Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 111.5 yadāśrauṣam asurāṇāṃ vadhārthaṃ kirīṭinaṃ yātam amitrakarṣaṇam /
MBh, 1, 1, 136.1 yadāśrauṣaṃ saindhavārthe pratijñāṃ pratijñātāṃ tadvadhāyārjunena /
MBh, 1, 1, 140.1 yadāśrauṣaṃ karṇam āsādya muktaṃ vadhād bhīmaṃ kutsayitvā vacobhiḥ /
MBh, 1, 2, 40.1 jarāsaṃdhavadhaḥ parva parva digvijayastathā /
MBh, 1, 2, 41.1 tataścārghābhiharaṇaṃ śiśupālavadhastataḥ /
MBh, 1, 2, 42.1 tata āraṇyakaṃ parva kirmīravadha eva ca /
MBh, 1, 2, 44.1 jaṭāsuravadhaḥ parva yakṣayuddham ataḥ param /
MBh, 1, 2, 48.3 kīcakānāṃ vadhaḥ parva parva gograhaṇaṃ tataḥ //
MBh, 1, 2, 56.1 parvoktaṃ bhagavadgītā parva bhīṣmavadhastataḥ /
MBh, 1, 2, 56.2 droṇābhiṣekaḥ parvoktaṃ saṃśaptakavadhastataḥ //
MBh, 1, 2, 57.1 abhimanyuvadhaḥ parva pratijñāparva cocyate /
MBh, 1, 2, 57.2 jayadrathavadhaḥ parva ghaṭotkacavadhastataḥ //
MBh, 1, 2, 57.2 jayadrathavadhaḥ parva ghaṭotkacavadhastataḥ //
MBh, 1, 2, 58.1 tato droṇavadhaḥ parva vijñeyaṃ lomaharṣaṇam /
MBh, 1, 2, 69.2 viṣṇuparva śiśoścaryā viṣṇoḥ kaṃsavadhastathā /
MBh, 1, 2, 69.3 saubhasya ca vadhaḥ parva bāṇasya narakasya ca /
MBh, 1, 2, 71.4 sambhavo jatuveśmākhyaṃ hiḍimbabakayor vadhaḥ /
MBh, 1, 2, 84.2 tatraiva ca hiḍimbasya vadho bhīmān mahābalāt /
MBh, 1, 2, 98.2 rājasūyasya cārambho jarāsaṃdhavadhastathā //
MBh, 1, 2, 99.4 rājasūye 'rghasaṃvāde śiśupālavadhastathā //
MBh, 1, 2, 105.16 kirmīrasya vadhaścātra bhīmasenena saṃyuge /
MBh, 1, 2, 106.7 tat kirmīravadhākhyānaṃ vṛṣṇīnām āgamastathā /
MBh, 1, 2, 106.9 yatra saubhavadhākhyānaṃ kirmīravadha eva ca /
MBh, 1, 2, 106.9 yatra saubhavadhākhyānaṃ kirmīravadha eva ca /
MBh, 1, 2, 111.2 jaṭāsurasya tatraiva vadhaḥ samupavarṇyate //
MBh, 1, 2, 117.1 kārtavīryavadho yatra haihayānāṃ ca varṇyate /
MBh, 1, 2, 126.9 kārtavīryavadho yatra haihayānāṃ ca varṇyate /
MBh, 1, 2, 126.32 jaṭāsurasya ca vadho rākṣasasya vṛkodarāt /
MBh, 1, 2, 126.44 vadhaścaiṣāṃ samākhyāto rājñastenaiva dhīmatā /
MBh, 1, 2, 127.2 yatrāsya śaktiṃ tuṣṭo 'dād ekavīravadhāya ca /
MBh, 1, 2, 131.3 durātmano vadho yatra kīcakasya vṛkodarāt /
MBh, 1, 2, 163.9 saṃśaptakavadhotsāhī jiṣṇuḥ putravadhārditaḥ /
MBh, 1, 2, 163.9 saṃśaptakavadhotsāhī jiṣṇuḥ putravadhārditaḥ /
MBh, 1, 2, 170.3 vadhaḥ pāṇḍyasya ca tathā aśvatthāmnā mahātmanā /
MBh, 1, 2, 170.4 daṇḍasenasya ca vadho daṇḍasya ca vadhastathā /
MBh, 1, 2, 170.4 daṇḍasenasya ca vadho daṇḍasya ca vadhastathā /
MBh, 1, 2, 171.5 duḥśāsanasya ca vadho vṛṣasenasya cobhayoḥ /
MBh, 1, 2, 175.2 śakuneśca vadho 'traiva sahadevena saṃyuge /
MBh, 1, 2, 180.8 drauṇiḥ krodhasamāviṣṭaḥ pitur vadham anusmaran /
MBh, 1, 2, 180.9 pāñcālānāṃ prasuptānāṃ vadhaṃ prati mano dadhe /
MBh, 1, 2, 182.3 pāñcālānāṃ prasuptānāṃ yatra droṇasutād vadhaḥ /
MBh, 1, 2, 183.1 draupadī putraśokārtā pitṛbhrātṛvadhārditā /
MBh, 1, 2, 192.3 putrapautravadhārtāyāstathātraiva prakīrtitā /
MBh, 1, 2, 233.3 viṣṇuparva śiśoścaryā viṣṇoḥ kaṃsavadhastathā /
MBh, 1, 2, 233.9 yatra kaṃsavadhaṃ kṛtvā raṅgamadhye cakarṣa ha /
MBh, 1, 2, 233.10 anekaiḥ saṃśrayaiścāpi jarāsaṃdhavadhena ha /
MBh, 1, 55, 36.2 vyavasāyasahāyasya viṣṇoḥ śatruvadheṣviva //
MBh, 1, 57, 40.5 idaṃ vṛthaiva skannaṃ me retaḥ sa sumahān vadhaḥ /
MBh, 1, 57, 80.1 garīyān brāhmaṇavadhaḥ sarvabhūtavadhād yataḥ /
MBh, 1, 57, 80.1 garīyān brāhmaṇavadhaḥ sarvabhūtavadhād yataḥ /
MBh, 1, 61, 86.6 surakāryaṃ hi naḥ kāryam asurāṇāṃ kṣitau vadhaḥ /
MBh, 1, 71, 44.2 kiṃ te priyaṃ karavāṇyadya vatse vadhena me jīvitaṃ syāt kacasya /
MBh, 1, 75, 4.1 vadhād anarhatastasya vadhācca duhitur mama /
MBh, 1, 75, 4.1 vadhād anarhatastasya vadhācca duhitur mama /
MBh, 1, 92, 24.22 śaṃtanāvatha rājyasthe nāvartata vṛthā vadhaḥ /
MBh, 1, 94, 13.1 vadhaḥ paśuvarāhāṇāṃ tathaiva mṛgapakṣiṇām /
MBh, 1, 94, 15.2 na cādharmeṇa keṣāṃcit prāṇinām abhavad vadhaḥ //
MBh, 1, 98, 1.2 jāmadagnyena rāmeṇa pitur vadham amṛṣyatā /
MBh, 1, 109, 12.2 śatrūṇāṃ yā vadhe vṛttiḥ sā mṛgāṇāṃ vadhe smṛtā /
MBh, 1, 109, 13.1 achadmanāmāyayā ca mṛgāṇāṃ vadha iṣyate /
MBh, 1, 109, 16.4 randhra eṣāṃ viśeṣeṇa vadhakālaḥ praśasyate //
MBh, 1, 109, 27.5 nṛpāṇāṃ mṛgayā dharmastatrāpi na vadhaḥ smṛtaḥ /
MBh, 1, 123, 77.2 tadvadhāya prayuñjīthāstadāstram idam āhave //
MBh, 1, 127, 6.1 na tvam arhasi pārthena sūtaputra raṇe vadham /
MBh, 1, 138, 29.5 prayacchati vadhe tubhyaṃ tena jīvasi durmate /
MBh, 1, 140, 20.2 vadhāyābhipapātaināṃ dantair dantān upaspṛśan /
MBh, 1, 141, 23.6 balena balinau mattāvanyonyavadhakāṅkṣiṇau /
MBh, 1, 142, 17.2 ciraprayuddhau tau dṛṣṭvā tvanyonyavadhakāṅkṣayā /
MBh, 1, 143, 4.1 vadhābhiprāyam āyāntam avadhīstvaṃ mahābalam /
MBh, 1, 146, 30.1 niḥsaṃśayo vadhaḥ puṃsāṃ strīṇāṃ saṃśayito vadhaḥ /
MBh, 1, 146, 30.1 niḥsaṃśayo vadhaḥ puṃsāṃ strīṇāṃ saṃśayito vadhaḥ /
MBh, 1, 149, 8.1 na tvahaṃ vadham ākāṅkṣe svayam evātmanaḥ śubhe /
MBh, 1, 149, 8.2 paraiḥ kṛte vadhe pāpaṃ na kiṃcin mayi vidyate //
MBh, 1, 149, 9.1 abhisaṃdhikṛte tasmin brāhmaṇasya vadhe mayā /
MBh, 1, 149, 10.2 yācamānasya ca vadho nṛśaṃsaṃ paramaṃ matam //
MBh, 1, 149, 12.2 brāhmaṇasya vadhaṃ nāham anumaṃsye kathaṃcana //
MBh, 1, 150, 14.2 hiḍimbasya vadhāccaiva viśvāso me vṛkodare //
MBh, 1, 150, 22.1 kṣatriyaḥ kṣatriyasyaiva kurvāṇo vadhamokṣaṇam /
MBh, 1, 151, 18.35 samāgatau ca tau vīrāvanyonyavadhakāṅkṣiṇau /
MBh, 1, 152, 3.2 hiṃsatāṃ hi vadhaḥ śīghram evam eva bhaved iti //
MBh, 1, 152, 19.3 śrutvā bakavadhaṃ yastu vācakaṃ pūjayen naraḥ /
MBh, 1, 155, 40.2 rājñaḥ śokāpaho jāta eṣa droṇavadhāya vai /
MBh, 1, 170, 5.1 so 'yaṃ pitṛvadhān nūnaṃ krodhād vo hantum icchati /
MBh, 1, 170, 15.2 vadho 'bhyupekṣitaḥ sarvaiḥ kṣatriyāṇāṃ vihiṃsatām //
MBh, 1, 170, 16.2 tadāsmābhir vadhastāta kṣatriyair īpsitaḥ svayam //
MBh, 1, 171, 5.2 ārāvaṃ mātṛvargasya bhṛgūṇāṃ kṣatriyair vadhe //
MBh, 1, 172, 3.2 dadāha vitate yajñe śakter vadham anusmaran //
MBh, 1, 172, 4.1 na hi taṃ vārayāmāsa vasiṣṭho rakṣasāṃ vadhāt /
MBh, 1, 172, 10.1 pulastyastu vadhāt teṣāṃ rakṣasāṃ bharatarṣabha /
MBh, 1, 172, 11.2 ajānatām adoṣāṇāṃ sarveṣāṃ rakṣasāṃ vadhāt //
MBh, 1, 181, 6.2 āhave hi dvijasyāpi vadho dṛṣṭo yuyutsataḥ /
MBh, 1, 192, 7.24 tāvad eva vyavasyāmaḥ pāṇḍavānāṃ vadhaṃ prati /
