Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Gokarṇapurāṇasāraḥ
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 1, 3, 3, 3.0 tathaivaitat kumāraḥ prathamavādī vācaṃ vyāharaty ekākṣaradvyakṣarāṃ tateti tāteti //
AĀ, 1, 3, 6, 3.0 tathaivaitat kumāraḥ prathamavādī vācaṃ vyāharaty ekākṣaradvyakṣarāṃ tateti tāteti //
Aitareyabrāhmaṇa
AB, 1, 3, 20.0 muṣṭī vai kṛtvā garbho 'ntaḥ śete muṣṭī kṛtvā kumāro jāyate tadyan muṣṭī kurute yajñaṃ caiva tat sarvāś ca devatā muṣṭyoḥ kurute //
AB, 1, 3, 23.0 sahaiva vāsasābhyavaiti tasmāt sahaivolbena kumāro jāyate //
AB, 3, 2, 9.0 vaiśvadevaṃ śaṃsati tasmāt kumāro jātaḥ paśceva pracarati vaiśvadevāni hy aṅgāni yad vaiśvadevaṃ śaṃsaty aṅgāny evāsya tat saṃskaroti //
Atharvaveda (Paippalāda)
AVP, 1, 100, 4.1 yathā kumāras taruṇo mātaraṃ pratinandati /
AVP, 5, 12, 6.2 kumāra ulbam ā śayāṃ tvaṣṭrā kᄆpto yathāparu //
AVP, 10, 4, 10.1 bahur yuvā pramṛṇo dhṛṣṇur astu bahuḥ kumāraḥ pratirūpaḥ pitṝṇām /
AVP, 12, 8, 6.2 śvevaikaṃ kapir ivaikaṃ kumāraḥ sarvakeśakaḥ /
Atharvaveda (Śaunaka)
AVŚ, 3, 12, 3.2 ā tvā vatso gamed ā kumāra ā dhenavaḥ sāyam āspandamānāḥ //
AVŚ, 3, 12, 7.1 emāṃ kumāras taruṇa ā vatso jagatā saha /
AVŚ, 4, 37, 11.1 śvevaikaḥ kapir ivaikaḥ kumāraḥ sarvakeśakaḥ /
AVŚ, 10, 8, 27.1 tvaṃ strī tvaṃ pumān asi tvaṃ kumāra uta vā kumārī /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 29.1 atha kumāraḥ pakvājjuhoti /
BaudhGS, 2, 5, 39.1 tasyāgreṇa kumāro darbheṣu pratyaṅmukha upaviśya pādāv anvārabhyāha sāvitrīṃ bho anubrūhi iti //
BaudhGS, 2, 5, 41.1 atha kumāraḥ pakvādupādāya prāśnāti /
BaudhGS, 3, 13, 1.1 athartusaṃveśanādi janmaprabhṛti vā kumāraḥ kriyābhiluptaḥ syād upanayanaṃ caikaṃ syāt tāsāṃ pṛthak pṛthak kriyāṇāṃ karaṇaṃ na caikahome sarvāṇi karmāṇy upapādayet //
Bhāradvājagṛhyasūtra
BhārGS, 1, 3, 9.0 yajñopavītaṃ kṛtvāpa ācamya dakṣiṇataḥ kumāra upaviśyānvārabhate //
BhārGS, 1, 22, 9.3 evaṃ kumāra ejatu saha jarāyuṇāvapadyatām iti //
BhārGS, 1, 25, 5.2 ayaṃ kumāro jarāṃ dhayatu dīrghamāyuḥ /
BhārGS, 2, 3, 3.1 uttarāmā tvā kumārastaruṇa ā vatso jagatā saha /
Bṛhadāraṇyakopaniṣad
BĀU, 2, 1, 19.5 sa yathā kumāro vā mahārājo vā mahābrāhmaṇo vātighnīm ānandasya gatvā śayīta /
BĀU, 6, 2, 3.2 anādṛtya vasatiṃ kumāraḥ pradudrāva /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 2, 6.0 dakṣiṇato yajñopavītyācāntaḥ kumāra upaviśyānvārabhate //
HirGS, 1, 6, 10.0 ādityāyāñjaliṃ kṛtvācāryāyopasaṃgṛhya dakṣiṇataḥ kumāra upaviśyādhīhi bho ity uktvāthāha sāvitrīṃ bho anubrūhīti //
HirGS, 1, 27, 4.1 ā tvā kumārastaruṇa ā vatso jagatā saha /
HirGS, 2, 4, 3.2 ayaṃ kumāro jarāṃ dhayatu sarvamāyuretu /
HirGS, 2, 6, 2.9 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanamṛddhimiti vācayitvāpareṇāgniṃ prāṅmukhaḥ kumāra upaviśati //
Jaiminīyabrāhmaṇa
JB, 1, 1, 16.0 yathā kumāro jātaḥ stanam abhipadyeta tathā tiryaṅ visarpati //
JB, 1, 151, 9.0 tāv akāmayetām ud ita iyāva gātuṃ nāthaṃ vindevahi sam ayaṃ kumāro jīved iti //
JB, 1, 151, 13.0 ko nāma kumāra iti //
JB, 1, 297, 23.0 tasmād u kumāro jāyamāna eva vācam abhivyāharati //
Kauśikasūtra
KauśS, 4, 9, 12.1 ekasare 'nupalīḍhe kumāraḥ //
KauśS, 4, 9, 18.1 saṃvartamāneṣu kumāraḥ //
KauśS, 4, 9, 20.1 puṃnāmadheye kumāraḥ //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 1, 18, 2.0 snātaḥ kumāro 'laṃkṛtaḥ sarvasurabhigandhaiḥ mālyaiśca yathopapādaṃ mātur aṅkagato yā vānyā mātṛsthāne //
Kauṣītakagṛhyasūtra, 1, 18, 4.0 saṃ pūṣann adhvanaḥ iti sūktena pratyṛcaṃ sthālīpākasya hutvā brāhmaṇān svasti vācya pūrvaṃ devāyatanaṃ gatvā sātapatraḥ kumāraḥ suhṛdgṛhāṇi ca //
Kāṭhakagṛhyasūtra
KāṭhGS, 11, 2.6 ā tvā kumāras taruṇa ā vatso jagatā saha /
KāṭhGS, 28, 4.8 mā te kumāraḥ stanadhaḥ pramāyi mā tvaṃ vikeśy ura āvadhiṣṭhāḥ /
Kāṭhakasaṃhitā
KS, 19, 11, 41.0 yāvad ayaṃ kumāro vikramate tāvan no datteti //
Mānavagṛhyasūtra
MānGS, 2, 11, 12.3 ā tvā kumāras taruṇa ā tvā parisṛtaḥ kumbhaḥ /
Pāraskaragṛhyasūtra
PārGS, 1, 16, 24.1 yadi kumāra upadravejjālena pracchādyottarīyeṇa vā pitāṅka ādhāya japati kūrkuraḥ sukūrkuraḥ kūrkuro bālabandhanaḥ /
PārGS, 3, 4, 4.5 ā tvā kumārastaruṇa ā vatso jagadaiḥ saha /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 15, 9.0 uṣṇaśītābhir adbhir enaṃ snāpayitvā kṣetriyai tveti nītvā yā daivīr iti māturaṅke sthāpayitvā tāsāṃ tveti stanau prakṣālyāyaṃ kumāra iti dakṣiṇādi pāyayet //
Āpastambagṛhyasūtra
ĀpGS, 11, 1.1 brahmacaryam āgām iti kumāra āha //
ĀpGS, 11, 8.1 purastāt pratyaṅṅ āsīnaḥ kumāro dakṣiṇena pāṇinā dakṣiṇaṃ pādam anvārabhyāha sāvitrīṃ bho anubrūhi iti //
