Occurrences

Aitareya-Āraṇyaka
Atharvaprāyaścittāni
Drāhyāyaṇaśrautasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kātyāyanaśrautasūtra
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Narmamālā
Rasaprakāśasudhākara
Rasendracūḍāmaṇi
Rājanighaṇṭu
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 2, 3, 4, 4.0 pañcakṛtvaḥ prastauti pañcakṛtva udgāyati pañcakṛtvaḥ pratiharati pañcakṛtva upadravati pañcakṛtvo nidhanam upayanti tat stobhasahasraṃ bhavati //
Atharvaprāyaścittāni
AVPr, 6, 4, 15.0 mādhyaṃdinaś cet pavamāne samādhyaṃdināt pavamānā yadi mādhyaṃdinārbhavasya pavamānasya purastād vaṣaṭkāranidhanaṃ sāma kuryāt //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 10.0 udgātā nidhanam upayatsu //
DrāhŚS, 9, 4, 2.0 nidhanam itarāvanūpeyātām //
DrāhŚS, 10, 1, 5.0 sarvāṇyudgātā sakṛt sakṛd gāyen nidhanam itarāvanūpeyātām //
DrāhŚS, 10, 1, 14.0 tasyottamaṃ nidhanam ā tamitor upeyuḥ //
DrāhŚS, 10, 1, 20.0 indraprabhṛti pratyakṣaṃ nidhanamupeyuḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 12, 2.1 nidhanam pitṛbhyas tasmād u te nidhanasaṃsthāḥ //
JUB, 1, 12, 7.2 sa vasantam eva hiṅkāram akarod grīṣmam prastāvaṃ varṣām udgīthaṃ śaradam pratihāraṃ hemantaṃ nidhanam /
JUB, 1, 13, 1.1 jīmūtān prastāvaṃ stanayitnum udgīthaṃ vidyutam pratihāraṃ vṛṣṭiṃ nidhanam /
JUB, 1, 13, 3.2 sa yajūṃṣy eva hiṅkāram akarod ṛcaḥ prastāvaṃ sāmāny udgīthaṃ stomam pratihāraṃ chando nidhanam /
JUB, 1, 13, 5.2 sa mana eva hiṅkāram akarod vācam prastāvam prāṇam udgīthaṃ cakṣuḥ pratihāraṃ śrotraṃ nidhanam /
JUB, 1, 21, 7.2 sa prajāpatir harasā hiṅkāram udajayad agnis tejasā prastāvaṃ rūpeṇa bṛhaspatir udgīthaṃ svadhayā pitaraḥ pratihāraṃ vīryeṇendro nidhanam //
JUB, 1, 36, 7.1 tasya trīṇy āvir gāyati prastāvam pratihāraṃ nidhanam /
JUB, 2, 2, 9.8 atha yan nidhanam upaiti reta eva tena vikṛtam prajanayati /
JUB, 3, 34, 3.1 sahaiva vācā manasā prāṇena svareṇa nidhanam upayanti /
JUB, 4, 9, 7.1 atha yasyaivaṃ vidvān nidhanam upaiti ya evāsya śrotre mṛtyupāśas tam evāsyonmuñcati //
JUB, 4, 10, 7.0 atha yasyaivaṃ vidvān nidhanam upaiti ya evāsya majjasu mṛtyupāśaḥ sa tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 17.0 atha yasyaivaṃ vidvān nidhanam upaiti ya evāsyāstamite svargo lokas tasminn evainaṃ dadhāti //
Jaiminīyabrāhmaṇa
JB, 1, 101, 9.0 bhūr iti nidhanaṃ karoti //
JB, 1, 101, 12.0 sa yad bhūr iti nidhanaṃ karoty asyām evaitad retaḥ pratiṣṭhāpayati //
JB, 1, 102, 6.0 sad iti nidhanaṃ karoti //
JB, 1, 102, 14.0 jyotir iti nidhanaṃ karoti //
JB, 1, 102, 24.0 iḍeti nidhanaṃ karoti //
JB, 1, 102, 38.0 vāg iti nidhanaṃ karoti //
JB, 1, 104, 3.0 sad iti nidhanaṃ karoti //
JB, 1, 104, 7.0 jyotir iti nidhanaṃ karoti //
JB, 1, 104, 11.0 iḍeti nidhanaṃ karoti //
JB, 1, 104, 14.0 vācā gāyan vāg iti nidhanaṃ karoti //
