Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): karman doctrine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9217
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
śamo bahuvidhākāraḥ sūkṣma uktaḥ pitāmaha / (1.2) Par.?
na ca me hṛdaye śāntir asti kṛtvedam īdṛśam // (1.3) Par.?
asminn arthe bahuvidhā śāntir uktā tvayānagha / (2.1) Par.?
svakṛte kā nu śāntiḥ syācchamād bahuvidhād api // (2.2) Par.?
śarācitaśarīraṃ hi tīvravraṇam udīkṣya ca / (3.1) Par.?
śamaṃ nopalabhe vīra duṣkṛtānyeva cintayan // (3.2) Par.?
rudhireṇāvasiktāṅgaṃ prasravantaṃ yathācalam / (4.1) Par.?
tvāṃ dṛṣṭvā puruṣavyāghra sīde varṣāsvivāmbujam // (4.2) Par.?
ataḥ kaṣṭataraṃ kiṃ nu matkṛte yat pitāmahaḥ / (5.1) Par.?
imām avasthāṃ gamitaḥ pratyamitrai raṇājire / (5.2) Par.?
tathaivānye nṛpatayaḥ sahaputrāḥ sabāndhavāḥ // (5.3) Par.?
vayaṃ hi dhārtarāṣṭrāśca kālamanyuvaśānugāḥ / (6.1) Par.?
kṛtvedaṃ ninditaṃ karma prāpsyāmaḥ kāṃ gatiṃ nṛpa // (6.2) Par.?
ahaṃ tava hyantakaraḥ suhṛdvadhakarastathā / (7.1) Par.?
na śāntim adhigacchāmi paśyaṃstvāṃ duḥkhitaṃ kṣitau // (7.2) Par.?
bhīṣma uvāca / (8.1) Par.?
paratantraṃ kathaṃ hetum ātmānam anupaśyasi / (8.2) Par.?
karmaṇyasminmahābhāga sūkṣmaṃ hyetad atīndriyam // (8.3) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (9.1) Par.?
saṃvādaṃ mṛtyugautamyoḥ kālalubdhakapannagaiḥ // (9.2) Par.?
gautamī nāma kaunteya sthavirā śamasaṃyutā / (10.1) Par.?
sarpeṇa daṣṭaṃ svaṃ putram apaśyad gatacetanam // (10.2) Par.?
atha taṃ snāyupāśena baddhvā sarpam amarṣitaḥ / (11.1) Par.?
lubdhako 'rjunako nāma gautamyāḥ samupānayat // (11.2) Par.?
tāṃ cābravīd ayaṃ te sa putrahā pannagādhamaḥ / (12.1) Par.?
brūhi kṣipraṃ mahābhāge vadhyatāṃ kena hetunā // (12.2) Par.?
agnau prakṣipyatām eṣa chidyatāṃ khaṇḍaśo 'pi vā / (13.1) Par.?
na hyayaṃ bālahā pāpaściraṃ jīvitum arhati // (13.2) Par.?
gautamyuvāca / (14.1) Par.?
visṛjainam abuddhistvaṃ na vadhyo 'rjunaka tvayā / (14.2) Par.?
ko hyātmānaṃ guruṃ kuryāt prāptavye sati cintayan // (14.3) Par.?
plavante dharmalaghavo loke 'mbhasi yathā plavāḥ / (15.1) Par.?
majjanti pāpaguravaḥ śastraṃ skannam ivodake // (15.2) Par.?
na cāmṛtyur bhavitā vai hate 'smin ko vātyayaḥ syād ahate 'smiñ janasya / (16.1) Par.?
asyotsarge prāṇayuktasya jantor mṛtyor lokaṃ ko nu gacched anantam // (16.2) Par.?
lubdhaka uvāca / (17.1) Par.?
jānāmyevaṃ neha guṇāguṇajñāḥ sarve niyuktā guravo vai bhavanti / (17.2) Par.?
svasthasyaite tūpadeśā bhavanti tasmāt kṣudraṃ sarpam enaṃ haniṣye // (17.3) Par.?
samīpsantaḥ kālayogaṃ tyajanti sadyaḥ śucaṃ tvarthavidastyajanti / (18.1) Par.?