ĀpGS, 11, 12.1 kumāra uttareṇa mantreṇottaram oṣṭham upaspṛśate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 8, 16.3 ā tvā kumāras taruṇa ā vatso jāyatāṃ saha /
Śatapathabrāhmaṇa
ŚBM, 6, 1, 3, 8.2 ṛtavaste 'tha yaḥ sa bhūtānām patiḥ saṃvatsaraḥ so 'tha yā soṣāḥ patnyauṣasī sā tānīmāni bhūtāni ca bhūtānāṃ ca patiḥ saṃvatsara uṣasi reto 'siñcant sa saṃvatsare kumāro 'jāyata so 'rodīt //
ŚBM, 6, 1, 3, 18.2 kumāro navamaḥ saivāgnes trivṛttā //
ŚBM, 6, 1, 3, 19.2 aṣṭākṣarā gāyatrī tasmādāhur gāyatro 'gniriti so 'yaṃ kumāro rūpāṇyanuprāviśan na vā agniṃ kumāram iva paśyanty etānyevāsya rūpāṇi paśyanty etāni hi rūpāṇyanuprāviśat //
ŚBM, 6, 1, 3, 20.2 saṃvatsare 'nubrūyād dvayor ity u haika āhuḥ saṃvatsare vai tadreto 'siñcant saṃvatsare kumāro 'jāyata tasmād dvayor eva cinuyād dvayor anubrūyāditi saṃvatsare tveva cinuyāt saṃvatsare 'nubrūyād yad vāva retaḥ siktaṃ tadeva jāyate tat tato vikriyamāṇameva vardhamānaṃ śete tasmāt saṃvatsara eva cinuyāt saṃvatsare 'nubrūyāt tasya citasya nāma karoti pāpmānam evāsya tad apahanti citranāmānaṃ karoti citro 'sīti sarvāṇi hi citrāṇyagniḥ //
ŚBM, 6, 2, 1, 1.2 sa yo 'yaṃ kumāro rūpāṇyanupraviṣṭa āsīt tamanvaicchat so 'gnir aved anu vai mā pitā prajāpatir icchati hanta tad rūpam asāni yanma eṣa na vedeti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 25, 3.0 kumāraś ca //
ŚāṅkhGS, 3, 2, 5.2 emāṃ śiśuḥ krandaty ā kumāra emāṃ dhenuḥ krandatu nityavatsety udumbaraśākhāṃ ghṛtenāktāṃ dakṣiṇe dvārye garte nidadhāti //
ŚāṅkhGS, 3, 2, 6.2 emāṃ śiśuḥ krandaty ā kumāra emāṃ dhenuḥ krandatu pākavatsety uttarataḥ //
ŚāṅkhGS, 3, 2, 8.2 emāṃ śiśuḥ krandaty ā kumāra ā syandantāṃ dhenavo nityavatsā iti sthūṇārājam ucchrayati //
ŚāṅkhGS, 3, 2, 9.1 emaṃ kumāras taruṇa ā vatso bhuvanas pari /
ŚāṅkhGS, 3, 2, 9.2 emam kumāras taruṇa ā vatso bhuvanas pari emaṃ parisrutaḥ kumbhyā ā dadhnaḥ kalaśair gaman //
Ṛgveda
ṚV, 1, 155, 6.2 bṛhaccharīro vimimāna ṛkvabhir yuvākumāraḥ praty ety āhavam //
ṚV, 2, 33, 12.1 kumāraś cit pitaraṃ vandamānam prati nānāma rudropayantam /
ṚV, 4, 15, 7.1 bodhad yan mā haribhyāṃ kumāraḥ sāhadevyaḥ /
ṚV, 4, 15, 9.1 eṣa vāṃ devāv aśvinā kumāraḥ sāhadevyaḥ /
ṚV, 5, 78, 9.1 daśa māsāñchaśayānaḥ kumāro adhi mātari /
ṚV, 10, 79, 3.1 pra mātuḥ prataraṃ guhyam icchan kumāro na vīrudhaḥ sarpad urvīḥ /
Arthaśāstra
ArthaŚ, 1, 17, 10.1 kumāro hi vikramabhayān māṃ pitāvaruṇaddhi iti jñātvā tam evāṅke kuryāt //
ArthaŚ, 1, 18, 12.1 kāruśilpikuśīlavacikitsakavāgjīvanapāṣaṇḍacchadmabhir vā naṣṭarūpastadvyañjanasakhaśchidreṣu praviśya rājñaḥ śastrarasābhyāṃ prahṛtya brūyāt aham asau kumāraḥ sahabhogyam idaṃ rājyam eko nārhati bhoktum ye kāmayante māṃ bhartuṃ tān ahaṃ dviguṇena bhaktavetanenopasthāsyāmi iti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 70.0 kumāraḥ śramaṇādibhiḥ //
Buddhacarita
BCar, 1, 39.1 kasmānnu hetoḥ kathitānbhavadbhiḥ varānguṇān dhārayate kumāraḥ /
BCar, 1, 64.1 api sthirāyurbhagavan kumāraḥ kaccinna śokāya mama prasūtaḥ /
BCar, 2, 20.2 krameṇa samyagvavṛdhe kumārastārādhipaḥ pakṣa ivātamaske //
BCar, 2, 27.1 vidyotamāno vapuṣā pareṇa sanatkumārapratimaḥ kumāraḥ /
BCar, 3, 4.2 mā bhūtkumāraḥ sukumāracittaḥ saṃvignacetā iti manyamānaḥ //
BCar, 3, 6.1 tataḥ kṛte śrīmati rājamārge śrīmānvinītānucaraḥ kumāraḥ /
BCar, 3, 13.1 tataḥ kumāraḥ khalu gacchatīti śrutvā striyaḥ preṣyajanātpravṛttim /
BCar, 3, 25.1 kīrṇaṃ tathā rājapathaṃ kumāraḥ paurairvinītaiḥ śucidhīraveṣaiḥ /
BCar, 3, 27.1 tataḥ kumāro jarayābhibhūtaṃ dṛṣṭvā narebhyaḥ pṛthagākṛtiṃ tam /
BCar, 3, 38.2 tataḥ kumāro bhavanaṃ tadeva cintāvaśaḥ śūnyamiva prapede //
BCar, 3, 54.2 taṃ caiva mārge mṛtamuhyamānaṃ sūtaḥ kumāraśca dadarśa nānyaḥ //
BCar, 4, 27.1 atha nārījanavṛtaḥ kumāro vyacaradvanam /
BCar, 4, 83.2 meghastanitanirghoṣaḥ kumāraḥ pratyabhāṣata //
BCar, 4, 100.1 atho kumāraśca viniścayātmikāṃ cakāra kāmāśrayaghātinīṃ kathām /
BCar, 6, 54.2 āmamarśa kumārastaṃ babhāṣe ca vayasyavat //
BCar, 6, 64.1 tataḥ kumāraśca sa cāśvagopastasmiṃstathā yāti visismiyāte /
BCar, 8, 14.1 punaḥ kumāro vinivṛtta ityatho gavākṣamālāḥ pratipedire 'ṅganāḥ /
BCar, 8, 19.2 yathā hayaḥ kanthaka eṣa heṣate dhruvaṃ kumāro viśatīti menire //
BCar, 9, 6.1 tau so 'bravīdasti sa dīrghabāhuḥ prāptaḥ kumāro na tu nāvabuddhaḥ /
Lalitavistara
LalVis, 7, 69.4 tato rājā bodhisattvaṃ mahatā satkāreṇa satkṛtya sarvārthasiddho 'yaṃ kumāro nāmnā bhavatu iti nāmāsyākārṣīt //
LalVis, 7, 86.1 tato rājā śuddhodanaḥ sarvaṃ śākyagaṇaṃ saṃnipātyaivaṃ mīmāṃsate sma kiṃ nu khalvayaṃ kumāro rājā bhaviṣyati cakravartī āhosvid abhiniṣkramiṣyati pravrajyāyai /
