Occurrences

Aitareya-Āraṇyaka
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sūryasiddhānta
Viṃśatikāvṛtti
Viṣṇupurāṇa
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Nibandhasaṃgraha
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 3, 7, 5.0 so 'yam ātmemam ātmānam amuṣmā ātmane samprayacchaty asāv ātmāmum ātmānam imasmā ātmane samprayacchati tāv anyonyam abhisaṃbhavato 'nenāha rūpeṇāmuṃ lokam abhisaṃbhavaty amuno rūpeṇemaṃ lokam ābhavati //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 29.1 athāstamita āditye 'nyonyam alaṃkṛtyopariśayyāṃ śayāte //
BaudhGS, 1, 8, 11.1 anyonyam alaṃkṛtya raktāni vāsāṃsi paridhāyāhatena vāsasā veti //
BaudhGS, 3, 9, 11.1 kāṇḍāt kāṇḍāt prarohantī yā śatena pratanoṣi iti dvābhyām upodake dūrvām āropayante 'thādhīpsante 'nyonyam amuṣmā amuṣmā iti //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 1, 19.1 api vānyonyaṃ pavayanti yady adhīyanto bhavanti //
BaudhŚS, 16, 2, 7.0 api vānyonyaṃ vācayanti yady adhīyanto bhavanti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 18, 9.7 iti caitenānuvākena snātvā darbhān anyonyasmai samprayacchanto ditsanta ivānyonyam //
Jaiminīyabrāhmaṇa
JB, 1, 247, 11.0 ta ete 'nimeṣam anyonyam īkṣante //
Pañcaviṃśabrāhmaṇa
PB, 2, 3, 4.0 etām eva bahubhyo yajamānebhyaḥ kuryāt yat sarvā agriyā bhavanti sarvā madhye sarvā uttamāḥ sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate sarve samāvadindriyā bhavanti //
PB, 2, 9, 3.0 etām eva bahubhyo yajamānebhyaḥ kuryād yaḥ prathamo hiṅkāraḥ sa prathamāyā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate yat saptaiva madhye sampadyante tena sā sapta bhajate ya uttamo hiṅkāraḥ sa uttamayā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate samāvadindriyā bhavanti //
Taittirīyasaṃhitā
TS, 6, 1, 5, 2.0 te 'nyonyam upādhāvan //
TS, 6, 4, 10, 3.0 te 'nyonyaṃ nāśaknuvann abhibhavitum //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 5.2 adityāstvagasi prati tvāditirvettvitīyaṃ vai pṛthivyaditis tasyā asyai tvagyad idamasyāmadhi kiñca tasmādāhādityās tvag asīti prati tvāditirvettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta ity abhinihitameva savyena pāṇinā bhavati //
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 20.2 prati tvā varṣavṛddhaṃ vettviti varṣavṛddhā u hyevaite yadi vrīhayo yadi yavā varṣam uhyevaitān vardhayati tatsaṃjñām evaitacchūrpāya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 2, 1, 15.2 dhiṣaṇāsi parvatī prati tvādityāstvagvettviti dhiṣaṇā hi parvatī hi prati tvādityāstvagvettviti tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāva itīyamevaiṣā pṛthivī rūpeṇa //
ŚBM, 1, 2, 1, 17.2 dhiṣaṇāsi pārvateyī prati tvā parvatī vettviti kanīyasī hyeṣā duhiteva bhavati tasmād āha pārvateyīti prati tvā parvatī vettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitad dṛṣadupalābhyāṃ vadati ned anyonyaṃ hinasāta iti dyaurevaiṣā rūpeṇa hanū eva dṛṣadupale jihvaiva śamyā tasmācchamyayā samāhanti jihvayā hi vadati //
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 19, 5.0 atha yat svapiti vā tūṣṇīṃ vā bhavati prāṇe tadā vāg bhavati prāṇastadā vācaṃ reḍhi tāv anyonyaṃ rīḍhaḥ //
Arthaśāstra
ArthaŚ, 1, 12, 12.1 na cānyonyaṃ saṃsthāste vā vidyuḥ //
ArthaŚ, 4, 13, 19.1 śṛṅgidaṃṣṭribhyām anyonyaṃ ghātayatastacca tāvacca daṇḍaḥ //
Avadānaśataka
AvŚat, 9, 2.2 tāv anyonyaṃ prativiruddhau babhūvatuḥ /
AvŚat, 10, 4.2 yāvaj jetavane dvau mallāv anyonyaṃ saṃjalpaṃ kurutaḥ asti kesarī nāma saṃgrāmaḥ /
Aṣṭasāhasrikā
ASāh, 11, 1.21 likhatāmanyonyaṃ visāmagrī bhaviṣyati /
Buddhacarita
BCar, 4, 6.2 anyonyaṃ dṛṣṭibhirhatvā śanaiśca viniśaśvasuḥ //
BCar, 6, 44.2 mṛtyuranyonyamavaśānasmān saṃtyājayiṣyati //
BCar, 13, 25.1 kecidvrajanto bhṛśam āvavalgur anyonyam āpupluvire tathānye /
Carakasaṃhitā
Ca, Śār., 8, 5.3 tataḥ śuklavāsasau sragviṇau subhanasāvanyonyamabhikāmau saṃvaseyātāṃ snānāt prabhṛti yugmeṣvahaḥsu putrakāmau ayugmeṣu duhitṛkāmau //
Lalitavistara
LalVis, 3, 7.5 ye khalu punastasya maṇiratnasya sāmantake manuṣyāḥ prativasanti te tenāvabhāsenāsphuṭa samānā anyonyaṃ saṃjānanti anyonyaṃ paśyanti anyonyamāhuḥ uttiṣṭha bhadramukhāḥ karmāntāni kārayata āpaṇāni prasārayata divā manyāmahe sūryamabhyudgatam /
LalVis, 3, 7.5 ye khalu punastasya maṇiratnasya sāmantake manuṣyāḥ prativasanti te tenāvabhāsenāsphuṭa samānā anyonyaṃ saṃjānanti anyonyaṃ paśyanti anyonyamāhuḥ uttiṣṭha bhadramukhāḥ karmāntāni kārayata āpaṇāni prasārayata divā manyāmahe sūryamabhyudgatam /
LalVis, 3, 7.5 ye khalu punastasya maṇiratnasya sāmantake manuṣyāḥ prativasanti te tenāvabhāsenāsphuṭa samānā anyonyaṃ saṃjānanti anyonyaṃ paśyanti anyonyamāhuḥ uttiṣṭha bhadramukhāḥ karmāntāni kārayata āpaṇāni prasārayata divā manyāmahe sūryamabhyudgatam /
LalVis, 3, 19.2 iti hi bhikṣavaste devaputrāḥ bodhisattvasyānyonyaṃ paripṛcchanti sma katamasmin kularatne kiyadrūpāyāṃ jananyāṃ bodhisattvaḥ pratiṣṭhateti /
LalVis, 4, 14.1 tasmātsahitasamagrā anyonyaṃ maitracitta hitacittāḥ /
LalVis, 5, 27.1 atha khalu bhikṣavaścatvāro mahārājānaḥ śakraśca devānāmindraḥ suyāmaśca devaputraḥ saṃtuṣitaśca sunirmitaśca paranirmitavaśavartī ca sārthavāhaśca māraputrabrahmā ca sahāṃpatirbrahmottaraśca purohitaḥ subrahmā ca purohitaḥ prabhāvyūhābhāsvaraśca maheśvaraśca śuddhāvāsakāyikā niṣṭhāgataścākaniṣṭhaśca etāni cānyāni cānekāni devaśatasahasrāṇi saṃnipatya anyonyamevāhur ayuktametanmārṣā asmākaṃ syādakṛtajñatā ca yadvayamekākinamadvitīyaṃ bodhisattvamutsṛjema /
LalVis, 5, 76.5 ye ca tatra sattvā upapannāste tenaivāvabhāsena sphuṭāḥ samānā anyonyaṃ samyak paśyanti sma /
LalVis, 5, 76.6 anyonyaṃ saṃjānante sma /
LalVis, 7, 36.3 te 'nyonyamekānte saṃnipātyaivaṃ vakṣyanti paśyata bho yūyam etad apūjyamānaṃ bodhisattvasya kila mātuḥ kukṣigatasyoccāraprasrāvamaṇḍoparimiśrasya īdṛśī vibhūtirāsīt /
LalVis, 12, 82.9 sarvanagarajanaśca vihvalībhūto 'nyonyamapṛcchat kasyāyamevaṃvidhaḥ śabda iti /
Mahābhārata