śreyaḥ kṣayaḥ śocatāṃ nityaśo hi tasmāt tyājyaṃ jahi śokaṃ hate 'smin // (18.2) Par.?
gautamyuvāca / (19.1) Par.?
na caivārtir vidyate 'smadvidhānāṃ dharmārāmaḥ satataṃ sajjano hi / (19.2) Par.?
nityāyasto bālajano na cāsti dharmo hyeṣa prabhavāmyasya nāham // (19.3) Par.?
na brāhmaṇānāṃ kopo 'sti kutaḥ kopācca yātanā / (20.1) Par.?
mārdavāt kṣamyatāṃ sādho mucyatām eṣa pannagaḥ // (20.2) Par.?
lubdhaka uvāca / (21.1) Par.?
hatvā lābhaḥ śreya evāvyayaṃ syāt sadyo lābho balavadbhiḥ praśastaḥ / (21.2) Par.?
kālāl lābho yastu sadyo bhaveta hate śreyaḥ kutsite tvīdṛśe syāt // (21.3) Par.?
gautamyuvāca / (22.1) Par.?
kārthaprāptir gṛhya śatruṃ nihatya kā vā śāntiḥ prāpya śatruṃ namuktvā / (22.2) Par.?
kasmāt saumya bhujage na kṣameyaṃ mokṣaṃ vā kiṃ kāraṇaṃ nāsya kuryām // (22.3) Par.?
lubdhaka uvāca / (23.1) Par.?
asmād ekasmād bahavo rakṣitavyā naiko bahubhyo gautami rakṣitavyaḥ / (23.2) Par.?
kṛtāgasaṃ dharmavidastyajanti sarīsṛpaṃ pāpam imaṃ jahi tvam // (23.3) Par.?
gautamyuvāca / (24.1) Par.?
nāsmin hate pannage putrako me samprāpsyate lubdhaka jīvitaṃ vai / (24.2) Par.?
guṇaṃ cānyaṃ nāsya vadhe prapaśye tasmāt sarpaṃ lubdhaka muñca jīvam // (24.3) Par.?
lubdhaka uvāca / (25.1) Par.?
vṛtraṃ hatvā devarāṭ śreṣṭhabhāg vai yajñaṃ hatvā bhāgam avāpa caiva / (25.2) Par.?
śūlī devo devavṛttaṃ kuru tvaṃ kṣipraṃ sarpaṃ jahi mā bhūd viśaṅkā // (25.3) Par.?
bhīṣma uvāca / (26.1) Par.?
asakṛt procyamānāpi gautamī bhujagaṃ prati / (26.2) Par.?
lubdhakena mahābhāgā pāpe naivākaronmatim // (26.3) Par.?
īṣad ucchvasamānastu kṛcchrāt saṃstabhya pannagaḥ / (27.1) Par.?
utsasarja giraṃ mandāṃ mānuṣīṃ pāśapīḍitaḥ // (27.2) Par.?
ko nvarjunaka doṣo 'tra vidyate mama bāliśa / (28.1) Par.?
asvatantraṃ hi māṃ mṛtyur vivaśaṃ yad acūcudat // (28.2) Par.?
tasyāyaṃ vacanād daṣṭo na kopena na kāmyayā / (29.1) Par.?
tasya tat kilbiṣaṃ lubdha vidyate yadi kilbiṣam // (29.2) Par.?
lubdhaka uvāca / (30.1) Par.?
yadyanyavaśagenedaṃ kṛtaṃ te pannagāśubham / (30.2) Par.?
kāraṇaṃ vai tvam apyatra tasmāt tvam api kilbiṣī // (30.3) Par.?
mṛtpātrasya kriyāyāṃ hi daṇḍacakrādayo yathā / (31.1) Par.?
kāraṇatve prakalpyante tathā tvam api pannaga // (31.2) Par.?
kilbiṣī cāpi me vadhyaḥ kilbiṣī cāsi pannaga / (32.1) Par.?
ātmānaṃ kāraṇaṃ hyatra tvam ākhyāsi bhujaṃgama // (32.2) Par.?
sarpa uvāca / (33.1) Par.?
sarva ete hyasvavaśā daṇḍacakrādayo yathā / (33.2) Par.?
tathāham api tasmānme naiṣa hetur matastava // (33.3) Par.?
atha vā matam etat te te 'pyanyonyaprayojakāḥ / (34.1) Par.?
kāryakāraṇasaṃdeho bhavatyanyonyacodanāt // (34.2) Par.?
evaṃ sati na doṣo me nāsmi vadhyo na kilbiṣī / (35.1) Par.?
kilbiṣaṃ samavāye syānmanyase yadi kilbiṣam // (35.2) Par.?
lubdhaka uvāca / (36.1) Par.?
kāraṇaṃ yadi na syād vai na kartā syāstvam apyuta / (36.2) Par.?
vināśe kāraṇaṃ tvaṃ ca tasmād vadhyo 'si me mataḥ // (36.3) Par.?
asatyapi kṛte kārye neha pannaga lipyate / (37.1) Par.?