LalVis, 7, 86.8 kapilavastuni mahānagare rājñaḥ śuddhodanasya gṛhe kumāro jātaḥ śatapuṇyatejastejitaḥ sarvalokamahito dvātriṃśanmahāpuruṣalakṣaṇaiḥ samanvāgataḥ /
LalVis, 7, 91.1 rājā āha svapiti maharṣe kumāraḥ /
LalVis, 7, 96.4 ayaṃ ca sarvārthasiddhaḥ kumāro 'vaśyamanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyati /
LalVis, 7, 96.16 so 'yaṃ kumāro 'vaśyamanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate /
LalVis, 7, 97.1 yathā hyasmākaṃ mahārāja mantravedaśāstreṣvāgacchati nārhati sarvārthasiddhaḥ kumāro 'gāram adhyāvasitum /
LalVis, 7, 97.2 tatkasya hetos tathā hi mahārāja sarvārthasiddhaḥ kumāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgataḥ /
LalVis, 7, 97.4 uṣṇīṣaśīrṣo mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 97.5 anena mahārāja prathamena mahāpuruṣalakṣaṇena samanvāgataḥ sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 97.14 brahmasvaro mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 97.24 nyagrodhaparimaṇḍalo mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 97.36 supratiṣṭhitasamapādo mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 97.37 anena mahārāja dvātriṃśattamena mahāpuruṣalakṣaṇena samanvāgataḥ sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.1 saṃvidyante khalu punarmahārāja sarvārthasiddhasya kumārasya kāye 'śītyanuvyañjanāni yaiḥ samanvāgataḥ sarvārthasiddhaḥ kumāro nārhatyagāramadhyāvasitum /
LalVis, 7, 98.3 katamāni ca mahārāja tānyaśītyanuvyañjanāni tadyathā tuṅganakhaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.4 tāmranakhaśca snigdhanakhaśca vṛttāṅguliśca anupūrvacitrāṅguliśca gūḍhaśiraśca gūḍhagulphaśca ghanasaṃdhiśca aviṣamasamapādaśca āyatapārṣṇiśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.5 snigdhapāṇilekhaśca tulyapāṇilekhaśca gambhīrapāṇilekhaśca ajihmapāṇilekhaśca anupūrvapāṇilekhaśca bimboṣṭhaśca noccavacanaśabdaśca mṛdutaruṇatāmrajihvaśca gajagarjitābhistanitameghasvaramadhuramañjughoṣaśca paripūrṇavyañjanaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.6 pralambabāhuśca śucigātravastusampannaśca mṛdugātraśca viśālagātraśca adīnagātraśca anupūrvonnatagātraśca susamāhitagātraśca suvibhaktagātraśca pṛthuvipulasuparipūrṇajānumaṇḍalaśca vṛttagātraśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.7 suparimṛṣṭagātraśca ajihmavṛṣabhagātraśca anupūrvagātraśca gambhīranābhiśca ajihmanābhiśca anupūrvanābhiśca śucyācāraśca ṛṣabhavat samantaprāsādikaśca paramasuviśuddhavitimirālokasamantaprabhaśca nāgavilambitagatiśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.8 siṃhavikrāntagatiśca ṛṣabhavikrāntagatiśca haṃsavikrāntagatiśca abhipradakṣiṇāvartagatiśca vṛttakukṣiśca mṛṣṭakukṣiśca ajihmakukṣiśca cāpodaraśca vyapagatachandadoṣanīlakālakāduṣṭaśarīraśca vṛttadaṃṣṭraśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.9 tīkṣṇadaṃṣṭraśca anupūrvadaṃṣṭraśca tuṅganāsaśca śucinayanaśca vimalanayanaśca prahasitanayanaśca āyatanayanaśca viśālanayanaśca nīlakuvalayadalasadṛśanayanaśca sahitabhrūśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.10 citrabhrūśca asitabhrūśca saṃgatabhrūśca anupūrvabhrūśca pīnagaṇḍaśca aviṣamagaṇḍaśca vyapagatagaṇḍadoṣaśca anupahatakruṣṭaśca suviditendriyaśca suparipūrṇendriyaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.11 saṃgatamukhalalāṭaśca paripūrṇottamāṅgaśca asitakeśaśca sahitakeśaśca susaṃgatakeśaśca surabhikeśaśca aparuṣakeśaśca anākulakeśaśca anupūrvakeśaśca sukuñcitakeśaśca śrīvatsasvastikanandyāvartavardhamānasaṃsthānakeśaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.12 imāni tāni mahārāja sarvārthasiddhasya kumārasyāśītyanuvyañjanāni yaiḥ samanvāgataḥ sarvārthasiddhaḥ kumāro nārhatyagāramadhyāvasitum /
LalVis, 7, 125.3 tatkasmāddhetor yathā mahārāja bodhisattvasya lakṣaṇairanuvyañjanaiśca kāyaḥ samalaṃkṛto yathā ca kumāro 'bhibhavati sadevamānuṣāsuralokaṃ varṇena tejasā ca yaśasā lakṣmyā ca niḥsaṃśayaṃ mahārāja bodhisattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate //
LalVis, 8, 2.1 tadā ca bhikṣavo mahallakamahallikāḥ śākyāḥ saṃnipatya rājānaṃ śuddhodanamupasaṃkramyaivamāhur yatkhalu deva jānīyāḥ devakulaṃ kumāra upanīyatāmiti /
LalVis, 8, 2.2 rājā āha sādhu upanīyatāṃ kumāraḥ /
LalVis, 8, 3.1 tato rājā śuddhodanaḥ svagṛhaṃ praviśya mahāprajāpatīṃ gautamīmāmantryaivamāha alaṃkriyantāṃ kumāraḥ devakulamupaneṣyata iti /
LalVis, 8, 4.1 tataḥ kumāro maṇḍyamānaḥ prahasitavadano vyapagatabhṛkuṭikaḥ paramamadhurayā vācā mātṛsvasāramevamāha amba kutrāhamupaneṣyata iti /
LalVis, 8, 4.3 tataḥ kumāraḥ smitamupadarśayan prahasitavadano mātṛsvasāraṃ gāthābhiradhyabhāṣata //