MBh, 1, 2, 171.1 anyonyaṃ prati ca krodho yudhiṣṭhirakirīṭinoḥ /
MBh, 1, 17, 15.2 anyonyaṃ chindatāṃ śastrair āditye lohitāyati //
MBh, 1, 17, 16.2 nighnatāṃ samare 'nyonyaṃ śabdo divam ivāspṛśat //
MBh, 1, 25, 12.4 tato vibhaktā anyonyaṃ nādriyante 'rthamohitāḥ //
MBh, 1, 25, 15.4 guruśāstre nibaddhānām anyonyam abhiśaṅkinām /
MBh, 1, 68, 13.65 anyonyaṃ te samāhūya idaṃ vacanam abruvan /
MBh, 1, 77, 25.2 anyonyam abhisaṃpūjya jagmatustau yathāgatam //
MBh, 1, 78, 8.2 anyonyam evam uktvā ca samprahasya ca te mithaḥ /
MBh, 1, 96, 31.2 anyonyam abhivartetāṃ balavikramaśālinau /
MBh, 1, 96, 55.3 anyonyaṃ prītisakte ca ekabhāvāviva sthite //
MBh, 1, 98, 17.10 ityanyonyaṃ samābhāṣya te dīrghatamasaṃ munim /
MBh, 1, 102, 7.2 anyonyam abhyavardhanta dharmottaram avartata //
MBh, 1, 115, 28.15 sabhājayantaste 'nyonyaṃ vasudevaṃ vaco 'bruvan /
MBh, 1, 118, 17.3 anyonyaṃ vai samāśliṣya anujagmuḥ sahasraśaḥ /
MBh, 1, 119, 7.6 pṛthvīnimittam anyonyaṃ ghātayiṣyanti nirghṛṇāḥ /
MBh, 1, 119, 7.8 anyonyaṃ ghoram āsādya kariṣyanti mahīm imām /
MBh, 1, 122, 13.6 tato 'nyonyam avaikṣanta vrīḍayāvanatānanāḥ /
MBh, 1, 138, 27.2 jīvantyanyonyam āśritya drumāḥ kānanajā iva //
MBh, 1, 141, 22.1 anyonyaṃ tau samāsādya vicakarṣatur ojasā /
MBh, 1, 141, 22.12 cikṣepatur uparyājāvanyonyaṃ vijayaiṣiṇau /
MBh, 1, 141, 23.12 anyonyaṃ tau samāliṅgya vikarṣantau parasparam /
MBh, 1, 142, 15.1 tāvanyonyaṃ samāśliṣya vikarṣantau parasparam /
MBh, 1, 151, 18.4 utsarpaṇāvasarpaistāvanyonyaṃ pratyarundhatām /
MBh, 1, 151, 18.29 tāvanyonyaṃ pīḍayantau puruṣādavṛkodarau /
MBh, 1, 151, 18.30 mattāviva mahānāgāvanyonyaṃ vicakarṣatuḥ /
MBh, 1, 154, 25.8 evam anyonyam uktvā tau kṛtvā sakhyam anuttamam /
MBh, 1, 174, 5.1 te 'nyonyam abhisaṃpūjya gandharvaḥ pāṇḍavāśca ha /
MBh, 1, 176, 23.2 spardhamānāstadānyonyaṃ niṣeduḥ sarvapārthivāḥ //
MBh, 1, 176, 29.13 kenānukāraṇenemām ityanyonyaṃ vyalokayan /
MBh, 1, 180, 1.3 kopa āsīn mahīpānām ālokyānyonyam antikāt //
MBh, 1, 181, 23.1 anyonyam āhvayantau tau mattāviva mahāgajau /
MBh, 1, 181, 23.4 ācakarṣatur anyonyaṃ muṣṭibhiścābhijaghnatuḥ /
MBh, 1, 181, 23.7 muhūrtaṃ tau tathānyonyaṃ samare paryakarṣatām //
MBh, 1, 182, 11.5 samprekṣyānyonyam āsīnā hṛdayaistām adhārayan //
MBh, 1, 182, 15.4 anyonyaṃ cānupaghnanto dharmārthaṃ kāmam īpsitam /
MBh, 1, 189, 49.10 nāticakramur anyonyam anyonyasya priyaṃvadāḥ /
MBh, 1, 200, 4.2 teṣāṃ ceṣṭitam anyonyaṃ yuktānāṃ kṛṣṇayā tayā //
MBh, 1, 200, 21.3 utpannaśca kathaṃ bhedaḥ kathaṃ cānyonyam aghnatām //
MBh, 1, 201, 3.5 sahānyonyena bhuñjāte vinānyonyaṃ na gacchataḥ //
MBh, 1, 201, 23.3 sarvasmān nau bhayaṃ na syād ṛte 'nyonyaṃ pitāmaha //
MBh, 1, 204, 15.1 sarvair etair madair mattāvanyonyaṃ bhrukuṭīkṛtau /
MBh, 1, 204, 18.2 ahaṃ pūrvam ahaṃ pūrvam ityanyonyaṃ nijaghnatuḥ //
MBh, 1, 204, 28.1 draupadyā naḥ sahāsīnam anyonyaṃ yo 'bhidarśayet /
MBh, 1, 210, 4.2 dadṛśāte tadānyonyaṃ prabhāse kṛṣṇapāṇḍavau //
MBh, 1, 210, 5.1 tāvanyonyaṃ samāśliṣya pṛṣṭvā ca kuśalaṃ vane /
MBh, 2, 21, 14.2 ākarṣetāṃ tathānyonyaṃ jānubhiścābhijaghnatuḥ //
MBh, 2, 33, 15.2 anyonyam abhinighnantaḥ punar lokān avāpsyatha //
MBh, 2, 42, 59.2 anyonyaṃ samanujñāpya jagmatuḥ svagṛhān prati //
MBh, 3, 7, 24.2 anyonyam anunīyaivaṃ bhrātarau tau mahādyutī /
MBh, 3, 12, 53.1 tāvanyonyaṃ samāśliṣya prakarṣantau parasparam /
MBh, 3, 17, 24.1 anyonyasyābhisaṃkruddhāvanyonyaṃ jaghnatuḥ śaraiḥ /
MBh, 3, 50, 16.2 anyonyaṃ prati kaunteya sa vyavardhata hṛcchayaḥ //
MBh, 3, 101, 2.1 lokā hyevaṃ vartayanti anyonyaṃ samupāśritāḥ /
MBh, 3, 120, 29.2 te 'nyonyam āmantrya tathābhivādya vṛddhān pariṣvajya śiśūṃś ca sarvān /
MBh, 3, 143, 9.1 na cāpaśyanta te 'nyonyaṃ tamasā hatacakṣuṣaḥ /
MBh, 3, 151, 12.2 puṣkarepsum upāyāntam anyonyam abhicukruśuḥ //
MBh, 3, 154, 47.1 ārujyārujya tau vṛkṣān anyonyam abhijaghnatuḥ /
MBh, 3, 154, 54.1 abhihatya ca bhūyas tāvanyonyaṃ baladarpitau /
MBh, 3, 154, 55.1 muṣṭibhiś ca mahāghorair anyonyam abhipetatuḥ /
MBh, 3, 158, 25.2 harṣayāmāsur anyonyam iṅgitair vijayāvahaiḥ //
MBh, 3, 170, 19.2 te 'nyonyam abhisaṃmūḍhāḥ pātayanti sma dānavāḥ //
MBh, 3, 170, 20.1 teṣām ahaṃ vimūḍhānām anyonyam abhidhāvatām /
MBh, 3, 188, 22.1 anyonyaṃ parimuṣṇanto hiṃsayantaś ca mānavāḥ /
MBh, 3, 188, 39.2 na viśvasanti cānyonyaṃ yugānte paryupasthite //
MBh, 3, 188, 44.2 anyonyaṃ na sahiṣyanti yugānte paryupasthite //
MBh, 3, 188, 55.1 svabhāvāt krūrakarmāṇaś cānyonyam abhiśaṅkinaḥ /
MBh, 3, 188, 84.2 vikrośamānaś cānyonyaṃ jano gāṃ paryaṭiṣyati //
MBh, 3, 211, 24.1 saṃspṛśeyur yadānyonyaṃ kathaṃcid vāyunāgnayaḥ /
MBh, 3, 234, 28.2 pṛṣṭvā kauśalam anyonyaṃ ratheṣvevāvatasthire //
MBh, 3, 237, 15.1 te sametya tathānyonyaṃ saṃnāhān vipramucya ca /
MBh, 3, 237, 15.3 apūjayetām anyonyaṃ citrasenadhanaṃjayau //
MBh, 3, 240, 15.1 vyābhāṣamāṇāś cānyonyaṃ na me jīvan vimokṣyase /
MBh, 3, 264, 31.1 ubhau jaghnatur anyonyam ubhau bhūmau nipetatuḥ /
MBh, 3, 270, 9.2 rāmarāvaṇasainyānām anyonyam abhidhāvatām //
MBh, 3, 270, 12.2 jigīṣator yudhānyonyam indraprahlādayor iva //
MBh, 3, 271, 26.2 rāmarāvaṇasainyānām anyonyam abhidhāvatām //
MBh, 3, 273, 18.1 tayoḥ samabhavad yuddhaṃ tadānyonyaṃ jigīṣatoḥ /
MBh, 4, 12, 11.1 evaṃ sampādayantaste tathānyonyaṃ mahārathāḥ /
MBh, 4, 21, 53.2 balavaccāpi saṃkruddhāvanyonyaṃ tāvagarjatām //
MBh, 4, 31, 2.2 anyonyam abhigarjanto goṣu gṛddhā mahābalāḥ //
MBh, 4, 31, 10.1 nighnantaḥ samare 'nyonyaṃ śūrāḥ parighabāhavaḥ /
MBh, 4, 31, 19.2 anyonyam abhigarjantau goṣṭhe govṛṣabhāviva //
MBh, 4, 31, 21.1 anyonyaṃ cātisaṃrabdhau viceratur amarṣaṇau /
MBh, 4, 31, 24.2 nābhyajānaṃstadānyonyaṃ pradoṣe rajasāvṛte //
MBh, 4, 53, 13.1 samāśliṣṭau tadānyonyaṃ droṇapārthau mahābalau /
MBh, 4, 53, 24.2 chādayetāṃ śaravrātair anyonyam aparājitau //
MBh, 4, 53, 41.2 śaraiḥ pūrṇāyatotsṛṣṭair anyonyam abhijaghnatuḥ //
MBh, 4, 53, 47.2 amarṣiṇostadānyonyaṃ devadānavayor iva //
MBh, 4, 53, 54.2 ācchādayetām anyonyaṃ titakṣantau raṇeṣubhiḥ //