JB, 1, 117, 9.0 sa etan nidhanam apaśyat //
JB, 1, 117, 15.0 sa yady atīva varṣed etad eva nidhanam upeyāt //
JB, 1, 118, 1.0 sa stauṣa ity eva nidhanam upait //
JB, 1, 120, 11.0 yena nidhanam upayanti tena prastauti //
JB, 1, 140, 23.0 yady u nidhanaṃ kuryāt prāṇam apihanyāt //
JB, 1, 148, 7.0 sa vasu ity eva nidhanam upait //
JB, 1, 165, 5.0 tad yathā vā adaḥ samudraṃ prasnāya dvīpaṃ vittvopotsnāya viśrāmyann āsta evaṃ ha vā etan nidhanam upetya kāmaṃ viśrāmyanta āsīrann astuvānāḥ //
JB, 1, 178, 23.0 priyaṃ mitraṃ nu śaṃsiṣam ity aṣṭābhir akṣarair nidhanam upayanti //
JB, 1, 184, 10.0 sa sam indubhir ity eva nidhanam upait //
JB, 1, 186, 18.0 hus iti nidhanam upeyāt //
JB, 1, 186, 20.0 ūrg iti nidhanam upeyāt //
JB, 1, 186, 22.0 hiṣ iti nidhanam upeyāt //
JB, 1, 186, 24.0 ud iti nidhanam upeyāt //
JB, 1, 186, 26.0 o iti nidhanam upeyāt //
JB, 1, 198, 18.0 nidhanam abhy atisvarati //
JB, 1, 214, 15.0 sa okā ity eva nidhanam upait //
JB, 1, 216, 5.0 sa rantāyā ity eva nidhanam upait //
JB, 1, 311, 24.0 atho yad eva prastāvaḥ pratihāro nidhanaṃ teno eva tṛcebhyo naiti //
JB, 1, 323, 4.0 nidhanam eva svaram upayan brahmavarcasaṃ dhyāyet //
JB, 1, 323, 14.0 atha yan nidhanaṃ svaram upaiti tad brahmavarcasam //
JB, 1, 323, 16.0 sa yan nidhanaṃ svaram upaimi brahmavarcasaṃ ma etad brahmavarcasy etena bhaviṣyāmīty eva tad vidyāt //
JB, 1, 326, 7.0 yan nidhanam atisvarati tat sāmna ṛcy āyatanam //
Jaiminīyaśrautasūtra
JaimŚS, 5, 4.0 sarve nidhanam upayanti sapatnīkāḥ //
JaimŚS, 5, 8.0 tad yat sarve nidhanam upayanti rakṣasām evāpahatyai //
JaimŚS, 5, 17.0 iṣṭāhotrīyasya nidhanam upayanti na vārṣāharasya //
JaimŚS, 20, 18.0 nidhanam anu patnīm avekṣate vāmī nāma saṃdṛśi viśvā vāmāni dhīmahīti //
JaimŚS, 22, 7.0 sarve nidhanam upayanti sapatnīkāḥ //
JaimŚS, 22, 11.0 tad yat sarve nidhanam upayanti rakṣasām evāpahatyai //
JaimŚS, 25, 26.0 madhuni madhuścyunnidhanam //
JaimŚS, 25, 27.0 ājye ghṛtaścyunnidhanam //
JaimŚS, 26, 15.0 tasmān mantraikadeśābhyāsaḥ syād udvāsanīya eva sarvo nidhanam upeyād avabhṛthasāmni ca //
Kātyāyanaśrautasūtra
KātyŚS, 10, 8, 18.0 sarve nidhanam upayanti //
Pañcaviṃśabrāhmaṇa
PB, 4, 9, 9.0 manasā hiṃkaroti manasā prastauti manasodgāyati manasā pratiharati manasā nidhanam upayanty asamāptasya samāptyai //
PB, 5, 4, 9.0 ā tamitor nidhanam upayanty āyur eva sarvam āpnuvanti //
PB, 5, 4, 15.0 yat parokṣaṃ nidhanam upeyur hrītamukhaṃ pratimuñceran pratyakṣam upayanti hrītamukham evāpajayanti //
PB, 7, 1, 11.0 iḍāṃ paśukāmāya nidhanaṃ kuryāt svaḥ svargakāmāya yaśo brahmavarcasakāmāyāyur āmayāvine haṃsīty abhicarate //
PB, 8, 1, 1.0 āṣkāraṇidhanaṃ kāṇvaṃ vaṣaṭkāraṇidhanam abhicaraṇīyasya brahmasāma kuryād abhinidhanaṃ mādhyandine pavamāne //