LalVis, 9, 2.3 kārayitvā ca puṣyanakṣatrayogenānuyuktena te śākyā rājānaṃ śuddhodanamupasaṃkramyaivamāhur hanta deva maṇḍyatāṃ kumāra iti /
LalVis, 9, 2.4 rājā āha alamalaṃkṛtaśca pūjitaśca bhavadbhiḥ kumāraḥ /
LalVis, 9, 2.6 te 'vocan saptasaptarātriṃdivānyapyasmākamābharaṇāni kumāraḥ kāya ābadhnātu /
LalVis, 10, 1.1 iti hi bhikṣavaḥ saṃvṛddhaḥ kumāraḥ /
LalVis, 11, 1.1 iti hi bhikṣavo yāvadvivṛddhaḥ kumāraḥ /
LalVis, 11, 1.2 athāpareṇa samayena kumārastadanyaiḥ kumārairamātyaputraiḥ sārdhaṃ kṛṣigrāmam avalokayituṃ gacchati sma /
LalVis, 11, 20.3 so 'vocat kumāraḥ kva gato nainaṃ paśyāmīti /
LalVis, 11, 21.1 paśya deva kumāro 'yaṃ jambucchāyāhi dhyāyati /
LalVis, 12, 1.4 ayaṃ sarvārthasiddhakumāro naimittikairbrāhmaṇaiḥ kṛtaniścayaiśca devairyadbhūyasaivaṃ nirdiṣṭo yadi kumāro 'bhiniṣkramiṣyati tathāgato bhaviṣyatyarhan samyaksaṃbuddhaḥ /
LalVis, 12, 1.4 ayaṃ sarvārthasiddhakumāro naimittikairbrāhmaṇaiḥ kṛtaniścayaiśca devairyadbhūyasaivaṃ nirdiṣṭo yadi kumāro 'bhiniṣkramiṣyati tathāgato bhaviṣyatyarhan samyaksaṃbuddhaḥ /
LalVis, 12, 2.5 rājā prāha durāsadaḥ kumāraḥ /
LalVis, 12, 2.8 tān kumāra uvāca saptame divase prativacanaṃ śroṣyatheti //
LalVis, 12, 17.4 tatkasmāddhetor na hi kumāraḥ kulārthiko na gotrārthikaḥ /
LalVis, 12, 17.5 guṇārthika eva kumāraḥ //
LalVis, 12, 20.1 na kulena na gotreṇa kumāro mama vismitaḥ /
LalVis, 12, 28.1 atha rājñaḥ śuddhodanasyaitadabhavad durāsadaḥ kumāraḥ śubhādhimuktaśca /
LalVis, 12, 28.3 yannvahamaśokabhāṇḍakāni kārayeyam yāni kumāraḥ sarvadārikābhyo 'nuprayacchet /
LalVis, 12, 29.2 kārayitvā ca kapilavastuni mahānagare ghaṇṭāghoṣaṇāṃ kārayāmāsa saptame divase kumāro darśanaṃ dāsyati aśokabhāṇḍakāni ca dārikābhyo viśrāṇayiṣyati /
LalVis, 12, 37.1 daṇḍapāṇirāha ārya kumāro gṛhe sukhasaṃvṛddhaḥ /
LalVis, 12, 37.3 kumāraśca na śilpajño nāsidhanuṣkalāpayuddhasālambhavidhijñaḥ /
LalVis, 12, 38.5 kumāra āha deva sarvathā tāvadavaśyam evamākhyātavyam /
LalVis, 12, 40.1 tato rājā śuddhodanaḥ kapilavastuni mahānagaravare ghaṇṭāghoṣaṇāṃ kārayati sma saptame divase kumāraḥ svaṃ śilpamupadarśayati /
LalVis, 12, 42.1 tatra sarvapurato devadattaḥ kumāro nagarādabhiniṣkrāmati sma /
LalVis, 12, 42.3 tatra devadattaḥ kumāra īrṣyayā ca śākyabalamadena ca mattaḥ /
LalVis, 12, 43.1 tasyānantaraṃ sundaranandakumāro 'bhiniṣkrāmati sma /
LalVis, 12, 45.1 tataḥ kumāro rathasya evaikaṃ pādaṃ bhūmau prasārya pādāṅguṣṭhena taṃ hastināgaṃ lāṅgūle gṛhītvā sapta prākārān sapta ca parikhānatikramya bahirnagarasya krośamātre prakṣipati sma /
LalVis, 12, 50.2 tatra taiḥ śākyairviśvāmitra ācāryaḥ sākṣī sthāpito 'bhūt sa tvaṃ vyavalokaya katamo 'tra kumāro lipijñāne viśiṣyate yadi vā lekhyato yadi vā bahulipiniryāṇataḥ /
LalVis, 12, 53.1 śākyā āhur viśiṣyatāṃ tāvatkumāro lipijñāne /
LalVis, 12, 53.2 saṃkhyājñāne kumāro viśeṣayitavyo jijñāsyaśca /
LalVis, 12, 53.3 tatrārjuno nāma śākyagaṇako mahāmātraḥ saṃkhyāgaṇanāsu pāraṃgataḥ sa sākṣī sthāpito 'bhūt sa tvaṃ vyavalokaya katamo 'tra kumāro viśiṣyate saṃkhyājñānata iti /
LalVis, 12, 53.4 tatra bodhisattvaścoddiśati sma ekaśca śākyakumāro nikṣipati sma na ca pariprāpayati sma /
LalVis, 12, 53.7 tatraikaśākyakumāro bodhisattvasyoddiśati sma na ca pariprāpayati sma /
LalVis, 12, 58.2 ekakaṇṭhāścemāṃ vācamabhāṣanta jayati jayati bhoḥ sarvārthasiddhaḥ kumāraḥ /
LalVis, 12, 60.17 nirdiśatu kumāro yojanapiṇḍaṃ kiyanti tāni paramāṇurajāṃsi bhavantīti /
LalVis, 12, 73.1 tatra śākyā āhur yuddheṣu tāvatkumāro viśeṣayitavyo jijñāsyaśca /
LalVis, 12, 74.5 tadanantaraṃ devadattaḥ kumāro garvitaśca mānī ca balavāneva tabdhaḥ śākyamānena ca tabdho bodhisattvena sārdhaṃ vispardhamānaḥ sarvāvantaṃ raṅgamaṇḍalaṃ pradakṣiṇīkṛtya vikrīḍamāno bodhisattvamabhipatati sma /
LalVis, 12, 81.14 kumāra āha kva taddeva rājā āha tava putra pitāmahaḥ siṃhahanurnāmābhūt tasya yaddhanustadeva tarhi devakule gandhamālyairmahīyate /
LalVis, 14, 1.3 sa pratibuddhaḥ tvaritaṃ tvaritaṃ kāñcukīyaṃ paripṛcchati sma kaccit kumāro 'ntaḥpure 'sti so 'vocat asti deveti //
LalVis, 14, 2.1 tato rājñaḥ śuddhodanasyāntaḥpure śokaśalyo hṛdaye 'nupraviṣṭo 'bhūd abhiniṣkramiṣyati avaśyaṃ kumāro 'yam /
LalVis, 14, 4.6 teṣāṃ tathotkṣipyamāṇānāṃ nikṣipyamāṇānāṃ ca śabdo 'rdhayojane śrūyate sma mā khalu kumāro 'nabhijñāta evābhiniṣkramiṣyatīti /
LalVis, 14, 4.7 naimittikairvaipañcikaiśca vyākṛtamabhūn maṅgaladvāreṇa kumāro 'bhiniṣkramiṣyatīti /
LalVis, 14, 5.3 tataḥ sārathī rājānaṃ śuddhodanam upasaṃkramyaivamāha deva kumāra udyānabhūmimabhiniryāsyatīti //
