarvadaivataiḥ /
Rām, Bā, 2, 23.2 prāñjaliḥ prayato bhūtvā tasthau paramavismitaḥ //
Rām, Bā, 2, 25.1 athopaviśya bhagavān āsane paramārcite /
Rām, Bā, 12, 3.2 bhavān snigdhaḥ suhṛn mahyaṃ guruś ca paramo bhavān //
Rām, Bā, 12, 6.1 sthāpatye niṣṭhitāṃś caiva vṛddhān paramadhārmikān /
Rām, Bā, 12, 21.1 tathā kekayarājānaṃ vṛddhaṃ paramadhārmikam /
Rām, Bā, 13, 26.2 kṛpāṇair viśaśāsainaṃ tribhiḥ paramayā mudā //
Rām, Bā, 13, 29.2 ṛtvik paramasampannaḥ śrapayāmāsa śāstrataḥ //
Rām, Bā, 14, 4.1 tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ /
Rām, Bā, 15, 20.2 mudā paramayā yuktaś cakārābhipradakṣiṇam //
Rām, Bā, 15, 21.2 babhūva paramaprītaḥ prāpya vittam ivādhanaḥ //
Rām, Bā, 15, 22.1 tatas tad adbhutaprakhyaṃ bhūtaṃ paramabhāsvaram /
Rām, Bā, 17, 12.2 vasiṣṭhaḥ paramaprīto nāmāni kṛtavāṃs tadā /
Rām, Bā, 17, 20.2 babhūva paramaprīto devair iva pitāmahaḥ //
Rām, Bā, 17, 32.2 uvāca paramodāro hṛṣṭas tam abhipūjayan //
Rām, Bā, 17, 34.1 kaṃ ca te paramaṃ kāmaṃ karomi kim u harṣitaḥ /
Rām, Bā, 17, 36.1 tad adbhutam idaṃ vipra pavitraṃ paramaṃ mama /
Rām, Bā, 17, 39.2 prathitaguṇayaśā guṇair viśiṣṭaḥ parama ṛṣiḥ paramaṃ jagāma harṣam //
Rām, Bā, 17, 39.2 prathitaguṇayaśā guṇair viśiṣṭaḥ parama ṛṣiḥ paramaṃ jagāma harṣam //
Rām, Bā, 18, 15.1 yadi te dharmalābhaṃ ca yaśaś ca paramaṃ bhuvi /
Rām, Bā, 20, 13.1 sarvāstrāṇi kṛśāśvasya putrāḥ paramadhārmikāḥ /
Rām, Bā, 20, 15.2 te suvāte 'straśastrāṇi śataṃ paramabhāsvaram //
Rām, Bā, 22, 3.1 tasyarṣeḥ paramodāraṃ vacaḥ śrutvā nṛpātmajau /
Rām, Bā, 22, 3.2 snātvā kṛtodakau vīrau jepatuḥ paramaṃ japam //
Rām, Bā, 22, 6.2 bahuvarṣasahasrāṇi tapyatāṃ paramaṃ tapaḥ //
Rām, Bā, 22, 7.1 taṃ dṛṣṭvā paramaprītau rāghavau puṇyam āśramam /
Rām, Bā, 22, 17.2 vijñāya paramaprītā munayo harṣam āgaman //
Rām, Bā, 24, 10.2 agastyaḥ paramakruddhas tāṭakām api śaptavān //
Rām, Bā, 24, 13.1 enāṃ rāghava durvṛttāṃ yakṣīṃ paramadāruṇām /
Rām, Bā, 25, 16.1 uvāca paramaprītaḥ sahasrākṣaḥ puraṃdaraḥ /
Rām, Bā, 26, 2.2 prītyā paramayā yukto dadāmy astrāṇi sarvaśaḥ //
Rām, Bā, 26, 20.2 gṛhāṇa paramodārān kṣipram eva nṛpātmaja //
Rām, Bā, 26, 23.2 ime sma paramodāra kiṃkarās tava rāghava //
Rām, Bā, 29, 6.1 upāsāṃ cakratur vīrau yattau paramadhanvinau /
Rām, Bā, 29, 14.1 mānavaṃ paramodāram astraṃ paramabhāsvaram /
Rām, Bā, 29, 14.1 mānavaṃ paramodāram astraṃ paramabhāsvaram /
Rām, Bā, 29, 14.2 cikṣepa paramakruddho mārīcorasi rāghavaḥ //
Rām, Bā, 29, 15.1 sa tena paramāstreṇa mānavena samāhitaḥ /
Rām, Bā, 29, 20.2 rāghavaḥ paramodāro munīnāṃ mudam āvahan //
Rām, Bā, 30, 6.2 yajñaḥ paramadharmiṣṭhas tatra yāsyāmahe vayam //
Rām, Bā, 30, 8.2 aprameyabalaṃ ghoraṃ makhe paramabhāsvaram //
Rām, Bā, 31, 11.2 āmodaṃ paramaṃ jagmur varābharaṇabhūṣitāḥ //
Rām, Bā, 31, 19.1 pitā hi prabhur asmākaṃ daivataṃ paramaṃ hi saḥ /
Rām, Bā, 31, 20.1 tāsāṃ tad vacanaṃ śrutvā vāyuḥ paramakopanaḥ /
Rām, Bā, 32, 5.1 tāsāṃ tadvacanaṃ śrutvā rājā paramadhārmikaḥ /
Rām, Bā, 32, 15.2 uvāca paramaprītā vākyajñā vākyakovidam //
Rām, Bā, 32, 23.2 yuktāḥ paramayā lakṣmyā babhuḥ kanyāśataṃ tadā //
Rām, Bā, 32, 24.2 babhūva paramaprīto harṣaṃ lebhe punaḥ punaḥ //
Rām, Bā, 33, 2.2 uvāca paramaprītaḥ kuśo brahmasutas tadā //
Rām, Bā, 33, 5.2 jajñe paramadharmiṣṭho gādhir ity eva nāmataḥ //
Rām, Bā, 33, 6.1 sa pitā mama kākutstha gādhiḥ paramadhārmikaḥ /
Rām, Bā, 33, 8.2 kauśikī paramodārā sā pravṛttā mahānadī //
Rām, Bā, 35, 2.1 dharmayuktam idaṃ brahman kathitaṃ paramaṃ tvayā /
Rām, Bā, 36, 4.2 saṃvidhatsva vidhānajña tvaṃ hi naḥ paramā gatiḥ //
Rām, Bā, 37, 9.2 ūcatuḥ paramaprīte kṛtāñjalipuṭe tadā //
Rām, Bā, 37, 11.1 tayos tad vacanaṃ śrutvā bhṛguḥ paramadhārmikaḥ /
Rām, Bā, 37, 11.2 uvāca paramāṃ vāṇīṃ svacchando 'tra vidhīyatām //
Rām, Bā, 38, 1.2 uvāca paramaprīto muniṃ dīptam ivānalam //
Rām, Bā, 38, 24.1 ūcuḥ paramasaṃtrastāḥ pitāmaham idaṃ vacaḥ /