PB, 8, 1, 1.0 āṣkāraṇidhanaṃ kāṇvaṃ vaṣaṭkāraṇidhanam abhicaraṇīyasya brahmasāma kuryād abhinidhanaṃ mādhyandine pavamāne //
PB, 8, 1, 1.0 āṣkāraṇidhanaṃ kāṇvaṃ vaṣaṭkāraṇidhanam abhicaraṇīyasya brahmasāma kuryād abhinidhanaṃ mādhyandine pavamāne //
PB, 8, 1, 13.0 diveti nidhanam upayanti vyuṣṭir vai divā vy evāsmai vāsayati //
PB, 8, 2, 1.0 āṣkāraṇidhanaṃ kāṇvaṃ pratiṣṭhākāmāya brahmasāma kuryāt //
PB, 8, 2, 2.0 kaṇvo vā etat sāmarte nidhanam apaśyat sa na pratyatiṣṭhat sa vṛṣadaṃśasyāṣ iti kṣuvata upāśṛṇot sa tad eva nidhanam apaśyat tato vai sa pratyatiṣṭhad yad etat sāma bhavati pratiṣṭhityai //
PB, 8, 2, 2.0 kaṇvo vā etat sāmarte nidhanam apaśyat sa na pratyatiṣṭhat sa vṛṣadaṃśasyāṣ iti kṣuvata upāśṛṇot sa tad eva nidhanam apaśyat tato vai sa pratyatiṣṭhad yad etat sāma bhavati pratiṣṭhityai //
PB, 8, 5, 13.0 daśākṣaraṃ madhyato nidhanam upayanti daśākṣarā virāḍ virājy eva pratitiṣṭhati //
PB, 8, 8, 19.0 hīṣiti vṛṣṭikāmāya nidhanaṃ kuryād ūrg ity annādyakāmāyo iti svargakāmāya //
PB, 9, 6, 1.0 yadi kalaśo dīryeta vaṣaṭkāraṇidhanaṃ brahmasāma kuryāt //
PB, 9, 6, 9.0 yadi śrāyantīyaṃ brahmasāma syād vaiṣṇavīṣv anuṣṭupsu vaṣaṭkāraṇidhanaṃ kuryāt //
PB, 11, 3, 6.0 ekākṣaraṃ nidhanam upayanti rathantarasyānativādāya //
PB, 12, 3, 11.0 diśa iti nidhanam upayanti diśāṃ dhṛtyai //
PB, 12, 4, 11.0 diśaṃ viśam iti nidhanam upayanti diśāṃ dhṛtyai //
PB, 12, 4, 12.0 has ity upariṣṭād diśāṃ nidhanam upayanti tena bārhatam //
PB, 12, 4, 16.0 yathā maṇḍūka āṭ karoty evaṃ nidhanam upayanty ayātayāmatāyai //
PB, 12, 4, 21.0 diśa iti nidhanam upayanti diśāṃ dhṛtyai //
PB, 12, 5, 11.0 paṣṭhavāḍvā etenāṅgirasaś caturthasyāhno vācaṃ vadantīm upāśṛṇot sa ho vāg iti nidhanam upait tad asyābhyuditaṃ tad ahar avasat //
PB, 12, 10, 22.0 diveti nidhanam upayanti pāpmano 'pahatyā apa pāpmānaṃ hate traiśokena tuṣṭuvānaḥ //
PB, 12, 11, 17.0 ā tamitor nidhanam upayanty āyur eva sarvam āpnuvanti //
PB, 13, 11, 23.0 agner vā etad vaiśvānarasya sāma dīdihīti nidhanam upayanti dīdāyeva hy agnir vaiśvānaraḥ //
PB, 14, 5, 22.0 hīti nidhanam upayanti pāpmano 'pahatyai //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 1, 4.1 abodhy agnir mahi trīṇām iti dve tvāvata indraṃ naro grāme geyam āyur iti cāsya nidhanaṃ kuryāt tyam ū ṣu dve trātāram indraṃ havir ity etasya sthāne svasti na iti somaḥ punāty aṃsasuprathamaṃ viśvatodāvann iti pūrvaṃ rahasya ud uttamaṃ varuṇapāśam ity eṣo 'riṣṭavarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ śataṃ varṣāṇi jīvati /
SVidhB, 2, 2, 3.2 jīveti cāsya nidhanaṃ kuryād etenaiva sadā prāśnīyāt /
SVidhB, 3, 1, 3.2 mayi śrīr iti cāsya nidhanaṃ kuryāc chrīmān bhavati //
SVidhB, 3, 1, 4.1 trīn vodakāñjalīnt sadācāmed ayaṃ sahasramānava ity etābhyāṃ śrīr iti cottarasya nidhanaṃ kuryāt /
