Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3487
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha rāmaḥ prasannātmā śrutvā vāyusutasya ha / (1.1) Par.?
pratyabhāṣata durdharṣaḥ śrutavān ātmani sthitam // (1.2) Par.?
mamāpi tu vivakṣāsti kācit prati vibhīṣaṇam / (2.1) Par.?
śrutam icchāmi tat sarvaṃ bhavadbhiḥ śreyasi sthitaiḥ // (2.2) Par.?
mitrabhāvena samprāptaṃ na tyajeyaṃ kathaṃcana / (3.1) Par.?
doṣo yadyapi tasya syāt satām etad agarhitam // (3.2) Par.?
rāmasya vacanaṃ śrutvā sugrīvaḥ plavageśvaraḥ / (4.1) Par.?
pratyabhāṣata kākutsthaṃ sauhārdenābhicoditaḥ // (4.2) Par.?
kim atra citraṃ dharmajña lokanāthaśikhāmaṇe / (5.1) Par.?
yat tvam āryaṃ prabhāṣethāḥ sattvavān satpathe sthitaḥ // (5.2) Par.?
mama cāpyantarātmāyaṃ śuddhaṃ vetti vibhīṣaṇam / (6.1) Par.?
anumānācca bhāvācca sarvataḥ suparīkṣitaḥ // (6.2) Par.?
tasmāt kṣipraṃ sahāsmābhistulyo bhavatu rāghava / (7.1) Par.?
vibhīṣaṇo mahāprājñaḥ sakhitvaṃ cābhyupaitu naḥ // (7.2) Par.?
sa sugrīvasya tad vākyaṃ rāmaḥ śrutvā vimṛśya ca / (8.1) Par.?
tataḥ śubhataraṃ vākyam uvāca haripuṃgavam // (8.2) Par.?
suduṣṭo vāpyaduṣṭo vā kim eṣa rajanīcaraḥ / (9.1) Par.?
sūkṣmam apyahitaṃ kartuṃ mamāśaktaḥ kathaṃcana // (9.2) Par.?
piśācān dānavān yakṣān pṛthivyāṃ caiva rākṣasān / (10.1) Par.?
aṅgulyagreṇa tān hanyām icchan harigaṇeśvara // (10.2) Par.?
śrūyate hi kapotena śatruḥ śaraṇam āgataḥ / (11.1) Par.?
arcitaśca yathānyāyaṃ svaiśca māṃsair nimantritaḥ // (11.2) Par.?
sa hi taṃ pratijagrāha bhāryā hartāram āgatam / (12.1) Par.?
kapoto vānaraśreṣṭha kiṃ punar madvidho janaḥ // (12.2) Par.?
ṛṣeḥ kaṇvasya putreṇa kaṇḍunā paramarṣiṇā / (13.1) Par.?
śṛṇu gāthāṃ purā gītāṃ dharmiṣṭhāṃ satyavādinā // (13.2) Par.?
baddhāñjalipuṭaṃ dīnaṃ yācantaṃ śaraṇāgatam / (14.1) Par.?
na hanyād ānṛśaṃsyārtham api śatruṃ paraṃtapa // (14.2) Par.?
ārto vā yadi vā dṛptaḥ pareṣāṃ śaraṇaṃ gataḥ / (15.1) Par.?
ariḥ prāṇān parityajya rakṣitavyaḥ kṛtātmanā // (15.2) Par.?
sa ced bhayād vā mohād vā kāmād vāpi na rakṣati / (16.1) Par.?
svayā śaktyā yathātattvaṃ tat pāpaṃ lokagarhitam // (16.2) Par.?
vinaṣṭaḥ paśyatastasya rakṣiṇaḥ śaraṇāgataḥ / (17.1) Par.?
ādāya sukṛtaṃ tasya sarvaṃ gacched arakṣitaḥ // (17.2) Par.?
evaṃ doṣo mahān atra prapannānām arakṣaṇe / (18.1) Par.?
asvargyaṃ cāyaśasyaṃ ca balavīryavināśanam // (18.2) Par.?
kariṣyāmi yathārthaṃ tu kaṇḍor vacanam uttamam / (19.1) Par.?
dharmiṣṭhaṃ ca yaśasyaṃ ca svargyaṃ syāt tu phalodaye // (19.2) Par.?
sakṛd eva prapannāya tavāsmīti ca yācate / (20.1) Par.?
abhayaṃ sarvabhūtebhyo dadāmyetad vrataṃ mama // (20.2) Par.?
ānayainaṃ hariśreṣṭha dattam asyābhayaṃ mayā / (21.1) Par.?
vibhīṣaṇo vā sugrīva yadi vā rāvaṇaḥ svayam // (21.2) Par.?
tatastu sugrīvavaco niśamya taddharīśvareṇābhihitaṃ nareśvaraḥ / (22.1) Par.?
vibhīṣaṇenāśu jagāma saṃgamaṃ patatrirājena yathā puraṃdaraḥ // (22.2) Par.?
Duration=0.10525894165039 secs.