LalVis, 14, 6.1 atha rājñaḥ śuddhodanasyaitadabhavan na kadācinmayā kumāra udyānabhūmimabhiniṣkramitaḥ subhūmidarśanāya /
LalVis, 14, 6.3 tataḥ kumāraḥ strīgaṇaparivṛto ratiṃ vetsyate nābhiniṣkramiṣyatīti //
LalVis, 14, 7.1 tato rājā śuddhodanaḥ snehabahumānābhyāṃ bodhisattvasya nagare ghaṇṭāvaghoṣaṇāṃ kārayati sma saptame divase kumāra udyānabhūmiṃ niṣkramiṣyatīti subhūmidarśanāya /
LalVis, 14, 7.2 tatra bhavadbhiḥ sarvāmanāpāni cāpanayitavyāni mā kumāraḥ pratikūlaṃ paśyet /
Mahābhārata
MBh, 1, 60, 22.2 agneḥ putraḥ kumārastu śrīmāñ śaravaṇālayaḥ //
MBh, 1, 68, 4.5 kumāro devagarbhābhaḥ sa tatrāśu vyavardhata /
MBh, 1, 68, 8.1 sa sarvadamano nāma kumāraḥ samapadyata /
MBh, 1, 80, 1.3 rūpayauvanasampannaḥ kumāra iva so 'bhavat /
MBh, 1, 92, 18.10 yauvanaṃ cāpi samprāptaḥ kumāro vadatāṃ varaḥ /
MBh, 1, 93, 42.3 ayaṃ kumāraḥ putraste vivṛddhaḥ punar eṣyati /
MBh, 1, 96, 53.68 anantaseno bhagavān kumāro varadaḥ prabhuḥ /
MBh, 1, 98, 31.2 bhaviṣyati kumāraste tejasvī satyavāg iti //
MBh, 1, 100, 7.3 ityuktaḥ so 'bravīn mātaḥ kumāro mātṛdoṣataḥ /
MBh, 1, 100, 19.3 kumāro brūhi me putra astyatra bhavitā śubhaḥ /
MBh, 1, 100, 19.6 kumāro brūhi me tattvam ṛṣistāṃ pratyuvāca ha /
MBh, 1, 100, 19.7 bhaviṣyati suvikrāntaḥ kumāro dikṣu viśrutaḥ /
MBh, 1, 100, 21.17 bhaviṣyati kumāro 'syāṃ dharmaśāstrārthatattvavit /
MBh, 1, 113, 10.18 ṛṣiputraḥ kumāro 'yaṃ darśanīyo viśeṣataḥ /
MBh, 1, 114, 11.5 kathaṃ sa vajrasaṃghātaḥ kumāro nyapatad girau /
MBh, 1, 114, 13.1 tataḥ sa vajrasaṃghātaḥ kumāro 'bhyapatad girau /
MBh, 1, 119, 38.21 rasaṃ pibet kumāro 'yaṃ tvayi prīte mahābalaḥ /
MBh, 1, 119, 43.86 rasaṃ pibet kumāro 'yaṃ tvayi prīte mahābalaḥ /
MBh, 1, 146, 7.2 kanyā caiva kumāraśca kṛtāham anṛṇā tvayā //
MBh, 1, 154, 5.1 tataḥ samabhavad droṇaḥ kumārastasya dhīmataḥ /
MBh, 1, 155, 34.3 kumāraśca kumārī ca pativaṃśavivṛddhaye //
MBh, 1, 155, 37.3 uttasthau pāvakāt tasmāt kumāro devasaṃnibhaḥ //
MBh, 1, 155, 49.2 dhṛṣṭadyumnaḥ kumāro 'yaṃ drupadasya bhavatviti //
MBh, 2, 16, 40.2 ekamūrtikṛte vīraḥ kumāraḥ samapadyata //
MBh, 2, 17, 3.1 saṃśleṣite mayā daivāt kumāraḥ samapadyata /
MBh, 2, 17, 7.5 evaṃ sa vavṛdhe rājan kumāraḥ puṣkarekṣaṇaḥ /
MBh, 3, 120, 18.1 gadolmukau bāhukabhānunīthāḥ śūraś ca saṃkhye niśaṭhaḥ kumāraḥ /
MBh, 3, 180, 28.2 samyag vinetā vinayaty atandrīs tāṃś cābhimanyuḥ satataṃ kumāraḥ //
MBh, 3, 182, 3.2 kumāro rūpasampanno mṛgayām acarad balī //
MBh, 3, 182, 6.1 rājñāṃ rājīvanetro 'sau kumāraḥ pṛthivīpate /
MBh, 3, 207, 4.1 kumāraś ca yathotpanno yathā cāgneḥ suto 'bhavat /
MBh, 3, 214, 17.2 ekagrīvas tvekakāyaḥ kumāraḥ samapadyata //
MBh, 3, 216, 5.1 vijighāṃsuṃ tadāyāntaṃ kumāraḥ śakram abhyayāt /
MBh, 5, 4, 25.1 kumāraśca kaliṅgānām īśvaro yuddhadurmadaḥ /
MBh, 5, 41, 2.2 dhṛtarāṣṭra kumāro vai yaḥ purāṇaḥ sanātanaḥ /
MBh, 5, 99, 13.2 viṣṇudhanvā kumāraśca paribarho haristathā //
MBh, 5, 101, 15.2 kauravyo dhṛtarāṣṭraśca kumāraḥ kuśakastathā //
MBh, 5, 153, 13.2 kumāra iva bhūtānāṃ vasūnām iva havyavāṭ //
MBh, 5, 193, 24.1 āgamaḥ kriyatāṃ vyaktaṃ kumāro vai suto mama /
MBh, 7, 15, 21.1 cakrarakṣaḥ kumārastu pāñcālānāṃ yaśaskaraḥ /
MBh, 7, 15, 23.1 kumārastu tato droṇaṃ sāyakena mahāhave /
MBh, 8, 30, 12.2 etad rājakuladvāram ākumāraḥ smarāmy aham //
MBh, 9, 42, 41.2 sākṣāccātra nyavasat kārttikeyaḥ sadā kumāro yatra sa plakṣarājaḥ //
MBh, 9, 43, 16.1 kumāraśca mahāvīryaḥ kārttikeya iti smṛtaḥ /
MBh, 9, 43, 39.3 naigameṣo 'gamad gaṅgāṃ kumāraḥ pāvakaprabhaḥ //
MBh, 12, 31, 42.1 ata ūrdhvaṃ kumāraḥ sa svarṇaṣṭhīvī mahāyaśāḥ /
MBh, 12, 34, 33.1 kumāro nāsti yeṣāṃ ca kanyāstatrābhiṣecaya /
MBh, 12, 148, 14.1 yathā kumāraḥ satyo vai na puṇyo na ca pāpakṛt /
MBh, 12, 149, 72.1 api rudraḥ kumāro vā brahmā vā viṣṇur eva vā /
MBh, 13, 86, 31.2 sadā kumāro devānāṃ senāpatyam avāptavān //
Rāmāyaṇa
Rām, Ay, 57, 8.2 kumāraḥ śabdavedhīti mayā pāpam idaṃ kṛtam /
Rām, Ār, 4, 34.1 sa ca pāvakasaṃkāśaḥ kumāraḥ samapadyata /
Rām, Ki, 21, 4.1 aṅgadas tu kumāro 'yaṃ draṣṭavyo jīvaputrayā /
Rām, Ki, 58, 11.2 kṣutpipāsāparītena kumāraḥ patatāṃ varaḥ //
Rām, Su, 11, 31.2 kumāro 'pyaṅgadaḥ kasmād dhārayiṣyati jīvitam //
Rām, Su, 46, 8.1 sahodaraste dayitaḥ kumāro 'kṣaśca sūditaḥ /
Rām, Su, 59, 12.1 tataḥ kumārastān vṛddhāñjāmbavatpramukhān kapīn /
Rām, Yu, 48, 64.2 kumāro nihataścākṣaḥ sānuyātraḥ sakuñjaraḥ //
Rām, Yu, 59, 90.1 aiṣīkaṃ nihataṃ dṛṣṭvā kumāro rāvaṇātmajaḥ /
Rām, Yu, 109, 5.2 sukumāro mahābāhuḥ kumāraḥ satyasaṃśravaḥ //
Saṅghabhedavastu
SBhedaV, 1, 136.0 paripākānvayāt sphuṭitaḥ kumāro jātaḥ abhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ mūrdhnā jāto iti mūrdhnāto mūrdhnāta iti saṃjñodapādi //