SVidhB, 3, 6, 8.2 vaṣaṭkāraṃ cāsya nidhanaṃ kuryāt /
SVidhB, 3, 6, 9.1 saidhrakamayīnāṃ samidhāṃ ghṛtāktānāṃ sahasraṃ juhuyād abhi tyaṃ meṣam itīndra iva dasyūṁ pramṛṇa iti cāsya nidhanaṃ kuryāt /
Taittirīyasaṃhitā
TS, 6, 6, 3, 9.0 trir nidhanam upaiti //
TS, 6, 6, 3, 12.0 puruṣaḥpuruṣo nidhanam upaiti //
Taittirīyāraṇyaka
TĀ, 5, 9, 4.5 trir nidhanam upaiti /
TĀ, 5, 9, 4.8 puruṣaḥ puruṣo nidhanam upaiti /
Vaitānasūtra
VaitS, 5, 3, 20.1 sarve nidhanam upayanti //
Vārāhaśrautasūtra
VārŚS, 3, 2, 2, 16.1 nidhanam upayanti //
VārŚS, 3, 2, 7, 31.2 nidhanam upayanti //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 9, 12.8 svar jyotir iti trir nidhanam upāvayanti /
Buddhacarita
BCar, 6, 52.2 akṛtārtho nirārambho nidhanaṃ yāsyatīti vā //
Carakasaṃhitā
Ca, Cik., 1, 79.1 na jarāṃ na ca daurbalyaṃ nāturyaṃ nidhanaṃ na ca /
Mahābhārata
MBh, 1, 1, 182.2 rājāno nidhanaṃ prāptās tava putrair mahattamāḥ //
MBh, 1, 1, 184.2 sarvarddhiguṇasampannās te cāpi nidhanaṃ gatāḥ //
MBh, 1, 2, 10.3 sametya taṃ dvijāstāśca tatraiva nidhanaṃ gatāḥ //
MBh, 1, 2, 25.1 sametāstatra vai deśe tatraiva nidhanaṃ gatāḥ /
MBh, 1, 2, 166.2 atra te pṛthivīpālāḥ prāyaśo nidhanaṃ gatāḥ /
MBh, 1, 2, 182.2 sātyakiśca maheṣvāsaḥ śeṣāśca nidhanaṃ gatāḥ /
MBh, 1, 45, 2.3 ākhyātavantaste sarve nidhanaṃ tat parikṣitaḥ //
MBh, 1, 45, 3.3 āsīd yathā ca nidhanaṃ gataḥ kāle mahāyaśāḥ //
MBh, 1, 45, 18.1 kathaṃ nidhanam āpannaḥ pitā mama tathāvidhaḥ /
MBh, 1, 116, 22.34 nidhanaṃ prāptavān rājan madbhāgyaparisaṃkṣayāt /
MBh, 1, 137, 16.22 sarvathā vikṛtaṃ tat tu yadi te nidhanaṃ gatāḥ /
MBh, 1, 146, 2.1 avaśyaṃ nidhanaṃ sarvair gantavyam iha mānavaiḥ /
MBh, 1, 189, 25.2 tatra yūyaṃ karma kṛtvāviṣahyaṃ bahūn anyān nidhanaṃ prāpayitvā /
MBh, 1, 217, 6.2 tyaktuṃ na śekuḥ snehena tathaiva nidhanaṃ gatāḥ //
MBh, 2, 11, 63.1 ye cāpi nidhanaṃ prāptāḥ saṃgrāmeṣvapalāyinaḥ /
MBh, 2, 13, 41.2 ityetāṃ matim āsthāya ḍibhako nidhanaṃ gataḥ //
MBh, 2, 13, 43.1 tau sa rājā jarāsaṃdhaḥ śrutvāpsu nidhanaṃ gatau /
MBh, 2, 50, 1.3 dveṣṭā hyasukham ādatte yathaiva nidhanaṃ tathā //
MBh, 3, 51, 16.1 śastreṇa nidhanaṃ kāle ye gacchantyaparāṅmukhāḥ /
MBh, 3, 106, 7.2 kāpilaṃ teja āsādya matkṛte nidhanaṃ gatāḥ //
MBh, 3, 106, 37.1 dilīpas tu tataḥ śrutvā pitṝṇāṃ nidhanaṃ mahat /
MBh, 3, 107, 2.2 pitṝṇāṃ nidhanaṃ ghoram aprāptiṃ tridivasya ca //
MBh, 3, 107, 17.2 kāpilaṃ teja āsādya kṣaṇena nidhanaṃ gatāḥ //
MBh, 5, 50, 51.2 nidhanaṃ brāhmaṇasyājau varam evāhur uttamam //
MBh, 5, 102, 12.3 vriyamāṇe tathā pautre putre ca nidhanaṃ gate //
MBh, 5, 125, 15.2 śastreṇa nidhanaṃ kāle prāpsyāmaḥ svargam eva tat //
MBh, 5, 131, 9.1 apyarer ārujan daṃṣṭrām āśveva nidhanaṃ vraja /
MBh, 5, 139, 53.1 śastreṇa nidhanaṃ gacchet samṛddhaṃ kṣatramaṇḍalam /