MBh, 1, 192, 7.175 trīñ śarān saṃdadhe kruddho vadhe karṇasya pāṇḍavaḥ /
MBh, 1, 192, 7.217 sarvam etad ahaṃ jāne vadhāt tasya tu rakṣasaḥ /
MBh, 1, 202, 11.2 sambhūya sarvair asmābhiḥ kāryaḥ sarvātmanā vadhaḥ //
MBh, 1, 202, 19.2 ubhau viniścayaṃ kṛtvā vikurvāte vadhaiṣiṇau //
MBh, 1, 203, 10.1 tayor vadhaṃ samuddiśya viśvakarmāṇam āhvayat /
MBh, 1, 209, 3.1 eṣa eva vadho 'smākaṃ suparyāptastapodhana /
MBh, 1, 220, 21.2 maharṣir mandapālo 'sau vadhāt stotuṃ pracakrame /
MBh, 2, 13, 66.2 yatasva teṣāṃ mokṣāya jarāsaṃdhavadhāya ca //
MBh, 2, 13, 67.3 jarāsaṃdhavadhopāyaścintyatāṃ bharatarṣabha /
MBh, 2, 21, 22.2 jarāsaṃdhasya tad randhraṃ jñātvā cakre matiṃ vadhe //
MBh, 2, 22, 3.2 tvarayan puruṣavyāghro jarāsaṃdhavadhepsayā //
MBh, 2, 38, 28.2 haṃsavat tvam apīdānīṃ jñātibhyaḥ prāpnuyā vadham //
MBh, 2, 39, 2.1 keśavena kṛtaṃ yat tu jarāsaṃdhavadhe tadā /
MBh, 2, 40, 22.3 putrasya te vadhārhāṇāṃ mā tvaṃ śoke manaḥ kṛthāḥ //
MBh, 2, 42, 14.2 avalepād vadhārhasya samagre rājamaṇḍale //
MBh, 2, 68, 38.1 saubalasya vadhaṃ prepsur idaṃ vacanam abravīt /
MBh, 2, 71, 38.2 putrārtham ayajat krodhād vadhāya mama bhārata //
MBh, 2, 71, 42.1 madvadhāya śruto hyeṣa loke cāpyativiśrutaḥ /
MBh, 3, 11, 39.3 kirmīravadhasaṃvigno bahir duryodhano 'gamat //
MBh, 3, 12, 1.2 kirmīrasya vadhaṃ kṣattaḥ śrotum icchāmi kathyatām /
MBh, 3, 12, 29.1 bhīmasenavadhārthaṃ hi nityam abhyudyatāyudhaḥ /
MBh, 3, 15, 12.2 śiśupālavadhāmarṣād gamayiṣye yamakṣayam //
MBh, 3, 15, 17.2 niścitya manasā rājan vadhāyāsya mano dadhe //
MBh, 3, 15, 19.1 tataḥ saubhavadhāyāhaṃ pratasthe pṛthivīpate /
MBh, 3, 16, 1.3 saubhasya vadham ācakṣva na hi tṛpyāmi kathyataḥ //
MBh, 3, 23, 5.2 ayojayaṃ tadvadhāya tataḥ śabda upāramat //
MBh, 3, 23, 27.1 vadhāya śālvarājasya saubhasya ca nipātane /
MBh, 3, 30, 15.3 mādṛśaḥ prasṛjet kasmāt suyodhanavadhād api //
MBh, 3, 34, 16.2 aśaktān eva manyante tadduḥkhaṃ nāhave vadhaḥ //
MBh, 3, 34, 17.2 sarvaśo hi vadhaḥ śreyān pretya lokāṃllabhemahi //
MBh, 3, 36, 34.1 tasmācchatruvadhe rājan kriyatāṃ niścayas tvayā /
MBh, 3, 38, 17.2 vadhāya dhārtarāṣṭrāṇāṃ niḥśvasyordhvam udīkṣya ca //
MBh, 3, 46, 12.2 vadhe nūnaṃ bhavecchāntis teṣāṃ vā phalgunasya vā //
MBh, 3, 98, 5.1 tato vṛtravadhe yatnam akurvaṃs tridaśāḥ purā /
MBh, 3, 99, 13.2 bhaye nimagnas tvaritaṃ mumoca vajraṃ mahat tasya vadhāya rājan //
MBh, 3, 99, 16.2 sarvāṃśca daityāṃs tvaritāḥ sametya jaghnuḥ surā vṛtravadhābhitaptān //
MBh, 3, 99, 20.3 teṣāṃ vadhaḥ kriyatāṃ kṣipram eva teṣu pranaṣṭeṣu jagat pranaṣṭam //
MBh, 3, 116, 11.1 tān ānupūrvyād bhagavān vadhe mātur acodayat /
MBh, 3, 116, 17.1 sa vavre mātur utthānam asmṛtiṃ ca vadhasya vai /
MBh, 3, 117, 6.2 pratijajñe vadhaṃ cāpi sarvakṣatrasya bhārata //
MBh, 3, 139, 18.1 anāgastvaṃ tathā bhrātuḥ pituś cāsmaraṇaṃ vadhe /
MBh, 3, 154, 34.1 apakvasya ca kālena vadhas tava na vidyate /
MBh, 3, 154, 51.2 puñjīkṛtāś ca śataśaḥ parasparavadhepsayā //
MBh, 3, 158, 56.2 tasmāt sahaibhiḥ sainyais te vadhaṃ prāpsyati mānuṣāt //
MBh, 3, 165, 17.2 nivātakavacānāṃ tu prasthitaṃ māṃ vadhaiṣiṇam /
MBh, 3, 168, 18.1 śambarasya vadhe cāpi saṃgrāmaḥ sumahān abhūt /
MBh, 3, 168, 19.1 tathaiva vṛtrasya vadhe saṃgṛhītā hayā mayā /
MBh, 3, 169, 32.1 tata eṣāṃ vadhārthāya śakro 'strāṇi dadau tava /
MBh, 3, 170, 63.2 nivātakavacānāṃ ca vadhaṃ saṃkhye mahaujasām //
MBh, 3, 173, 13.2 kuruṣva buddhiṃ dviṣatāṃ vadhāya kṛtāgasāṃ bhārata nigrahe ca //
MBh, 3, 188, 17.2 vairabaddhā bhaviṣyanti parasparavadhepsavaḥ //
MBh, 3, 188, 28.1 putraḥ pitṛvadhaṃ kṛtvā pitā putravadhaṃ tathā /
MBh, 3, 188, 28.1 putraḥ pitṛvadhaṃ kṛtvā pitā putravadhaṃ tathā /
MBh, 3, 188, 32.2 parasparavadhodyuktā mūrkhāḥ paṇḍitamāninaḥ /
MBh, 3, 189, 5.2 kalkiś cariṣyati mahīṃ sadā dasyuvadhe rataḥ //
MBh, 3, 190, 30.2 sarvamaṇḍūkavadhaḥ kriyatām iti /
MBh, 3, 190, 31.1 atha maṇḍūkavadhe ghore kriyamāṇe dikṣu sarvāsu maṇḍūkān bhayam āviśat /
MBh, 3, 190, 33.4 nārhasi maṇḍūkānām anaparādhināṃ vadhaṃ kartum iti //
MBh, 3, 193, 25.1 viṣṇunā ca varo datto mama pūrvaṃ tato vadhe /
MBh, 3, 194, 26.2 anāvṛte 'sminn ākāśe vadhaṃ suravarottama //
MBh, 3, 195, 5.2 anusmaran pitṛvadhaṃ tato viṣṇum upādravat //
MBh, 3, 213, 12.2 evam uktvā gadāṃ keśī cikṣependravadhāya vai /
MBh, 3, 224, 7.1 dhārtarāṣṭravadhaṃ kṛtvā vairāṇi pratiyātya ca /
MBh, 3, 225, 16.1 sa cāpi bhūmau parivartamāno vadhaṃ sutānāṃ mama kāṅkṣamāṇaḥ /
MBh, 3, 234, 24.1 antardhānavadhaṃ cāsya cakre kruddho 'rjunas tadā /
MBh, 3, 238, 8.1 prāptaḥ syāṃ yadyahaṃ vīra vadhaṃ tasmin mahāraṇe /
MBh, 3, 238, 9.1 bhaved yaśaḥ pṛthivyāṃ me khyātaṃ gandharvato vadhāt /
MBh, 3, 240, 16.2 vadhaṃ caiṣāṃ kariṣyanti daivayuktā mahābalāḥ //
MBh, 3, 240, 18.2 tatrāpi vihito 'smābhir vadhopāyo 'rjunasya vai //
MBh, 3, 240, 30.2 amanyata vadhe yuktān samarthāṃśca suyodhanaḥ //
MBh, 3, 240, 32.2 arjunasya vadhe krūrām akarot sa matiṃ tadā //
MBh, 3, 240, 33.2 rajastamobhyām ākrāntāḥ phalgunasya vadhaiṣiṇaḥ //
MBh, 3, 243, 16.2 pratijñāte phalgunasya vadhe karṇena saṃyuge /
MBh, 3, 243, 19.2 pratijñā sūtaputrasya vijayasya vadhaṃ prati //
MBh, 3, 255, 20.1 surathas taṃ gajavaraṃ vadhāya nakulasya tu /
MBh, 3, 263, 19.2 tayoḥ śaśaṃsa gṛdhras tu sītārthe rāvaṇād vadham //
MBh, 3, 264, 14.1 pratijajñe ca kākutsthaḥ samare vālino vadham /
MBh, 3, 268, 12.2 vadhāyānaparāddhānām anyeṣāṃ tad bhaviṣyati //
MBh, 3, 269, 3.2 antardhānavadhaṃ tajjñaścakāra sa vibhīṣaṇaḥ //
MBh, 3, 272, 18.1 so 'ṅgadena ruṣotsṛṣṭo vadhāyendrajitas taruḥ /
MBh, 3, 275, 32.1 vadhārtham ātmanas tena hṛtā sītā durātmanā /
MBh, 3, 288, 7.2 tāraṇāya samarthāḥ syur viparīte vadhāya ca //
MBh, 3, 294, 29.2 evam apyastu bhagavann ekavīravadhe mama /
MBh, 3, 299, 12.2 garbhe vadhārthaṃ daityānām ajñātenoṣitaṃ ciram //
MBh, 4, 1, 2.42 garbhe vadhārthaṃ daityānām ajñātenoṣitaṃ ciram /
MBh, 4, 1, 24.16 jaṭāsuravadhaṃ kṛtvā vayaṃ ca parimokṣitāḥ /
MBh, 4, 4, 42.2 prāpnoti hi haran dravyaṃ bandhanaṃ yadi vā vadham //
MBh, 4, 5, 6.11 aṭavī ca mayā dūraṃ sṛtā mṛgavadhepsunā /
MBh, 4, 15, 10.2 amṛṣyamāṇau kṛṣṇāyāḥ kīcakena padā vadham //
MBh, 4, 15, 11.1 tasya bhīmo vadhaprepsuḥ kīcakasya durātmanaḥ /
MBh, 4, 16, 1.3 vadhaṃ kṛṣṇā parīpsantī senāvāhasya bhāminī /