Rām, Bā, 39, 4.2 devāḥ paramasaṃhṛṣṭāḥ punar jagmur yathāgatam //
Rām, Bā, 40, 13.2 cukrośa paramārtas tu vadhāt teṣāṃ suduḥkhitaḥ //
Rām, Bā, 41, 7.2 putro bhagīratho nāma jajñe paramadhārmikaḥ //
Rām, Bā, 43, 12.2 prāpto 'si paramaṃ loke yaśaḥ paramasaṃmatam //
Rām, Bā, 43, 12.2 prāpto 'si paramaṃ loke yaśaḥ paramasaṃmatam //
Rām, Bā, 44, 1.2 vismayaṃ paramaṃ gatvā viśvāmitram athābravīt //
Rām, Bā, 44, 2.1 atyadbhutam idaṃ brahman kathitaṃ paramaṃ tvayā /
Rām, Bā, 44, 5.1 gatā bhagavatī rātriḥ śrotavyaṃ paramaṃ śrutam /
Rām, Bā, 45, 1.1 hateṣu teṣu putreṣu ditiḥ paramaduḥkhitā /
Rām, Bā, 45, 4.2 pratyuvāca mahātejā ditiṃ paramaduḥkhitām //
Rām, Bā, 45, 8.1 gate tasmin naraśreṣṭha ditiḥ paramaharṣitā /
Rām, Bā, 45, 12.2 ditiḥ paramasaṃprītā sahasrākṣam athābravīt //
Rām, Bā, 45, 17.2 garbhaṃ ca saptadhā rāma bibheda paramātmavān //
Rām, Bā, 46, 1.1 saptadhā tu kṛte garbhe ditiḥ paramaduḥkhitā /
Rām, Bā, 46, 11.1 ikṣvākos tu naravyāghra putraḥ paramadhārmikaḥ /
Rām, Bā, 46, 15.2 kuśāśvaḥ sahadevasya putraḥ paramadhārmikaḥ //
Rām, Bā, 46, 21.1 pūjāṃ ca paramāṃ kṛtvā sopādhyāyaḥ sabāndhavaḥ /
Rām, Bā, 47, 8.1 viśvāmitravacaḥ śrutvā rājā paramaharṣitaḥ /
Rām, Bā, 47, 8.2 atithī paramau prāptau putrau daśarathasya tau /
Rām, Bā, 47, 9.1 tataḥ paramasatkāraṃ sumateḥ prāpya rāghavau /
Rām, Bā, 48, 22.1 rāmo 'pi paramāṃ pūjāṃ gautamasya mahāmuneḥ /
Rām, Bā, 50, 14.2 viśvāmitro mahātejā vetsy enaṃ paramāṃ gatim //
Rām, Bā, 51, 1.1 sa dṛṣṭvā paramaprīto viśvāmitro mahābalaḥ /
Rām, Bā, 51, 11.2 mudā paramayā yuktau prīyetāṃ tau parasparam //
Rām, Bā, 53, 5.2 jagāma vegena tadā vasiṣṭhaṃ paramaujasam //
Rām, Bā, 53, 19.1 sa rājā paramakruddhaḥ krodhavisphāritekṣaṇaḥ /
Rām, Bā, 54, 28.1 ity uktvā paramakruddho daṇḍam udyamya satvaraḥ /
Rām, Bā, 56, 2.2 tatāpa paramaṃ ghoraṃ viśvāmitro mahātapāḥ /
Rām, Bā, 56, 2.3 phalamūlāśano dāntaś cacāra paramaṃ tapaḥ //
Rām, Bā, 56, 9.2 tapaś cacāra kākutstha paramaṃ paramātmavān //
Rām, Bā, 56, 9.2 tapaś cacāra kākutstha paramaṃ paramātmavān //
Rām, Bā, 56, 11.2 gaccheyaṃ svaśarīreṇa devānāṃ paramāṃ gatim //
Rām, Bā, 56, 14.1 triśaṅkuḥ sumahātejāḥ śataṃ paramabhāsvaram /
Rām, Bā, 56, 20.1 ikṣvākūṇāṃ hi sarveṣāṃ purodhāḥ paramā gatiḥ /
Rām, Bā, 57, 3.1 ikṣvākūṇāṃ hi sarveṣāṃ purodhāḥ paramā gatiḥ /
Rām, Bā, 57, 8.2 śepuḥ paramasaṃkruddhāś caṇḍālatvaṃ gamiṣyasi /
Rām, Bā, 57, 11.1 eko hi rājā kākutstha jagāma paramātmavān /
Rām, Bā, 57, 13.1 kāruṇyāt sa mahātejā vākyaṃ paramadhārmikaḥ /
Rām, Bā, 57, 21.2 daivenākramyate sarvaṃ daivaṃ hi paramā gatiḥ //
Rām, Bā, 57, 22.1 tasya me paramārtasya prasādam abhikāṅkṣataḥ /
Rām, Bā, 58, 6.1 evam uktvā mahātejāḥ putrān paramadhārmikān /
Rām, Bā, 59, 5.1 ayaṃ kuśikadāyādo muniḥ paramakopanaḥ /
Rām, Bā, 59, 23.1 tataḥ paramasaṃbhrāntāḥ sarṣisaṃghāḥ surarṣabhāḥ /
Rām, Bā, 60, 21.2 gṛhītvā paramaprīto jagāma raghunandana //
Rām, Bā, 62, 4.1 tataḥ kālena mahatā menakā paramāpsarāḥ /
Rām, Bā, 63, 6.1 tvaṃ hi rūpaṃ bahuguṇaṃ kṛtvā paramabhāsvaram /
Rām, Bā, 64, 2.2 cakārāpratimaṃ rāma tapaḥ paramaduṣkaram //
Rām, Bā, 64, 15.3 yady ayaṃ paramaḥ kāmaḥ kṛto yāntu surarṣabhāḥ //
Rām, Bā, 65, 21.1 tataḥ paramakopena rājāno munipuṃgava /
Rām, Bā, 65, 24.2 daduś ca paramaprītāś caturaṅgabalaṃ surāḥ //
Rām, Bā, 65, 26.1 tad etan muniśārdūla dhanuḥ paramabhāsvaram /
Rām, Bā, 67, 14.1 dūtavākyaṃ tu tac chrutvā rājā paramaharṣitaḥ /
Rām, Bā, 67, 19.1 mantriṇas tu narendrasya rātriṃ paramasatkṛtāḥ /
Rām, Bā, 68, 8.2 janako mudito rājā harṣaṃ ca paramaṃ yayau /
Rām, Bā, 68, 17.2 uvāsa paramaprīto janakena supūjitaḥ //
Rām, Bā, 69, 8.1 rājārhaṃ paramaṃ divyam āsanaṃ cādhyarohata /
Rām, Bā, 69, 31.1 ādivaṃśaviśuddhānāṃ rājñāṃ paramadharmiṇām /
Rām, Bā, 70, 2.2 nimiḥ paramadharmātmā sarvasattvavatāṃ varaḥ //
Rām, Bā, 70, 19.2 dadāmi paramaprīto vadhvau te munipuṃgava //