tasmānnātraiva hetuḥ syād vadhyaḥ kiṃ bahu bhāṣase // (37.2) Par.?
sarpa uvāca / (38.1) Par.?
kāryābhāve kriyā na syāt satyasatyapi kāraṇe / (38.2) Par.?
tasmāt tvam asmin hetau me vācyo hetur viśeṣataḥ // (38.3) Par.?
yadyahaṃ kāraṇatvena mato lubdhaka tattvataḥ / (39.1) Par.?
anyaḥ prayoge syād atra kilbiṣī jantunāśane // (39.2) Par.?
lubdhaka uvāca / (40.1) Par.?
vadhyastvaṃ mama durbuddhe bālaghātī nṛśaṃsakṛt / (40.2) Par.?
bhāṣase kiṃ bahu punar vadhyaḥ san pannagādhama // (40.3) Par.?
sarpa uvāca / (41.1) Par.?
yathā havīṃṣi juhvānā makhe vai lubdhakartvijaḥ / (41.2) Par.?
na phalaṃ prāpnuvantyatra paraloke tathā hyaham // (41.3) Par.?
bhīṣma uvāca / (42.1) Par.?
tathā bruvati tasmiṃstu pannage mṛtyucodite / (42.2) Par.?
ājagāma tato mṛtyuḥ pannagaṃ cābravīd idam // (42.3) Par.?
kālenāhaṃ praṇuditaḥ pannaga tvām acūcudam / (43.1) Par.?
vināśahetur nāsya tvam ahaṃ vā prāṇinaḥ śiśoḥ // (43.2) Par.?
yathā vāyur jaladharān vikarṣati tatastataḥ / (44.1) Par.?
tadvajjaladavat sarpa kālasyāhaṃ vaśānugaḥ // (44.2) Par.?
sāttvikā rājasāścaiva tāmasā ye ca kecana / (45.1) Par.?
bhāvāḥ kālātmakāḥ sarve pravartante hi jantuṣu // (45.2) Par.?
jaṅgamāḥ sthāvarāścaiva divi vā yadi vā bhuvi / (46.1) Par.?
sarve kālātmakāḥ sarpa kālātmakam idaṃ jagat // (46.2) Par.?
pravṛttayaśca yā loke tathaiva ca nivṛttayaḥ / (47.1) Par.?
tāsāṃ vikṛtayo yāśca sarvaṃ kālātmakaṃ smṛtam // (47.2) Par.?
ādityaścandramā viṣṇur āpo vāyuḥ śatakratuḥ / (48.1) Par.?
agniḥ khaṃ pṛthivī mitra oṣadhyo vasavastathā // (48.2) Par.?
saritaḥ sāgarāścaiva bhāvābhāvau ca pannaga / (49.1) Par.?
sarve kālena sṛjyante hriyante ca tathā punaḥ // (49.2) Par.?
evaṃ jñātvā kathaṃ māṃ tvaṃ sadoṣaṃ sarpa manyase / (50.1) Par.?
atha caivaṃgate doṣo mayi tvam api doṣavān // (50.2) Par.?
sarpa uvāca / (51.1) Par.?
nirdoṣaṃ doṣavantaṃ vā na tvā mṛtyo bravīmyaham / (51.2) Par.?
tvayāhaṃ codita iti bravīmyetāvad eva tu // (51.3) Par.?
yadi kāle tu doṣo 'sti yadi tatrāpi neṣyate / (52.1) Par.?
doṣo naiva parīkṣyo me na hyatrādhikṛtā vayam // (52.2) Par.?
nirmokṣastvasya doṣasya mayā kāryo yathā tathā / (53.1) Par.?
mṛtyo vidoṣaḥ syām eva yathā tanme prayojanam // (53.2) Par.?
bhīṣma uvāca / (54.1) Par.?
sarpo 'thārjunakaṃ prāha śrutaṃ te mṛtyubhāṣitam / (54.2) Par.?
nānāgasaṃ māṃ pāśena saṃtāpayitum arhasi // (54.3) Par.?
lubdhaka uvāca / (55.1) Par.?
mṛtyoḥ śrutaṃ me vacanaṃ tava caiva bhujaṃgama / (55.2) Par.?
naiva tāvad vidoṣatvaṃ bhavati tvayi pannaga // (55.3) Par.?
mṛtyustvaṃ caiva hetur hi jantor asya vināśane / (56.1) Par.?
ubhayaṃ kāraṇaṃ manye na kāraṇam akāraṇam // (56.2) Par.?
dhiṅ mṛtyuṃ ca durātmānaṃ krūraṃ duḥkhakaraṃ satām / (57.1) Par.?