MBh, 4, 17, 9.1 tenopamantryamāṇāyā vadhārheṇa sapatnahan /
MBh, 5, 8, 27.2 tejovadhaśca te kāryaḥ sauter asmajjayāvahaḥ /
MBh, 5, 8, 28.3 tejovadhanimittaṃ māṃ sūtaputrasya saṃyuge //
MBh, 5, 9, 19.2 cintayāmāsa tasyaiva vadhopāyaṃ mahātmanaḥ //
MBh, 5, 9, 20.2 viniścitamatir dhīmān vadhe triśiraso 'bhavat //
MBh, 5, 9, 22.1 śāstrabuddhyā viniścitya kṛtvā buddhiṃ vadhe dṛḍhām /
MBh, 5, 9, 42.1 tasmācchakravadhārthāya vṛtram utpādayāmyaham /
MBh, 5, 9, 52.3 upaviṣṭā mandarāgre sarve vṛtravadhepsavaḥ //
MBh, 5, 10, 4.3 tena saṃmantrya vetsyāmo vadhopāyaṃ durātmanaḥ //
MBh, 5, 10, 32.2 vṛtrasya vadhasaṃyuktān upāyān anucintayan /
MBh, 5, 17, 1.3 nahuṣasya vadhopāyaṃ lokapālaiḥ sahaiva taiḥ /
MBh, 5, 17, 2.2 viśvarūpavināśena vṛtrāsuravadhena ca //
MBh, 5, 18, 10.2 ajñātavāsaśca kṛtaḥ śatrūṇāṃ vadhakāṅkṣayā //
MBh, 5, 18, 23.2 tatra tejovadhaḥ kāryaḥ karṇasya mama saṃstavaiḥ //
MBh, 5, 25, 9.2 samaṃ vastajjīvitaṃ mṛtyunā syād yajjīvadhvaṃ jñātivadhe na sādhu //
MBh, 5, 29, 27.3 indreṇedaṃ dasyuvadhāya karma utpāditaṃ varma śastraṃ dhanuśca //
MBh, 5, 29, 29.2 asmin pade yudhyatāṃ no vadho 'pi ślāghyaḥ pitryaḥ pararājyād viśiṣṭaḥ /
MBh, 5, 40, 4.1 asūyaikapadaṃ mṛtyur ativādaḥ śriyo vadhaḥ /
MBh, 5, 47, 63.2 sa me labdho dasyuvadhāya kṛṣṇo manye caitad vihitaṃ daivatair me //
MBh, 5, 47, 76.1 jānanto 'sya prakṛtiṃ keśavasya nyayojayan dasyuvadhāya kṛṣṇam /
MBh, 5, 47, 101.1 vadhe dhṛto vegavataḥ pramuñcan nāhaṃ prajāḥ kiṃcid ivāvaśiṣye /
MBh, 5, 49, 31.2 bhīṣmasya vadham icchantī pretyāpi bharatarṣabha //
MBh, 5, 51, 6.3 vadhe nūnaṃ bhavecchāntistayor vā phalgunasya vā //
MBh, 5, 53, 18.1 anarhān eva tu vadhe dharmayuktān vikarmaṇā /
MBh, 5, 54, 56.1 tāṃścālam iti manyante savyasācivadhe vibho /
MBh, 5, 70, 19.2 śrīr hatā puruṣaṃ hanti puruṣasyāsvatā vadhaḥ //
MBh, 5, 70, 41.2 atra no yatamānānāṃ vadhaśced api sādhu tat //
MBh, 5, 70, 45.2 teṣāṃ vadho 'tipāpīyān kiṃ nu yuddhe 'sti śobhanam //
MBh, 5, 70, 47.2 vayaṃ vadhena jīvāmaḥ kapālaṃ brāhmaṇair vṛtam //
MBh, 5, 70, 67.1 yā tu tyāgena śāntiḥ syāt tad ṛte vadha eva saḥ /
MBh, 5, 71, 4.1 jayo vadho vā saṃgrāme dhātrā diṣṭaḥ sanātanaḥ /
MBh, 5, 71, 20.1 kulīnasya ca yā nindā vadhaścāmitrakarśana /
MBh, 5, 71, 20.2 mahāguṇo vadho rājanna tu nindā kujīvikā //
MBh, 5, 71, 22.1 īṣatkāryo vadhastasya yasya cāritram īdṛśam /
MBh, 5, 73, 4.2 vadhābhinandinaḥ krūrān dhārtarāṣṭrān mimardiṣuḥ //
MBh, 5, 76, 12.1 na sa nārhati duṣṭātmā vadhaṃ sasutabāndhavaḥ /
MBh, 5, 76, 17.1 athavā manyase jyāyān vadhasteṣām anantaram /
MBh, 5, 77, 8.2 antareṇa vadhāt pārtha sānubandhaḥ suyodhanaḥ //
MBh, 5, 79, 5.3 duryodhanavadhe śāntistasya kopasya me bhavet //
MBh, 5, 88, 55.2 akṣadyūtaṃ mṛgavadhaḥ kaccid eṣāṃ sukhāvaham //
MBh, 5, 127, 49.2 sarvā hi pṛthivī spṛṣṭā tvat pāṇḍavakṛte vadham //
MBh, 5, 132, 13.1 patiputravadhād etat paramaṃ duḥkham abravīt /
MBh, 5, 132, 23.2 ekaśatruvadhenaiva śūro gacchati viśrutim //
MBh, 5, 132, 24.1 indro vṛtravadhenaiva mahendraḥ samapadyata /
MBh, 5, 139, 17.1 vadhād bandhād bhayād vāpi lobhād vāpi janārdana /
MBh, 5, 142, 11.1 dhig astvarthaṃ yatkṛte 'yaṃ mahāñ jñātivadhe kṣayaḥ /
MBh, 5, 149, 29.2 vadhārthaṃ yaḥ samutpannaḥ śikhaṇḍī drupadātmajaḥ /
MBh, 5, 149, 43.1 yujyatāṃ vāhinī sādhu vadhasādhyā hi te matāḥ /
MBh, 5, 151, 19.1 avadhyānāṃ vadhaṃ paśyan dharmarājo yudhiṣṭhiraḥ /
MBh, 5, 162, 1.2 pratijñāte phalgunena vadhe bhīṣmasya saṃjaya /
MBh, 5, 165, 13.2 tejovadham imaṃ kuryād vibhedayiṣur āhave /
MBh, 5, 165, 19.2 tejovadho naḥ kriyate pratyakṣeṇa viśeṣataḥ //
MBh, 5, 187, 10.2 tapase dhṛtasaṃkalpā mama cintayatī vadham //
MBh, 5, 188, 3.1 vadhārthaṃ tasya dīkṣā me na lokārthaṃ tapodhanāḥ /
MBh, 5, 188, 18.1 uktvā bhīṣmavadhāyeti praviveśa hutāśanam /
MBh, 5, 189, 4.1 asmadvadhārthaṃ niścitya tapo ghoraṃ samāsthitaḥ /
MBh, 6, 1, 4.2 āśaṃsanto jayaṃ yuddhe vadhaṃ vābhimukhā raṇe //
MBh, 6, 2, 7.2 na rocaye jñātivadhaṃ draṣṭuṃ brahmarṣisattama /
MBh, 6, 4, 4.2 kṣudraṃ jñātivadhaṃ prāhur mā kuruṣva mamāpriyam //
MBh, 6, 4, 5.2 na vadhaḥ pūjyate vede hitaṃ naitat kathaṃcana //
MBh, 6, 11, 11.2 mahotsāhā mahāvīryāḥ parasparavadhaiṣiṇaḥ //
MBh, 6, 16, 16.2 śikhaṇḍino vadhe yattāḥ sarve tiṣṭhantu māmakāḥ //
MBh, 6, 22, 7.1 purohitāḥ śatruvadhaṃ vadanto maharṣivṛddhāḥ śrutavanta eva /
MBh, 6, 41, 58.2 hanta tasmānmahābāho vadhopāyaṃ vadātmanaḥ /
MBh, 6, 41, 81.3 sūtaputrasya saṃgrāme kāryastejovadhastvayā //
MBh, 6, 43, 10.1 tāvubhau kuruśārdūlau parasparavadhaiṣiṇau /
MBh, 6, 48, 52.1 yatamānau tu tau vīrāvanyonyasya vadhaṃ prati /
MBh, 6, 49, 9.1 ādade ca śaraṃ ghoraṃ pārṣatasya vadhaṃ prati /
MBh, 6, 49, 31.1 abhidudrāva vegena droṇasya vadhakāṅkṣayā /
MBh, 6, 50, 26.3 prāhiṇod bhīmasenāya vadhākāṅkṣī janeśvaraḥ //
MBh, 6, 52, 18.2 vadhārthaṃ tava putrāṇāṃ tatpakṣaṃ ye ca saṃgatāḥ //
MBh, 6, 56, 8.2 varūthinā sainyamukhe mahātmā vadhe dhṛtaḥ sarvasapatnayūnām //
MBh, 6, 58, 19.2 abhyavartanta saṃhṛṣṭāḥ parasparavadhaiṣiṇaḥ /
MBh, 6, 60, 15.2 putrasya te mahārāja vadhārthaṃ bharatarṣabha //
MBh, 6, 60, 78.1 duryodhanastu nṛpatir dīno bhrātṛvadhena ca /
MBh, 6, 61, 63.1 dharmasaṃsthāpanārthāya daiteyānāṃ vadhāya ca /
MBh, 6, 61, 68.1 tatrāsuravadhaṃ kṛtvā sarvalokasukhāya vai /
MBh, 6, 62, 8.2 asurāṇāṃ vadhārthāya saṃbhavasva mahītale //
MBh, 6, 62, 10.1 teṣāṃ vadhārthaṃ bhagavānnareṇa sahito vaśī /
MBh, 6, 63, 13.1 tasya tāta vadhād eva devadānavamānavāḥ /
MBh, 6, 65, 17.2 pūrvaṃ dṛṣṭvā vadhaṃ ghoraṃ balasya balināṃ varaḥ /
MBh, 6, 65, 17.3 bhrātṝṇāṃ ca vadhaṃ yuddhe smaramāṇo mahārathaḥ //
MBh, 6, 66, 20.2 anyonyam abhidhāvanta parasparavadhaiṣiṇaḥ //
MBh, 6, 69, 37.2 abhyadravañ jighāṃsantaḥ parasparavadhaiṣiṇaḥ //
MBh, 6, 73, 14.2 samastānāṃ vadhe rājanmatiṃ cakre mahāmanāḥ //
MBh, 6, 73, 22.2 yāvad etānnihanmyāśu ya ime madvadhodyatāḥ //
MBh, 6, 73, 40.2 vadhāya niṣpetur udāyudhāste yugakṣaye ketavo yadvad ugrāḥ //
MBh, 6, 73, 60.2 nāśaṃsata vadhaṃ vīraḥ putrāṇāṃ tava pārṣataḥ //
MBh, 6, 80, 25.2 gautamasya vadhākāṅkṣī vṛtrasyeva puraṃdaraḥ //
MBh, 6, 81, 7.2 athātvarad bhīṣmavadhāya jiṣṇur balāni rājñāṃ samare nihatya //
MBh, 6, 81, 8.2 raṇe puraskṛtya narādhipāṃstāñ jagāma pārthaṃ tvarito vadhāya //