Rām, Bā, 70, 21.2 dadāmi paramaprīto vadhvau te raghunandana //
Rām, Bā, 72, 7.1 dṛṣṭvā paramasatkāraiḥ pūjārhaṃ samapūjayat /
Rām, Bā, 72, 12.1 ity uktaḥ paramodāro vasiṣṭhena mahātmanā /
Rām, Bā, 72, 12.2 pratyuvāca mahātejā vākyaṃ paramadharmavit //
Rām, Bā, 73, 6.1 dadau paramasaṃhṛṣṭaḥ kanyādhanam anuttamam /
Rām, Ay, 1, 13.1 mātṛbhyo mātṛkāryāṇi kṛtvā paramayantritaḥ /
Rām, Ay, 3, 2.1 aho 'smi paramaprītaḥ prabhāvaś cātulo mama /
Rām, Ay, 3, 18.2 dideśa rājā ruciraṃ rāmāya paramāsanam //
Rām, Ay, 7, 6.1 vidīryamāṇā harṣeṇa dhātrī paramayā mudā /
Rām, Ay, 7, 29.1 idaṃ tu manthare mahyam ākhyāsi paramaṃ priyam /
Rām, Ay, 8, 5.1 hṛṣṭāḥ khalu bhaviṣyanti rāmasya paramāḥ striyaḥ /
Rām, Ay, 8, 6.1 tāṃ dṛṣṭvā paramaprītāṃ bruvantīṃ mantharāṃ tataḥ /
Rām, Ay, 9, 30.1 santi duḥsaṃsthitāḥ kubjā vakrāḥ paramapāpikāḥ /
Rām, Ay, 12, 3.1 āhuḥ satyaṃ hi paramaṃ dharmaṃ dharmavido janāḥ /
Rām, Ay, 13, 7.3 padmotpalayutā bhānti pūrṇāḥ paramavāriṇā //
Rām, Ay, 14, 19.2 kareṇuśiśukalpaiś ca yuktaṃ paramavājibhiḥ //
Rām, Ay, 15, 7.1 alam adya hi bhuktena paramārthair alaṃ ca naḥ /
Rām, Ay, 16, 56.2 lakṣmaṇaḥ paramakruddhaḥ sumitrānandavardhanaḥ //
Rām, Ay, 17, 2.1 so 'paśyat puruṣaṃ tatra vṛddhaṃ paramapūjitam /
Rām, Ay, 18, 33.1 dharmo hi paramo loke dharme satyaṃ pratiṣṭhitam /
Rām, Ay, 21, 14.2 varṣāṇi paramaprītaḥ sthāsyāmi vacane tava //
Rām, Ay, 21, 15.2 uvāca paramārtā tu kausalyā putravatsalā //
Rām, Ay, 21, 20.1 vratopavāsaniratā yā nārī paramottamā /
Rām, Ay, 21, 23.1 prāpsyase paramaṃ kāmaṃ mayi pratyāgate sati /
Rām, Ay, 21, 25.1 tathā hi rāmaṃ vanavāsaniścitaṃ samīkṣya devī parameṇa cetasā /
Rām, Ay, 24, 15.1 saha tvayā viśālākṣa raṃsye paramanandinī /
Rām, Ay, 30, 13.1 tasmāt tasyopaghātena prajāḥ paramapīḍitāḥ /
Rām, Ay, 31, 2.1 ālokya tu mahāprājñaḥ paramākulacetasaṃ /
Rām, Ay, 34, 13.2 ācacakṣe 'ñjaliṃ kṛtvā yuktaṃ paramavājibhiḥ //
Rām, Ay, 34, 29.2 rāmaḥ paramadharmajño mātaraṃ vākyam abravīt //
Rām, Ay, 35, 17.1 tataḥ sabālavṛddhā sā purī paramapīḍitā /
Rām, Ay, 40, 18.2 ūcuḥ paramasaṃtaptā rāmaṃ vākyam idaṃ dvijāḥ //
Rām, Ay, 46, 45.2 paricaryāṃ kariṣyanti prāpsyanti paramāṃ gatim //
Rām, Ay, 46, 50.1 jānāmi paramāṃ bhaktiṃ mayi te bhartṛvatsala /
Rām, Ay, 47, 24.2 śete paramaduḥkhārtā patitā śokasāgare //
Rām, Ay, 51, 5.1 sa śūnyām iva niḥśabdāṃ dṛṣṭvā paramadurmanāḥ /
Rām, Ay, 52, 2.1 vṛddhaṃ paramasaṃtaptaṃ navagraham iva dvipam /
Rām, Ay, 52, 3.2 aśrupūrṇamukhaṃ dīnam uvāca paramārtavat //
Rām, Ay, 53, 14.1 sūtasya vacanaṃ śrutvā vācā paramadīnayā /
Rām, Ay, 58, 2.1 tatas taṃ ghaṭam ādāya pūrṇaṃ paramavāriṇā /
Rām, Ay, 58, 35.2 hatās tv abhimukhāḥ putra gatiṃ tāṃ paramāṃ vraja //
Rām, Ay, 76, 26.2 rathaṃ gṛhītvā prayayau yuktaṃ paramavājibhiḥ //
Rām, Ay, 81, 3.1 pratyāśvasya muhūrtaṃ tu kālaṃ paramadurmanāḥ /
Rām, Ay, 85, 9.1 ānīyatām itaḥ senety ājñaptaḥ paramarṣiṇā /
Rām, Ay, 101, 11.2 satyavādī hi loke 'smin paramaṃ gacchati kṣayam //
Rām, Ay, 102, 27.2 nahuṣasya ca nābhāgaḥ putraḥ paramadhārmikaḥ //
Rām, Ay, 103, 12.2 uvāca paramodāraḥ sūtaṃ paramadurmanāḥ //
Rām, Ay, 103, 12.2 uvāca paramodāraḥ sūtaṃ paramadurmanāḥ //
Rām, Ay, 103, 25.2 āryaṃ paramadharmajñam abhijānāmi rāghavam //
Rām, Ay, 104, 2.1 antarhitās tv ṛṣigaṇāḥ siddhāś ca paramarṣayaḥ /
Rām, Ay, 105, 9.2 rāghavaḥ paramaprīto vasiṣṭhaṃ vākyam abravīt //
Rām, Ay, 107, 9.2 yayatuḥ paramaprītau vṛtau mantripurohitaiḥ //
Rām, Ay, 109, 24.2 strīṇām āryasvabhāvānāṃ paramaṃ daivataṃ patiḥ //
Rām, Ār, 1, 7.2 puṇyaiś ca niyatāhāraiḥ śobhitaṃ paramarṣibhiḥ //
Rām, Ār, 4, 10.1 gandharvāmarasiddhāś ca bahavaḥ paramarṣayaḥ /
Rām, Ār, 5, 6.2 ūcuḥ paramadharmajñam ṛṣisaṃghāḥ samāhitāḥ //
Rām, Ār, 9, 12.2 gatiṃ mṛgayamāṇānāṃ bhavān naḥ paramā gatiḥ //
Rām, Ār, 10, 44.2 idaṃ paramasaṃhṛṣṭo vākyaṃ lakṣmaṇam abravīt //
Rām, Ār, 10, 87.1 atra devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ /
Rām, Ār, 10, 90.2 tyaktvā dehān navair dehaiḥ svaryātāḥ paramarṣayaḥ //
Rām, Ār, 11, 21.2 jagrāha paramaprītas tasya pādau paraṃtapaḥ //
Rām, Ār, 14, 15.2 gavākṣitā ivābhānti gajāḥ paramabhaktibhiḥ //
Rām, Ār, 19, 18.2 jagrāha paramakruddhaś caturdaśa śilāśitān //
Rām, Ār, 22, 29.1 etac cānyac ca bahuśo bruvāṇāḥ paramarṣayaḥ /
Rām, Ār, 23, 17.2 ūcuḥ paramasaṃtrastā guhyakāś ca parasparam //
Rām, Ār, 24, 14.1 viṣedur devagandharvāḥ siddhāś ca paramarṣayaḥ /
Rām, Ār, 24, 23.2 cikṣipuḥ paramakruddhā rāmāya rajanīcarāḥ //
Rām, Ār, 27, 24.1 sa dhanur dhanvināṃ śreṣṭhaḥ pragṛhya paramāhave /
Rām, Ār, 27, 24.2 mumoca parameṣvāsaḥ ṣaṭ śarān abhilakṣitān //
Rām, Ār, 28, 13.1 adya tvāṃ nihataṃ bāṇaiḥ paśyantu paramarṣayaḥ /
Rām, Ār, 28, 25.1 ity uktvā paramakruddhas tāṃ gadāṃ paramāṅgadaḥ /
Rām, Ār, 28, 25.1 ity uktvā paramakruddhas tāṃ gadāṃ paramāṅgadaḥ /
Rām, Ār, 29, 29.1 tato rājarṣayaḥ sarve saṃgatāḥ paramarṣayaḥ /
Rām, Ār, 30, 3.2 jagāma paramodvignā laṅkāṃ rāvaṇapālitām //
Rām, Ār, 30, 5.1 āsīnaṃ sūryasaṃkāśe kāñcane paramāsane /
Rām, Ār, 33, 14.1 atyantaniyatāhāraiḥ śobhitaṃ paramarṣibhiḥ /
Rām, Ār, 33, 30.2 ajā babhūvur dhūmrāś ca saṃgatāḥ paramarṣayaḥ //
Rām, Ār, 34, 1.2 ārto 'smi mama cārtasya bhavān hi paramā gatiḥ //
Rām, Ār, 36, 9.2 jagāma paramaprīto viśvāmitraḥ svam āśramam //
Rām, Ār, 40, 16.2 kṣaṇena rākṣaso jāto mṛgaḥ paramaśobhanaḥ //
Rām, Ār, 40, 29.3 muktāmaṇivicitrāṅgaṃ dadarśa paramāṅganā //
Rām, Ār, 40, 32.2 vismayaṃ paramaṃ sītā jagāma janakātmajā //
Rām, Ār, 41, 38.2 nihatāḥ parameṣvāsās tasmād vadhyas tv ayaṃ mṛgaḥ //
Rām, Ār, 43, 2.2 krośataḥ paramārtasya śrutaḥ śabdo mayā bhṛśam //
Rām, Ār, 50, 11.1 prahṛṣṭā vyathitāś cāsan sarve te paramarṣayaḥ /
Rām, Ār, 50, 15.1 tasyāḥ paramakalyāṇyās tāmrāṇi surabhīṇi ca /
Rām, Ār, 51, 1.2 duḥkhitā paramodvignā bhaye mahati vartinī //
Rām, Ār, 51, 5.1 paramaṃ khalu te vīryaṃ dṛśyate rākṣasādhama /
Rām, Ār, 58, 35.2 aniṣṭhitāśaḥ sa cakāra mārgaṇe punaḥ priyāyāḥ paramaṃ pariśramam //
Rām, Ār, 61, 10.1 sadā tvaṃ sarvabhūtānāṃ śaraṇyaḥ paramā gatiḥ /
Rām, Ār, 61, 12.2 maddvitīyo dhanuṣpāṇiḥ sahāyaiḥ paramarṣibhiḥ //
Rām, Ār, 65, 11.1 eṣa vañculako nāma pakṣī paramadāruṇaḥ /
Rām, Ār, 66, 13.2 uvāca paramaprītas tad indravacanaṃ smaran //
Rām, Ār, 69, 28.1 siktā rudhiradhārābhiḥ saṃhatya paramadvipāḥ /
Rām, Ār, 71, 12.2 paśyan kāmābhisaṃtapto jagāma paramaṃ hradam //
Rām, Ki, 1, 32.2 puṣpitāṃ karṇikārasya yaṣṭiṃ paramaśobhanām //
Rām, Ki, 2, 4.2 sugrīvaḥ paramodvignaḥ sarvair anucaraiḥ saha //
Rām, Ki, 2, 5.2 śaśaṃsa paramodvignaḥ paśyaṃs tau rāmalakṣmaṇau //
Rām, Ki, 2, 7.1 tataḥ sugrīvasacivā dṛṣṭvā paramadhanvinau /
Rām, Ki, 4, 3.1 tataḥ paramasaṃhṛṣṭo hanumān plavagarṣabhaḥ /
Rām, Ki, 8, 8.2 nirdoṣo vā sadoṣo vā vayasyaḥ paramā gatiḥ //
Rām, Ki, 9, 2.2 kapīnām īśvaro rājye kṛtaḥ paramasaṃmataḥ //
Rām, Ki, 10, 8.2 mām āha suhṛdāṃ madhye vākyaṃ paramagarhitam //
Rām, Ki, 12, 5.2 rāmasya śaravegena vismayaṃ paramaṃ gataḥ //
Rām, Ki, 12, 6.2 sugrīvaḥ paramaprīto rāghavāya kṛtāñjaliḥ //
Rām, Ki, 16, 12.1 sa niḥśvasya mahāvego vālī paramaroṣaṇaḥ /
Rām, Ki, 16, 14.2 gāḍhaṃ paridadhe vāso vālī paramaroṣaṇaḥ //
Rām, Ki, 17, 8.2 rāmabāṇāsanakṣiptam āvahat paramāṃ gatim //
Rām, Ki, 18, 11.1 te vayaṃ mārgavibhraṣṭaṃ svadharme parame sthitāḥ /
Rām, Ki, 18, 15.1 sūkṣmaḥ paramadurjñeyaḥ satāṃ dharmaḥ plavaṃgama /
Rām, Ki, 29, 3.2 buddhvā kālam atītaṃ ca mumoha paramāturaḥ //
Rām, Ki, 32, 25.1 tataḥ sugrīvam āsīnaṃ kāñcane paramāsane /
Rām, Ki, 37, 4.2 sugrīvaḥ paramaprīto vākyam etad uvāca ha //
Rām, Ki, 39, 58.1 tataḥ paramagamyā syād dik pūrvā tridaśāvṛtā /
Rām, Ki, 42, 12.1 cīnān paramacīnāṃś ca nīhārāṃś ca punaḥ punaḥ /
Rām, Ki, 47, 10.2 maharṣiḥ paramāmarṣī niyamair duṣpradharṣaṇaḥ //
Rām, Ki, 55, 6.2 aṅgadaḥ paramāyasto hanūmantam athābravīt //
Rām, Ki, 55, 12.2 muktaś ca sugrīvabhayād gataś ca paramāṃ gatim //