SBhedaV, 1, 137.0 jātamātraḥ kumāro 'ntaḥpuraṃ praveśitaḥ //
SBhedaV, 1, 148.0 paripākānvayāt sphuṭitaḥ kumāro jātaḥ abhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ dakṣiṇād ūror jātaś cāruś cārur iti saṃjñā udapādi //
SBhedaV, 1, 149.0 maharddhikaḥ sa kumāro mahānubhāvaḥ //
SBhedaV, 1, 151.0 cāror gautamā vāme ūrau piṭako jātaḥ mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jātaḥ abhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ vāmād ūror jātaḥ upacārur upacārur iti saṃjñā udapādi //
SBhedaV, 1, 152.0 maharddhikaḥ sa kumāro mahānubhāvo 'pīdānīṃ triṣu dvīpeṣu rājyaiśvaryādhipatyaṃ kāritavān //
SBhedaV, 1, 153.0 upacāror gautamā rājño dakṣiṇe caraṇe piṭako jāto mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jāto 'bhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ dakṣiṇāccaraṇājjātaḥ cārumāṃś cārumān iti saṃjñā udapādi //
SBhedaV, 1, 154.0 maharddhikaḥ sa kumāro mahānubhāva ity apīdānīṃ dvayor dvīpayo rājyaiśvaryādhipatyaṃ kāritavān //
SBhedaV, 1, 155.0 cārumato gautamā rājño vāme caraṇe piṭako jātaḥ mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jāto 'bhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ vāmāccaraṇājjāta upacārumān upacārumān iti saṃjñā udapādi //
SBhedaV, 1, 156.0 maharddhikaḥ sa kumāro mahānubhāvaḥ apīdānīṃ ekasmin dvīpe rājyaiśvaryādhipatyaṃ kāritavān //
SBhedaV, 1, 186.0 tena khalu samayena anyatamasminn āśramapade kṛṣṇadvaipāyano nāma ṛṣiḥ prativasati tato gautamaḥ kumāro rājñā samanujñāto hṛṣṭatuṣṭapramudita udagraprītisaumanasyajāto yena kṛṣṇadvaipāyano riṣis tenopasaṃkrāntaḥ upasaṃkramya vinīteryāpathapādābhivandanaṃ kṛtvā kathayati pravrajyārthī pravrajāyasva mām iti //
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Śvetāśvataropaniṣad
ŚvetU, 4, 3.1 tvaṃ strī tvaṃ pumān asi tvaṃ kumāra uta vā kumārī /
Agnipurāṇa
AgniPur, 18, 38.2 agniputraḥ kumāraś ca śarastambe vyajāyata //
Amarakośa
AKośa, 1, 49.2 ṣāṇmāturaḥ śaktidharaḥ kumāraḥ krauñcadāraṇaḥ //
AKośa, 1, 216.2 janako yuvarājastu kumāro bhartṛdārakaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 2, 14.1 dhātrī kumāraśca pibet kvāthayitvā saśārivam /
AHS, Utt., 2, 46.1 kumāraḥ śuṣyati tataḥ snigdhaśuklamukhekṣaṇaḥ /
AHS, Utt., 2, 68.2 pītvā kumāraḥ stanyena mucyate tālukaṇṭakāt //
Bodhicaryāvatāra
BoCA, 10, 13.1 āyātāyāta śīghraṃ bhayamapanayata bhrātaro jīvitāḥ smaḥ samprāpto'smākameṣa jvaladabhayakaraḥ ko 'pi cīrī kumāraḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 38.1 evaṃprāye ca vṛttānte kumāro nalakūbaraḥ /
BKŚS, 8, 36.1 rumaṇvān abravīd eṣa kumāraḥ sasuhṛt tava /
BKŚS, 16, 10.1 kiṃ ca devakumāro 'pi divyajñānāmalāśayaḥ /
BKŚS, 16, 29.1 tenāmarakumāras tvam avatīrṇo vihāyasaḥ /
BKŚS, 20, 100.2 svāgataṃ candravaktrāya kumāro mucyatām iti //
Daśakumāracarita
DKCar, 1, 1, 37.2 kiṃca daivajñakathito mathitoddhatārātiḥ sārvabhaumo 'bhirāmo bhavitā sukumāraḥ kumārastvadudare vasati /
DKCar, 1, 1, 65.1 praṇatayā tayā śabaryā salīlam alāpi rājan ātmapallīsamīpe padavyāṃ vartamānasya śakrasamānasya mithileśvarasya sarvasvamapaharati śabarasainye maddayitenāpahṛtya kumāra eṣa mahyamarpito vyavardhata iti //
DKCar, 1, 1, 70.5 vijane vane sthātum aśakyatayā janapadagāminaṃ mārgamanveṣṭumudyuktayā mayā vivaśāyāstasyāḥ samīpe bālakaṃ nikṣipya gantumanucitamiti kumāro 'pyanāyi iti //
DKCar, 1, 2, 12.3 bhavatsāhāyyakaro rājakumāro 'dya śvo vā samāgamiṣyatīti /
DKCar, 1, 4, 16.2 sa kumāraḥ saptasāgaraparyantaṃ mahīmaṇḍalaṃ pālayiṣyannijapaitṛṣvasrīyāv uddaṇḍakarmāṇau caṇḍavarmadāruvarmāṇau dharaṇībharaṇe niyujya tapaścaraṇāya rājarājagirimabhyagāt //
DKCar, 1, 4, 27.2 tatra ayaṃ mama svāmikumāraḥ iti bandhupālādaye bandhujanāya kathayitvā tena rājavāhanāya bahuvidhāṃ saparyāṃ kārayan sakalakalākuśalo mahīsuravara iti puri prakaṭayan puṣpodbhavo 'muṣya rājño majjanabhojanādikamanudinaṃ svamandire kārayāmāsa //
DKCar, 1, 5, 10.1 tato bālacandrikā tayorantaraṅgavṛttiṃ bhāvavivekairjñātvā kāntāsamājasannidhau rājanandanodantasya samyagākhyānamanucitamiti lokasādhāraṇairvākyairabhāṣata bhartṛdārike ayaṃ sakalakalāpravīṇo devatāsānnidhyakaraṇa āhavanipuṇo bhūsurakumāro maṇimantrauṣadhijñaḥ paricaryārhe bhavatyā pūjyatām iti //
DKCar, 1, 5, 18.5 lāvaṇyajitamāro rājakumāra evāgadaṃkāro manmathajvarāpaharaṇe /
DKCar, 1, 5, 19.1 bālacandrikā manojajvarāvasthāparamakāṣṭhāṃ gatāṃ komalāṅgīṃ tāṃ rājavāhanalāvaṇyādhīnamānasām ananyaśaraṇām avekṣyātmanyacintayat kumāraḥ satvaram ānetavyo mayā /
DKCar, 1, 5, 19.8 rājakumāraḥ pattrikāṃ tāmādāya papāṭha //