MBh, 6, 81, 24.2 pratyādeśaṃ manyamāno mahātmā pratatvare bhīṣmavadhāya rājan //
MBh, 6, 82, 14.2 jagāmātha parāṃ cintāṃ bhīṣmasya vadhakāṅkṣayā //
MBh, 6, 84, 19.2 sa tanna mamṛṣe bhīmaḥ śatrubhir vadham āhave //
MBh, 6, 84, 34.1 tathaiva hi vadhārthāya putrāṇāṃ pāṇḍavo balī /
MBh, 6, 86, 19.2 parasparavadhaṃ ghoraṃ cakruste hayasādinaḥ //
MBh, 6, 86, 45.2 vairiṇaṃ bhīmasenasya pūrvaṃ bakavadhena vai //
MBh, 6, 91, 81.2 āśrāvayad yathāvṛttam irāvadvadham uttamam //
MBh, 6, 92, 6.1 adhanasya mṛtaṃ śreyo na ca jñātivadhād dhanam /
MBh, 6, 95, 6.2 pāṇḍavānāṃ sasainyānāṃ vadho rājyasya cāgamaḥ //
MBh, 6, 102, 36.1 avadhyānāṃ vadhaṃ kṛtvā rājyaṃ vā narakottaram /
MBh, 6, 103, 45.2 tasmād devavrataṃ bhūyo vadhopāyārtham ātmanaḥ /
MBh, 6, 103, 51.2 gamyatāṃ sa vadhopāyaṃ praṣṭuṃ sāgaragāsutaḥ /
MBh, 6, 103, 59.1 bhavān hi no vadhopāyaṃ bravītu svayam ātmanaḥ /
MBh, 6, 103, 89.2 jayo vāstu vadho vā me kathaṃ vā kṛṣṇa manyase //
MBh, 6, 103, 90.2 pratijñāya vadhaṃ jiṣṇo purā bhīṣmasya saṃyuge /
MBh, 6, 105, 35.2 vadhāyābhyadravan bhīṣmaṃ sṛñjayāśca mahārathāḥ //
MBh, 6, 106, 10.1 bhīmasenaṃ susaṃkruddhaṃ gāṅgeyasya vadhaiṣiṇam /
MBh, 6, 106, 16.1 tathā pāṇḍusutaṃ jyeṣṭhaṃ bhīṣmasya vadhakāṅkṣiṇam /
MBh, 6, 106, 29.1 tau tathā jātasaṃrambhāvanyonyavadhakāṅkṣiṇau /
MBh, 6, 107, 31.2 ājaghānorasi kruddho bhīṣmasya vadhakāṅkṣayā /
MBh, 6, 107, 38.1 dhṛṣṭadyumnaṃ raṇe yāntaṃ bhīṣmasya vadhakāṅkṣiṇam /
MBh, 6, 107, 46.1 bhīmo bhīṣmavadhākāṅkṣī saumadattiṃ mahāratham /
MBh, 6, 109, 45.2 arjunasya vadhārthāya bhīmasenasya cobhayoḥ //
MBh, 6, 111, 11.1 sa kṣipraṃ vadham anvicchann ātmano 'bhimukhaṃ raṇe /
MBh, 6, 111, 15.2 madvadhe kriyatāṃ yatno mama ced icchasi priyam //
MBh, 6, 111, 43.2 anyonyasya vadhārthāya jigīṣūṇāṃ raṇājire //
MBh, 6, 117, 10.2 tejovadhanimittaṃ tu paruṣāṇy aham uktavān //
MBh, 7, 1, 22.1 mohāt tava saputrasya vadhācchāṃtanavasya ca /
MBh, 7, 3, 23.2 āśīviṣaṃ dṛṣṭiharaṃ sughoram iyāṃ puraskṛtya vadhaṃ jayaṃ vā //
MBh, 7, 6, 22.1 tato jātābhisaṃrambhau parasparavadhaiṣiṇau /
MBh, 7, 6, 30.1 tataḥ pravavṛte yuddhaṃ parasparavadhaiṣiṇām /
MBh, 7, 8, 26.1 na hyanyaṃ paripaśyāmi vadhe kaṃcana śuṣmiṇaḥ /
MBh, 7, 8, 29.3 sa kathaṃ brāhmaṇo vṛddhaḥ śastreṇa vadham āptavān //
MBh, 7, 9, 57.2 yuktaṃ duryodhanānarthe sṛṣṭaṃ droṇavadhāya ca //
MBh, 7, 10, 43.2 bhīṣmasya ca vadhastāta droṇasya ca mahātmanaḥ //
MBh, 7, 10, 46.2 adya tām anujānīmo bhīṣmadroṇavadhena ca //
MBh, 7, 10, 47.2 pakvānāṃ hi vadhe sūta vajrāyante tṛṇānyapi //
MBh, 7, 11, 8.2 na vadhārthaṃ sudurdharṣa varam adya prayācasi //
MBh, 7, 11, 9.1 kimarthaṃ ca naravyāghra na vadhaṃ tasya kāṅkṣasi /
MBh, 7, 11, 15.1 vadhe kuntīsutasyājau nācārya vijayo mama /
MBh, 7, 11, 18.2 ato na vadham icchāmi dharmarājasya karhi cit //
MBh, 7, 12, 7.2 yathā me na vadhaḥ kārya ācāryasya kathaṃcana /
MBh, 7, 13, 41.2 cakrāte 'tyadbhutaṃ yuddhaṃ parasparavadhaiṣiṇau //
MBh, 7, 16, 28.2 dhṛtvā dhanaṃjayavadhe pratijñāṃ cāpi cakrire //
MBh, 7, 16, 40.2 vadhāya sagaṇasyāsya mām anujñātum arhasi //
MBh, 7, 19, 2.2 niṣkrānte ca raṇāt pārthe saṃśaptakavadhaṃ prati //
MBh, 7, 24, 28.1 tau pautrau tava durdharṣau parasparavadhaiṣiṇau /
MBh, 7, 26, 14.2 abhavad bhūyasī buddhiḥ saṃśaptakavadhe sthirā //
MBh, 7, 26, 16.2 arjunasya vadhopāye tena dvaidham akalpayat //
MBh, 7, 27, 27.2 codayāmāsa taṃ nāgaṃ vadhāyācyutapārthayoḥ //
MBh, 7, 47, 17.2 purā sarvān pramathnāti brūhyasya vadham āśu naḥ //
MBh, 7, 48, 10.1 tāvudyatagadau vīrāvanyonyavadhakāṅkṣiṇau /
MBh, 7, 49, 19.2 pārthaḥ putravadhāt kruddhaḥ kauravāñ śoṣayiṣyati //
MBh, 7, 51, 20.2 na ced vadhabhayād bhīto dhārtarāṣṭrān prahāsyati //
MBh, 7, 51, 22.2 pāpaṃ bālavadhe hetuṃ śvo 'smi hantā jayadratham //
MBh, 7, 52, 10.1 vadho nūnaṃ pratijñāto mama gāṇḍīvadhanvanā /
MBh, 7, 53, 1.2 pratijñāte tu pārthena sindhurājavadhe tadā /
MBh, 7, 53, 5.1 tvayā vai sampratijñāte sindhurājavadhe tadā /
MBh, 7, 53, 8.1 abhimanyuvadhaṃ śrutvā dhruvam ārto dhanaṃjayaḥ /
MBh, 7, 53, 9.2 pratijñā sindhurājasya vadhe rājīvalocana //
MBh, 7, 53, 13.2 pratijñāto hi senāyā madhye tena vadho mama //
MBh, 7, 53, 32.2 mayā drakṣyasi nirbhinnaṃ jayadrathavadhaiṣiṇā //
MBh, 7, 56, 8.2 sahasā sindhurājasya vadho gāṇḍīvadhanvanā //
MBh, 7, 56, 39.1 yasya yasya ca bībhatsur vadhe yatnaṃ kariṣyati /
MBh, 7, 57, 10.1 mayā pratijñā mahatī jayadrathavadhe kṛtā /
MBh, 7, 57, 81.3 indrāviṣṇū yathā prītau jambhasya vadhakāṅkṣiṇau //
MBh, 7, 60, 21.1 saindhavasya vadhaprepsuḥ prayātaḥ śatrupūgahā /
MBh, 7, 60, 29.1 yathā paramakaṃ kṛtyaṃ saindhavasya vadhe mama /
MBh, 7, 63, 2.2 śrūyante sma giraścitrāḥ parasparavadhaiṣiṇām //
MBh, 7, 66, 34.2 evaṃ bruvāṇo bībhatsur jayadrathavadhotsukaḥ /
MBh, 7, 66, 43.1 jayadrathavadhaprepsum āyāntaṃ puruṣarṣabham /
MBh, 7, 68, 9.2 arjunasya vadhaprepsū putrārthe tava dhanvinau //
MBh, 7, 68, 25.1 śrutāyuṣaśca nidhanaṃ vadhaścaivācyutāyuṣaḥ /
MBh, 7, 73, 45.2 vadhāya yuyudhānasya divyam astram udairayat //
MBh, 7, 74, 27.1 abhyadravata saṃgrāme bhrātur vadham anusmaran /
MBh, 7, 75, 22.2 tvaradhvaṃ kuravaḥ sarve vadhe kṛṣṇakirīṭinoḥ //
MBh, 7, 75, 35.2 kṣatriyā bahavaścānye jayadrathavadhaiṣiṇam //
MBh, 7, 76, 15.2 jayadrathavadhe vācastāstāḥ kṛṣṇadhanaṃjayau //
MBh, 7, 83, 21.2 smaran bhrātṛvadhaṃ caiva pāṇḍavena mahātmanā //
MBh, 7, 86, 15.2 aham adya gamiṣyāmi saindhavasya vadhāya hi //
MBh, 7, 86, 17.2 saindhavasya vadho na syānmamāprītistathā bhavet //
MBh, 7, 87, 12.2 yatra tiṣṭhati pārtho 'sau jayadrathavadhodyataḥ //
MBh, 7, 87, 13.2 ā saindhavavadhād rājan sudṛḍhenāntarātmanā //
MBh, 7, 87, 18.2 anyatra hi vadhād eṣāṃ nāsti rājan parājayaḥ //
MBh, 7, 87, 32.2 saindhavasya vadhe yuktam anuyāsyāmi pāṇḍavam //
MBh, 7, 89, 43.1 arjunaścāpi yaccakre sindhurājavadhaṃ prati /
MBh, 7, 95, 26.2 sainikānāṃ vadhaṃ dṛṣṭvā saṃtapsyati suyodhanaḥ //
MBh, 7, 97, 33.1 kṣepaṇīyaistathāpyanye sātvatasya vadhaiṣiṇaḥ /
MBh, 7, 99, 27.1 bhīmasenena hi vadhaḥ sutānāṃ tava bhārata /
MBh, 7, 100, 8.2 yādṛg jayadrathavadhe droṇena vihito 'bhavat //
MBh, 7, 100, 14.1 yathā sukhena gacchetāṃ jayadrathavadhaṃ prati /
MBh, 7, 100, 35.2 yathā vṛtravadhe devā mudā śakraṃ maharṣibhiḥ //
MBh, 7, 101, 35.1 tato 'sya viśikhaṃ tīkṣṇaṃ vadhārthaṃ vadhakāṅkṣiṇaḥ /