Rām, Ki, 57, 6.2 pakṣābhyāṃ chādayāmāsa snehāt paramavihvalam //
Rām, Ki, 58, 20.1 evam uktastato 'haṃ taiḥ siddhaiḥ paramaśobhanaiḥ /
Rām, Su, 1, 122.2 praśaśaṃsuḥ surāḥ sarve siddhāśca paramarṣayaḥ //
Rām, Su, 1, 130.1 tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ /
Rām, Su, 4, 18.2 gṛheṣu hṛṣṭāḥ paramābhirāmā haripravīraḥ sa dadarśa rāmāḥ //
Rām, Su, 4, 20.1 na tveva sītāṃ paramābhijātāṃ pathi sthite rājakule prajātām /
Rām, Su, 5, 8.1 dṛśyaiśca paramodāraistaistaiśca mṛgapakṣibhiḥ /
Rām, Su, 6, 15.2 punaśca tat paramasugandhi sundaraṃ himātyaye nagam iva cārukandaram //
Rām, Su, 7, 42.2 pārśve galitahārāśca kāścit paramayoṣitaḥ //
Rām, Su, 8, 4.1 paramāstaraṇāstīrṇam āvikājinasaṃvṛtam /
Rām, Su, 8, 10.2 āsādya paramodvignaḥ so 'pāsarpat subhītavat //
Rām, Su, 12, 22.1 vāpīśca vividhākārāḥ pūrṇāḥ paramavāriṇā /
Rām, Su, 16, 7.2 sadāmadaiśca vihagair vicitrāṃ paramādbhutām //
Rām, Su, 16, 16.2 śuśrāva paramastrīṇāṃ sa kapir mārutātmajaḥ //
Rām, Su, 16, 25.1 vṛtaḥ paramanārībhistārābhir iva candramāḥ /
Rām, Su, 22, 11.1 ūcuśca paramakruddhāḥ pragṛhyāśu paraśvadhān /
Rām, Su, 23, 2.2 uvāca paramatrastā bāṣpagadgadayā girā //
Rām, Su, 24, 39.1 dhanyā devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ /
Rām, Su, 24, 40.2 mayā rāmasya rājarṣer bhāryayā paramātmanaḥ //
Rām, Su, 25, 26.2 ghātayet paramāmarṣī sarvaiḥ sārdhaṃ hi rākṣasaiḥ //
Rām, Su, 29, 10.2 jānakī cāpi tacchrutvā vismayaṃ paramaṃ gatā //
Rām, Su, 46, 21.2 nabhaḥ samāvṛtya ca pakṣisaṃghā vinedur uccaiḥ paramaprahṛṣṭāḥ //
Rām, Su, 47, 15.2 vismayaṃ paramaṃ gatvā rakṣo'dhipam avaikṣata //
Rām, Su, 51, 36.2 hrasvatāṃ paramāṃ prāpto bandhanānyavaśātayat //
Rām, Su, 56, 55.1 tato 'haṃ paramodvignaḥ svarūpaṃ pratyasaṃharam /
Rām, Su, 56, 58.1 tām uvāca daśagrīvaḥ sītāṃ paramaduḥkhitām /
Rām, Su, 56, 60.2 uvāca paramakruddhā sītā vacanam uttamam //
Rām, Su, 56, 85.2 prāyacchat paramodvignā vācā māṃ saṃdideśa ha //
Rām, Su, 58, 13.2 pitāmahavarotsekāt paramaṃ darpam āsthitau //
Rām, Su, 58, 21.2 uvāca paramaprīto vākyam arthavad arthavit //
Rām, Su, 59, 5.1 rāghave cārthanirvṛttiṃ bhartuśca paramaṃ yaśaḥ /
Rām, Su, 59, 10.1 te tad vanam upāgamya babhūvuḥ paramotkaṭāḥ /
Rām, Su, 60, 14.2 abruvan paramodvignā gatvā dadhimukhaṃ vacaḥ //
Rām, Su, 60, 36.2 harir dadhimukhaḥ pālaiḥ pālānāṃ parameśvaraḥ //
Rām, Su, 64, 5.2 yajñe paramatuṣṭena dattaḥ śakreṇa dhīmatā //
Rām, Yu, 3, 1.1 sugrīvasya vacaḥ śrutvā hetumat paramārthavit /
Rām, Yu, 3, 15.1 dvāreṣu tāsāṃ catvāraḥ saṃkramāḥ paramāyatāḥ /
Rām, Yu, 3, 21.2 vājivāraṇasampūrṇā laṅkā paramadurjayā //
Rām, Yu, 4, 43.1 brahmarāśir viśuddhaśca śuddhāśca paramarṣayaḥ /
Rām, Yu, 4, 69.1 ataḥ paramatīro 'yaṃ sāgaraḥ saritāṃ patiḥ /
Rām, Yu, 7, 15.2 prasahya te tvayā rājan hatāḥ paramadurjayāḥ //
Rām, Yu, 8, 12.2 abravīt paramakruddho rāvaṇaṃ lokarāvaṇam //
Rām, Yu, 9, 5.1 pragṛhya paramakruddhāḥ samutpatya ca rākṣasāḥ /
Rām, Yu, 12, 13.1 ṛṣeḥ kaṇvasya putreṇa kaṇḍunā paramarṣiṇā /
Rām, Yu, 15, 23.1 tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ //
Rām, Yu, 18, 19.1 yasmānna paramaṃ rūpaṃ catuṣpādeṣu vidyate /
Rām, Yu, 19, 34.2 tataḥ prayatnaḥ paramo vidhīyatāṃ yathā jayaḥ syānna paraiḥ parājayaḥ //
Rām, Yu, 22, 35.1 tataḥ paramadurdharṣo rāvaṇo rākṣaseśvaraḥ /
Rām, Yu, 26, 32.1 yena baddhaḥ samudrasya sa setuḥ paramādbhutaḥ /
Rām, Yu, 28, 13.1 yuktaḥ paramasaṃvigno rākṣasair bahubhir vṛtaḥ /
Rām, Yu, 30, 22.1 prāsādaiśca vimānaiśca laṅkā paramabhūṣitā /
Rām, Yu, 31, 6.1 raktacandanasaṃkāśā saṃdhyāparamadāruṇā /
Rām, Yu, 31, 14.2 paraiḥ paramadurdharṣaṃ dadarśa balam ātmanaḥ //
Rām, Yu, 31, 79.2 vināśaṃ cātmanaḥ paśyanniḥśvāsaparamo 'bhavat //
Rām, Yu, 35, 5.2 astravit paramāstreṇa vārayāmāsa rāvaṇiḥ //
Rām, Yu, 35, 19.2 śaraveṣṭitasarvāṅgāvārtau paramapīḍitau //
Rām, Yu, 35, 26.2 samāgatā vāyusutapramukhyā viṣādam ārtāḥ paramaṃ ca jagmuḥ //