tvāṃ caivāhaṃ vadhiṣyāmi pāpaṃ pāpasya kāraṇam // (57.2) Par.?
mṛtyur uvāca / (58.1) Par.?
vivaśau kālavaśagāvāvāṃ taddiṣṭakāriṇau / (58.2) Par.?
nāvāṃ doṣeṇa gantavyau yadi samyak prapaśyasi // (58.3) Par.?
lubdhaka uvāca / (59.1) Par.?
yuvām ubhau kālavaśau yadi vai mṛtyupannagau / (59.2) Par.?
harṣakrodhau kathaṃ syātām etad icchāmi veditum // (59.3) Par.?
mṛtyur uvāca / (60.1) Par.?
yāḥ kāścid iha ceṣṭāḥ syuḥ sarvāḥ kālapracoditāḥ / (60.2) Par.?
pūrvam evaitad uktaṃ hi mayā lubdhaka kālataḥ // (60.3) Par.?
tasmād ubhau kālavaśāvāvāṃ taddiṣṭakāriṇau / (61.1) Par.?
nāvāṃ doṣeṇa gantavyau tvayā lubdhaka karhicit // (61.2) Par.?
bhīṣma uvāca / (62.1) Par.?
athopagamya kālastu tasmin dharmārthasaṃśaye / (62.2) Par.?
abravīt pannagaṃ mṛtyuṃ lubdham arjunakaṃ ca tam // (62.3) Par.?
kāla uvāca / (63.1) Par.?
naivāhaṃ nāpyayaṃ mṛtyur nāyaṃ lubdhaka pannagaḥ / (63.2) Par.?
kilbiṣī jantumaraṇe na vayaṃ hi prayojakāḥ // (63.3) Par.?
akarod yad ayaṃ karma tanno 'rjunaka codakam / (64.1) Par.?
praṇāśahetur nānyo 'sya vadhyate 'yaṃ svakarmaṇā // (64.2) Par.?
yad anena kṛtaṃ karma tenāyaṃ nidhanaṃ gataḥ / (65.1) Par.?
vināśahetuḥ karmāsya sarve karmavaśā vayam // (65.2) Par.?
karmadāyādavāṃl lokaḥ karmasaṃbandhalakṣaṇaḥ / (66.1) Par.?
karmāṇi codayantīha yathānyonyaṃ tathā vayam // (66.2) Par.?
yathā mṛtpiṇḍataḥ kartā kurute yad yad icchati / (67.1) Par.?
evam ātmakṛtaṃ karma mānavaḥ pratipadyate // (67.2) Par.?
yathā chāyātapau nityaṃ susambaddhau nirantaram / (68.1) Par.?
tathā karma ca kartā ca sambaddhāvātmakarmabhiḥ // (68.2) Par.?
evaṃ nāhaṃ na vai mṛtyur na sarpo na tathā bhavān / (69.1) Par.?
na ceyaṃ brāhmaṇī vṛddhā śiśur evātra kāraṇam // (69.2) Par.?
tasmiṃstathā bruvāṇe tu brāhmaṇī gautamī nṛpa / (70.1) Par.?
svakarmapratyayāṃl lokānmatvārjunakam abravīt // (70.2) Par.?
naiva kālo na bhujago na mṛtyur iha kāraṇam / (71.1) Par.?
svakarmabhir ayaṃ bālaḥ kālena nidhanaṃ gataḥ // (71.2) Par.?
mayā ca tat kṛtaṃ karma yenāyaṃ me mṛtaḥ sutaḥ / (72.1) Par.?
yātu kālastathā mṛtyur muñcārjunaka pannagam // (72.2) Par.?
bhīṣma uvāca / (73.1) Par.?
tato yathāgataṃ jagmur mṛtyuḥ kālo 'tha pannagaḥ / (73.2) Par.?
abhūd viroṣo 'rjunako viśokā caiva gautamī // (73.3) Par.?
etacchrutvā śamaṃ gaccha mā bhūścintāparo nṛpa / (74.1) Par.?
svakarmapratyayāṃl lokāṃstrīn viddhi manujarṣabha // (74.2) Par.?
na tu tvayā kṛtaṃ pārtha nāpi duryodhanena vai / (75.1) Par.?
kālena tat kṛtaṃ viddhi vihatā yena pārthivāḥ // (75.2) Par.?
vaiśaṃpāyana uvāca / (76.1) Par.?
ityetad vacanaṃ śrutvā babhūva vigatajvaraḥ / (76.2) Par.?
yudhiṣṭhiro mahātejāḥ papracchedaṃ ca dharmavit // (76.3) Par.?
Duration=0.35907387733459 secs.