MBh, 7, 101, 35.1 tato 'sya viśikhaṃ tīkṣṇaṃ vadhārthaṃ vadhakāṅkṣiṇaḥ /
MBh, 7, 103, 25.2 saindhavasya vadhārthaṃ hi parākrāntaṃ parākramī //
MBh, 7, 103, 42.2 jayadrathavadhānveṣī pratijñāṃ kṛtavān hi yaḥ /
MBh, 7, 106, 37.2 bhīmasenaṃ mahābāhuṃ saindhavasya vadhaiṣiṇam //
MBh, 7, 107, 6.1 saṃrabdhau hi mahābāhū parasparavadhaiṣiṇau /
MBh, 7, 108, 15.2 ayudhyetāṃ yudhi śreṣṭhau parasparavadhaiṣiṇau //
MBh, 7, 108, 16.3 parasparavadhaprepsvor vane kuñjarayor iva //
MBh, 7, 108, 20.1 sa kāṅkṣan bhīmasenasya vadhaṃ vaikartano vṛṣaḥ /
MBh, 7, 110, 16.1 yat tat sabhāyāṃ bhīmena mama putravadhāśrayam /
MBh, 7, 111, 11.2 sūtaputravadhākāṅkṣī tvaramāṇaḥ parākramī //
MBh, 7, 114, 9.2 vegaṃ cakre mahāvego bhīmasenavadhaṃ prati //
MBh, 7, 114, 40.2 suvarṇavikṛtān kruddhaḥ prāhiṇod vadhakāṅkṣayā //
MBh, 7, 118, 26.2 abhimanyor vadhaṃ tāta dhārmikaḥ ko na pūjayet //
MBh, 7, 118, 50.2 muner ivāraṇyagatasya tasya na tatra kaścid vadham abhyanandat //
MBh, 7, 120, 17.2 pratijñeyaṃ kṛtā karṇa jayadrathavadhaṃ prati //
MBh, 7, 120, 66.1 vadhārthaṃ cāsya samare sāyakaṃ sūryavarcasam /
MBh, 7, 120, 72.2 ayudhyetāṃ mahārāja parasparavadhaiṣiṇau //
MBh, 7, 121, 5.2 mohayann iva nārācair jayadrathavadhepsayā //
MBh, 7, 121, 16.3 śṛṇuṣvaiva ca me vākyaṃ jayadrathavadhaṃ prati //
MBh, 7, 122, 20.1 śocayatyeṣa nipatan bhūyaḥ putravadhāddhi mām /
MBh, 7, 122, 70.1 bhīmasenena tu vadhaḥ putrāṇāṃ te pratiśrutaḥ /
MBh, 7, 122, 70.2 punardyūte ca pārthena vadhaḥ karṇasya saṃśrutaḥ //
MBh, 7, 122, 71.1 vadhe tvakurvan yatnaṃ te tasya karṇamukhāstadā /
MBh, 7, 123, 6.1 tadvadhāya naraśreṣṭha smaraitad vacanaṃ mama /
MBh, 7, 123, 18.1 arjunena pratijñāte vadhe karṇasutasya tu /
MBh, 7, 128, 12.1 saindhavasya vadhenaiva bhṛśaṃ duḥkhasamanvitaḥ /
MBh, 7, 130, 18.2 pūrvaṃ pitṛvadhāt kruddho bhīmasenam upādravat //
MBh, 7, 132, 33.2 yudhiṣṭhiravadhaprepsur brāhmam astram udairayat //
MBh, 7, 133, 57.1 ete sthāsyanti saṃgrāme pāṇḍavānāṃ vadhārthinaḥ /
MBh, 7, 134, 16.2 vadhārthaṃ sūtaputrasya pāṇḍaveyena coditāḥ //
MBh, 7, 134, 54.2 eṣa pārthavadhāyāhaṃ svayaṃ gacchāmi saṃyuge /
MBh, 7, 134, 79.2 tvam utpanno mahābāho pāñcālānāṃ vadhaṃ prati //
MBh, 7, 135, 41.2 parasparavadhe yattau parasparajayaiṣiṇau //
MBh, 7, 137, 4.2 yathendraṃ harayo rājan purā daityavadhodyatam //
MBh, 7, 139, 1.3 samājagmur atho vīrāḥ parasparavadhaiṣiṇaḥ //
MBh, 7, 140, 15.2 citraseno rurodhāśu śarair droṇavadhepsayā //
MBh, 7, 142, 17.1 vadhaprāptaṃ tu mādreyaṃ nāvadhīt samare 'rihā /
MBh, 7, 144, 2.1 kṛtavairau tu tau vīrāvanyonyavadhakāṅkṣiṇau /
MBh, 7, 146, 4.2 tvaramāṇā mahāvīryā mādhavasya vadhaiṣiṇaḥ //
MBh, 7, 148, 24.2 karṇasya vadhasaṃyuktaṃ tat kuruṣva dhanaṃjaya //
MBh, 7, 149, 8.2 droṇakarṇādibhiḥ sārdhaṃ paryāpto 'haṃ dviṣadvadhe /
MBh, 7, 149, 27.1 evaṃ māyāśatasṛjāvanyonyavadhakāṅkṣiṇau /
MBh, 7, 149, 30.1 tato ghaṭotkaco rājann alaṃbalavadhepsayā /
MBh, 7, 154, 52.2 śaktiṃ śreṣṭhāṃ vaijayantīm asahyāṃ samādade tasya vadhaṃ cikīrṣan //
MBh, 7, 154, 53.1 yāsau rājannihitā varṣapūgān vadhāyājau satkṛtā phalgunasya /
MBh, 7, 154, 63.1 tataḥ karṇaḥ kurubhiḥ pūjyamāno yathā śakro vṛtravadhe marudbhiḥ /
MBh, 7, 155, 6.2 śokasthāne pare prāpte haiḍimbasya vadhena vai //
MBh, 7, 155, 28.1 eko hi yogo 'sya bhaved vadhāya chidre hyenaṃ svapramattaḥ pramattam /
MBh, 7, 156, 8.2 asmadvadhārthaṃ cikṣepa gadāṃ vai lohitāmukhīm //
MBh, 7, 156, 22.2 vadhārthaṃ tasya jāto 'ham anyeṣāṃ ca suradviṣām //
MBh, 7, 156, 31.2 tasya cāpi vadhopāyaṃ vakṣyāmi tava pāṇḍava //
MBh, 7, 157, 1.2 ekavīravadhe moghā śaktiḥ sūtātmaje yadā /
MBh, 7, 157, 2.2 ekavīravadhe kasmānna yuddhe jayam ādadhat //
MBh, 7, 157, 17.3 yasyaiṣa samatikrānto vadhopāyo jayaṃ prati //
MBh, 7, 157, 36.2 hṛdi nityaṃ tu karṇasya vadho gāṇḍīvadhanvanaḥ //
MBh, 7, 158, 9.2 pārthe vā śakrakalpe vai vadhārthaṃ vāsavīṃ prabho //
MBh, 7, 158, 14.1 saumadatter vadhād droṇam āyastaṃ saindhavasya ca /
MBh, 7, 158, 18.1 sindhurājavadheneme ghaṭotkacavadhena te /
MBh, 7, 158, 18.1 sindhurājavadheneme ghaṭotkacavadhena te /
MBh, 7, 158, 41.1 upadiṣṭo vadhopāyaḥ karṇasya guruṇā svayam /
MBh, 7, 158, 44.1 yadi śatruvadhe nyāyyo bhavet kartuṃ ca pāṇḍavaiḥ /
MBh, 7, 158, 54.2 savyasācivadhākāṅkṣī śaktiṃ rakṣitavān hi saḥ //
MBh, 7, 159, 6.2 abhidravantu vegena bhāradvājavadhepsayā //
MBh, 7, 160, 35.2 kṣatradharmam avekṣasva ślāghyastava vadho jayāt //
MBh, 7, 161, 43.1 pitṛputravadhaṃ prāpya pumān kaḥ parihāpayet /
MBh, 7, 164, 79.2 vadhāya teṣāṃ śūrāṇāṃ pāñcālānām amarṣitaḥ //
MBh, 7, 164, 100.2 śrutvaiva taṃ mahārāja vadhopāyaṃ mahātmanaḥ //
MBh, 7, 164, 136.2 vadham ācāryamukhyasya prāptakālaṃ mahātmanaḥ //
MBh, 7, 164, 146.2 yathā rūpaṃ paraṃ viṣṇor hiraṇyakaśipor vadhe //
MBh, 7, 165, 19.2 tvarasva prāgvadhāyaiva tvayi bhāraḥ samāhitaḥ //
MBh, 7, 166, 20.2 dvayam etad bhaved rājan vadhastatra praśasyate //
MBh, 7, 166, 21.1 nyāyavṛtto vadho yastu saṃgrāme yudhyato bhavet /
MBh, 7, 166, 28.1 sarvopāyair yatiṣyāmi pāñcālānām ahaṃ vadhe /
MBh, 7, 166, 29.2 pāñcālānāṃ vadhaṃ kṛtvā śāntiṃ labdhāsmi kaurava //
MBh, 7, 166, 34.2 pitur vadham amṛṣyaṃstu vakṣyāmyadyeha pauruṣam //
MBh, 7, 166, 46.2 na hyetad astram anyatra vadhācchatror nivartate //
MBh, 7, 166, 48.1 vadhaḥ saṃkhye dravaścaiva śastrāṇāṃ ca visarjanam /
MBh, 7, 167, 7.3 bhṛśaṃ śokābhitaptena pitur vadham amṛṣyatā //
MBh, 7, 169, 13.2 nigṛhya keśeṣu vadhaṃ guror dharmātmanaḥ sataḥ //
MBh, 7, 169, 42.2 na tvāṃ vakṣyāmi paruṣaṃ haniṣye tvāṃ vadhakṣamam //
MBh, 7, 171, 28.2 anyathā vihitaḥ saṃkhye vadhaḥ śatror janādhipa //
MBh, 7, 171, 41.2 vivyādha cainaṃ daśabhiḥ pitur vadham anusmaran //
MBh, 7, 172, 1.3 nyavārayad ameyātmā droṇaputravadhepsayā //
MBh, 8, 1, 14.2 kurūṇāṃ pāṇḍavānāṃ ca parasparavadhaiṣiṇām //
MBh, 8, 2, 9.1 jayo vāpi vadho vāpi yudhyamānasya saṃyuge /
MBh, 8, 4, 25.1 abhimanyor vadhaṃ smṛtvā pratijñām api cātmanaḥ /
MBh, 8, 4, 50.2 anye tathāmitabalāḥ parasparavadhaiṣiṇaḥ //
MBh, 8, 4, 95.1 tejovadhaṃ sūtaputrasya saṃkhye pratiśrutvājātaśatroḥ purastāt /
MBh, 8, 5, 33.2 aśraddheyam ahaṃ manye vadhaṃ karṇasya saṃjaya //
MBh, 8, 5, 38.1 tasmād bhīṣmavadhe caiva droṇasya ca mahātmanaḥ /