Rām, Yu, 36, 11.2 uvāca paramaprīto harṣayan sarvanairṛtān //
Rām, Yu, 40, 31.2 amṛtaṃ yatra mathitaṃ tatra te paramauṣadhī //
Rām, Yu, 40, 32.1 te tatra nihite devaiḥ parvate paramauṣadhī /
Rām, Yu, 41, 27.1 hayaiḥ paramaśīghraiśca gajendraiśca madotkaṭaiḥ /
Rām, Yu, 42, 15.1 anye tu paramakruddhā rākṣasā bhīmavikramāḥ /
Rām, Yu, 43, 24.2 kapīnnijaghnire tatra śastraiḥ paramadāruṇaiḥ //
Rām, Yu, 43, 26.2 maindaśca paramakruddhaścakrur vegam anuttamam //
Rām, Yu, 44, 2.1 krodhamūrchitarūpastu dhunvan paramakārmukam /
Rām, Yu, 44, 22.2 hanūmān paramakruddhaścaraṇair dārayat kṣitim //
Rām, Yu, 46, 8.1 śūlaiḥ pramathitāḥ kecit kecit tu paramāyudhaiḥ /
Rām, Yu, 46, 22.2 ardayāmāsa saṃkruddho vānarān paramāhave //
Rām, Yu, 46, 31.1 sa taṃ paramadurdharṣam āpatantaṃ mahākapiḥ /
Rām, Yu, 46, 40.2 prahastaḥ paramāyastastasya susrāva śoṇitam //
Rām, Yu, 47, 44.2 taṃ lakṣmaṇaḥ prāñjalir abhyupetya uvāca vākyaṃ paramārthayuktam //
Rām, Yu, 47, 112.1 vāyusūnoḥ suhṛttvena bhaktyā paramayā ca saḥ /
Rām, Yu, 47, 134.2 harīn viśalyān saha lakṣmaṇena cakāra rāmaḥ paramāhavāgre //
Rām, Yu, 48, 4.1 sa kāñcanamayaṃ divyam āśritya paramāsanam /
Rām, Yu, 48, 5.1 sarvaṃ tat khalu me moghaṃ yat taptaṃ paramaṃ tapaḥ /
Rām, Yu, 48, 17.1 jagmuḥ paramasaṃbhrāntāḥ kumbhakarṇaniveśanam /
Rām, Yu, 48, 24.2 māṃsānāṃ merusaṃkāśaṃ rāśiṃ paramatarpaṇam //
Rām, Yu, 48, 74.1 tato gatvā daśagrīvam āsīnaṃ paramāsane /
Rām, Yu, 48, 80.1 prakṣālya vadanaṃ hṛṣṭaḥ snātaḥ paramabhūṣitaḥ /
Rām, Yu, 49, 24.1 tataḥ paramasaṃbhrānto rāvaṇo vākyam abravīt /
Rām, Yu, 50, 2.1 rākṣasānāṃ sahasraiśca vṛtaḥ paramadurjayaḥ /
Rām, Yu, 53, 18.1 tasmāt paramadurdharṣaiḥ sainyaiḥ parivṛto vraja /
Rām, Yu, 54, 8.2 nijaghnuḥ paramakruddhāḥ samadā iva kuñjarāḥ /
Rām, Yu, 54, 10.2 mamantha paramāyatto vanānyagnir ivotthitaḥ //
Rām, Yu, 55, 39.2 bhakṣitāni ca sainyāni prāptaṃ te paramaṃ yaśaḥ //
Rām, Yu, 55, 92.1 sa vānaragaṇaistaistu vṛtaḥ paramadurjayaḥ /
Rām, Yu, 58, 4.1 ratham ādityasaṃkāśaṃ yuktaṃ paramavājibhiḥ /
Rām, Yu, 58, 44.1 cukopa paramāmarṣī mahāpārśvo mahābalaḥ /
Rām, Yu, 59, 63.1 lakṣmaṇasya vacaḥ śrutvā hetumat paramārthavat /
Rām, Yu, 60, 11.1 gajaskandhagatāḥ kecit kecit paramavājibhiḥ /
Rām, Yu, 60, 42.2 samīkṣamāṇaḥ paramādbhutaśrī rāmastadā lakṣmaṇam ityuvāca //
Rām, Yu, 61, 4.1 tasmai tu dattaṃ paramāstram etat svayambhuvā brāhmam amoghavegam /
Rām, Yu, 61, 27.1 nānyo vikramaparyāptastvam eṣāṃ paramaḥ sakhā /
Rām, Yu, 61, 29.1 gatvā paramam adhvānam uparyupari sāgaram /
Rām, Yu, 64, 22.1 nikṣipya paramāyatto nikumbhaṃ niṣpipeṣa ca /
Rām, Yu, 65, 1.2 rāvaṇaḥ paramāmarṣī prajajvālānalo yathā //
Rām, Yu, 67, 17.2 kariṣye paramāṃ prītim ityuktvāntaradhīyata //
Rām, Yu, 73, 26.2 vahan paramadurdharṣaṃ sthitam indrajitaṃ rathe //
Rām, Yu, 75, 21.1 kṣatrabandhuḥ sadānāryo rāmaḥ paramadurmatiḥ /
Rām, Yu, 75, 30.1 ubhau paramadurjeyāvatulyabalatejasau /
Rām, Yu, 77, 32.2 tataḥ paramasaṃhṛṣṭo lakṣmaṇaṃ cābhyapūjayan //
Rām, Yu, 78, 1.2 indrajit paramakruddhaḥ samprajajvāla tejasā //
Rām, Yu, 78, 6.3 avidhyat paramakruddhaḥ śīghram astraṃ pradarśayan //
Rām, Yu, 78, 54.2 paramam upalabhanmanaḥpraharṣaṃ vinihatam indraripuṃ niśamya devāḥ //
Rām, Yu, 79, 7.1 kṛtaṃ paramakalyāṇaṃ karma duṣkarakāriṇā /
Rām, Yu, 79, 13.2 lakṣmaṇāya dadau nastaḥ suṣeṇaḥ paramauṣadham //
Rām, Yu, 80, 22.1 tataḥ paramasaṃkruddho rāvaṇo rākṣasādhipaḥ /
Rām, Yu, 80, 28.2 rāmalakṣmaṇayor eva vadhāya paramāhave //
Rām, Yu, 81, 1.1 sa praviśya sabhāṃ rājā dīnaḥ paramaduḥkhitaḥ /
Rām, Yu, 81, 23.2 mohitāḥ paramāstreṇa gāndharveṇa mahātmanā //
Rām, Yu, 81, 33.1 tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ /
Rām, Yu, 83, 2.2 babhūva paramakruddho rāvaṇo bhīmadarśanaḥ //
Rām, Yu, 86, 18.2 rākṣasaḥ paramakruddho vāliputre nyapātayat //
Rām, Yu, 87, 27.1 śarāndhakāraṃ tau bhīmaṃ cakratuḥ paramaṃ tadā /