MBh, 5, 140, 20.2 prāpya śastreṇa nidhanaṃ prāpsyanti gatim uttamām //
MBh, 5, 153, 22.1 evam eṣāṃ kariṣyāmi nidhanaṃ kurunandana /
MBh, 5, 160, 22.1 bhrātṝṇāṃ nidhanaṃ dṛṣṭvā putrāṇāṃ ca suyodhana /
MBh, 5, 169, 11.2 yotsyāmi jayam ākāṅkṣann athavā nidhanaṃ raṇe //
MBh, 5, 170, 6.1 tasmiṃśca nidhanaṃ prāpte satyavatyā mate sthitaḥ /
MBh, 6, 15, 18.2 bhīṣmaḥ praharatāṃ śreṣṭhaḥ kathaṃ sa nidhanaṃ gataḥ //
MBh, 6, 17, 11.2 yad ājau nidhanaṃ yāti so 'sya dharmaḥ sanātanaḥ //
MBh, 6, 63, 6.2 nidhanaṃ caiva mṛtyuṃ ca prajānāṃ prabhavo 'vyayaḥ //
MBh, 6, 92, 7.2 kṣatriyā nidhanaṃ yānti karṇadurmantritena ca //
MBh, 6, 106, 13.2 bhīṣmasya nidhanaṃ prepsuṃ durmukho 'bhyadravad balī //
MBh, 6, 113, 13.1 icchanto nidhanaṃ yuddhe svargaṃ kṛtvā parāyaṇam /
MBh, 6, 116, 31.1 vidustvāṃ nidhanaṃ pārtha sarvakṣatrasya tadvidaḥ /
MBh, 7, 1, 8.1 śrutvā bhīṣmasya nidhanam aprahṛṣṭamanā bhṛśam /
MBh, 7, 50, 73.2 saubhadro nidhanaṃ gacched vajriṇāpi samāgataḥ //
MBh, 7, 50, 75.2 nīto 'bhimanyur nidhanaṃ kadarthīkṛtya vaḥ paraiḥ //
MBh, 7, 55, 2.2 nidhanaṃ prāptavāṃstāta pitṛtulyaparākramaḥ //
MBh, 7, 67, 56.1 yathoktaṃ varuṇenājau tathā sa nidhanaṃ gataḥ /
MBh, 7, 100, 17.1 icchanto nidhanaṃ yuddhe śastrair uttamatejasaḥ /
MBh, 7, 122, 56.1 amṛṣyamāṇo nidhanaṃ kauravyajalasaṃdhayoḥ /
MBh, 7, 126, 21.2 aśvatthāmni ca kauravya nidhanaṃ saindhavo 'gamat //
MBh, 7, 131, 134.2 nidhanam upagatair mahī kṛtābhūd giriśikharair iva durgamātiraudrā //
MBh, 7, 140, 14.1 virāṭaṃ drutam āyāntaṃ droṇasya nidhanaṃ prati /
MBh, 7, 165, 56.2 aham eva tadādrākṣaṃ droṇasya nidhanaṃ nṛpa //
MBh, 7, 165, 125.2 tacchrutvā droṇaputrastu nidhanaṃ pitur āhave /
MBh, 7, 166, 22.2 na śocyaḥ puruṣavyāghrastathā sa nidhanaṃ gataḥ //
MBh, 7, 171, 34.2 jānan pituḥ sa nidhanaṃ siṃhalāṅgūlaketanaḥ /
MBh, 8, 5, 3.2 śrutvā karṇasya nidhanam aśraddheyam ivādbhutam /
MBh, 8, 5, 7.2 nedam astīti saṃcintya karṇasya nidhanaṃ prati //
MBh, 8, 5, 33.1 karṇasya nidhanaṃ śrutvā vijayaṃ phalgunasya ca /
MBh, 8, 51, 17.2 tvāṃ samāsādya nidhanaṃ gatāḥ sāśvarathadvipāḥ //
MBh, 8, 51, 27.2 śaraiḥ pracchādya nidhanam anayat paruṣāstravit //
MBh, 8, 69, 12.2 kathayāmāsa karṇasya nidhanaṃ yadunandanaḥ //
MBh, 9, 1, 23.2 tam eva cārthaṃ dhyāyantaṃ karṇasya nidhanaṃ prati //
MBh, 9, 1, 35.3 ete śeṣā mahārāja sarve 'nye nidhanaṃ gatāḥ //
MBh, 9, 15, 16.2 kauravārthe parākrāntāḥ saṃgrāme nidhanaṃ gatāḥ //
MBh, 9, 54, 6.2 saṃgrāme nidhanaṃ prāpya dhruvaṃ svargo bhaviṣyati //
MBh, 9, 58, 21.2 putrān pautrāṃstathācāryāṃstato 'si nidhanaṃ gataḥ //
MBh, 9, 63, 39.2 ahaṃ nidhanam āsādya lokān prāpsyāmi śāśvatān //
MBh, 10, 8, 20.3 tasmācchastreṇa nidhanaṃ na tvam arhasi durmate //
MBh, 10, 11, 18.1 dharmyaṃ dharmeṇa dharmajñe prāptāste nidhanaṃ śubhe /
MBh, 11, 1, 7.2 sahitāstava putreṇa sarve vai nidhanaṃ gatāḥ //