MBh, 8, 5, 82.1 tasya nāhaṃ vadhaṃ manye devair api savāsavaiḥ /
MBh, 8, 5, 84.2 na vadhaḥ puruṣendrasya samareṣv apalāyinaḥ //
MBh, 8, 10, 28.2 preṣayāmāsa saṃkruddhaś citrasya vadhakāmyayā //
MBh, 8, 11, 21.1 anyonyasya vadhe yatnaṃ cakratus tau mahārathau /
MBh, 8, 11, 37.2 ubhau cikṣipatus tūrṇam anyonyasya vadhaiṣiṇau //
MBh, 8, 12, 34.1 vadhaprāptau manyate nau praveśya śaraveśmani /
MBh, 8, 14, 22.2 saṃśaptakān pramathyaitāṃs tataḥ karṇavadhe tvara //
MBh, 8, 17, 77.2 chādayantau ca sahasā parasparavadhaiṣiṇau //
MBh, 8, 17, 95.2 vadhaprāptaṃ tu taṃ rājan nāvadhīt sūtanandanaḥ /
MBh, 8, 18, 71.1 anyonyasya vadhe yatnaṃ kurvāṇau tau mahārathau /
MBh, 8, 19, 48.1 ayudhyanta mahāvegāḥ parasparavadhaiṣiṇaḥ /
MBh, 8, 21, 13.2 arivadhakṛtaniścayau drutaṃ tava balam arjunakeśavau sṛtau //
MBh, 8, 21, 27.3 bhāṣanto vāgbhir ugrābhiḥ sarve karṇavadhe vṛtāḥ //
MBh, 8, 24, 32.2 vadhopāyam apṛcchanta bhagavantaṃ pitāmaham //
MBh, 8, 24, 55.2 tvām ṛte bhūtabhavyeśa tvaṃ hy eṣāṃ pratyarir vadhe //
MBh, 8, 24, 57.3 na tv eko 'haṃ vadhe teṣāṃ samartho vai suradviṣām //
MBh, 8, 24, 143.2 cakruḥ śatruvadhe yatnaṃ na śekur jetum eva te //
MBh, 8, 26, 64.2 mṛgavadhakalahe ṛte 'rjunāt surapativīryasamaprabhāvataḥ //
MBh, 8, 27, 99.1 sveṣāṃ trāṇārtham udyuktaṃ vadhāya dviṣatām api /
MBh, 8, 31, 32.2 pradhānavadha evāsya vināśas taṃ karomy aham //
MBh, 8, 32, 8.1 atha saṃśaptakāḥ pārtham abhyadhāvan vadhaiṣiṇaḥ /
MBh, 8, 32, 62.2 nighnatāṃ sāyakais tūrṇam anyonyasya vadhaṃ prati //
MBh, 8, 34, 36.2 saṃrambhāmarṣatāmrākṣaḥ sūtaputravadhecchayā //
MBh, 8, 36, 1.2 kṣatriyās te mahārāja parasparavadhaiṣiṇaḥ /
MBh, 8, 37, 23.2 yathendraḥ samare daityāṃs tārakasya vadhe purā //
MBh, 8, 42, 40.2 paśya pārtha yathā drauṇiḥ pārṣatasya vadhaṃ prati /
MBh, 8, 42, 44.2 dhṛṣṭadyumnavadhe rājaṃś cakre yatnaṃ mahābalaḥ //
MBh, 8, 43, 42.2 vadhāya cātmano 'bhyeti dīpasya śalabho yathā //
MBh, 8, 45, 49.2 jitasya tu hṛṣīkeśa vadha eva kuto jayaḥ //
MBh, 8, 46, 43.1 yat tan mayā bāṇasamarpitena dhyāto 'si karṇasya vadhāya vīra /
MBh, 8, 48, 3.1 mayi pratiśrutya vadhaṃ hi tasya balasya cāptasya tathaiva vīra /
MBh, 8, 48, 10.2 sveṣāṃ jayāya dviṣatāṃ vadhāya khyāto 'mitaujāḥ kulatantukartā //
MBh, 8, 49, 19.2 prāṇināṃ hi vadhaṃ pārtha dhārmiko nāvabudhyate //
MBh, 8, 49, 22.1 ayudhyamānasya vadhas tathāśastrasya bhārata /
MBh, 8, 49, 22.3 kṛtāñjaleḥ prapannasya na vadhaḥ pūjyate budhaiḥ //
MBh, 8, 49, 31.2 sumahat prāpnuyāt puṇyaṃ balāko 'ndhavadhād iva //
MBh, 8, 49, 70.1 vadho hy ayaṃ pāṇḍava dharmarājñas tvatto yukto vetsyate caivam eṣaḥ /
MBh, 8, 49, 71.2 mukto 'nṛtād bhrātṛvadhāc ca pārtha hṛṣṭaḥ karṇaṃ tvaṃ jahi sūtaputram //
MBh, 8, 49, 72.2 ity evam uktas tu janārdanena pārthaḥ praśasyātha suhṛdvadhaṃ tam /
MBh, 8, 49, 109.3 gurūṇām avamāno hi vadha ity abhidhīyate //
MBh, 8, 49, 112.3 yasyecchasi vadhaṃ tasya gatam evādya jīvitam //
MBh, 8, 50, 4.2 narakaṃ ghorarūpaṃ ca bhrātur jyeṣṭhasya vai vadhāt //
MBh, 8, 50, 20.3 tad anudhyāhi bhadraṃ te vadhaṃ tasya durātmanaḥ //
MBh, 8, 50, 23.3 anujñātuṃ ca karṇasya vadhāyādya durātmanaḥ //
MBh, 8, 50, 35.3 pārthaḥ provāca govindaṃ sūtaputravadhodyataḥ //
MBh, 8, 50, 41.2 āśiṣo 'yuṅkta paramā yuktāḥ karṇavadhaṃ prati //
MBh, 8, 50, 46.2 vināśam arisainyānāṃ karṇasya ca vadhaṃ tathā //
MBh, 8, 51, 1.3 kṛtasaṃkalpam āyastaṃ vadhe karṇasya sarvaśaḥ //
MBh, 8, 51, 43.2 yādṛśaṃ te kṛtaṃ pārtha jayadrathavadhaṃ prati //
MBh, 8, 51, 45.1 āścaryaṃ sindhurājasya vadhaṃ jānanti pārthivāḥ /
MBh, 8, 62, 59.2 mumoca bāṇān viśikhān mahātmā vadhāya rājan sūtaputrasya saṃkhye //
MBh, 8, 62, 62.2 rathaṃ rathenāśu jagāma vegāt kirīṭinaḥ putravadhābhitaptaḥ //
MBh, 8, 65, 23.1 prāduṣkaromy eṣa mahāstram ugraṃ śivāya lokasya vadhāya sauteḥ /
MBh, 8, 66, 2.2 kruddhena pārthena tadāśu sṛṣṭaṃ vadhāya karṇasya mahāvimarde //
MBh, 8, 66, 21.1 tam abravīd viddhi kṛtāgasaṃ me kṛṣṇādya mātur vadhajātavairam /
MBh, 8, 67, 16.1 atha tvaran karṇavadhāya pāṇḍavo mahendravajrānaladaṇḍasaṃnibham /
MBh, 8, 67, 21.1 ity ūcivāṃs taṃ sa mumoca bāṇaṃ dhanaṃjayaḥ karṇavadhāya ghoram /
MBh, 8, 68, 36.1 vadhena karṇasya suduḥkhitās te hā karṇa hā karṇa iti bruvāṇāḥ /
MBh, 8, 69, 2.2 vadhaṃ vai karṇavṛtrābhyāṃ kathayiṣyanti mānavāḥ //
MBh, 8, 69, 5.1 vadhaṃ karṇasya saṃgrāme dīrghakālacikīrṣitam /
MBh, 9, 1, 6.2 rājabhir nālabhaccharma sūtaputravadhaṃ smaran //
MBh, 9, 2, 47.1 asakṛd vadatastasya duryodhanavadhena ca /
MBh, 9, 3, 12.1 vadhe caiva paro dharmastathādharmaḥ palāyane /
MBh, 9, 7, 43.1 evam ete balaughena parasparavadhaiṣiṇaḥ /
MBh, 9, 9, 11.2 parasparavadhe yattau chidrānveṣaṇatatparau //
MBh, 9, 9, 43.2 parasparavadhe yatnaṃ cakratuḥ sumahārathau //
MBh, 9, 9, 49.1 karṇaputravadhaṃ dṛṣṭvā nakulasya ca vikramam /
MBh, 9, 10, 4.2 gāhamāneṣu yodheṣu parasparavadhaiṣiṣu //
MBh, 9, 11, 29.2 prayayuḥ siṃhanādena duryodhanavadhepsayā //
MBh, 9, 11, 38.1 tato yuddham abhūd ghoraṃ parasparavadhaiṣiṇām /
MBh, 9, 11, 38.2 anyonyavadhasaṃyuktam anyonyaprītivardhanam //
MBh, 9, 13, 21.2 samīyatustadā tūrṇaṃ parasparavadhaiṣiṇau //
MBh, 9, 14, 33.2 abhyadravan rathaistūrṇaṃ mātulaṃ vadhakāmyayā //
MBh, 9, 15, 15.1 jayo vāstu vadho veti kṛtabuddhir mahārathaḥ /
MBh, 9, 16, 37.2 smṛtvā manaḥ śalyavadhe yatātmā yathoktam indrāvarajasya cakre //
MBh, 9, 16, 46.2 sasarja mārgeṇa ca tāṃ pareṇa vadhāya madrādhipatestadānīm //
MBh, 9, 16, 87.1 yudhiṣṭhiraṃ ca praśaśaṃsur ājau purā surā vṛtravadhe yathendram /
MBh, 9, 18, 20.2 yat kṛtaṃ bhīmasenena duḥśāsanavadhe tadā /
MBh, 9, 19, 12.2 taṃ vai dvipaṃ preṣayāmāsa tūrṇaṃ vadhāya rājan drupadātmajasya //
MBh, 9, 22, 54.2 nānāpraharaṇair ghoraiḥ parasparavadhaiṣibhiḥ /
MBh, 9, 22, 63.2 tāvakānāṃ pareṣāṃ ca parasparavadhaiṣiṇām //
MBh, 9, 23, 45.1 vadhāya cātmano 'smābhiḥ saṃyugaṃ rocayiṣyati /
MBh, 9, 26, 12.2 dhruvam eṣyati saṃgrāme vadhāyaivātmano nṛpaḥ //
MBh, 9, 29, 5.2 hṛṣṭaḥ paryapatad rājan duryodhanavadhepsayā //
MBh, 9, 29, 57.2 ājagāma mahārāja tava putravadhāya vai //
MBh, 9, 46, 3.1 abhiṣekaṃ kumārasya daityānāṃ ca vadhaṃ tathā /
MBh, 9, 50, 26.2 yad vai teṣāṃ bhaved yogyaṃ vadhāya vibudhadviṣām //
MBh, 9, 54, 18.2 dahantau locanai rājan parasparavadhaiṣiṇau //
