Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7981
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
nakulaṃ rabhasaṃ yuddhe nighnantaṃ vāhinīṃ tava / (1.2) Par.?
abhyayāt saubalaḥ kruddhastiṣṭha tiṣṭheti cābravīt // (1.3) Par.?
kṛtavairau tu tau vīrāvanyonyavadhakāṅkṣiṇau / (2.1) Par.?
śaraiḥ pūrṇāyatotsṛṣṭair anyonyam abhijaghnatuḥ // (2.2) Par.?
yathaiva saubalaḥ kṣipraṃ śaravarṣāṇi muñcati / (3.1) Par.?
tathaiva nakulo rājañ śikṣāṃ saṃdarśayan yudhi // (3.2) Par.?
tāvubhau samare śūrau śarakaṇṭakinau tadā / (4.1) Par.?
vyarājetāṃ mahārāja kaṇṭakair iva śālmalī // (4.2) Par.?
sujihmaṃ prekṣamāṇau ca rājan vivṛtalocanau / (5.1) Par.?
krodhasaṃraktanayanau nirdahantau parasparam // (5.2) Par.?
syālastu tava saṃkruddho mādrīputraṃ hasann iva / (6.1) Par.?
karṇinaikena vivyādha hṛdaye niśitena ha // (6.2) Par.?
nakulastu bhṛśaṃ viddhaḥ syālena tava dhanvinā / (7.1) Par.?
niṣasāda rathopasthe kaśmalaṃ cainam āviśat // (7.2) Par.?
atyantavairiṇaṃ dṛptaṃ dṛṣṭvā śatruṃ tathāgatam / (8.1) Par.?
nanāda śakunī rājaṃstapānte jalado yathā // (8.2) Par.?
pratilabhya tataḥ saṃjñāṃ nakulaḥ pāṇḍunandanaḥ / (9.1) Par.?
abhyayāt saubalaṃ bhūyo vyāttānana ivāntakaḥ // (9.2) Par.?
saṃkruddhaḥ śakuniṃ ṣaṣṭyā vivyādha bharatarṣabha / (10.1) Par.?
punaścaiva śatenaiva nārācānāṃ stanāntare // (10.2) Par.?
tato 'sya saśaraṃ cāpaṃ muṣṭideśe sa cicchide / (11.1) Par.?
dhvajaṃ ca tvaritaṃ chittvā rathād bhūmāvapātayat // (11.2) Par.?
so 'tividdho mahārāja rathopastha upāviśat / (12.1) Par.?
taṃ visaṃjñaṃ nipatitaṃ dṛṣṭvā syālaṃ tavānagha / (12.2) Par.?
apovāha rathenāśu sārathir dhvajinīmukhāt // (12.3) Par.?
tataḥ saṃcukruśuḥ pārthā ye ca teṣāṃ padānugāḥ / (13.1) Par.?
nirjitya ca raṇe śatrūnnakulaḥ śatrutāpanaḥ / (13.2) Par.?
abravīt sārathiṃ kruddho droṇānīkāya māṃ vaha // (13.3) Par.?
tasya tad vacanaṃ śrutvā mādrīputrasya dhīmataḥ / (14.1) Par.?
prāyāt tena raṇe rājan yena droṇo 'nvayudhyata // (14.2) Par.?
śikhaṇḍinaṃ tu samare droṇaprepsuṃ viśāṃ pate / (15.1) Par.?
kṛpaḥ śāradvato yattaḥ pratyudgacchat suvegitaḥ // (15.2) Par.?
gautamaṃ drutam āyāntaṃ droṇāntikam ariṃdamam / (16.1) Par.?
vivyādha navabhir bhallaiḥ śikhaṇḍī prahasann iva // (16.2) Par.?
tam ācāryo mahārāja viddhvā pañcabhir āśugaiḥ / (17.1) Par.?
punar vivyādha viṃśatyā putrāṇāṃ priyakṛt tava // (17.2) Par.?
mahad yuddhaṃ tayor āsīd ghorarūpaṃ viśāṃ pate / (18.1) Par.?
yathā devāsure yuddhe śambarāmararājayoḥ // (18.2) Par.?
śarajālāvṛtaṃ vyoma cakratustau mahārathau / (19.1) Par.?
prakṛtyā ghorarūpaṃ tad āsīd ghorataraṃ punaḥ // (19.2) Par.?
rātriśca bharataśreṣṭha yodhānāṃ yuddhaśālinām / (20.1) Par.?
kālarātrinibhā hyāsīd ghorarūpā bhayāvahā // (20.2) Par.?