MBh, 4, 54, 12.1 tau samājaghnatur vīrāvanyonyaṃ puruṣarṣabhau /
MBh, 4, 60, 6.2 anyonyam ājau puruṣapravīrau samaṃ samājaghnatur ājamīḍhau //
MBh, 5, 37, 34.2 anyonyabandhanāvetau vinānyonyaṃ na sidhyataḥ //
MBh, 5, 118, 20.2 dṛṣṭvā papracchur anyonyaṃ yayātiṃ nṛpatiṃ prati //
MBh, 5, 137, 2.1 taṃ vai vimanasaṃ dṛṣṭvā samprekṣyānyonyam antikāt /
MBh, 5, 175, 8.1 tataḥ pṛṣṭvā yathānyāyam anyonyaṃ te vanaukasaḥ /
MBh, 6, 3, 9.2 anyonyam abhidhāvanti śiśavo daṇḍapāṇayaḥ /
MBh, 6, 5, 3.2 anyonyam abhinighnanti śastrair uccāvacair api //
MBh, 6, 6, 8.1 anyonyaṃ nābhivartante sāmyaṃ bhavati vai yadā /
MBh, 6, 8, 10.3 jīvanti te mahārāja na cānyonyaṃ jahatyuta //
MBh, 6, 43, 5.2 ghaṇṭāśabdāśca nāgānām anyonyam abhidhāvatām //
MBh, 6, 43, 16.3 anyonyaṃ ca śaraistīkṣṇaiḥ kruddhau rājaṃstatakṣatuḥ //
MBh, 6, 43, 18.2 anyonyaṃ śaravarṣābhyāṃ vavṛṣāte raṇājire //
MBh, 6, 43, 25.1 tāvanyonyaṃ samāsādya samare yuddhadurmadau /
MBh, 6, 43, 31.3 tāvanyonyaṃ susaṃkruddhau cakratuḥ subhṛśaṃ raṇam //
MBh, 6, 43, 45.2 tau jaghnatustadānyonyaṃ śarair bahuvidhair mṛdhe //
MBh, 6, 43, 50.2 tāvanyonyaṃ hayān hatvā dhanuṣī vinikṛtya vai //
MBh, 6, 43, 76.2 dārayetāṃ susaṃkruddhāvanyonyam aparājitau //
MBh, 6, 44, 16.2 pratyadṛśyanta śūrāṇām anyonyam abhidhāvatām //
MBh, 6, 44, 20.2 haṃsair iva mahāvegair anyonyam abhidudruvuḥ //
MBh, 6, 48, 52.2 nāśaknutāṃ tadānyonyam abhisaṃdhātum āhave //
MBh, 6, 48, 62.2 anyonyaṃ pratyabhāṣanta tayor dṛṣṭvā parākramam //
MBh, 6, 48, 68.2 anyonyaṃ samare jaghnustayostatra parākrame //
MBh, 6, 51, 13.2 anyonyaṃ viśikhaistīkṣṇair jaghnatuḥ puruṣarṣabhau //
MBh, 6, 53, 29.1 tathā te samare 'nyonyaṃ nighnantaḥ kṣatriyarṣabhāḥ /
MBh, 6, 58, 21.2 anyonyam abhinardantaḥ saṃprahāraṃ pracakrire //
MBh, 6, 58, 22.1 te yattā jātasaṃrambhāḥ sarve 'nyonyaṃ jighāṃsavaḥ /
MBh, 6, 60, 75.2 pūjayantastadānyonyaṃ mudā paramayā yutāḥ //
MBh, 6, 66, 5.2 anyonyam abhigarjanto goṣṭheṣviva maharṣabhāḥ //
MBh, 6, 66, 19.2 anyonyaṃ jaghnire vīrāstāvakāḥ pāṇḍavaiḥ saha //
MBh, 6, 66, 20.2 anyonyam abhidhāvanta parasparavadhaiṣiṇaḥ //
MBh, 6, 67, 8.2 anyonyam abhisaṃśliṣya yodhāste bharatarṣabha //
MBh, 6, 71, 25.2 anyonyaṃ samare rājan pratyadhāvann amarṣitāḥ //
MBh, 6, 73, 9.1 athāhvayanta te 'nyonyam ayaṃ prāpto vṛkodaraḥ /
MBh, 6, 75, 32.2 avidhyan samare 'nyonyaṃ saṃrabdhā yuddhadurmadāḥ //
MBh, 6, 80, 29.2 nistriṃśābhyāṃ sutīkṣṇābhyām anyonyaṃ saṃtatakṣatuḥ //
MBh, 6, 83, 31.3 abhyadravanta samare te 'nyonyaṃ vai samantataḥ //
MBh, 6, 83, 36.1 anyonyaṃ te samāsādya kurupāṇḍavasainikāḥ /
MBh, 6, 86, 19.1 tathaiva ca mahārāja sametyānyonyam āhave /
MBh, 6, 89, 19.2 anyonyam abhidhāvantaḥ saṃprahāraṃ pracakrire /
MBh, 6, 89, 20.2 anyonyaṃ samare rājan prārthayānā mahad yaśaḥ //
MBh, 6, 89, 28.2 anyonyam abhidhāvantaḥ saṃprahāraṃ pracakrire //
MBh, 6, 89, 29.2 samāhatya raṇe 'nyonyaṃ nipetur gatajīvitāḥ //
MBh, 6, 89, 30.2 urāṃsyurobhir anyonyaṃ samāśliṣya nijaghnire //
MBh, 6, 90, 40.2 anyonyaṃ samapaśyanta nikṛttānmedinītale /
MBh, 6, 92, 43.2 nighnatāṃ bhṛśam anyonyaṃ kurvatāṃ karma duṣkaram //
MBh, 6, 92, 44.1 anyonyaṃ hi raṇe śūrāḥ keśeṣvākṣipya māriṣa /
MBh, 6, 92, 45.2 vivaraṃ prāpya cānyonyam anayan yamasādanam //
MBh, 6, 95, 44.1 tato 'nyonyaṃ pradhāvantaḥ saṃprahāraṃ pracakrire /
MBh, 6, 104, 17.2 anyonyaṃ nighnatāṃ rājan yamarāṣṭravivardhanam //
MBh, 6, 107, 34.2 anyonyaṃ jaghnatur vīrau goṣṭhe govṛṣabhāviva //
MBh, 6, 111, 35.1 tatasteṣāṃ prayatatām anyonyam abhidhāvatām /
MBh, 6, 111, 41.1 anyonyaṃ rathinaḥ petur vājinaśca mahāhave /
MBh, 6, 112, 20.1 pragṛhya vimalau rājaṃstāvanyonyam abhidrutau /
MBh, 6, 112, 24.1 tāvanyonyaṃ mahārāja samāsādya mahāhave /
MBh, 6, 116, 6.2 anyonyaṃ prītimantaste yathāpūrvaṃ yathāvayaḥ //
MBh, 7, 6, 14.1 evaṃ bruvantaste 'nyonyaṃ hṛṣṭarūpā viśāṃ pate /
MBh, 7, 6, 22.2 avekṣetāṃ tadānyonyaṃ samare karṇapāṇḍavau //
MBh, 7, 6, 31.1 te tvanyonyaṃ susaṃrabdhāḥ pāṇḍavāḥ kauravaiḥ saha /
MBh, 7, 14, 28.2 sahasā lohadaṇḍābhyām anyonyam abhijaghnatuḥ //
MBh, 7, 18, 12.2 anyonyam arjunaṃ matvā svam ātmānaṃ ca jaghnire //
MBh, 7, 18, 13.2 iti bruvāṇāḥ saṃmūḍhā jaghnur anyonyam āhave //
MBh, 7, 18, 19.1 tataste labdhalakṣyatvād anyonyam abhicukruśuḥ /
MBh, 7, 21, 15.2 anyonyaṃ samalīyanta palāyanaparāyaṇāḥ //
MBh, 7, 31, 36.1 gṛhṇītādravatānyonyaṃ vibhītā vinikṛntata /
MBh, 7, 33, 16.2 anyonyaṃ spardhamānāśca anyonyasya hite ratāḥ //
MBh, 7, 48, 11.1 tāvanyonyaṃ gadāgrābhyāṃ saṃhatya patitau kṣitau /
MBh, 7, 64, 43.1 anyonyam api cājaghnur ātmānam api cāpare /
MBh, 7, 66, 42.2 anyonyaṃ vai prārthayatāṃ yodhānām arjunasya ca //
MBh, 7, 71, 17.1 tāvanyonyaṃ dṛḍhaṃ viddhāvanyonyaśaravikṣatau /
MBh, 7, 72, 18.2 anyonyaṃ jaghnire kruddhā yuddharaṅgagatā narāḥ //
MBh, 7, 72, 20.2 uccukruśustathānyonyaṃ jaghnur anyonyam āhave //
MBh, 7, 72, 20.2 uccukruśustathānyonyaṃ jaghnur anyonyam āhave //
MBh, 7, 73, 20.2 anyonyam abhividhyetāṃ jīvitāntakaraiḥ śaraiḥ //
MBh, 7, 73, 32.2 anyonyaṃ samavidhyetāṃ śaraistau droṇasātyakī //
MBh, 7, 82, 10.2 śarair anekasāhasrair anyonyam abhijaghnatuḥ //
MBh, 7, 90, 38.2 samāsedatur anyonyaṃ śarasaṃghair ariṃdamau //
MBh, 7, 90, 40.1 tāpayantau śaraistīkṣṇair anyonyaṃ tau mahārathau /
MBh, 7, 92, 11.2 adṛśyaṃ samare 'nyonyaṃ cakratustau mahārathau //
MBh, 7, 100, 9.2 raṇe 'bhavad balaughānām anyonyam abhidhāvatām //
MBh, 7, 107, 6.2 anyonyam īkṣāṃ cakrāte dahantāviva locanaiḥ //
MBh, 7, 107, 7.2 yuddhe 'nyonyaṃ samāsādya tatakṣatur ariṃdamau //
MBh, 7, 107, 32.1 chādayantau hi śatrughnāvanyonyaṃ sāyakaiḥ śitaiḥ /
MBh, 7, 107, 33.1 tāvanyonyaṃ jighāṃsantau śaraistīkṣṇair mahārathau /
MBh, 7, 108, 28.2 śārdūlāviva cānyonyam atyarthaṃ ca hyagarjatām //
MBh, 7, 108, 29.1 anyonyaṃ prajihīrṣantāv anyonyasyāntaraiṣiṇau /
MBh, 7, 108, 29.2 anyonyam abhivīkṣantau goṣṭheṣviva maharṣabhau //
MBh, 7, 108, 30.2 śaraiḥ pūrṇāyatotsṛṣṭair anyonyam abhijaghnatuḥ //
MBh, 7, 108, 31.2 anyonyam abhivīkṣantau kopād vivṛtalocanau //