DKCar, 2, 4, 141.0 kimasi devakumāro danujayuddhatṛṣṇayā rasātalaṃ vivikṣuḥ //
DKCar, 2, 5, 31.1 śetām ayamatra muhūrtamātraṃ brāhmaṇakumāro yāvatkṛtakṛtyā nivarteya iti tvāṃ tatra śāyayitvā tamuddeśamagamam //
DKCar, 2, 8, 1.0 atha so 'pyācacakṣe deva mayāpi paribhramatā vindhyāṭavyāṃ ko'pi kumāraḥ kṣudhā tṛṣā ca kliśyann akleśārhaḥ kvacitkūpābhyāśe 'ṣṭavarṣadeśīyo dṛṣṭaḥ //
DKCar, 2, 8, 186.0 tatpratigatya kuśalamasya madvārtāṃ ca devyai raho nivedya punaḥ kumāraḥ śārdūlabhakṣita iti prakāśamākrośanaṃ kāryam //
DKCar, 2, 8, 200.0 pañcame 'hani revātaṭavartini madbhavane parīkṣya vaijanyam janeṣu nirgateṣu kapāṭam udghāṭya tvatsutena saha ko'pi dvijakumāro niryāsyati //
Divyāvadāna
Divyāv, 7, 189.0 yathā cāsya śāriputramaudgalyāyanāgrayugaṃ bhadrayugamānando bhikṣurupasthāyakaḥ śuddhodanaḥ pitā mātā mahāmāyā rāhulabhadraḥ kumāraḥ putraḥ //
Divyāv, 7, 206.0 śāriputramaudgalyāyanau tasyāgrayugaṃ bhadrayugam ānando bhikṣurupāsakaḥ śuddhodanaḥ pitā mahāmāyā mātā kapilavastu nagaram rāhulabhadraḥ kumāraḥ putraḥ //
Divyāv, 17, 154.1 kumāro jāto 'bhirūpo darśanīyaḥ prāsādiko dvātriṃśanmahāpuruṣalakṣaṇaiḥ samanvāgataḥ //
Divyāv, 19, 122.1 tasya coparipadmakarṇikāyāṃ kumāro niṣaṇṇo 'bhirūpo darśanīyaḥ prāsādikaḥ //
Divyāv, 19, 192.1 rājā kathayati gṛhapate na mayā tvatsakāśāt jyotiṣkaḥ kumāro gṛhītaḥ kiṃtu bhagavatā mama nyastaḥ //
Divyāv, 19, 211.1 rājā bimbisāraḥ kathayati gṛhapate mayā ayaṃ kumāraḥ saṃvardhitaḥ //
Divyāv, 19, 218.1 jyotiṣkaḥ kumāraḥ svagṛhe pratiṣṭhitaḥ //
Divyāv, 19, 224.1 jyotiṣkaḥ kumāraḥ svagṛhe pratiṣṭhitaḥ //
Divyāv, 19, 311.1 jyotiṣkaśca kumāro rājakulānniṣkramya hastiskandhābhirūḍho vīthīmadhyena svagṛhaṃ gacchati //
Divyāv, 19, 391.1 amātyairajātaśatruḥ kumāro 'bhibhūtaḥ kumāra devo jyotiṣkasya gṛhaṃ praviśya pramattaḥ //
Divyāv, 19, 566.1 kumāraḥ preṣitaḥ //
Harivaṃśa
HV, 3, 36.1 agniputraḥ kumāras tu śarastambe śriyā vṛtaḥ /
HV, 9, 88.2 tasya satyavrato nāma kumāro 'bhūn mahābalaḥ //
HV, 12, 16.1 yathotpannas tathaivāhaṃ kumāra iti viddhi mām /
HV, 15, 26.2 bhallāṭaś ca kumāro 'bhūd rādheyena hataḥ purā //
HV, 20, 40.3 tadā tāṃ śaptum ārabdhaḥ kumāro dasyuhantamaḥ //
Harṣacarita
Harṣacarita, 1, 186.1 kṛtāsanaparigrahaṃ tu taṃ prītyā sāvitrī papraccha ārya kaccit kuśalī kumāra iti //
Harṣacarita, 1, 194.1 tacchrutvā punarapi sāvitrī samabhāṣata atimahānubhāvaḥ khalu kumāro yenaivam avijñāyamāne kṣaṇadṛṣṭe 'pi jane paricitimanubadhnāti //
Kūrmapurāṇa
KūPur, 1, 15, 14.1 kumāro hyanalasyāsīt senāpatiriti smṛtaḥ /
KūPur, 1, 20, 2.1 tasya satyavrato nāma kumāro 'bhūnmahābalaḥ /
KūPur, 1, 38, 16.2 jaladaśca kumāraśca sukumāro maṇīcakaḥ /
KūPur, 1, 51, 26.1 akṣapādaḥ kumāraśca ulūko vatsa eva ca /
KūPur, 2, 41, 23.1 saṃvartakānalaprakhyaḥ kumāraḥ prahasanniva /
Liṅgapurāṇa
LiPur, 1, 7, 51.2 akṣapādaḥ kumāraś ca ulūko vatsa eva ca //
LiPur, 1, 11, 3.2 utpannastu śikhāyuktaḥ kumāraḥ śvetalohitaḥ //
LiPur, 1, 12, 2.2 prādurbhūto mahātejāḥ kumāro raktabhūṣaṇaḥ //
LiPur, 1, 13, 2.2 prādurbhūto mahātejāḥ kumāraḥ pītavastradhṛk //
LiPur, 1, 24, 123.1 akṣapādaḥ kumāraś ca ulūko vatsa eva ca /
LiPur, 1, 64, 17.2 āsīno garbhaśayyāyāṃ kumāra ṛcamāha saḥ //
LiPur, 1, 65, 125.2 ajaikapācca kāpālī śaṃ kumāro mahāgiriḥ //
LiPur, 1, 66, 3.1 tasya satyavrato nāma kumāro 'bhūnmahābalaḥ /
LiPur, 1, 70, 174.2 yathotpannastathaiveha kumāraḥ sa ihocyate //
LiPur, 1, 70, 195.2 yathotpannaḥ sa eveha kumāraḥ sa ihocyate //
LiPur, 1, 98, 98.2 jagaddhitaiṣī sugataḥ kumāraḥ kuśalāgamaḥ //
LiPur, 1, 107, 3.2 kumāra iva tejasvī krīḍamāno yadṛcchayā //
LiPur, 2, 27, 111.2 mahādevo dadhīcaśca kumāraśca parāvaraḥ //
Matsyapurāṇa
MPur, 5, 26.1 agniputraḥ kumārastu śarastambe vyajāyata /
MPur, 24, 2.1 tārodarādviniṣkrāntaḥ kumāraścandrasaṃnibhaḥ /
MPur, 31, 5.2 lebhe garbhaṃ prathamataḥ kumāraśca vyajāyata //
MPur, 127, 4.3 sarpate'sau kumāro vai ṛjuvakrānuvakragaḥ //
MPur, 135, 70.1 yamo gadāstro varuṇaśca bhāskarastathā kumāro'marakoṭisaṃyutaḥ /
MPur, 158, 50.2 etasmātkāraṇāddaivaḥ kumāraścāpi so 'bhavat //
MPur, 159, 19.1 kumāra uvāca /
MPur, 160, 6.1 kumāro'pi tamagrasthaṃ babhāṣe harṣayansurān /
MPur, 160, 9.2 kumārastaṃ nirasyātha vajreṇāmoghavarcasā //
MPur, 160, 16.2 devānnipīḍitāndṛṣṭvā kumāraḥ kopamāviśat //
Nāṭyaśāstra
NāṭŚ, 3, 82.1 caturthaṃ ca kumāraste pañcamaṃ pannagottamaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 25, 29.0 āha oṃkāraḥ kiṃ parapa viṣṇurumā kumāraśca catasro 'rdhamātrā vā //
Suśrutasaṃhitā
Su, Śār., 10, 27.1 payo 'mṛtarasaṃ pītvā kumāraste śubhānane /
