Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4617
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
jite mahendre 'tibale rāvaṇasya sutena vai / (1.1) Par.?
prajāpatiṃ puraskṛtya gatā laṅkāṃ surāstadā // (1.2) Par.?
taṃ rāvaṇaṃ samāsādya putrabhrātṛbhir āvṛtam / (2.1) Par.?
abravīd gagane tiṣṭhan sāntvapūrvaṃ prajāpatiḥ // (2.2) Par.?
vatsa rāvaṇa tuṣṭo 'smi tava putrasya saṃyuge / (3.1) Par.?
aho 'sya vikramaudāryaṃ tava tulyo 'dhiko 'pi vā // (3.2) Par.?
jitaṃ hi bhavatā sarvaṃ trailokyaṃ svena tejasā / (4.1) Par.?
kṛtā pratijñā saphalā prīto 'smi svasutena vai // (4.2) Par.?
ayaṃ ca putro 'tibalastava rāvaṇa rāvaṇiḥ / (5.1) Par.?
indrajit tviti vikhyāto jagatyeṣa bhaviṣyati // (5.2) Par.?
balavāñśatrunirjetā bhaviṣyatyeṣa rākṣasaḥ / (6.1) Par.?
yam āśritya tvayā rājan sthāpitāstridaśā vaśe // (6.2) Par.?
tanmucyatāṃ mahābāho mahendraḥ pākaśāsanaḥ / (7.1) Par.?
kiṃ cāsya mokṣaṇārthāya prayacchanti divaukasaḥ // (7.2) Par.?
athābravīnmahātejā indrajit samitiṃjayaḥ / (8.1) Par.?
amaratvam ahaṃ deva vṛṇomīhāsya mokṣaṇe // (8.2) Par.?
abravīt tu tadā devo rāvaṇiṃ kamalodbhavaḥ / (9.1) Par.?
nāsti sarvāmaratvaṃ hi keṣāṃcit prāṇināṃ bhuvi // (9.2) Par.?
athābravīt sa tatrastham indrajit padmasaṃbhavam / (10.1) Par.?
śrūyatāṃ yā bhavet siddhiḥ śatakratuvimokṣaṇe // (10.2) Par.?
mameṣṭaṃ nityaśo deva havyaiḥ sampūjya pāvakam / (11.1) Par.?
saṃgrāmam avatartuṃ vai śatrunirjayakāṅkṣiṇaḥ // (11.2) Par.?
tasmiṃśced asamāpte tu japyahome vibhāvasoḥ / (12.1) Par.?
yudhyeyaṃ deva saṃgrāme tadā me syād vināśanam // (12.2) Par.?
sarvo hi tapasā caiva vṛṇotyamaratāṃ pumān / (13.1) Par.?
vikrameṇa mayā tvetad amaratvaṃ pravartitam // (13.2) Par.?
evam astviti taṃ prāha vākyaṃ devaḥ prajāpatiḥ / (14.1) Par.?
muktaścendrajitā śakro gatāśca tridivaṃ surāḥ // (14.2) Par.?
etasminn antare śakro dīno bhraṣṭāmbarasrajaḥ / (15.1) Par.?
rāma cintāparītātmā dhyānatatparatāṃ gataḥ // (15.2) Par.?
taṃ tu dṛṣṭvā tathābhūtaṃ prāha devaḥ prajāpatiḥ / (16.1) Par.?
śatakrato kim utkaṇṭhāṃ karoṣi smara duṣkṛtam // (16.2) Par.?
amarendra mayā bahvyaḥ prajāḥ sṛṣṭāḥ purā prabho / (17.1) Par.?
ekavarṇāḥ samābhāṣā ekarūpāśca sarvaśaḥ // (17.2) Par.?
tāsāṃ nāsti viśeṣo hi darśane lakṣaṇe 'pi vā / (18.1) Par.?
tato 'ham ekāgramanāstāḥ prajāḥ paryacintayam // (18.2) Par.?
so 'haṃ tāsāṃ viśeṣārthaṃ striyam ekāṃ vinirmame / (19.1) Par.?
yad yat prajānāṃ pratyaṅgaṃ viśiṣṭaṃ tat tad uddhṛtam // (19.2) Par.?
tato mayā rūpaguṇair ahalyā strī vinirmitā / (20.1) Par.?
ahalyetyeva ca mayā tasyā nāma pravartitam // (20.2) Par.?
nirmitāyāṃ tu devendra tasyāṃ nāryāṃ surarṣabha / (21.1) Par.?