MBh, 7, 108, 32.1 prahasantau tathānyonyaṃ bhartsayantau muhur muhuḥ /
MBh, 7, 109, 2.2 śaraiḥ pūrṇāyatotsṛṣṭair anyonyam abhijaghnatuḥ //
MBh, 7, 111, 22.1 tāvanyonyaṃ śarair viddhvā svarṇapuṅkhaiḥ śilāśitaiḥ /
MBh, 7, 114, 13.1 jīmūtāviva cānyonyaṃ tau vavarṣatur āhave /
MBh, 7, 114, 14.2 anyonyaṃ samare kruddhau kṛtapratikṛtaiṣiṇau //
MBh, 7, 117, 19.1 anyonyaṃ tau tadā vāgbhistakṣantau narapuṃgavau /
MBh, 7, 117, 26.2 rathaśaktibhir anyonyaṃ viśikhaiścāpyakṛntatām //
MBh, 7, 117, 27.2 vyaṣṭambhayetām anyonyaṃ prāṇadyūtābhidevinau //
MBh, 7, 117, 29.2 jigīṣantau paraṃ sthānam anyonyam abhijaghnatuḥ //
MBh, 7, 117, 34.2 muhur ājaghnatuḥ kruddhāvanyonyam arimardanau //
MBh, 7, 117, 35.2 raṇe raṇotkaṭau rājann anyonyaṃ paryakarṣatām //
MBh, 7, 122, 55.1 anyonyaṃ tau mahārāja śaravarṣair avarṣatām /
MBh, 7, 122, 59.2 anyonyaṃ saṃtatakṣāte raṇe 'nupamavikramau //
MBh, 7, 128, 7.2 anyonyam ārdayan rājan nityayattāḥ parākrame //
MBh, 7, 128, 9.1 anyonyaṃ samare yodhāḥ śaraśaktiparaśvadhaiḥ /
MBh, 7, 131, 15.1 evam ābhāṣya cānyonyaṃ krodhasaṃraktalocanau /
MBh, 7, 131, 20.2 āsīd rājan balaughānām anyonyam abhinighnatām //
MBh, 7, 137, 9.1 tāvanyonyaṃ śaraiḥ kṛttau vyarājetāṃ nararṣabhau /
MBh, 7, 138, 3.2 anyonyaṃ kṣobhayāmāsuḥ sainyāni nṛpasattama //
MBh, 7, 138, 6.1 mahārathasahasrāṇi jaghnur anyonyam āhave /
MBh, 7, 139, 30.2 nānāśastrasamāvāpair anyonyaṃ paryapīḍayan //
MBh, 7, 141, 4.1 tāvanyonyaṃ mahārāja tatakṣāte śarair bhṛśam /
MBh, 7, 141, 6.1 tāvanyonyaṃ śarai rājan pracchādya samare sthitau /
MBh, 7, 144, 2.2 śaraiḥ pūrṇāyatotsṛṣṭair anyonyam abhijaghnatuḥ //
MBh, 7, 144, 29.1 rathānāṃ ca raṇe rājann anyonyam abhidhāvatām /
MBh, 7, 144, 30.2 anyonyam abhito rājan krūram āyodhanaṃ babhau //
MBh, 7, 144, 34.2 samāsādya raṇe 'nyonyaṃ saṃrabdhā nāticakramuḥ //
MBh, 7, 148, 3.1 tāvanyonyaṃ śaraiḥ saṃkhye saṃchādya sumahārathau /
MBh, 7, 148, 18.1 avekṣamāṇāste 'nyonyaṃ susaṃmūḍhā vicetasaḥ /
MBh, 7, 149, 25.1 viśeṣayantāvanyonyaṃ māyābhir atimāyinau /
MBh, 7, 149, 28.2 musalaiḥ parvatāgraiśca tāvanyonyaṃ nijaghnatuḥ //
MBh, 7, 150, 23.2 prācchādayetām anyonyaṃ takṣamāṇau maheṣubhiḥ //
MBh, 7, 150, 24.2 nyavārayetām anyonyaṃ kāṃsye nirbhidya varmaṇī //
MBh, 7, 150, 25.2 rathaśaktibhir anyonyaṃ viśikhaiśca tatakṣatuḥ //
MBh, 7, 150, 28.2 nākampayetām anyonyaṃ yatamānau mahādyutī //
MBh, 7, 152, 44.2 muṣṭibhir vajrasaṃhrādair anyonyam abhijaghnatuḥ //
MBh, 7, 153, 21.1 tato nānāpraharaṇair anyonyam abhivarṣatām /
MBh, 7, 153, 25.2 mahadbhiḥ samare tasmin anyonyam abhijaghnatuḥ //
MBh, 7, 153, 28.2 pragṛhya niśitau khaḍgāvanyonyam abhijaghnatuḥ //
MBh, 7, 153, 29.1 tāvanyonyam abhidrutya keśeṣu sumahābalau /
MBh, 7, 154, 16.1 samaṃ hi tāvapratimaprabhāvāv anyonyam ājaghnatur uttamāstraiḥ /
MBh, 7, 159, 17.2 te 'nyonyaṃ samare yodhāḥ preṣayanta yamakṣayam //
MBh, 7, 159, 25.2 saṃsādhayiṣyathānyonyaṃ svargāya kurupāṇḍavāḥ //
MBh, 7, 159, 26.2 arocayanta sainyāni tathā cānyonyam abruvan //
MBh, 7, 162, 38.2 abhyagacchaṃstathānyonyaṃ mattā gajavṛṣā iva //
MBh, 7, 163, 12.2 vegena mahatānyonyaṃ saṃrabdhāvabhipetatuḥ //
MBh, 7, 163, 24.2 anyonyam apasavyaṃ ca kartuṃ vīrau tadaiṣatuḥ /
MBh, 7, 164, 21.2 anyonyaṃ prekṣamāṇau ca hasamānau punaḥ punaḥ //
MBh, 7, 164, 35.2 anyonyaṃ kruddhayor ghoraṃ yathā dviradasiṃhayoḥ //
MBh, 7, 165, 85.1 anyonyaṃ te samākrośan sainikā bharatarṣabha /
MBh, 7, 165, 99.2 anyonyam abhigarjantaḥ śastrair dehān apātayan //
MBh, 7, 167, 16.2 nābhijānanti cānyonyaṃ kaśmalābhihataujasaḥ //
MBh, 8, 7, 39.2 yoddhukāme sthite rājan hantum anyonyam añjasā //
MBh, 8, 7, 40.1 tatra yattau susaṃrabdhau dṛṣṭvānyonyaṃ vyavasthitau /
MBh, 8, 7, 42.2 rathināṃ ca mahārāja anyonyaṃ nighnatāṃ dṛḍham //
MBh, 8, 8, 1.2 te sene 'nyonyam āsādya prahṛṣṭāśvanaradvipe /
MBh, 8, 8, 31.1 tāv anyonyasya dhanuṣī chittvānyonyaṃ vinedatuḥ /
MBh, 8, 9, 28.2 anyonyam asibhis tūrṇaṃ samājaghnatur āhave //
MBh, 8, 11, 11.1 tāv anyonyaṃ śarair ghoraiś chādayānau mahārathau /
MBh, 8, 11, 12.2 svaraśmibhir ivānyonyaṃ tāpayantau śarottamaiḥ //
MBh, 8, 11, 20.2 śaraiḥ pūrṇāyatotsṛṣṭair anyonyam abhijaghnatuḥ //
MBh, 8, 11, 21.2 īṣatur virathaṃ caiva kartum anyonyam āhave //
MBh, 8, 11, 35.1 anyonyaṃ chādayantau sma śaravṛṣṭyā mahārathau /
MBh, 8, 11, 36.1 tāv anyonyaṃ dhvajau viddhvā sārathī ca mahārathau /
MBh, 8, 12, 49.1 saṃtāpayantāv anyonyaṃ dīptaiḥ śaragabhastibhiḥ /
MBh, 8, 16, 27.1 tato nijaghnur anyonyaṃ petuś cāhavatāḍitāḥ /
MBh, 8, 17, 76.2 vivyādhāte mahātmānāv anyonyaṃ śaravṛṣṭibhiḥ //
MBh, 8, 18, 70.1 tāv anyonyaṃ bhṛśaṃ viddhvā rudhireṇa samukṣitau /
MBh, 8, 19, 48.2 anyonyaṃ samare jaghnur yodhavratam anuṣṭhitāḥ /
MBh, 8, 19, 62.2 keśeṣv anyonyam ākṣipya cichidur bibhiduḥ saha //
MBh, 8, 20, 10.3 tatakṣatur maheṣvāsau śarair anyonyam āhave //
MBh, 8, 20, 14.1 tāv anyonyaṃ susaṃrabdhau śaravarṣāṇy amuñcatām /
MBh, 8, 20, 15.1 anyonyaṃ jaghnatuś caiva nardamānau vṛṣāv iva /
MBh, 8, 20, 15.2 anyonyaṃ prekṣamāṇau ca ceratus tau mahārathau //
MBh, 8, 20, 16.1 tataḥ pūrṇāyatotsṛṣṭair anyonyaṃ sukṛtavraṇau /
MBh, 8, 20, 18.2 anyonyaṃ ca mahārāja pīḍayāṃcakratur bhṛśam //
MBh, 8, 27, 78.2 kāmapralāpino 'nyonyaṃ teṣu dharmaḥ kathaṃ bhavet //
MBh, 8, 30, 17.2 āhur anyonyam uktāni prabruvāṇā madotkaṭāḥ //
MBh, 8, 30, 86.2 anyonyam avatakṣanto deśe deśe samaithunāḥ //
MBh, 8, 31, 43.2 sthitān abhimukhān ghorān anyonyam abhibhāṣataḥ //
MBh, 8, 33, 48.2 iti bruvāṇā anyonyaṃ jaghnur yodhā raṇājire //
MBh, 8, 35, 44.1 tāv anyonyaṃ samāsādya vṛṣabhau sarvadhanvinām /
MBh, 8, 35, 50.1 te sene bhṛśasaṃvigne dṛṣṭvānyonyaṃ mahāraṇe /
MBh, 8, 36, 1.3 anyonyaṃ samare jaghnuḥ kṛtavairāḥ parasparam //
MBh, 8, 36, 38.1 anyonyaṃ śrāvayanti sma nāmagotrāṇi bhārata /
MBh, 8, 36, 39.2 anyonyam avamṛdnantaḥ śaktitomarapaṭṭiśaiḥ //
MBh, 8, 42, 22.3 tāv anyonyaṃ tu dṛṣṭvaiva saṃrambhaṃ jagmatuḥ param //
MBh, 8, 44, 37.2 anyonyam ācchādayatām athābhajyata vāhinī //