MBh, 11, 10, 6.2 vīrakarmāṇi kurvāṇāḥ putrāste nidhanaṃ gatāḥ //
MBh, 11, 10, 8.2 śastreṇa nidhanaṃ prāpto na ca kaścit kṛtāñjaliḥ //
MBh, 11, 10, 9.2 śastreṇa nidhanaṃ saṃkhye tānna śocitum arhasi //
MBh, 11, 15, 19.2 mā śuco na hi śocyāste saṃgrāme nidhanaṃ gatāḥ //
MBh, 11, 17, 16.2 anayad yaḥ purā saṃkhye so 'nayānnidhanaṃ gataḥ //
MBh, 11, 20, 18.3 tvaṃ vīra nidhanaṃ prāpto nāthavān sannanāthavat //
MBh, 11, 20, 26.2 ṣaṇmāsān saptame māsi tvaṃ vīra nidhanaṃ gataḥ //
MBh, 11, 25, 41.3 kutsitenābhyupāyena nidhanaṃ samavāpsyasi //
MBh, 11, 26, 1.3 tavaiva hyaparādhena kuravo nidhanaṃ gatāḥ //
MBh, 11, 26, 14.2 śastreṇa nidhanaṃ prāptā gatāste guhyakān prati //
MBh, 12, 5, 15.2 na śocyaḥ sa naravyāghro yuddhe hi nidhanaṃ gataḥ //
MBh, 12, 10, 10.2 aprāśya nidhanaṃ gacchet karmedaṃ nastathopamam //
MBh, 12, 34, 3.2 kṛtāntavidhisaṃyuktāḥ kālena nidhanaṃ gatāḥ //
MBh, 12, 36, 46.2 mā tvevānāryajuṣṭena karmaṇā nidhanaṃ gamaḥ //
MBh, 12, 94, 22.2 āhave nidhanaṃ kuryād rājā dharmaparāyaṇaḥ //
MBh, 12, 98, 30.1 sa saṃkhye nidhanaṃ prāpya praśastaṃ lokapūjitam /
MBh, 12, 99, 1.3 bhavanti nidhanaṃ prāpya tanme brūhi pitāmaha //
MBh, 12, 112, 33.2 upaghātair yathā bhṛtyā dūṣitā nidhanaṃ gatāḥ //
MBh, 12, 204, 1.4 avyaktanidhanaṃ vidyād avyaktātmātmakaṃ manaḥ //
MBh, 12, 217, 48.2 anādinidhanaṃ cāhur akṣaraṃ param eva ca //
MBh, 12, 229, 25.1 ādiṃ te nidhanaṃ caiva karma cātītya sarvaśaḥ /
MBh, 12, 241, 5.1 anādinidhanaṃ nityam āsādya vicarennaraḥ /
MBh, 12, 286, 10.2 nidhanaṃ śobhanaṃ tāta pulineṣu kriyāvatām //
MBh, 12, 286, 23.1 āpanne tūttarāṃ kāṣṭhāṃ sūrye yo nidhanaṃ vrajet /
MBh, 12, 306, 52.1 ajasraṃ janmanidhanaṃ cintayitvā trayīm imām /
MBh, 12, 306, 106.1 durgaṃ janma nidhanaṃ cāpi rājan na bhūtikaṃ jñānavido vadanti /
MBh, 12, 309, 82.1 tapovaneṣu ye jātāstatraiva nidhanaṃ gatāḥ /
MBh, 13, 1, 65.1 yad anena kṛtaṃ karma tenāyaṃ nidhanaṃ gataḥ /
MBh, 13, 1, 71.2 svakarmabhir ayaṃ bālaḥ kālena nidhanaṃ gataḥ //
MBh, 13, 14, 7.2 na vidur yasya nidhanam ādiṃ vā sūkṣmadarśinaḥ /
MBh, 13, 14, 103.1 tasmād varam ahaṃ kāṅkṣe nidhanaṃ vāpi kauśika /
MBh, 13, 83, 11.1 pitā mama mahātejāḥ śaṃtanur nidhanaṃ gataḥ /
MBh, 13, 86, 2.2 sa kathaṃ tārakaḥ prāpto nidhanaṃ tad bravīhi me //
MBh, 13, 91, 6.2 kāladharmaparītātmā nidhanaṃ samupāgataḥ //
MBh, 13, 112, 48.2 tatrāpi nidhanaṃ prāptaḥ kṛmiyonau prajāyate //
MBh, 13, 112, 49.2 tatastu nidhanaṃ prāpya brahmayonau prajāyate //
MBh, 13, 112, 61.1 chāgastu nidhanaṃ prāpya pūrṇe saṃvatsare tataḥ /
MBh, 13, 112, 78.2 tato nidhanam āpanno mānuṣatvam upāśnute //
MBh, 13, 112, 90.1 tatastu nidhanaṃ prāptaḥ kālaparyāyacoditaḥ /
MBh, 13, 128, 52.2 gobrāhmaṇārthe vikrāntaḥ saṃgrāme nidhanaṃ gataḥ /