bhaviṣyatīti kasyaiṣā mama cintā tato 'bhavat // (21.2) Par.?
tvaṃ tu śakra tadā nārīṃ jānīṣe manasā prabho / (22.1) Par.?
sthānādhikatayā patnī mamaiṣeti puraṃdara // (22.2) Par.?
sā mayā nyāsabhūtā tu gautamasya mahātmanaḥ / (23.1) Par.?
nyastā bahūni varṣāṇi tena niryātitā ca sā // (23.2) Par.?
tatastasya parijñāya mayā sthairyaṃ mahāmuneḥ / (24.1) Par.?
jñātvā tapasi siddhiṃ ca patnyarthaṃ sparśitā tadā // (24.2) Par.?
sa tayā saha dharmātmā ramate sma mahāmuniḥ / (25.1) Par.?
āsannirāśā devāstu gautame dattayā tayā // (25.2) Par.?
tvaṃ kruddhastviha kāmātmā gatvā tasyāśramaṃ muneḥ / (26.1) Par.?
dṛṣṭavāṃśca tadā tāṃ strīṃ dīptām agniśikhām iva // (26.2) Par.?
sā tvayā dharṣitā śakra kāmārtena samanyunā / (27.1) Par.?
dṛṣṭastvaṃ ca tadā tena āśrame paramarṣiṇā // (27.2) Par.?
tataḥ kruddhena tenāsi śaptaḥ paramatejasā / (28.1) Par.?
gato 'si yena devendra daśābhāgaviparyayam // (28.2) Par.?
yasmānme dharṣitā patnī tvayā vāsava nirbhayam / (29.1) Par.?
tasmāt tvaṃ samare rājañśatruhastaṃ gamiṣyasi // (29.2) Par.?
ayaṃ tu bhāvo durbuddhe yastvayeha pravartitaḥ / (30.1) Par.?
mānuṣeṣvapi sarveṣu bhaviṣyati na saṃśayaḥ // (30.2) Par.?
tatrādharmaḥ subalavān samutthāsyati yo mahān / (31.1) Par.?
tatrārdhaṃ tasya yaḥ kartā tvayyardhaṃ nipatiṣyati // (31.2) Par.?
na ca te sthāvaraṃ sthānaṃ bhaviṣyati puraṃdara / (32.1) Par.?
etenādharmayogena yastvayeha pravartitaḥ // (32.2) Par.?
yaśca yaśca surendraḥ syād dhruvaḥ sa na bhaviṣyati / (33.1) Par.?
eṣa śāpo mayā mukta ityasau tvāṃ tadābravīt // (33.2) Par.?
tāṃ tu bhāryāṃ vinirbhartsya so 'bravīt sumahātapāḥ / (34.1) Par.?
durvinīte vinidhvaṃsa mamāśramasamīpataḥ // (34.2) Par.?
rūpayauvanasampannā yasmāt tvam anavasthitā / (35.1) Par.?
tasmād rūpavatī loke na tvam ekā bhaviṣyasi // (35.2) Par.?
rūpaṃ ca tat prajāḥ sarvā gamiṣyanti sudurlabham / (36.1) Par.?
yat tavedaṃ samāśritya vibhrame 'yam upasthitaḥ // (36.2) Par.?
tadā prabhṛti bhūyiṣṭhaṃ prajā rūpasamanvitāḥ / (37.1) Par.?
śāpotsargāddhi tasyedaṃ muneḥ sarvam upāgatam // (37.2) Par.?
tat smara tvaṃ mahābāho duṣkṛtaṃ yat tvayā kṛtam / (38.1) Par.?
yena tvaṃ grahaṇaṃ śatror gato nānyena vāsava // (38.2) Par.?
śīghraṃ yajasva yajñaṃ tvaṃ vaiṣṇavaṃ susamāhitaḥ / (39.1) Par.?
pāvitastena yajñena yāsyasi tridivaṃ tataḥ // (39.2) Par.?
putraśca tava devendra na vinaṣṭo mahāraṇe / (40.1) Par.?
nītaḥ saṃnihitaścaiva aryakeṇa mahodadhau // (40.2) Par.?
etacchrutvā mahendrastu yajñam iṣṭvā ca vaiṣṇavam / (41.1) Par.?
punastridivam ākrāmad anvaśāsacca devatāḥ // (41.2) Par.?
etad indrajito rāma balaṃ yat kīrtitaṃ mayā / (42.1) Par.?
nirjitastena devendraḥ prāṇino 'nye ca kiṃ punaḥ // (42.2) Par.?
Duration=0.13311290740967 secs.