MBh, 8, 51, 3.2 anyonyaṃ samare prāpya kiṃciccheṣā viśāṃ pate //
MBh, 8, 63, 28.2 anyonyaṃ pratisaṃrabdhāv anyonyasya jayaiṣiṇau //
MBh, 8, 66, 4.2 anyonyam āsādayatoḥ pṛṣatkair viṣāṇaghātair dvipayor ivograiḥ //
MBh, 8, 67, 28.3 balānvitāś cāpy apare hy anṛtyann anyonyam āśliṣya nadanta ūcuḥ //
MBh, 8, 68, 8.2 anyonyam āsādya hataṃ mahadbhir narāśvanāgair girikūṭakalpaiḥ //
MBh, 9, 4, 10.1 ekaprāṇāvubhau kṛṣṇāvanyonyaṃ prati saṃhatau /
MBh, 9, 7, 9.3 anyonyaṃ parirakṣadbhir yoddhavyaṃ sahitaiśca naḥ //
MBh, 9, 8, 44.2 kṣatriyāṇāṃ tadānyonyaṃ saṃyuge jayam icchatām /
MBh, 9, 11, 14.2 tottrair iva tadānyonyaṃ gadāgrābhyāṃ nijaghnatuḥ //
MBh, 9, 11, 21.1 prārthayānau tadānyonyaṃ maṇḍalāni viceratuḥ /
MBh, 9, 11, 22.2 tāvājaghnatur anyonyaṃ yathā bhūmicale 'calau //
MBh, 9, 11, 45.2 anyonyam abhigarjantaḥ praharantaḥ parasparam //
MBh, 9, 13, 23.2 tatakṣatur mṛdhe 'nyonyaṃ śṛṅgābhyāṃ vṛṣabhāviva //
MBh, 9, 15, 54.2 samāhūya tadānyonyaṃ bhartsayantau samīyatuḥ //
MBh, 9, 16, 7.2 samāgataṃ bhīmabalena rājñā paryāpur anyonyam athāhvayantaḥ //
MBh, 9, 16, 12.2 anyonyam ācchādayatāṃ mahārathau madrādhipaścāpi yudhiṣṭhiraśca //
MBh, 9, 16, 58.2 nimīlitākṣāḥ kṣiṇvanto bhṛśam anyonyam arditāḥ /
MBh, 9, 17, 24.1 anyonyaṃ parirakṣāmo yatnena mahatā nṛpa /
MBh, 9, 18, 13.2 anyonyaṃ samabhāṣanta pāñcālāḥ pāṇḍavaiḥ saha //
MBh, 9, 20, 10.2 anyonyam abhyadhāvetāṃ śastrapravaradhāriṇau //
MBh, 9, 20, 12.2 abhijaghnatur anyonyaṃ prahṛṣṭāviva kuñjarau //
MBh, 9, 22, 50.1 anyonyam aśvapṛṣṭhebhyo vikarṣanto mahābalāḥ /
MBh, 9, 22, 64.1 te hyanyonyam avekṣanta tasmin vīrasamāgame /
MBh, 9, 22, 68.1 anyonyaṃ pratisaṃrabdhāḥ samāsādya parasparam /
MBh, 9, 22, 87.1 evam anyonyam āyastā yodhā jaghnur mahāmṛdhe /
MBh, 9, 28, 74.2 prekṣamāṇāstadānyonyam ādhāvannagaraṃ prati //
MBh, 9, 29, 29.2 anyonyam abruvan rājanmṛgavyādhāḥ śanair idam //
MBh, 9, 35, 21.1 tāvanyonyaṃ samābhāṣya ekataśca dvitaśca ha /
MBh, 9, 44, 98.1 kuśalā deśabhāṣāsu jalpanto 'nyonyam īśvarāḥ /
MBh, 9, 50, 39.2 anyonyaṃ paripapracchuḥ punaḥ svādhyāyakāraṇāt //
MBh, 9, 54, 18.1 tāvanyonyaṃ nirīkṣetāṃ kruddhāviva mahādvipau /
MBh, 9, 54, 27.1 anyonyam abhidhāvantau mattāviva mahādvipau /
MBh, 9, 54, 29.1 anyonyam abhisaṃrabdhau prekṣamāṇāvariṃdamau /
MBh, 9, 54, 43.2 anyonyaṃ vāgbhir ugrābhistakṣamāṇau vyavasthitau //
MBh, 9, 54, 44.1 apriyāṇi tato 'nyonyam uktvā tau kurupuṃgavau /
MBh, 9, 56, 3.2 jigīṣator yudhānyonyam indraprahrādayor iva /
MBh, 9, 56, 31.2 gadābhyāṃ sahasānyonyam ājaghnatur ariṃdamau //
MBh, 9, 57, 23.1 anyonyaṃ tau jighāṃsantau pravīrau puruṣarṣabhau /
MBh, 9, 57, 30.2 anyonyaṃ jaghnatur vīrau paṅkasthau mahiṣāviva //
MBh, 10, 3, 7.2 kālayogaviparyāsaṃ prāpyānyonyaṃ vipadyate //
MBh, 10, 8, 42.2 nirīkṣyamāṇā anyonyaṃ drauṇiṃ dṛṣṭvā pravivyathuḥ //
MBh, 10, 8, 96.1 vipranaṣṭāśca te 'nyonyaṃ nājānanta tadā vibho /
MBh, 10, 8, 97.2 gotranāmabhir anyonyam ākrandanta tato janāḥ //
MBh, 10, 8, 123.1 anyonyaṃ sampariṣvajya śayānān dravato 'parān /
MBh, 10, 8, 148.3 diṣṭyā diṣṭyeti cānyonyaṃ sametyocur mahārathāḥ //
MBh, 11, 8, 25.2 anyonyaṃ ghātayiṣyanti dṛḍhaiḥ śastraiḥ prahāriṇaḥ //
MBh, 11, 9, 6.2 āmantryānyonyam īyuḥ sma bhṛśam uccukruśustataḥ //
MBh, 11, 10, 20.2 āmantryānyonyam udvignāstridhā te prayayustataḥ //
MBh, 12, 5, 2.2 yudhi nānāpraharaṇair anyonyam abhivarṣatoḥ //
MBh, 12, 29, 76.2 anyonyam abruvan devāḥ kam ayaṃ dhāsyatīti vai //
MBh, 12, 30, 27.2 pratijagmatur anyonyaṃ kruddhāviva gajottamau //
MBh, 12, 59, 15.1 pālayānāstathānyonyaṃ narā dharmeṇa bhārata /
MBh, 12, 68, 33.2 anugṛhṇanti cānyonyaṃ yadā rakṣati bhūmipaḥ //
MBh, 12, 69, 10.2 yathā na vidyur anyonyaṃ praṇidheyāstathā hi te //
MBh, 12, 108, 29.2 anyonyaṃ nābhibhāṣante tat parābhavalakṣaṇam //
MBh, 12, 121, 33.2 bhayād daṇḍasya cānyonyaṃ ghnanti naiva yudhiṣṭhira //
MBh, 12, 123, 2.2 anyonyaṃ cānuṣajjante vartante ca pṛthak pṛthak //
MBh, 12, 136, 195.2 anyonyam abhisaṃdhātum abhūccaiva tayor matiḥ //
MBh, 12, 137, 23.1 anyonyaṃ kṛtavairāṇāṃ putrapautraṃ nigacchati /
MBh, 12, 137, 51.1 kasmād devāsurāḥ pūrvam anyonyam abhijaghnire /
MBh, 12, 137, 64.1 āvayoḥ kṛtam anyonyaṃ tatra saṃdhir na vidyate /
MBh, 12, 140, 27.2 anyonyaṃ bhakṣayanto hi pracareyur vṛkā iva //
MBh, 12, 160, 57.2 anyonyam abhinardanto diśaḥ sampratipedire //
MBh, 12, 187, 38.2 anyonyam anyau ca yathā saṃprayogastathā tayoḥ //
MBh, 12, 192, 83.3 gṛhītvānyonyam āveṣṭya kucelāvūcatur vacaḥ //
MBh, 12, 204, 12.2 anyonyam abhivartante puruṣādhiṣṭhitāḥ sadā //
MBh, 12, 221, 32.1 amarṣaṇā na cānyonyaṃ spṛhayanti kadācana /
MBh, 12, 222, 13.1 anīrṣavo na cānyonyaṃ vihiṃsanti kadācana /
MBh, 12, 224, 42.1 te sametya mahātmānam anyonyam abhisaṃśritāḥ /
MBh, 12, 260, 22.1 te smānyonyaṃcarāḥ sarve prāṇinaḥ sapta sapta ca /
MBh, 12, 299, 12.2 anyonyam abhimanyante anyonyaspardhinastathā //
MBh, 12, 299, 13.1 te vadhyamānā anyonyaṃ guṇair hāribhir avyayāḥ /
MBh, 12, 315, 1.3 anyonyaṃ hṛṣṭamanasaḥ pariṣasvajire tadā //
MBh, 12, 315, 3.1 anyonyaṃ ca sabhājyaivaṃ suprītamanasaḥ punaḥ /
MBh, 12, 318, 20.1 anyonyaṃ samabhipretya maithunasya samāgame /
MBh, 13, 1, 66.2 karmāṇi codayantīha yathānyonyaṃ tathā vayam //
MBh, 13, 12, 28.1 indreṇa bheditāste tu yuddhe 'nyonyam apātayan /
MBh, 13, 38, 22.2 apyanyonyaṃ pravartante na hi tiṣṭhanti bhartṛṣu //
MBh, 13, 95, 54.1 te śaṅkamānāstvanyonyaṃ papracchur dvijasattamāḥ /
MBh, 13, 101, 5.2 kuśalapraśnam anyonyaṃ tau ca tatra pracakratuḥ //
MBh, 15, 15, 9.2 śanaiḥ śanaistadānyonyam abruvan svamatānyuta //
MBh, 15, 41, 11.2 āmantryānyonyam āśliṣya tato jagmur yathāgatam //
MBh, 16, 2, 2.3 anyonyaṃ musalaiste tu nijaghnuḥ kālacoditāḥ //
MBh, 16, 4, 36.2 jaghnur anyonyam ākrande musalaiḥ kālacoditāḥ //
Rāmāyaṇa
Rām, Ay, 53, 10.2 anyonyam abhivīkṣante vyaktam ārtatarāḥ striyaḥ //
Rām, Ay, 77, 10.2 pariṣvajānāś cānyonyaṃ yayur nāgarikās tadā //
Rām, Ay, 83, 4.1 iti saṃvadator evam anyonyaṃ narasiṃhayoḥ /
Rām, Ay, 93, 10.2 śailapārśve parikrāntam anyonyam abhigarjatām //