MBh, 13, 153, 41.2 ghātayitveha pṛthivīṃ tataḥ sa nidhanaṃ gataḥ //
MBh, 14, 52, 16.1 tataste nidhanaṃ prāptāḥ sarve sasutabāndhavāḥ /
MBh, 14, 59, 17.2 nānādigāgatā vīrāḥ prāyaśo nidhanaṃ gatāḥ //
MBh, 14, 60, 8.1 tad bhāgineyanidhanaṃ tattvenācakṣva me vibho /
MBh, 14, 60, 41.1 evaṃ sa nidhanaṃ prāpto dauhitrastava mādhava /
MBh, 15, 39, 4.2 kṣatradharmaparāḥ santastathā hi nidhanaṃ gatāḥ //
MBh, 15, 39, 7.2 ta ete nidhanaṃ prāptāḥ kurukṣetre raṇājire //
MBh, 15, 45, 34.1 evaṃ sa nidhanaṃ prāptaḥ kururājo mahāmanāḥ /
MBh, 16, 1, 10.1 nidhanaṃ vāsudevasya samudrasyeva śoṣaṇam /
MBh, 16, 7, 5.2 tayor apanayāt pārtha vṛṣṇayo nidhanaṃ gatāḥ //
Manusmṛti
ManuS, 5, 40.2 yajñārthaṃ nidhanaṃ prāptāḥ prāpnuvanty utsṛtīḥ punaḥ //
Rāmāyaṇa
Rām, Bā, 3, 26.1 kumbhakarṇasya nidhanaṃ meghanādanibarhaṇam /
Rām, Ār, 10, 64.2 cakṣuṣānalakalpena nirdagdho nidhanaṃ gataḥ //
Rām, Ār, 64, 27.2 gṛdhrarājaṃ didhakṣāmi matkṛte nidhanaṃ gatam //
Rām, Ki, 17, 13.2 yad ahaṃ yuddhasaṃrabdhas tvatkṛte nidhanaṃ gataḥ //
Rām, Yu, 37, 21.2 vitarkayantī nidhanaṃ tayoḥ sā duḥkhānvitā vākyam idaṃ jagāda //
Rām, Yu, 51, 35.1 adya rāmasya paśyantu nidhanaṃ sumahat priyam /
Rām, Yu, 70, 42.1 ayam anagha tavoditaḥ priyārthaṃ janakasutānidhanaṃ nirīkṣya ruṣṭaḥ /
Rām, Yu, 71, 21.1 manujavara na kālaviprakarṣo ripunidhanaṃ prati yat kṣamo 'dya kartum /
Rām, Yu, 77, 13.1 ayuktaṃ nidhanaṃ kartuṃ putrasya janitur mama /
Rām, Yu, 105, 18.1 prabhavaṃ nidhanaṃ vā te na viduḥ ko bhavān iti /
Rām, Utt, 64, 4.2 yad ahaṃ putram ekaṃ tvāṃ paśyāmi nidhanaṃ gatam //
Rām, Utt, 64, 6.1 alpair ahobhir nidhanaṃ gamiṣyāmi na saṃśayaḥ /
Divyāvadāna
Divyāv, 13, 48.1 apare kathayanti yena bodhasya gṛhapateḥ kukṣigatenaivānekadhanasamuditaṃ gṛhaṃ nidhanamupanītam tasya kīdṛśaṃ kulasadṛśaṃ nāma vyavasthāpyate api tu ayaṃ pitrā jātamātraḥ svāgatavādena samudācaritaḥ tasmādasya svāgata iti nāma bhavatu iti //
Kūrmapurāṇa
KūPur, 1, 24, 65.2 sthānaṃ prāhuranādimadhyanidhanaṃ yasmādidaṃ jāyate nityaṃ tvāmahamupaimi satyavibhavaṃ viśveśvaraṃ taṃ śivam //
KūPur, 1, 29, 32.2 kālena nidhanaṃ prāptā avimukte varānane //
Liṅgapurāṇa
LiPur, 1, 60, 10.1 atra gacchanti nidhanaṃ jāyante ca punaḥ punaḥ /
Matsyapurāṇa
MPur, 103, 4.1 asmānsaṃtāpya bahuśaḥ sarve te nidhanaṃ gatāḥ /
MPur, 136, 3.2 sa cāpi nidhanaṃ prāpto vidyunmālī mahāyaśāḥ //
Suśrutasaṃhitā
Su, Sū., 31, 30.2 anityatvācca jantūnāṃ jīvitaṃ nidhanaṃ vrajet //
Su, Śār., 6, 31.2 prāpyāmitavyasanamugramato manuṣyāḥ saṃchinnaśākhataruvannidhanaṃ na yānti //
Viṣṇupurāṇa
ViPur, 1, 13, 74.2 ekasmin yatra nidhanaṃ prāpite duṣṭacāriṇi /
ViPur, 4, 13, 77.1 satrājito 'py adhunā śatadhanvanā nidhanaṃ prāpitaḥ //
ViPur, 4, 14, 49.1 bahukālopabhuktabhagavatsakāśāvāptaśarīrapātodbhavapuṇyaphalo bhagavatā rāghavarūpiṇā so 'pi nidhanam upapāditaḥ //