Rām, Yu, 87, 29.1 ubhau hi parameṣvāsāvubhau śastraviśāradau /
Rām, Yu, 87, 36.2 lalāṭe paramāstreṇa sarvāstrakuśalo 'bhinat //
Rām, Yu, 88, 5.2 jaghāna paramāstreṇa gāndharveṇa mahādyutiḥ //
Rām, Yu, 88, 31.2 rāvaṇaḥ paramakruddhaścikṣepa ca nanāda ca //
Rām, Yu, 90, 14.2 astraṃ rākṣasarājasya jaghāna paramāstravit //
Rām, Yu, 90, 15.1 astraṃ tu paramaṃ ghoraṃ rākṣasaṃ rākṣasādhipaḥ /
Rām, Yu, 90, 15.2 sasarja paramakruddhaḥ punar eva niśācaraḥ //
Rām, Yu, 90, 25.2 rāmam ārtaṃ tadā dṛṣṭvā siddhāśca paramarṣayaḥ //
Rām, Yu, 91, 13.1 tacchūlaṃ paramakruddho madhye jagrāha vīryavān /
Rām, Yu, 91, 24.2 jagrāha paramakruddho rāghavo raghunandanaḥ //
Rām, Yu, 91, 28.2 rāghavaḥ paramāyatto lalāṭe patribhistribhiḥ //
Rām, Yu, 92, 2.2 abhyardayat susaṃkruddho rāghavaṃ paramāhave //
Rām, Yu, 94, 13.1 tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ /
Rām, Yu, 96, 18.1 tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ /
Rām, Yu, 99, 35.1 tacchrutvā paramaprīto rāmo dharmabhṛtāṃ varaḥ /
Rām, Yu, 100, 6.2 rāghavaḥ paramaprītaḥ sugrīvaṃ pariṣasvaje //
Rām, Yu, 100, 10.1 eṣa me paramaḥ kāmo yad imaṃ rāvaṇānujam /
Rām, Yu, 100, 14.2 rāghavaḥ paramāṃ prītiṃ jagāma sahalakṣmaṇaḥ //
Rām, Yu, 101, 6.2 abravīt paramaprītaḥ kṛtārthenāntarātmanā //
Rām, Yu, 101, 14.2 abravīt paramaprītā harṣagadgadayā girā //
Rām, Yu, 107, 30.1 ete sendrāstrayo lokāḥ siddhāśca paramarṣayaḥ /
Rām, Yu, 108, 1.2 abravīt paramaprīto rāghavaṃ prāñjaliṃ sthitam //
Rām, Yu, 109, 7.2 ayodhyām āyato hyeṣa panthāḥ paramadurgamaḥ //
Rām, Yu, 110, 22.1 teṣvārūḍheṣu sarveṣu kauberaṃ paramāsanam /
Rām, Yu, 116, 77.1 rāghavaḥ paramodāraḥ śaśāsa parayā mudā /
Rām, Utt, 1, 23.2 vismayaṃ paramaṃ gatvā rāmaḥ prāñjalir abravīt //
Rām, Utt, 2, 15.1 dṛṣṭvā paramasaṃvignā sā tu tadrūpam ātmanaḥ /
Rām, Utt, 3, 4.2 mudā paramayā yukto viśravā munipuṃgavaḥ //
Rām, Utt, 3, 5.1 sa tasyāṃ vīryasampannam apatyaṃ paramādbhutam /
Rām, Utt, 3, 9.2 cariṣye niyato dharmaṃ dharmo hi paramā gatiḥ //
Rām, Utt, 9, 12.2 abravīt paramodāro dīpyamāna ivaujasā //
Rām, Utt, 10, 28.1 eṣa me paramodāra varaḥ paramako mataḥ /
Rām, Utt, 11, 13.2 bhārye paramarūpiṇyau kaśyapasya prajāpateḥ //
Rām, Utt, 12, 19.1 amoghāṃ tasya śaktiṃ ca pradadau paramādbhutām /
Rām, Utt, 15, 2.1 tatra māṇicāro nāma yakṣaḥ paramadurjayaḥ /
Rām, Utt, 15, 24.1 tatastau rāma nighnantāvanyonyaṃ paramāhave /
Rām, Utt, 16, 26.2 ravato vedanāmuktaḥ svaraḥ paramadāruṇaḥ //
Rām, Utt, 19, 24.2 rājā paramatejasvī yaste prāṇān hariṣyati //
Rām, Utt, 22, 15.1 tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ /
Rām, Utt, 22, 21.1 mṛtyustu paramakruddho vaivasvatam athābravīt /
Rām, Utt, 23, 18.2 yaṃ samāsādya jīvanti phenapāḥ paramarṣayaḥ /
Rām, Utt, 23, 19.2 pradakṣiṇaṃ tu tāṃ kṛtvā rāvaṇaḥ paramādbhutām /
Rām, Utt, 24, 18.1 tato rākṣasarājasya svasā paramaduḥkhitā /
Rām, Utt, 30, 27.2 dṛṣṭastvaṃ ca tadā tena āśrame paramarṣiṇā //
Rām, Utt, 30, 28.1 tataḥ kruddhena tenāsi śaptaḥ paramatejasā /
Rām, Utt, 31, 6.2 samprāpto yatra sāṃnidhyaṃ paramaṃ vasuretasaḥ //
Rām, Utt, 32, 10.1 tato 'nudbhrāntaśakunāṃ svābhāvye parame sthitām /
Rām, Utt, 36, 12.1 aham evāsya dāsyāmi paramaṃ varam uttamam /
Rām, Utt, 36, 18.2 ityevaṃ śaṃkareṇāpi datto 'sya paramo varaḥ //
Rām, Utt, 37, 4.1 etāvad uktvā utthāya kākutsthaḥ paramāsanāt /
Rām, Utt, 37, 12.2 eṣa naḥ paramaḥ kāma eṣā naḥ kīrtir uttamā //
Rām, Utt, 39, 3.1 aṅgadaṃ ca mahābāho prītyā paramayānvitaḥ /
Rām, Utt, 39, 13.2 mādhuryaṃ paramaṃ rāma svayambhor iva nityadā //
Rām, Utt, 39, 15.1 sneho me paramo rājaṃstvayi nityaṃ pratiṣṭhitaḥ /
Rām, Utt, 40, 6.1 mamāpi paramā prītir hate tasmin durātmani /
Rām, Utt, 40, 8.1 eṣa me paramaḥ kāmo yat tvaṃ rāghavanandanam /
Rām, Utt, 41, 7.1 dīrghikā vividhākārāḥ pūrṇāḥ paramavāriṇā /
Rām, Utt, 41, 9.2 śādvalaiḥ paramopetāḥ puṣpitadrumasaṃyutāḥ //