Rām, Ay, 108, 3.2 anyonyam upajalpantaḥ śanaiś cakrur mithaḥ kathāḥ //
Rām, Ār, 22, 27.1 sametya cocuḥ sahitās te 'nyonyaṃ puṇyakarmaṇaḥ /
Rām, Ār, 23, 20.1 siṃhanādaṃ visṛjatām anyonyam abhigarjatām /
Rām, Ār, 60, 15.1 evaṃ sambhāṣamāṇau tāv anyonyaṃ bhrātarāv ubhau /
Rām, Ki, 1, 21.2 āhvayanta ivānyonyaṃ kāmonmādakarā mama //
Rām, Ki, 5, 17.2 anyonyam abhivīkṣantau na tṛptim upajagmatuḥ //
Rām, Ki, 12, 18.2 jaghnatuḥ samare 'nyonyaṃ bhrātarau krodhamūrchitau //
Rām, Ki, 49, 16.2 anyonyaṃ sampariṣvajya jagmur yojanam antaram //
Rām, Su, 60, 9.2 madhūcchiṣṭena kecic ca jaghnur anyonyam utkaṭāḥ //
Rām, Su, 60, 11.2 kṣipantyapi tathānyonyaṃ skhalantyapi tathāpare //
Rām, Yu, 4, 25.1 anyonyaṃ sahasā dṛptā nirvahanti kṣipanti ca /
Rām, Yu, 11, 8.1 teṣāṃ sambhāṣamāṇānām anyonyaṃ sa vibhīṣaṇaḥ /
Rām, Yu, 33, 5.1 etasminn antare teṣām anyonyam abhidhāvatām /
Rām, Yu, 34, 2.1 anyonyaṃ baddhavairāṇāṃ ghorāṇāṃ jayam icchatām /
Rām, Yu, 34, 3.2 anyonyaṃ samare jaghnustasmiṃstamasi dāruṇe //
Rām, Yu, 40, 6.2 viprakarṣanti cānyonyaṃ patitaṃ laṅghayanti ca //
Rām, Yu, 42, 2.2 anyonyaṃ pādapair ghorair nighnatāṃ śūlamudgaraiḥ //
Rām, Yu, 43, 16.1 anyonyaṃ rajasā tena kauśeyoddhūtapāṇḍunā /
Rām, Yu, 43, 22.2 harayo rākṣasāstūrṇaṃ jaghnur anyonyam ojasā //
Rām, Yu, 44, 33.1 anyonyaṃ pramamanthuste viviśur nagaraṃ bhayāt /
Rām, Yu, 45, 35.2 anyonyam abhisaṃrabdhā grahāśca na cakāśire //
Rām, Yu, 46, 6.1 teṣām anyonyam āsādya saṃgrāmaḥ sumahān abhūt /
Rām, Yu, 59, 87.1 tāvubhāvambare bāṇāvanyonyam abhijaghnatuḥ /
Rām, Yu, 59, 88.1 tāvanyonyaṃ vinirdahya petatur dharaṇītale /
Rām, Yu, 60, 35.1 anyonyam abhisarpanto ninadantaśca visvaram /
Rām, Yu, 60, 36.2 śarair viviśur anyonyaṃ petuśca jagatītale //
Rām, Yu, 62, 49.2 kiṃ kleśayasi tiṣṭheti tatrānyonyaṃ babhāṣire //
Rām, Yu, 66, 3.2 anyonyaṃ mardayanti sma tadā kapiniśācarāḥ //
Rām, Yu, 66, 22.1 tad yuddham abhavat tatra sametyānyonyam ojasā /
Rām, Yu, 66, 25.2 kṛtapratikṛtānyonyaṃ kurvāte tau raṇājire //
Rām, Yu, 76, 30.2 anyonyaṃ tāvabhighnantau na śramaṃ pratyapadyatām //
Rām, Yu, 78, 2.1 tau dhanvinau jighāṃsantāvanyonyam iṣubhir bhṛśam /
Rām, Yu, 78, 3.1 nibarhayantaścānyonyaṃ te rākṣasavanaukasaḥ /
Rām, Yu, 78, 9.2 anyonyaṃ jaghnatur bāṇair viśikhair bhīmavikramau //
Rām, Yu, 78, 18.1 tau mahāgrahasaṃkāśāvanyonyaṃ saṃnipatya ca /
Rām, Yu, 78, 53.1 anyonyaṃ ca samāśliṣya kapayo hṛṣṭamānasāḥ /
Rām, Yu, 80, 35.2 ūcuścānyonyam āśliṣya saṃkruddhaṃ prekṣya rākṣasāḥ //
Rām, Yu, 81, 8.2 anyonyaṃ samare jaghnustadā vānararākṣasāḥ //
Rām, Yu, 83, 39.2 anyonyam āhvayānānāṃ kruddhānāṃ jayam icchatām //
Rām, Yu, 85, 1.1 hanyamāne bale tūrṇam anyonyaṃ te mahāmṛdhe /
Rām, Yu, 85, 18.2 bhinnāvanyonyam āsādya petatur dharaṇītale //
Rām, Yu, 85, 20.1 jaghnatustau tadānyonyaṃ nedatuśca punaḥ punaḥ /
Rām, Yu, 85, 20.2 talaiścānyonyam āhatya petatur dharaṇītale //
Rām, Yu, 85, 21.2 bhujaiścikṣepatur vīrāvanyonyam aparājitau //
Rām, Yu, 85, 25.2 anyonyam abhisaṃkruddhau jaye praṇihitāvubhau //
Rām, Yu, 87, 22.2 anyonyaṃ vividhaistīkṣṇaiḥ śarair abhivavarṣatuḥ //
Rām, Yu, 88, 56.1 rāmarāvaṇamuktānām anyonyam abhinighnatām /
Rām, Yu, 92, 9.1 tato 'nyonyaṃ susaṃrabdhāvubhau tau rāmarāvaṇau /
Rām, Yu, 95, 26.2 jaghnatustau tadānyonyaṃ kṛtānukṛtakāriṇau //
Rām, Utt, 14, 16.1 bhayād anyonyam āliṅgya bhraṣṭaśastrā raṇājire /
Rām, Utt, 15, 24.1 tatastau rāma nighnantāvanyonyaṃ paramāhave /
Rām, Utt, 21, 18.1 anyonyaṃ ca mahābhāgā jaghnuḥ praharaṇair yudhi /
Rām, Utt, 28, 16.1 nābhyajānaṃstadānyonyaṃ śatrūn vā daivatāni vā /
Rām, Utt, 29, 3.2 anyonyaṃ nābhyajānanta yudhyamānāḥ parasparam //
Rām, Utt, 34, 18.1 tāvanyonyaṃ jighṛkṣantau harirākṣasapārthivau /
Rām, Utt, 34, 41.1 anyonyaṃ lambitakarau tatastau harirākṣasau /
Saundarānanda
SaundĀ, 4, 10.2 cikrīḍatuścābhivirejatuśca rūpaśriyānyonyamivākṣipantau //
SaundĀ, 4, 11.1 anyonyasaṃrāgavivardhanena taddvandvamanyonyamarīramacca /
SaundĀ, 4, 11.2 klamāntare 'nyonyavinodanena salīlamanyonyam amīmadacca //
SaundĀ, 10, 35.2 harṣānvitāścāpsarasaḥ parīyuḥ sagarvamanyonyamavekṣamāṇāḥ //
Saṅghabhedavastu
SBhedaV, 1, 72.1 tatra yeṣāṃ strīndriyaṃ yeṣāṃ ca puruṣendriyaṃ te 'nyonyaṃ cakṣuṣā cakṣur upanidhyāya paśyanti //
SBhedaV, 1, 206.1 dharmatā khalu yasmin samaye bodhisatvas tuṣitād devanikāyāccyutvā mātuḥ kukṣim avakrānto 'tyarthaṃ tasmin samaye mahāpṛthivīcālo 'bhūt sarvaś cāyaṃ lokaḥ udāreṇāvabhāsena sphuṭo 'bhūt yā api tā lokasya lokāntarikā andhās tamaso 'ndhakāratamisrā yatremau sūryācandramasāv evaṃmaharddhikāv evaṃmahānubhāvāvābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā abhūvan tatra ye sattvā upapannās te svakam api bāhuṃ pragṛhītaṃ na paśyanti te tayā ābhayā anyonyaṃ sattvān dṛṣṭvā saṃjānate anye 'pīha bhavantaḥ sattvā upapannā anye 'pīha bhavantaḥ sattvā upapannā iti /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 34.1 sāntvayitvā tato 'nyonyaṃ saṃviśetāṃ mudānvitau /
AHS, Nidānasthāna, 16, 18.2 niviśyānyonyam āvārya vedanābhir haratyasūn //
AHS, Nidānasthāna, 16, 50.1 prāṇādayas tathānyonyam āvṛṇvanti yathākramam /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 29.2 kṛtajotkāram anyonyaṃ pīyate sma tato madhu //
Daśakumāracarita
DKCar, 1, 4, 8.2 pitarau tau sābhijñānamanyonyaṃ jñātvā muditāntarātmānau vinītaṃ mām ānandāśruvarṣeṇābhiṣicya gāḍhamāśliṣya śirasyupāghrāya kasyāṃcinmahīruhacchāyāyām upāviśatām //
DKCar, 2, 5, 37.1 ubhau cemau lakṣasuptau trapayā sādhvasena vānyonyamātmānaṃ na vivṛṇvāte //
DKCar, 2, 6, 110.1 teṣu jīvatsu na vavarṣa varṣāṇi dvādaśa daśaśatākṣaḥ kṣīṇasāraṃ sasyam oṣadhyo vandhyāḥ na phalavanto vanaspatayaḥ klībā medhāḥ kṣīṇasrotasaḥ sravantyaḥ paṅkaśeṣāṇi palvalāni nirnisyandānyutsamaṇḍalāni viralībhūtaṃ kandamūlaphalam avahīnāḥ kathāḥ galitāḥ kalyāṇotsavakriyāḥ bahulībhūtāni taskarakulāni anyonyamabhakṣayanprajāḥ paryaluṭhann itastato balākāpāṇḍurāṇi naraśiraḥkapālāni paryahiṇḍanta śuṣkāḥ kākamaṇḍalyaḥ śūnyībhūtāni nagaragrāmakharvaṭapuṭabhedanādīni //