MBh, 9, 60, 8.1 indreṇeva hi vṛtrasya vadhaṃ paramasaṃyuge /
MBh, 9, 60, 8.2 tvayā kṛtam amanyanta śatror vadham imaṃ janāḥ //
MBh, 9, 60, 14.1 amitrāṇām adhiṣṭhānād vadhād duryodhanasya ca /
MBh, 9, 60, 16.1 duryodhanavadhe yāni romāṇi hṛṣitāni naḥ /
MBh, 9, 60, 33.1 vadhārthaṃ pāṇḍuputrasya yācitāṃ śaktim eva ca /
MBh, 9, 62, 12.1 sā hi putravadhaṃ śrutvā kṛtam asmābhir īdṛśam /
MBh, 9, 62, 17.1 tvayā devāsure yuddhe vadhārtham amaradviṣām /
MBh, 9, 62, 23.1 putrapautravadhaṃ śrutvā dhruvaṃ naḥ sampradhakṣyati /
MBh, 9, 62, 68.3 pāṇḍavānāṃ vadhe rātrau buddhistena pradarśitā //
MBh, 10, 1, 6.2 rājño vadhena saṃtaptā muhūrtaṃ samavasthitāḥ //
MBh, 10, 1, 45.3 rājñaḥ sakāśe teṣāṃ ca pratijñāto vadho mayā //
MBh, 10, 4, 23.1 kiṃ nāma duḥkhaṃ loke 'smin pitur vadham anusmaran /
MBh, 10, 4, 26.2 sa me pitṛvadhād vadhyaḥ pāñcālā ye ca saṃgatāḥ //
MBh, 10, 5, 9.1 na vadhaḥ pūjyate loke suptānām iha dharmataḥ /
MBh, 10, 5, 27.2 yo me vyāvartayed etāṃ vadhe teṣāṃ kṛtāṃ matim //
MBh, 10, 5, 31.1 aśvatthāmā tu saṃkruddhaḥ pitur vadham anusmaran /
MBh, 10, 8, 48.1 tataḥ paramasaṃkruddhaḥ pitur vadham anusmaran /
MBh, 10, 9, 59.2 iti śrutvā sa nṛpatiḥ putrajñātivadhaṃ tadā /
MBh, 10, 10, 14.1 yeṣām arthāya pāpasya dhig jayasya suhṛdvadhe /
MBh, 10, 10, 19.1 na hi pramādāt paramo 'sti kaścid vadho narāṇām iha jīvaloke /
MBh, 10, 10, 25.2 putrakṣayabhrātṛvadhapraṇunnā pradahyamāneva hutāśanena //
MBh, 10, 11, 13.1 prasuptānāṃ vadhaṃ śrutvā drauṇinā pāpakarmaṇā /
MBh, 10, 11, 28.1 nakulaṃ sārathiṃ kṛtvā droṇaputravadhe vṛtaḥ /
MBh, 10, 15, 18.2 vadham āśāsya pārthānāṃ mayāstraṃ sṛjatā raṇe //
MBh, 10, 15, 19.3 utsṛṣṭavānna roṣeṇa na vadhāya tavāhave //
MBh, 10, 15, 22.2 sabhrātṛbandhoḥ kasmāt tvaṃ vadham asya cikīrṣasi //
MBh, 11, 1, 9.2 tacchrutvā karuṇaṃ vākyaṃ putrapautravadhārditaḥ /
MBh, 11, 1, 16.2 duḥśāsanavadhaṃ śrutvā karṇasya ca viparyayam /
MBh, 11, 11, 12.1 tam ātmajāntakaraṇaṃ pitā putravadhārditaḥ /
MBh, 11, 11, 22.1 taṃ viditvā gatakrodhaṃ bhīmasenavadhārditam /
MBh, 11, 14, 11.2 na tasyaiṣa vadhastāta yat praśaṃsasi me sutam /
MBh, 11, 15, 1.3 kva sa rājeti sakrodhā putrapautravadhārditā //
MBh, 11, 16, 26.2 pañcānām iva bhūtānāṃ nāhaṃ vadham acintayam //
MBh, 11, 17, 22.1 idaṃ kṛcchrataraṃ paśya putrasyāpi vadhānmama /
MBh, 11, 21, 14.2 karṇasya vaktraṃ parijighramāṇā rorūyate putravadhābhitaptā //
MBh, 11, 23, 3.2 jayārthaṃ pāṇḍuputrāṇāṃ tathā tejovadhaḥ kṛtaḥ //
MBh, 11, 24, 26.2 vadhāya mama putrāṇām ātmanaḥ sagaṇasya ca //
MBh, 11, 26, 5.2 śūdrā dāsaṃ paśupālaṃ tu vaiśyā vadhārthīyaṃ tvadvidhā rājaputrī //
MBh, 11, 27, 18.1 abhimanyor vināśena draupadeyavadhena ca /
MBh, 12, 2, 23.2 durācāra vadhārhastvaṃ phalaṃ prāpnuhi durmate //
MBh, 12, 3, 31.1 anyatra vadhakālāt te sadṛśena sameyuṣaḥ /
MBh, 12, 5, 12.2 śalyāt tejovadhāccāpi vāsudevanayena ca //
MBh, 12, 7, 31.3 avadhyānāṃ vadhaṃ kṛtvā loke prāptāḥ sma vācyatām //
MBh, 12, 8, 25.2 rājan kim anyajjñātīnāṃ vadhād ṛdhyanti devatāḥ //
MBh, 12, 15, 15.2 indro vṛtravadhenaiva mahendraḥ samapadyata //
MBh, 12, 15, 24.2 vinā vadhaṃ na kurvanti tāpasāḥ prāṇayāpanam //
MBh, 12, 16, 19.3 punar ajñātacaryāyāṃ kīcakena padā vadham //
MBh, 12, 22, 5.2 vadhaśca bharataśreṣṭha kāle śastreṇa saṃyuge //
MBh, 12, 33, 6.1 dṛṣṭvā jñātivadhaṃ ghoraṃ hatāṃśca śataśaḥ parān /
MBh, 12, 33, 10.2 vyaktaṃ saukṣmyācca dharmasya prāpsyāmaḥ strīvadhaṃ vayam //
MBh, 12, 35, 11.2 rasānāṃ vikrayaścāpi tiryagyonivadhastathā //
MBh, 12, 36, 30.1 tiryagyonivadhaṃ kṛtvā drumāṃśchittvetarān bahūn /
MBh, 12, 36, 45.2 trāṇārthaṃ vā vadhenaiṣām athavā nṛpakarmaṇā //
MBh, 12, 39, 43.2 vadhāya rakṣasastasya balaviprakṛtāstadā //
MBh, 12, 41, 5.1 etadarthaṃ hi jīvāmi kṛtvā jñātivadhaṃ mahat /
MBh, 12, 49, 39.1 tasya putrāḥ subalinaḥ śāpenāsan pitur vadhe /
MBh, 12, 49, 44.1 tataḥ pitṛvadhāmarṣād rāmaḥ paramamanyumān /
MBh, 12, 60, 14.2 nityodyukto dasyuvadhe raṇe kuryāt parākramam //
MBh, 12, 60, 17.1 vadhaṃ hi kṣatrabandhūnāṃ dharmam āhuḥ pradhānataḥ /
MBh, 12, 68, 19.1 vadhabandhaparikleśo nityam arthavatāṃ bhavet /
MBh, 12, 83, 42.2 vadho hyevātra sukṛte duṣkṛte na ca saṃśayaḥ //
MBh, 12, 83, 43.1 nyāyato duṣkṛte ghātaḥ sukṛte syāt kathaṃ vadhaḥ /
MBh, 12, 86, 19.2 udvejayed dhanair ṛddhān daridrān vadhabandhanaiḥ //
MBh, 12, 86, 21.1 rājño vadhaṃ cikīrṣed yastasya citro vadho bhavet /
MBh, 12, 86, 21.1 rājño vadhaṃ cikīrṣed yastasya citro vadho bhavet /
MBh, 12, 88, 26.2 idam ātmavadhāyaiva rāṣṭram icchanti bādhitum //
MBh, 12, 90, 8.2 dasyavastadvadhāyeha brahmā kṣatram athāsṛjat //
MBh, 12, 98, 8.1 yo bhūtāni dhanajyānād vadhāt kleśācca rakṣati /
MBh, 12, 101, 31.2 dravyanāśo vadho 'kīrtir ayaśaśca palāyane //
MBh, 12, 101, 36.2 tad asahyataraṃ duḥkham ahaṃ manye vadhād api //
MBh, 12, 103, 36.1 aho jīvitam ākāṅkṣe nedṛśo vadham arhati /
MBh, 12, 104, 7.3 na śatrur vivṛtaḥ kāryo vadham asyābhikāṅkṣatā //
MBh, 12, 104, 28.2 yukto 'sya vadham anvicched apramattaḥ pramādyataḥ //
MBh, 12, 108, 22.1 krodho bhedo bhayo daṇḍaḥ karśanaṃ nigraho vadhaḥ /
MBh, 12, 110, 7.2 sumahat prāpnuyāt puṇyaṃ balāko 'ndhavadhād iva //
MBh, 12, 112, 50.2 babhūvāmarṣito rājā vadhaṃ cāsyābhyarocayat //
MBh, 12, 114, 12.1 yo hi śatror vivṛddhasya prabhor vadhavināśane /
MBh, 12, 117, 38.1 śarabho 'pyatisaṃduṣṭo nityaṃ prāṇivadhe rataḥ /
MBh, 12, 122, 41.1 vyaṅgatvaṃ ca śarīrasya vadho vā nālpakāraṇāt /
MBh, 12, 131, 15.1 ayudhyamānasya vadho dārāmarśaḥ kṛtaghnatā /
MBh, 12, 133, 20.1 śiṣṭyarthaṃ vihito daṇḍo na vadhārthaṃ viniścayaḥ /
MBh, 12, 133, 20.2 ye ca śiṣṭān prabādhante dharmasteṣāṃ vadhaḥ smṛtaḥ //
MBh, 12, 137, 16.2 śaraṇāgatasya ca vadhastrividhaṃ hyasya kilbiṣam //
MBh, 12, 137, 56.2 tṛtīyo nāsti saṃyogo vadhabandhād ṛte kṣamaḥ //
MBh, 12, 137, 57.1 vadhabandhabhayād eke mokṣatantram upāgatāḥ /
MBh, 12, 138, 57.2 anubandhavadhau jñātvā pīḍāṃ hi parivarjayet //
MBh, 12, 138, 61.1 vadhena ca manuṣyāṇāṃ mārgāṇāṃ dūṣaṇena ca /
MBh, 12, 140, 26.1 yastvavadhyavadhe doṣaḥ sa vadhyasyāvadhe smṛtaḥ /
MBh, 12, 160, 42.2 rakṣaṇārthāya lokasya vadhāya ca suradviṣām //
MBh, 12, 160, 69.2 vyaṅganaṃ ca śarīrasya vadho vānalpakāraṇāt //
MBh, 12, 162, 15.2 paropatāpī mitradhruk tathā prāṇivadhe rataḥ //