Rām, Utt, 41, 25.1 eṣa me paramaḥ kāmo yanmūlaphalabhojiṣu /
Rām, Utt, 42, 21.1 tasyaitad bhāṣitaṃ śrutvā rāghavaḥ paramārtavat /
Rām, Utt, 44, 18.2 aprītiḥ paramā mahyaṃ bhavet tu prativārite //
Rām, Utt, 45, 4.1 sumantrastu tathetyuktvā yuktaṃ paramavājibhiḥ /
Rām, Utt, 45, 13.1 autsukyaṃ paramaṃ cāpi adhṛtiśca parā mama /
Rām, Utt, 45, 22.1 sītā tu paramāyattā dṛṣṭvā lakṣmaṇam āturam /
Rām, Utt, 46, 18.2 śreyaste paramaṃ devi tathā kṛtvā bhaviṣyati //
Rām, Utt, 47, 11.2 paramo hyeṣa dharmaḥ syād eṣā kīrtir anuttamā //
Rām, Utt, 48, 13.1 śrutvā tu bhāṣitaṃ sītā muneḥ paramam adbhutam /
Rām, Utt, 48, 19.1 imāṃ bhavatyaḥ paśyantu snehena parameṇa ha /
Rām, Utt, 50, 6.2 babhūvuḥ paramarṣīṇāṃ madhyādityagate 'hani //
Rām, Utt, 50, 19.1 tacchrutvā vyāhṛtaṃ vākyaṃ sūtasya paramādbhutam /
Rām, Utt, 51, 4.2 rājasya paramodāraṃ purastāt samadṛśyata //
Rām, Utt, 51, 6.1 sa dṛṣṭvā rāghavaṃ dīnam āsīnaṃ paramāsane /
Rām, Utt, 53, 4.2 suraiśca paramodāraiḥ prītistasyātulābhavat //
Rām, Utt, 53, 7.2 prītyā paramayā yukto dadāmyāyudham uttamam //
Rām, Utt, 53, 21.2 śrutvā pramāṇaṃ kākutstha tvaṃ hi naḥ paramā gatiḥ //
Rām, Utt, 57, 7.2 bhakṣayāmāsa kākutsthastṛptiṃ ca paramāṃ gataḥ //
Rām, Utt, 62, 13.2 nirīkṣya paramaprītaḥ paraṃ harṣam upāgamat //
Rām, Utt, 65, 18.1 sa dharmaḥ paramasteṣāṃ vaiśyaśūdram athāgamat /
Rām, Utt, 65, 23.1 adharmaḥ paramo rāma dvāpare śūdradhāritaḥ /
Rām, Utt, 66, 3.1 gandhaiśca paramodāraistailaiśca susugandhibhiḥ /
Rām, Utt, 67, 7.2 ātithyaṃ paramaṃ prāpya niṣasāda narādhipaḥ //
Rām, Utt, 68, 10.2 vimānaṃ paramodāraṃ haṃsayuktaṃ manojavam //
Rām, Utt, 69, 11.2 bādhete paramodāra tato 'haṃ vyathitendriyaḥ //
Rām, Utt, 70, 4.2 vākyaṃ paramatejasvī vaktum evopacakrame //
Rām, Utt, 70, 7.2 tataḥ paramasaṃhṛṣṭo manuḥ punar uvāca ha //
Rām, Utt, 70, 8.1 prīto 'smi paramodārakartā cāsi na saṃśayaḥ /
Rām, Utt, 70, 10.2 dharmo hi paramo loke kurvataste bhaviṣyati //
Rām, Utt, 73, 8.2 uvāca paramaprīto dharmanetrastapodhanaḥ //
Rām, Utt, 75, 9.2 tapo hi paramaṃ śreyastapo hi paramaṃ sukham //
Rām, Utt, 75, 9.2 tapo hi paramaṃ śreyastapo hi paramaṃ sukham //
Rām, Utt, 75, 10.1 sa nikṣipya sutaṃ jyeṣṭhaṃ paureṣu parameśvaram /
Rām, Utt, 75, 11.1 tapastapyati vṛtre tu vāsavaḥ paramārtavat /
Rām, Utt, 75, 14.1 tvaṃ cainaṃ paramodāram upekṣasi mahābala /
Rām, Utt, 76, 9.2 bhajasva paramodāra vāsavaṃ svena tejasā //
Rām, Utt, 76, 18.1 tvaṃ gatiḥ paramā deva pūrvajo jagataḥ prabhuḥ /
Rām, Utt, 78, 5.1 suraiśca paramodārair daiteyaiśca mahāsuraiḥ /
Rām, Utt, 78, 7.2 buddhyā ca paramodāro bāhlīkānāṃ mahāyaśāḥ //
Rām, Utt, 79, 1.2 lakṣmaṇo bharataścaiva śrutvā paramavismitau //
Rām, Utt, 80, 19.1 tathā bruvati rājendre budhaḥ paramam adbhutam /
Rām, Utt, 81, 4.1 puruṣatvaṃ gate śūre budhaḥ paramabuddhimān /
Rām, Utt, 81, 4.2 saṃvartaṃ paramodāram ājuhāva mahāyaśāḥ //
Rām, Utt, 81, 11.1 kardamastvabravīd vākyaṃ sutārthaṃ paramaṃ hitam /
Rām, Utt, 81, 15.2 rudraśca paramaṃ toṣam ājagāma mahāyaśāḥ //
Rām, Utt, 81, 16.1 atha yajñasamāptau tu prītaḥ paramayā mudā /
Rām, Utt, 83, 3.1 yajñavāṭaṃ mahābāhur dṛṣṭvā paramam adbhutam /
Rām, Utt, 84, 15.2 vālmīkiḥ paramodārastūṣṇīm āsīnmahāyaśāḥ //
Rām, Utt, 86, 1.1 rāmo bahūnyahānyeva tad gītaṃ paramādbhutam /
Rām, Utt, 86, 7.1 śrutvā tu rāghavasyaitad vacaḥ paramam adbhutam /
Rām, Utt, 88, 6.3 sādhyāśca devāḥ sarve te sarve ca paramarṣayaḥ //
Rām, Utt, 89, 1.1 tadāvasāne yajñasya rāmaḥ paramadurmanāḥ /
Rām, Utt, 89, 1.3 śokena paramāyatto na śāntiṃ manasāgamat //
Rām, Utt, 89, 15.1 pitryāṇi bahuratnāni yajñān paramadustarān /
Rām, Utt, 90, 10.2 sindhor ubhayataḥ pārśve deśaḥ paramaśobhanaḥ //
Rām, Utt, 94, 17.1 śrutaṃ me devadevasya vākyaṃ paramam adbhutam /
Rām, Utt, 97, 13.1 eṣā naḥ paramā prītir eṣa dharmaḥ paro mataḥ /
Rām, Utt, 99, 16.2 hṛṣṭaṃ pramuditaṃ sarvaṃ babhūva paramādbhutam //