DKCar, 2, 8, 45.1 dvitīye 'nyonyaṃ vivadamānānāṃ janānāmākrośāddahyamānakarṇaḥ kaṣṭaṃ jīvati /
DKCar, 2, 8, 50.0 tatrāpi mantriṇo madhyasthā ivānyonyaṃ mithaḥ sambhūya doṣaguṇau dūtacāravākyāni śakyāśakyatāṃ deśakālakāryāvasthāśca svecchayā viparivartayantaḥ svaparamitramaṇḍalānyupajīvanti //
Divyāvadāna
Divyāv, 12, 39.1 evamanyonyaṃ sarve viheṭhitāḥ //
Divyāv, 12, 359.1 evamukte tīrthyā anyonyaṃ vighaṭṭayanta evāhuḥ tvamuttiṣṭha tvamuttiṣṭheti //
Divyāv, 13, 83.1 te kalahaṃ kṛtvā vyupaśāntāḥ parasparaṃ kathayanti bhavantaḥ pūrvamasmākamanyonyaṃ dṛṣṭvā sneho bhavati idānīṃ tu dveṣaḥ //
Divyāv, 13, 92.1 te 'nyonyaṃ pṛcchanti bhavantaḥ vayaṃ pūrve yatra yatra gacchāmastataḥ pūrṇahastāḥ pūrṇamallakā āgacchāmaḥ //
Divyāv, 13, 193.1 te 'nyonyaṃ pṛcchanti bhavantaḥ vayaṃ pūrvam yatra yatra gacchāmastataḥ pūrṇahastāḥ pūrṇamallakā gacchāmaḥ //
Divyāv, 17, 68.1 tatra ye sattvā upapannāḥ te tayānyonyaṃ sattvaṃ dṛṣṭvā saṃjānante anye 'pīha bhavantaḥ sattvā upapannāḥ anye 'pīha bhavantaḥ sattvā upapannā iti //
Divyāv, 17, 72.1 tatra ye sattvā upapannāḥ te tayābhayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānanti anye 'pīha bhavantaḥ sattvā upapannāḥ anye 'pīha bhavantaḥ sattvā upapannā iti //
Divyāv, 17, 76.1 tatra ye sattvā upapannāḥ te tayābhayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānanti anye 'pīha bhavantaḥ sattvā upapannāḥ anye 'pīha bhavantaḥ sattvā upapannā iti //
Divyāv, 17, 80.1 tatra ye sattvā upapannāḥ te tayābhayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānanti anye 'pīha bhavantaḥ sattvā upapannāḥ anye 'pīha bhavantaḥ sattvā upapannā iti //
Divyāv, 17, 84.1 tatra ye sattvā upapannās te tayābhayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānanti anye 'pīha bhavantaḥ sattvā upapannāḥ anye 'pīha bhavantaḥ sattvā upapannā iti //
Divyāv, 17, 88.1 tatra ye sattvā upapannāḥ te tayābhayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānanti anye 'pīha bhavantaḥ sattvā upapannāḥ anye 'pīha bhavantaḥ sattvā upapannā iti //
Divyāv, 17, 446.1 teṣāmanyonyaṃ na kasyacidadhiko vā hīno vā //
Harivaṃśa
HV, 3, 20.1 anyonyam ūcus te sarve samyag āha mahān ṛṣiḥ /
HV, 3, 46.2 tuṣitā nāma te 'nyonyam ūcur vaivasvate 'ntare //
Kāmasūtra
KāSū, 3, 1, 20.2 viśeṣayantī cānyonyaṃ saṃbandhaḥ sa vidhīyate //
KāSū, 5, 6, 15.1 dūṣayitvā tato 'nyonyam ekakāryārpaṇe sthiraḥ /
Kūrmapurāṇa
KūPur, 1, 2, 90.1 anyonyam anuraktāste hyanyonyamupajīvinaḥ /
KūPur, 1, 2, 90.1 anyonyam anuraktāste hyanyonyamupajīvinaḥ /
KūPur, 1, 2, 90.2 anyonyaṃ praṇatāścaiva līlayā parameśvarāḥ //
KūPur, 1, 15, 41.1 dudruvuḥ kecid anyonyam ūcuḥ saṃbhrāntalocanāḥ /
KūPur, 1, 24, 15.2 procuranyonyamavyaktamādidevaṃ mahāmunim //
KūPur, 1, 27, 46.1 tatastā jagṛhuḥ sarvā anyonyaṃ krodhamūrchitāḥ /
KūPur, 2, 22, 3.2 anyonyaṃ manasā dhyātvā saṃpatanti manojavāḥ //
KūPur, 2, 35, 3.2 anyonyaṃ bhaktiyuktānāṃ vyāghāto jāyate kila //
Liṅgapurāṇa
LiPur, 1, 2, 48.1 erakālābhato 'nyonyaṃ vivāde vṛṣṇivigrahaḥ /
LiPur, 1, 29, 19.1 anyonyaṃ sasmitaṃ prekṣya cāliliṅguḥ samantataḥ /
LiPur, 1, 39, 48.1 tatrāpi jagṛhuḥ sarve cānyonyaṃ krodhamūrchitāḥ /
LiPur, 1, 40, 43.1 upadravāṃstathānyonyaṃ sādhayanti tadā prajāḥ /
LiPur, 1, 40, 64.1 upahiṃsanti cānyonyaṃ praṇipatya parasparam /
LiPur, 1, 52, 20.1 anyonyamanuraktāś ca cakravākasadharmiṇaḥ /
LiPur, 1, 70, 59.2 etā āvṛtya cānyonyamaṣṭau prakṛtayaḥ sthitāḥ //
LiPur, 1, 70, 80.1 anyonyamithunā hyete anyonyamupajīvinaḥ /
LiPur, 1, 71, 114.1 yathā taraṅgā laharīsamūhā yudhyanti cānyonyamapāṃnidhau ca /
LiPur, 1, 71, 136.1 kiṃtu kiṃtviti cānyonyaṃ prekṣya caitatsamākulāḥ /
LiPur, 1, 104, 7.1 ityuktvānyonyamanaghaṃ tuṣṭuvuḥ śivamīśvaram /
LiPur, 2, 1, 32.1 kāṣṭhaśaṅkubhir anyonyaṃ śrotrāṇi vidadhurdvijāḥ /
Matsyapurāṇa
MPur, 23, 42.2 śastrairathānyonyamaśeṣasainyaṃ dvayorjagāma kṣayamugratīkṣṇaiḥ //
MPur, 25, 10.1 brāhmaṇau tāv ubhau nityamanyonyaṃ spardhinau bhṛśam /
MPur, 31, 25.2 anyonyaṃ cābhisaṃpūjya jagmatustau yathāgatam //
MPur, 32, 8.2 anyonyamevam uktvā ca samprahasya ca te mithaḥ /
MPur, 47, 91.1 evamuktvā tato'nyonyaṃ śaraṇaṃ kāvyamātaram /
MPur, 47, 254.1 akasmātkopitānyonyaṃ bhaviṣyantīha mohitāḥ /
MPur, 47, 254.2 kṣapayitvā tu te 'nyonyaṃ bhāvinārthena coditāḥ //
MPur, 47, 256.1 rakṣaṇe vinivṛtte tu hatvā cānyonyamāhave /
MPur, 118, 60.2 hiṃsanti hi na cānyonyaṃ hiṃsakāstu parasparam //
MPur, 123, 55.1 yasmātpraviṣṭāste 'nyonyaṃ tasmātte sthiratāṃ gatāḥ /
MPur, 128, 20.2 himodbhavāśca te'nyonyaṃ raśmayastriṃśataḥ smṛtāḥ /
MPur, 131, 38.2 tatraiva dṛṣṭvā te'nyonyaṃ sakrodhāpūritekṣaṇāḥ //
MPur, 131, 40.2 guruṃ caiva na manyante hyanyonyaṃ cāpi cukrudhuḥ //
MPur, 135, 21.2 kimetaditi papracchuranyonyaṃ gṛhamāśritāḥ //
MPur, 135, 25.1 iti te'nyonyamāviddhā uttarottarabhāṣiṇaḥ /
MPur, 135, 29.2 nikṛṣya jaghnuranyonyam iṣubhiḥ prāṇabhojanaiḥ //
MPur, 138, 13.2 ityanyonyam anūccārya prayayuryamasādanam //
MPur, 138, 32.1 anyonyamuddiśya vimardatāṃ ca pradhāvatāṃ caiva vinighnatāṃ ca /
MPur, 141, 43.2 anyonyaṃ candrasūryau tu darśanāddarśa ucyate //
MPur, 144, 44.1 upahatya tathānyonyaṃ sādhayanti tadā prajāḥ /
MPur, 144, 66.2 upahiṃsanti cānyonyaṃ pralumpanti parasparam //
MPur, 144, 86.1 mithunāni tu tāḥ sarvā hyanyonyaṃ samprajajñire /
MPur, 149, 5.1 samāsādya tu te'nyonyaṃ prakrameṇa vilomataḥ /
MPur, 149, 11.1 na prājñāyata te'nyonyaṃ tasmiṃstamasi saṃkule /
MPur, 150, 46.1 tato muṣṭibhiranyonyaṃ nirdayau tau nijaghnatuḥ /
MPur, 175, 14.1 te'nyonyaṃ nāvabudhyanta devānāṃ vāhanāni ca /
Nāradasmṛti
NāSmṛ, 2, 12, 31.2 doṣe tu sati nāgaḥ syād anyonyaṃ tyajatos tayoḥ //
NāSmṛ, 2, 12, 90.1 anyonyaṃ tyajator nāgaḥ syād anyonyaviruddhayoḥ /
Suśrutasaṃhitā
Su, Śār., 2, 47.2 muñcantyau śukramanyonyamanasthistatra jāyate //
Su, Ka., 7, 44.2 atyarthabadhiro 'ndhaśca so 'nyonyamabhidhāvati //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 12.2, 1.16 anyonyābhibhavā iti anyonyaṃ parasparam abhibhavantīti /