MBh, 12, 162, 36.1 hiṃsāparo ghṛṇāhīnaḥ sadā prāṇivadhe rataḥ /
MBh, 12, 167, 9.2 tasmād vadhaṃ sa duṣṭātmā nacirāt samavāpsyati //
MBh, 12, 173, 33.1 vadhabandhaparikleśaiḥ kliśyante ca punaḥ punaḥ /
MBh, 12, 183, 11.5 vadhabandharogaparikleśādibhiśca kṣutpipāsāśramakṛtair upatāpair upatapyante /
MBh, 12, 185, 9.2 na cānyonyavadhastatra dravyeṣu na ca vismayaḥ /
MBh, 12, 200, 16.1 tasya tāta vadhāt sarve devadānavamānavāḥ /
MBh, 12, 216, 10.2 mā sma śakra baliṃ hiṃsīr na balir vadham arhati /
MBh, 12, 220, 83.2 vadho bandhaḥ pramokṣaśca sarvaṃ kālena labhyate //
MBh, 12, 246, 8.2 vadhaṃ vai kāmaśāstrasya sa duḥkhānyativartate //
MBh, 12, 254, 39.1 vadhabandhavirodhena kārayanti divāniśam /
MBh, 12, 254, 39.2 ātmanā cāpi jānāsi yad duḥkhaṃ vadhatāḍane //
MBh, 12, 259, 3.2 vadhāya nīyamāneṣu pitur evānuśāsanāt //
MBh, 12, 259, 4.2 vadho nāma bhaved dharmo naitad bhavitum arhati //
MBh, 12, 259, 9.1 tattvābhedena yacchāstraṃ tat kāryaṃ nānyathā vadhaḥ /
MBh, 12, 259, 12.2 api khalvavadhenaiva prāyaścittaṃ vidhīyate //
MBh, 12, 259, 13.2 vadhadaṇḍena te kleśyā na puro 'hitasaṃpadā //
MBh, 12, 259, 20.1 āsīd ādānadaṇḍo 'pi vadhadaṇḍo 'dya vartate /
MBh, 12, 259, 20.2 vadhenāpi na śakyante niyantum apare janāḥ //
MBh, 12, 274, 1.3 asti vṛtravadhād eva vivakṣā mama jāyate //
MBh, 12, 286, 6.1 tulyād iha vadhaḥ śreyān viśiṣṭācceti niścayaḥ /
MBh, 12, 286, 6.2 nihīnāt kātarāccaiva nṛpāṇāṃ garhito vadhaḥ //
MBh, 12, 286, 7.2 pāpa eva vadhaḥ prokto narakāyeti niścayaḥ //
MBh, 12, 286, 25.1 viṣam udbandhanaṃ dāho dasyuhastāt tathā vadhaḥ /
MBh, 12, 286, 25.2 daṃṣṭribhyaśca paśubhyaśca prākṛto vadha ucyate //
MBh, 12, 326, 88.2 bhaviṣyati vadhastasya matta eva dvijottama //
MBh, 12, 326, 89.3 mama buddhiparispandād vadhastasya bhaviṣyati //
MBh, 12, 327, 74.2 prokṣitā yatra paśavo vadhaṃ prāpsyanti vai makhe /
MBh, 12, 329, 14.4 kratuvadhaprāptamanyunā ca dakṣeṇa bhūyastapasā cātmānaṃ saṃyojya netrākṛtir anyā lalāṭe rudrasyotpāditā //
MBh, 12, 329, 15.1 tripuravadhārthaṃ dīkṣām abhyupagatasya rudrasyośanasā śiraso jaṭā utkṛtya prayuktāḥ /
MBh, 12, 329, 20.2 yasmāt tvayānyo vṛto hotā tasmād asamāptayajñastvam apūrvāt sattvajātād vadhaṃ prāpsyasīti /
MBh, 12, 329, 20.3 tacchāpadānāddhiraṇyakaśipuḥ prāptavān vadham //
MBh, 12, 329, 41.3 evam indro brahmatejaḥprabhāvopabṛṃhitaḥ śatruvadhaṃ kṛtvā svasthānaṃ prāpitaḥ //
MBh, 12, 335, 65.1 tatastayor vadhenāśu vedāpaharaṇena ca /
MBh, 13, 1, 7.1 ahaṃ tava hyantakaraḥ suhṛdvadhakarastathā /
MBh, 13, 1, 24.3 guṇaṃ cānyaṃ nāsya vadhe prapaśye tasmāt sarpaṃ lubdhaka muñca jīvam //
MBh, 13, 6, 36.2 dvijastrīṇāṃ vadhaṃ kṛtvā kiṃ daivena na vāritaḥ //
MBh, 13, 6, 37.1 ajñānād brāhmaṇaṃ hatvā spṛṣṭo bālavadhena ca /
MBh, 13, 18, 10.1 pitṛvipravadhenāham ārto vai pāṇḍavāgraja /
MBh, 13, 31, 34.1 tatastu vaitahavyānāṃ vadhāya sa mahīpatiḥ /
MBh, 13, 31, 48.2 asyedānīṃ vadhād brahman bhaviṣyāmyanṛṇaḥ pituḥ //
MBh, 13, 37, 15.2 evaṃ saṃbhāṣaṇārthāya sarvaśāstravadhāya ca /
MBh, 13, 38, 23.2 vadhabandhabhayāccāpi svayaṃ guptā bhavanti tāḥ //
MBh, 13, 40, 14.1 vācā vā vadhabandhair vā kleśair vā vividhaistathā /
MBh, 13, 65, 49.1 na vadhārthaṃ pradātavyā na kīnāśe na nāstike /
MBh, 13, 84, 1.3 surān ṛṣīṃśca kliśnāti vadhastasya vidhīyatām //
MBh, 13, 84, 8.3 sa utpādayitāpatyaṃ vadhārthaṃ tridaśadviṣām //
MBh, 13, 84, 12.2 vadhārthaṃ devaśatrūṇāṃ gaṅgāyāṃ janayiṣyati //
MBh, 13, 84, 14.2 tārakasya vadhopāyaḥ kathito vai mayānaghāḥ //
MBh, 13, 84, 48.3 asmān prabādhate vīryād vadhastasya vidhīyatām //
MBh, 13, 86, 4.2 kārtsnyena tārakavadhaṃ paraṃ kautūhalaṃ hi me //
MBh, 13, 95, 24.2 vijñāya yātudhānīṃ tāṃ kṛtyām ṛṣivadhaiṣiṇīm /
MBh, 13, 95, 79.1 yātudhānī hyatikruddhā kṛtyaiṣā vo vadhaiṣiṇī /
MBh, 13, 112, 33.1 yamasya puruṣaiḥ kleśaṃ yamasya puruṣair vadham /
MBh, 13, 112, 80.2 yamasya viṣaye kruddhair vadhaṃ prāpnoti dāruṇam //
MBh, 13, 116, 38.2 ghātako vadhabandhābhyām ityeṣa trividho vadhaḥ //
MBh, 13, 116, 38.2 ghātako vadhabandhābhyām ityeṣa trividho vadhaḥ //
MBh, 13, 117, 12.2 bhakṣaṇe tu mahān doṣo vadhena saha kalpate //
MBh, 13, 143, 12.1 tyājyāṃstyaktvāthāsurāṇāṃ vadhāya kāryākārye kāraṇaṃ caiva pārtha /
MBh, 13, 148, 27.2 tvaṃkāro vā vadho veti vidvatsu na viśiṣyate /
MBh, 14, 3, 12.1 imaṃ jñātivadhaṃ kṛtvā sumahāntaṃ dvijottama /
MBh, 14, 12, 10.1 punar ajñātacaryāyāṃ kīcakena padā vadhaḥ /
MBh, 14, 16, 35.1 prāptā vimānanāścogrā vadhabandhāśca dāruṇāḥ /
MBh, 14, 29, 21.1 pitur vadham amṛṣyaṃstu rāmaḥ provāca tān ṛṣīn /
MBh, 14, 37, 4.1 vadhabandhaparikleśāḥ krayo vikraya eva ca /
MBh, 14, 49, 26.2 bāhubhyām eva saṃmohād vadhaṃ carcchatyasaṃśayam //
MBh, 14, 51, 20.1 karṇasya ca vadhopāyo yathāvat saṃpradarśitaḥ /
MBh, 14, 59, 31.2 nihataṃ droṇaputreṇa pitur vadham amṛṣyatā //
MBh, 14, 60, 2.1 abhimanyor vadhaṃ vīraḥ so 'tyakrāmata bhārata /
MBh, 14, 60, 3.1 mā dauhitravadhaṃ śrutvā vasudevo mahātyayam /
MBh, 14, 60, 4.1 subhadrā tu tam utkrāntam ātmajasya vadhaṃ raṇe /
MBh, 14, 60, 4.2 ācakṣva kṛṣṇa saubhadravadham ityapatad bhuvi //
MBh, 14, 60, 6.1 tataḥ sa dauhitravadhād duḥkhaśokasamanvitaḥ /
MBh, 14, 60, 7.2 yad dauhitravadhaṃ me 'dya na khyāpayasi śatruhan //
MBh, 14, 73, 12.2 mumucuḥ śaravarṣāṇi dhanaṃjayavadhaiṣiṇaḥ //
MBh, 14, 76, 11.1 saṃsmaranto vadhaṃ vīrāḥ sindhurājasya dhīmataḥ /
MBh, 14, 77, 4.1 yudhyadhvaṃ parayā śaktyā yatadhvaṃ ca vadhe mama /
MBh, 14, 80, 19.2 narakaṃ pratipatsyāmi dhruvaṃ guruvadhārditaḥ //
MBh, 14, 85, 2.1 amṛṣyamāṇāste yodhā nṛpateḥ śakuner vadham /
MBh, 15, 28, 11.2 tacca jñātivadhaṃ ghoraṃ saṃsmarantaḥ punaḥ punaḥ //
MBh, 15, 28, 13.2 vadhaṃ saṃsmṛtya te vīrā nātipramanaso 'bhavan //
MBh, 15, 37, 8.2 saubhadravadhasaṃtaptā bhṛśaṃ śocati bhāminī //
MBh, 16, 4, 20.2 vadhena sunṛśaṃsena kathaṃ vīreṇa pātitaḥ //
MBh, 16, 5, 2.2 gatvā kurūñśīghram imaṃ mahāntaṃ pārthāya śaṃsasva vadhaṃ yadūnām //
MBh, 16, 5, 5.1 sa prasthitaḥ keśavenānuśiṣṭo madāturo jñātivadhārditaśca /
MBh, 16, 7, 20.2 ghoraṃ jñātivadhaṃ caiva na bhuñje śokakarśitaḥ //
MBh, 17, 3, 15.1 pratipradānaṃ śaraṇāgatasya striyā vadho brāhmaṇasvāpahāraḥ /
MBh, 18, 1, 24.2 ye ca śastrair vadhaṃ prāptāḥ kṣatradharmeṇa pārthivāḥ //