Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): birth, pregnancy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14740
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnau pratāpyābhimṛśati / (1.1) Par.?
agnes tvā tejasā sūryasya varcasendrasyendriyeṇa viśveṣāṃ tvā devānāṃ kratunābhimṛśāmi / (1.2) Par.?
aṅgād aṅgāt sambhavasi hṛdayād adhi jāyase / (1.3) Par.?
ātmā vai putranāmāsi sa jīva śaradaḥ śatam iti // (1.4) Par.?
athainaṃ vātsapreṇābhimṛśati divas parītyanuvākena // (2.1) Par.?
yatra śete tad abhimṛśati / (3.1) Par.?
veda te bhūmi hṛdayaṃ divi candramasi śritam / (3.2) Par.?
vedāmṛtasya goptāraṃ māhaṃ pautramaghaṃ rudam iti // (3.3) Par.?
athainaṃ mātur upastha ādadhāti / (4.1) Par.?
mā te putraṃ rakṣo vadhīn mā dhenur atyāsāriṇī / (4.2) Par.?
priyā dhanasya bhūyā edhamānā sve vaśa iti // (4.3) Par.?
stanaṃ pratidhāpayati / (5.1) Par.?
ayaṃ kumāro jarāṃ dhayatu dīrghamāyuḥ / (5.2) Par.?
tasmai tvaṃ stana prapyāyāyur varco yaśo balam iti // (5.3) Par.?
saṃviṣṭābhyāṃ paridāṃ karoti nāmayati na rudati yatra vayaṃ vadāmasi yatra cābhimṛśāmasīti // (6.1) Par.?
śirasta udakumbhaṃ nidadhāty āpaḥ supteṣu jāgrata rakṣāṃsi nirito nudadhvamiti // (7.1) Par.?
naitāsām apām udakārthaṃ kurvanti // (8.1) Par.?
atha yadi ciraṃ na vijāyate srajamenāṃ darśayet // (9.1) Par.?
parimuktāyāṃ kṣipram evopanirharet // (10.1) Par.?
yadā yadā sūtikārogaḥ syād dakṣiṇasya padas taptodakena pārṣṇiṃ kledayitvā tadā tadā taṃ deśam avamārṣṭi yatrāsyā duḥkhaṃ bhavati dhanurmaṭacī puruṣasya hastayor ekaśataṃ śṛṇor aṅga te dhāpayitāras tvaṃ rogasyeśiṣe tvam u rogasya sūtikārogabhaiṣajyam asyamuṣyā iti // (11.1) Par.?
Duration=0.034551858901978 secs.