Sūryasiddhānta
SūrSiddh, 1, 14.1 surāsurāṇām anyonyam ahorātraṃ viparyayāt /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 13.2, 1.0 atha saṃghātā apyanyonyaṃ na saṃyujyante //
Viṣṇupurāṇa
ViPur, 1, 15, 97.1 anyonyam ūcus te sarve samyag āha mahāmuniḥ /
ViPur, 1, 15, 126.2 tuṣitā nāma te 'nyonyam ūcur vaivasvate 'ntare //
ViPur, 5, 6, 34.1 kvaciddhasantāvanyonyaṃ krīḍamānau tathāparaiḥ /
ViPur, 5, 9, 15.1 te vāhayantastvanyonyaṃ bhāṇḍīraskandhametya vai /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 7.2 viruddhā api cānyonyaṃ rasādyāḥ kāryasādhane /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 30.1 saṃhatyānyonyam ubhayostejasī śarasaṃvṛte /
BhāgPur, 1, 10, 20.1 anyonyam āsīt saṃjalpa uttamaślokacetasām /
BhāgPur, 1, 15, 23.2 ajānatām ivānyonyaṃ catuḥpañcāvaśeṣitāḥ //
BhāgPur, 1, 15, 26.2 yadūn yadubhiranyonyaṃ bhūbhārān saṃjahāra ha //
BhāgPur, 2, 5, 33.1 tadā saṃhatya cānyonyaṃ bhagavacchakticoditāḥ /
BhāgPur, 3, 18, 18.2 jigīṣayā susaṃrabdhāv anyonyam abhijaghnatuḥ //
BhāgPur, 3, 22, 4.1 ato hy anyonyam ātmānaṃ brahma kṣatraṃ ca rakṣataḥ /
BhāgPur, 4, 9, 48.1 uttamaś ca dhruvaś cobhāv anyonyaṃ premavihvalau /
BhāgPur, 4, 14, 39.2 bhartaryuparate tasminn anyonyaṃ ca jighāṃsatām //
BhāgPur, 11, 5, 8.1 vadanti te 'nyonyam upāsitastriyo gṛheṣu maithunyapareṣu cāśiṣaḥ /
BhāgPur, 11, 7, 61.1 snehānubaddhahṛdayāv anyonyaṃ viṣṇumāyayā /
Bhāratamañjarī
BhāMañj, 1, 1071.1 athānyonyaṃ mahīpālā vilokya kṣaṇamānanam /
BhāMañj, 1, 1273.1 tāvanyonyaṃ pariṣvajya harṣavistāritekṣaṇau /
BhāMañj, 7, 214.1 maṇḍalāni carantau tāvanyonyamabhijaghnatuḥ /
Garuḍapurāṇa
GarPur, 1, 167, 18.2 niveśyānyonyamāvārya vedanābhirharatyasūn //
Gṛhastharatnākara
GṛRĀ, Gāndharvalakṣaṇa, 5.2 vivikte svayamanyonyaṃ strīpuṃsayoryaḥ samāgamaḥ /
Hitopadeśa
Hitop, 2, 110.5 tato 'nujīvinām apyāhāradāne śaithilyadarśanād damanakakaraṭakāv anyonyaṃ cintayataḥ /
Hitop, 4, 26.3 sundopasundāv anyonyaṃ naṣṭau tulyabalau na kim //
Hitop, 4, 27.7 tatas tasyā rūpalāvaṇyalubdhābhyāṃ jagadghātibhyāṃ masasotsukābhyāṃ pāpatimirābhyām mamety anyonyaṃ kalahāyamānābhyāṃ pramāṇapuruṣaḥ kaścit pṛcchyatām iti matau kṛtāyāṃ sa eva bhaṭṭārako vṛddhadvijarūpaḥ samāgatya tatropasthitaḥ /
Kathāsaritsāgara
KSS, 1, 4, 63.2 mañjūṣāyāṃ bhiyānyonyaṃ sparśaṃ labdhvāpi nālapan //
KSS, 1, 6, 11.2 tatrānyapuruṣābhāvācchaṅkānyonyamajāyata //
KSS, 1, 6, 27.1 anyonyaṃ nijavāṇijyakalākauśalavādinām /
KSS, 1, 6, 133.1 evamanyonyamālocya tāṃ rātrimativāhya ca /
KSS, 1, 7, 62.1 baddhāviva tayānyonyaṃ māraśṛṅkhalayā dṛśā /
KSS, 2, 2, 106.2 anyonyaṃ sthāpitāyāṃ sā yayau bhāvanikā tataḥ //
KSS, 3, 4, 134.2 tannāśayatha kiṃ grāmānanyonyamasahiṣṇavaḥ //
KSS, 3, 4, 371.1 athopaviṣṭāvanyonyam avitṛptau vilokane /
KSS, 4, 3, 78.2 patākā api sindūram anyonyam akirann iva //
KSS, 5, 1, 222.1 tacchrutvā yāvad anyonyaṃ viprāḥ parimṛśanti te /
KSS, 6, 1, 190.1 nave 'pi darśane 'nyonyam āśvāsaḥ samabhūcca nau /
Kṛṣiparāśara
KṛṣiPar, 1, 221.3 puṣyayātrāṃ janāḥ kuryuranyonyaṃ kṣetrasannidhau //
KṛṣiPar, 1, 225.2 anyonyaṃ lepanaṃ kuryustailaiḥ pakvaiḥ sugandhibhiḥ //
KṛṣiPar, 1, 226.2 bhakṣayeyustato 'nyonyaṃ paridhāya navāmbaram //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 32.2, 6.2 muñcataḥ yadyadaśnāti śukram mātāsya anyonyam bhojanaṃ anasthis hi tatra caturvidham //
Rājanighaṇṭu
RājNigh, Rogādivarga, 55.1 vīryaṃ prakāśya nijamoṣadhayaḥ kilocur anyonyam urvyapi divo bhuvamāvrajantyaḥ /
RājNigh, Rogādivarga, 90.1 anyonyaṃ madhurāmlau lavaṇāmlau kaṭutiktakau ca rasau /
Skandapurāṇa
SkPur, 13, 106.2 tarjayanta ivānyonyaṃ mañjarībhiścakāśire //
SkPur, 19, 25.2 evaṃ tau vairamanyonyaṃ jahaturmunisattamau //
Tantrāloka
TĀ, 1, 67.1 na cāsya vibhutādyo 'yaṃ dharmo 'nyonyaṃ vibhidyate /
TĀ, 3, 121.2 anyonyamaviyuktau tau svatantrāvapyubhau sthitau //
TĀ, 6, 154.2 yāntyanyonyaṃ layaṃ teṣām āyur gāhanikaṃ dinam //
TĀ, 6, 174.2 ityanyonyaṃ kramādyānti layaṃ māyāntake 'dhvani //
TĀ, 16, 78.2 anyonyaṃ pāśadāhāya śuddhatattvavisṛṣṭaye //
Āryāsaptaśatī
Āsapt, 2, 29.1 anyonyam anusrotasam anyad athānyat taṭāt taṭaṃ bhajatoḥ /
Āsapt, 2, 499.1 vījayator anyonyaṃ yūnor viyutāni sakalagātrāṇi /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 10.2, 12.0 paraspareṇa copahatānāmiti anyonyam upaghātitaguṇānām //
Śukasaptati
Śusa, 4, 5.5 tasya brāhmaṇasya tasyāś cānyonyamanurāgaḥ saṃjātaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 11.2 spṛṣṭvā rajasvalānyonyaṃ brāhmaṇī brāhmaṇī tathā //
ParDhSmṛti, 7, 12.2 spṛṣṭvā rajasvalānyonyaṃ brāhmaṇī kṣatriyā tathā //
ParDhSmṛti, 7, 13.2 spṛṣṭvā rajasvalānyonyaṃ brāhmaṇī vaiśyajā tathā //
ParDhSmṛti, 7, 14.2 spṛṣṭvā rajasvalānyonyaṃ brāhmaṇī śūdrajā tathā //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 136.1 atha khalu te kumārakāsteṣāṃ krīḍanakānāṃ ramaṇīyakānāmarthāya yathepsitānāṃ yathāsaṃkalpitānāmiṣṭānāṃ kāntānāṃ priyāṇāṃ manaāpānāṃ nāmadheyāni śrutvā tasmādādīptādagārāt kṣipramevārabdhavīryā balavatā javena anyonyam apratīkṣamāṇāḥ kaḥ prathamaṃ kaḥ prathamataramityanyonyaṃ saṃghaṭṭitakāyās tasmād ādīptādagārāt kṣiprameva nirdhāvitāḥ //
SDhPS, 3, 136.1 atha khalu te kumārakāsteṣāṃ krīḍanakānāṃ ramaṇīyakānāmarthāya yathepsitānāṃ yathāsaṃkalpitānāmiṣṭānāṃ kāntānāṃ priyāṇāṃ manaāpānāṃ nāmadheyāni śrutvā tasmādādīptādagārāt kṣipramevārabdhavīryā balavatā javena anyonyam apratīkṣamāṇāḥ kaḥ prathamaṃ kaḥ prathamataramityanyonyaṃ saṃghaṭṭitakāyās tasmād ādīptādagārāt kṣiprameva nirdhāvitāḥ //
SDhPS, 7, 61.1 ye 'pi tāsu lokāntarikāsu sattvā upapannās te 'pyanyonyamevaṃ paśyanty anyonyamevaṃ saṃjānanti /
SDhPS, 7, 61.1 ye 'pi tāsu lokāntarikāsu sattvā upapannās te 'pyanyonyamevaṃ paśyanty anyonyamevaṃ saṃjānanti /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 44.1 anyonyaṃ ca pariṣvajya hutāśanaśikhārditāḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 21, 21.0 tad imāṃllokān sambhoginaḥ karoti tasmāddhīme lokā anyonyam abhibhuñjantīti //