ViPur, 4, 14, 52.1 bhagavatā ca sa nidhanam upānītas tatraiva paramātmabhūte manasa ekāgratayā sāyujyam avāpa //
ViPur, 5, 15, 1.3 pralambe nidhanaṃ nīte dhṛte govardhanācale //
Viṣṇusmṛti
ViSmṛ, 20, 26.2 devā brahmarṣayaś caiva kālena nidhanaṃ gatāḥ //
ViSmṛ, 51, 63.2 yajñārthaṃ nidhanam prāptāḥ prāpnuvanty ucchritīḥ punaḥ //
Śatakatraya
ŚTr, 1, 16.2 kalpānteṣvapi na prayāti nidhanaṃ vidyākhyam antardhanaṃ yeṣāṃ tān prati mānam ujhata nṛpāḥ kas taiḥ saha spardhate //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 15.1 mātā śiśūnāṃ nidhanaṃ sutānāṃ niśamya ghoraṃ paritapyamānā /
BhāgPur, 2, 1, 4.2 teṣāṃ pramatto nidhanaṃ paśyann api na paśyati //
BhāgPur, 3, 4, 28.2 nidhanam upagateṣu vṛṣṇibhojeṣv adhirathayūthapayūthapeṣu mukhyaḥ /
BhāgPur, 4, 5, 1.2 bhavo bhavānyā nidhanaṃ prajāpater asatkṛtāyā avagamya nāradāt /
BhāgPur, 11, 9, 25.1 deho gurur mama viraktivivekahetur bibhrat sma sattvanidhanaṃ satatārtyudarkam /
Bhāratamañjarī
BhāMañj, 1, 20.3 akṣauhiṇyo daśāṣṭau ca tatraiva nidhanaṃ gatāḥ //
BhāMañj, 1, 450.1 svacchandanidhanaṃ tasmai dadau tuṣṭaḥ pitā varam /
BhāMañj, 1, 794.2 nidhanaṃ tadyayau rakṣastamobhiḥ śārvaraiḥ saha //
BhāMañj, 5, 238.2 paśyāmīva punaḥ prāptaṃ putrāṇāṃ nidhanaṃ raṇe //
BhāMañj, 6, 10.1 bhagavānbandhunidhanaṃ nāhaṃ draṣṭuṃ samutsahe /
BhāMañj, 7, 227.2 praviṣṭo nidhanaṃ nītaḥ kurubhiḥ kūṭayodhibhiḥ //
BhāMañj, 10, 13.1 evametadyathāttha tvaṃ śriyaṃ nidhanameva me /
BhāMañj, 13, 133.1 maruttaḥ pṛthivīpālaḥ kālena nidhanaṃ gataḥ /
BhāMañj, 13, 1242.2 karmaṇā nidhanaṃ yātānmā śucaḥ pṛthivīdharān //
BhāMañj, 13, 1329.1 bhedātprayāte nidhanaṃ yudhi putraśatadvaye /
Garuḍapurāṇa
GarPur, 1, 114, 36.2 dve saṃdhye cāpi nidrā vivasanaśayanaṃ grāsahāsātirekaḥ svāṅge pīṭhe ca vādyaṃ nidhanamupanayetkeśavasyāpi lakṣmīm //
Hitopadeśa
Hitop, 1, 104.4 tatraiva nidhanaṃ yānti kākāḥ kāpuruṣā mṛgāḥ //
Hitop, 2, 30.5 sa eva nidhanaṃ yāti kīlotpāṭīva vānaraḥ //
Narmamālā
KṣNarm, 1, 58.2 nītaḥ svajanako yena nidhanaṃ bandhane dhanī //
Rasaprakāśasudhākara
RPSudh, 2, 43.0 vaktrastho nidhanaṃ hanyāddehalohakaro bhavet //
Rasendracūḍāmaṇi
RCūM, 10, 82.1 tatra śūlaṃ samutpannaṃ tatraiva nidhanaṃ gataḥ /
Rājanighaṇṭu
RājNigh, Śat., 204.1 saṃtāpaṃ viduṣāṃ prasahya samitau sphītaṃ pratāpaṃ dviṣāṃ yasmin vismayate 'vanaṃ ca nidhanaṃ dṛṣṭvādhunā tejasā /
Skandapurāṇa
SkPur, 12, 33.2 yāsyāmi nidhanaṃ vaktre grāhasyāsya durātmanaḥ //
SkPur, 12, 35.1 māṃ śrutvā grāhavadane prāptaṃ nidhanamutsukau /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 40.2 dvāvetau nidhanaṃ yātas tadvad annam apātrake //
SkPur (Rkh), Revākhaṇḍa, 67, 44.3 nidhanaṃ yānti tatrasthā yad budhyer annasūrayaḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 20.2 karomi kasya nidhanamakāle parameśvara //