UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1199
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
dattvā tu saha vaidehyā brāhmaṇebhyo dhanaṃ bahu / (1.1)
Par.?
jagmatuḥ pitaraṃ draṣṭuṃ sītayā saha rāghavau // (1.2)
Par.?
tato gṛhīte duṣprekṣye aśobhetāṃ tadāyudhe / (2.1)
Par.?
mālādāmabhir āsakte sītayā samalaṃkṛte // (2.2)
Par.?
tataḥ prāsādaharmyāṇi vimānaśikharāṇi ca / (3.1)
Par.?
adhiruhya janaḥ śrīmān udāsīno vyalokayat // (3.2)
Par.?
na hi rathyāḥ sma śakyante gantuṃ bahujanākulāḥ / (4.1)
Par.?
āruhya tasmāt prāsādān dīnāḥ paśyanti rāghavam // (4.2)
Par.?
padātiṃ varjitacchattraṃ rāmaṃ dṛṣṭvā tadā janāḥ / (5.1)
Par.?
ūcur bahuvidhā vācaḥ śokopahatacetasaḥ // (5.2)
Par.?
yaṃ yāntam anuyāti sma caturaṅgabalaṃ mahat / (6.1)
Par.?
tam ekaṃ sītayā sārdham anuyāti sma lakṣmaṇaḥ // (6.2)
Par.?
aiśvaryasya rasajñaḥ san kāmināṃ caiva kāmadaḥ / (7.1)
Par.?
necchaty evānṛtaṃ kartuṃ pitaraṃ dharmagauravāt // (7.2)
Par.?
yā na śakyā purā draṣṭuṃ bhūtair ākāśagair api / (8.1)
Par.?
tām adya sītāṃ paśyanti rājamārgagatā janāḥ // (8.2)
Par.?
aṅgarāgocitāṃ sītāṃ raktacandanasevinīm / (9.1)
Par.?
varṣam uṣṇaṃ ca śītaṃ ca neṣyaty āśu vivarṇatām // (9.2)
Par.?
adya nūnaṃ daśarathaḥ sattvam āviśya bhāṣate / (10.1)
Par.?
na hi rājā priyaṃ putraṃ vivāsayitum arhati // (10.2)
Par.?
nirguṇasyāpi putrasya kathaṃ syād vipravāsanam / (11.1)
Par.?
kiṃ punar yasya loko 'yaṃ jito vṛttena kevalam // (11.2)
Par.?
ānṛśaṃsyam anukrośaḥ śrutaṃ śīlaṃ damaḥ śamaḥ / (12.1)
Par.?
rāghavaṃ śobhayanty ete ṣaḍguṇāḥ puruṣottamam // (12.2)
Par.?
tasmāt tasyopaghātena prajāḥ paramapīḍitāḥ / (13.1)
Par.?
audakānīva sattvāni grīṣme salilasaṃkṣayāt // (13.2)
Par.?
pīḍayā pīḍitaṃ sarvaṃ jagad asya jagatpateḥ / (14.1)
Par.?
mūlasyevopaghātena vṛkṣaḥ puṣpaphalopagaḥ // (14.2)
Par.?
te lakṣmaṇa iva kṣipraṃ sapatnyaḥ sahabāndhavāḥ / (15.1)
Par.?
gacchantam anugacchāmo yena gacchati rāghavaḥ // (15.2)
Par.?
udyānāni parityajya kṣetrāṇi ca gṛhāṇi ca / (16.1)
Par.?
ekaduḥkhasukhā rāmam anugacchāma dhārmikam // (16.2)
Par.?
samuddhṛtanidhānāni paridhvastājirāṇi ca / (17.1)
Par.?
upāttadhanadhānyāni hṛtasārāṇi sarvaśaḥ // (17.2) Par.?
rajasābhyavakīrṇāni parityaktāni daivataiḥ / (18.1)
Par.?
asmattyaktāni veśmāni kaikeyī pratipadyatām // (18.2)
Par.?
vanaṃ nagaram evāstu yena gacchati rāghavaḥ / (19.1)
Par.?
asmābhiś ca parityaktaṃ puraṃ saṃpadyatāṃ vanam // (19.2)
Par.?
bilāni daṃṣṭriṇaḥ sarve sānūni mṛgapakṣiṇaḥ / (20.1)
Par.?
asmattyaktaṃ prapadyantāṃ sevyamānaṃ tyajantu ca // (20.2)
Par.?
ity evaṃ vividhā vāco nānājanasamīritāḥ / (21.1)
Par.?
śuśrāva rāmaḥ śrutvā ca na vicakre 'sya mānasam // (21.2)
Par.?
pratīkṣamāṇo 'bhijanaṃ tadārtam anārtarūpaḥ prahasann ivātha / (22.1)
Par.?
jagāma rāmaḥ pitaraṃ didṛkṣuḥ pitur nideśaṃ vidhivac cikīrṣuḥ // (22.2)
Par.?
tat pūrvam aikṣvākasuto mahātmā rāmo gamiṣyan vanam ārtarūpam / (23.1)
Par.?
vyatiṣṭhata prekṣya tadā sumantraṃ pitur mahātmā pratihāraṇārtham // (23.2)
Par.?
pitur nideśena tu dharmavatsalo vanapraveśe kṛtabuddhiniścayaḥ / (24.1)
Par.?
sa rāghavaḥ prekṣya sumantram abravīn nivedayasvāgamanaṃ nṛpāya me // (24.2)
Par.?
Duration=0.097707033157349 secs.