Su, Śār., 10, 51.1 atha kumāra udvijate trasyati roditi naṣṭasaṃjño bhavati nakhadaśanair dhātrīm ātmānaṃ ca pariṇudati dantān khādati kūjati jṛmbhate bhruvau vikṣipatyūrdhvaṃ nirīkṣate phenamudvamati saṃdaṣṭauṣṭhaḥ krūro bhinnāmavarcā dīnārtasvaro niśi jāgarti durbalo mlānāṅgo matsyacchucchundarimatkuṇagandho yathā purā dhātryāḥ stanyamabhilaṣati tathā nābhilaṣatīti sāmānyena grahopasṛṣṭalakṣaṇamuktaṃ vistareṇottare vakṣyāmaḥ //
Su, Śār., 10, 66.1 nivṛttaprasavāyāstu punaḥ ṣaḍbhyo varṣebhya ūrdhvaṃ prasavamānāyā nāryāḥ kumāro 'lpāyurbhavati //
Su, Utt., 27, 11.2 revatyā vyathitatanuśca karṇanāsaṃ mṛdnāti dhruvamabhipīḍitaḥ kumāraḥ //
Su, Utt., 27, 12.2 chardyārto hṛṣitatanūruhaḥ kumāras tṛṣṇālur bhavati ca pūtanāgṛhītaḥ //
Su, Utt., 37, 8.2 bibharti cāparāṃ saṃjñāṃ kumāra iti sa grahaḥ //
Su, Utt., 37, 10.1 kumāraḥ skandasāmānyādatra kecidapaṇḍitāḥ /
Viṣṇupurāṇa
ViPur, 1, 8, 2.2 prādurāsīt prabhor aṅke kumāro nīlalohitaḥ //
ViPur, 1, 15, 115.1 agniputraḥ kumāras tu śarastambe vyajāyata /
ViPur, 2, 4, 60.1 jaladaśca kumāraśca sukumāro maṇīcakaḥ /
ViPur, 4, 4, 7.1 tasmād asamañjasād aṃśumān nāma kumāro jajñe //
ViPur, 4, 5, 21.1 tatra ca kumāro jajñe //
ViPur, 4, 6, 27.1 bahuśo 'pyabhihitā yadāsau devebhyo nācacakṣe tataḥ sa kumāras tāṃ śaptum udyataḥ prāha //
ViPur, 4, 6, 67.1 antarvatnyaham abdānte bhavatātrāgantavyaṃ kumāras te bhaviṣyati ekāṃ ca niśām ahaṃ tvayā saha vatsyāmīty uktaḥ prahṛṣṭaḥ svapuraṃ jagāma //
ViPur, 4, 19, 66.1 tacca dvidhāgatam apatyadvayaṃ kumāraḥ kanyā cābhavat //
ViPur, 4, 19, 68.1 tataḥ kumāraḥ kṛpaḥ kanyā cāśvatthāmno jananī kṛpī droṇācāryasya patny abhavat //
ViPur, 5, 37, 25.2 kṣitestebhyaḥ kumāro 'pi yadūnāṃ nāpacīyate //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 12.1, 4.1 yathā tīvrakleśena bhītavyādhitakṛpaṇeṣu viśvāsopagateṣu vā mahānubhāveṣu vā tapasviṣu kṛtaḥ punaḥ punar apakāraḥ sa cāpi pāpakarmāśayaḥ sadya eva paripacyate yathā nandīśvaraḥ kumāro manuṣyapariṇāmaṃ hitvā devatvena pariṇataḥ tathā nahuṣo 'pi devānām indraḥ svakaṃ pariṇāmaṃ hitvā tiryaktvena pariṇata iti //
Abhidhānacintāmaṇi
AbhCint, 1, 42.2 brahmā yakṣeṭ kumāraḥ ṣaṇmukhapātālakiṃnarāḥ //
AbhCint, 2, 123.1 dvādaśākṣo mahātejāḥ kumāraḥ ṣaṇmukho guhaḥ /
AbhCint, 2, 244.2 bhāvo vidvānyuvarājaḥ kumāro bhartṛdārakaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 12, 7.2 sadyo 'jāyata tanmanyuḥ kumāro nīlalohitaḥ //
BhāgPur, 4, 22, 17.3 smayamāna iva prītyā kumāraḥ pratyuvāca ha //
BhāgPur, 10, 1, 60.1 pratiyātu kumāro 'yaṃ na hyasmādasti me bhayam /
BhāgPur, 11, 4, 17.1 haṃsasvarūpy avadad acyuta ātmayogaṃ dattaḥ kumāra ṛṣabho bhagavān pitā naḥ /
BhāgPur, 11, 16, 25.2 nārāyaṇo munīnāṃ ca kumāro brahmacāriṇām //
Bhāratamañjarī
BhāMañj, 1, 609.1 sa kumāraḥ kumārī ca mṛgayāsaktacetasā /
BhāMañj, 1, 870.2 arciṣāmiva saṃghātaḥ kumāraḥ sāsikārmukaḥ //
BhāMañj, 7, 609.2 ayodhayad asaṃbhrāntaḥ kumāra iva tārakam //
Garuḍapurāṇa
GarPur, 1, 5, 38.1 kumāraścaiva bhṛṅgīśaḥ kruddho rudraḥ pratāpavān /
GarPur, 1, 6, 34.2 agniputraḥ kumārastu śarastambe vyajāyat //
GarPur, 1, 56, 16.1 jaladaśca kumāraśca sukumāroruṇī bakaḥ /
Kathāsaritsāgara
KSS, 1, 6, 13.1 kumāraḥ kīrtisenākhyo nāgarājasya vāsukeḥ /
KSS, 3, 6, 87.2 niḥsṛtyābdasahasreṇa kumāro 'bhūt ṣaḍānanaḥ //
Rasaratnasamuccaya
RRS, 11, 82.1 harodbhavo yo dviguṇābhrajīrṇaḥ sa syātkumāro mitataṇḍulo'sau /
Rasendracūḍāmaṇi
RCūM, 16, 78.1 kumāraḥ piṣṭatāṃ prāpto dehalohakaro bhavet /
RCūM, 16, 80.1 tatra bālaḥ kumāraśca neṣyate tu rasāyane /
Rasārṇava
RArṇ, 11, 79.1 kumārastu raso devi na samartho rasāyane /
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 20.1 bālo'bdaiḥ pañcadaśabhiḥ kumārastriṃśatā smṛtaḥ /
Skandapurāṇa
SkPur, 20, 28.2 saṃvartakānalaprakhyaḥ kumāraḥ pratyadṛśyata //
SkPur, 20, 30.1 kumāro 'pi tathodbhūtaḥ pitaraṃ dīptatejasam /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 40.2 dineṣu gacchatsu tataḥ kumāraḥ sa vyavardhata //
GokPurS, 10, 31.1 svasyākṛtiḥ kumāro 'bhūd gauryai taṃ pradadau śivaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 107.1 tadyathā matiśca nāma rājakumāro 'bhūt //
SDhPS, 1, 108.1 sumatiśca nāma rājakumāro 'bhūt //
SDhPS, 1, 109.1 anantamatiśca nāma ratnamatiśca nāma viśeṣamatiśca nāma vimatisamudghāṭī ca nāma ghoṣamatiśca nāma dharmamatiśca nāma rājakumāro 'bhūt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 29.1 evaṃ sa vardhitas tatra kumāro nijacetasi /
SkPur (Rkh), Revākhaṇḍa, 111, 23.2 kumāraśca kumāratvād gaṅgāgarbho 'gnijo 'paraḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 24.1 evaṃ kumāraḥ sambhūto hy anadhītya sa vedavit /