śikhaṇḍī tu mahārāja gautamasya mahad dhanuḥ / (21.1) Par.?
ardhacandreṇa cicheda sajyaṃ saviśikhaṃ tadā // (21.2) Par.?
tasya kruddhaḥ kṛpo rājañ śaktiṃ cikṣepa dāruṇām / (22.1) Par.?
svarṇadaṇḍām akuṇṭhāgrāṃ karmāraparimārjitām // (22.2) Par.?
tām āpatantīṃ cicheda śikhaṇḍī bahubhiḥ śaraiḥ / (23.1) Par.?
sāpatanmedinīṃ dīptā bhāsayantī mahāprabhā // (23.2) Par.?
athānyad dhanur ādāya gautamo rathināṃ varaḥ / (24.1) Par.?
prācchādayacchitair bāṇair mahārāja śikhaṇḍinam // (24.2) Par.?
sa chādyamānaḥ samare gautamena yaśasvinā / (25.1) Par.?
vyaṣīdata rathopasthe śikhaṇḍī rathināṃ varaḥ // (25.2) Par.?
sīdantaṃ cainam ālokya kṛpaḥ śāradvato yudhi / (26.1) Par.?
ājaghne bahubhir bāṇair jighāṃsann iva bhārata // (26.2) Par.?
vimukhaṃ taṃ raṇe dṛṣṭvā yājñaseniṃ mahāratham / (27.1) Par.?
pāñcālāḥ somakāścaiva parivavruḥ samantataḥ // (27.2) Par.?
tathaiva tava putrāśca parivavrur dvijottamam / (28.1) Par.?
mahatyā senayā sārdhaṃ tato yuddham abhūt punaḥ // (28.2) Par.?
rathānāṃ ca raṇe rājann anyonyam abhidhāvatām / (29.1) Par.?
babhūva tumulaḥ śabdo meghānāṃ nadatām iva // (29.2) Par.?
dravatāṃ sādināṃ caiva gajānāṃ ca viśāṃ pate / (30.1) Par.?
anyonyam abhito rājan krūram āyodhanaṃ babhau // (30.2) Par.?
pattīnāṃ dravatāṃ caiva padaśabdena medinī / (31.1) Par.?
akampata mahārāja bhayatrasteva cāṅganā // (31.2) Par.?
rathā rathān samāsādya pradrutā vegavattaram / (32.1) Par.?
nyagṛhṇan bahavo rājañ śalabhān vāyasā iva // (32.2) Par.?
tathā gajān prabhinnāṃśca suprabhinnā mahāgajāḥ / (33.1) Par.?
tasmin eva pade yattā nigṛhṇanti sma bhārata // (33.2) Par.?
sādī sādinam āsādya padātī ca padātinam / (34.1) Par.?
samāsādya raṇe 'nyonyaṃ saṃrabdhā nāticakramuḥ // (34.2) Par.?
dhāvatāṃ dravatāṃ caiva punar āvartatām api / (35.1) Par.?
babhūva tatra sainyānāṃ śabdaḥ sutumulo niśi // (35.2) Par.?
dīpyamānāḥ pradīpāśca rathavāraṇavājiṣu / (36.1) Par.?
adṛśyanta mahārāja maholkā iva khāccyutāḥ // (36.2) Par.?
sā niśā bharataśreṣṭha pradīpair avabhāsitā / (37.1) Par.?
divasapratimā rājan babhūva raṇamūrdhani // (37.2) Par.?
ādityena yathā vyāptaṃ tamo loke praṇaśyati / (38.1) Par.?
tathā naṣṭaṃ tamo ghoraṃ dīpair dīptair alaṃkṛtam // (38.2) Par.?
śastrāṇāṃ kavacānāṃ ca maṇīnāṃ ca mahātmanām / (39.1) Par.?
antardadhuḥ prabhāḥ sarvā dīpaistair avabhāsitāḥ // (39.2) Par.?
tasmin kolāhale yuddhe vartamāne niśāmukhe / (40.1) Par.?
avadhīt samare putraṃ pitā bharatasattama // (40.2) Par.?
putraśca pitaraṃ mohāt sakhāyaṃ ca sakhā tathā / (41.1) Par.?
saṃbandhinaṃ ca saṃbandhī svasrīyaṃ cāpi mātulaḥ // (41.2) Par.?
sve svān pare parāṃścāpi nijaghnur itaretaram / (42.1) Par.?
nirmaryādam abhūd yuddhaṃ rātrau ghoraṃ bhayāvaham // (42.2) Par.?
Duration=0.17011404037476 secs.