UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 725
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śrīśuka uvāca / (1.1)
Par.?
evaṃ bruvāṇaṃ maitreyaṃ dvaipāyanasuto budhaḥ / (1.2)
Par.?
prīṇayann iva bhāratyā viduraḥ pratyabhāṣata // (1.3)
Par.?
vidura uvāca / (2.1)
Par.?
brahman kathaṃ bhagavataś cinmātrasyāvikāriṇaḥ / (2.2)
Par.?
līlayā cāpi yujyeran nirguṇasya guṇāḥ kriyāḥ // (2.3)
Par.?
krīḍāyām udyamo 'rbhasya kāmaś cikrīḍiṣānyataḥ / (3.1)
Par.?
svatastṛptasya ca kathaṃ nivṛttasya sadānyataḥ // (3.2)
Par.?
asrākṣīd bhagavān viśvaṃ guṇamayātmamāyayā / (4.1)
Par.?
tayā saṃsthāpayaty etad bhūyaḥ pratyapidhāsyati // (4.2)
Par.?
deśataḥ kālato yo 'sāv avasthātaḥ svato 'nyataḥ / (5.1)
Par.?
aviluptāvabodhātmā sa yujyetājayā katham // (5.2)
Par.?
bhagavān eka evaiṣa sarvakṣetreṣv avasthitaḥ / (6.1)
Par.?
amuṣya durbhagatvaṃ vā kleśo vā karmabhiḥ kutaḥ // (6.2)
Par.?
etasmin me mano vidvan khidyate 'jñānasaṃkaṭe / (7.1) Par.?
tan naḥ parāṇuda vibho kaśmalaṃ mānasaṃ mahat // (7.2)
Par.?
śrīśuka uvāca / (8.1)
Par.?
sa itthaṃ coditaḥ kṣattrā tattvajijñāsunā muniḥ / (8.2)
Par.?
pratyāha bhagavaccittaḥ smayann iva gatasmayaḥ // (8.3)
Par.?
maitreya uvāca / (9.1)
Par.?
seyaṃ bhagavato māyā yan nayena virudhyate / (9.2)
Par.?
īśvarasya vimuktasya kārpaṇyam uta bandhanam // (9.3)
Par.?
yad arthena vināmuṣya puṃsa ātmaviparyayaḥ / (10.1)
Par.?
pratīyata upadraṣṭuḥ svaśiraś chedanādikaḥ // (10.2)
Par.?
yathā jale candramasaḥ kampādis tatkṛto guṇaḥ / (11.1)
Par.?
dṛśyate 'sann api draṣṭur ātmano 'nātmano guṇaḥ // (11.2)
Par.?
sa vai nivṛttidharmeṇa vāsudevānukampayā / (12.1)
Par.?
bhagavadbhaktiyogena tirodhatte śanair iha // (12.2)
Par.?
yadendriyoparāmo 'tha draṣṭrātmani pare harau / (13.1)
Par.?
vilīyante tadā kleśāḥ saṃsuptasyeva kṛtsnaśaḥ // (13.2)
Par.?
aśeṣasaṃkleśaśamaṃ vidhatte guṇānuvādaśravaṇaṃ murāreḥ / (14.1)
Par.?
kiṃ vā punas taccaraṇāravindaparāgasevāratir ātmalabdhā // (14.2)
Par.?
vidura uvāca / (15.1)
Par.?
saṃchinnaḥ saṃśayo mahyaṃ tava sūktāsinā vibho / (15.2)
Par.?
ubhayatrāpi bhagavan mano me saṃpradhāvati // (15.3)
Par.?
sādhv etad vyāhṛtaṃ vidvan nātmamāyāyanaṃ hareḥ / (16.1)
Par.?
ābhāty apārthaṃ nirmūlaṃ viśvamūlaṃ na yad bahiḥ // (16.2)
Par.?
yaś ca mūḍhatamo loke yaś ca buddheḥ paraṃ gataḥ / (17.1)
Par.?
tāv ubhau sukham edhete kliśyaty antarito janaḥ // (17.2)
Par.?
arthābhāvaṃ viniścitya pratītasyāpi nātmanaḥ / (18.1)
Par.?
tāṃ cāpi yuṣmaccaraṇasevayāhaṃ parāṇude // (18.2)
Par.?
yatsevayā bhagavataḥ kūṭasthasya madhudviṣaḥ / (19.1)
Par.?
ratirāso bhavet tīvraḥ pādayor vyasanārdanaḥ // (19.2)
Par.?
durāpā hy alpatapasaḥ sevā vaikuṇṭhavartmasu / (20.1)
Par.?
yatropagīyate nityaṃ devadevo janārdanaḥ // (20.2)
Par.?
sṛṣṭvāgre mahadādīni savikārāṇy anukramāt / (21.1)
Par.?
tebhyo virājam uddhṛtya tam anu prāviśad vibhuḥ // (21.2)
Par.?
yam āhur ādyaṃ puruṣaṃ sahasrāṅghryūrubāhukam / (22.1)
Par.?
yatra viśva ime lokāḥ savikāśaṃ ta āsate // (22.2)
Par.?
yasmin daśavidhaḥ prāṇaḥ sendriyārthendriyas trivṛt / (23.1)
Par.?
tvayerito yato varṇās tadvibhūtīr vadasva naḥ // (23.2)
Par.?
yatra putraiś ca pautraiś ca naptṛbhiḥ saha gotrajaiḥ / (24.1)
Par.?
prajā vicitrākṛtaya āsan yābhir idaṃ tatam // (24.2)
Par.?
prajāpatīnāṃ sa patiś cakᄆpe kān prajāpatīn / (25.1)
Par.?
sargāṃś caivānusargāṃś ca manūn manvantarādhipān // (25.2)
Par.?
eteṣām api vedāṃś ca vaṃśānucaritāni ca / (26.1)
Par.?
upary adhaś ca ye lokā bhūmer mitrātmajāsate // (26.2)
Par.?
teṣāṃ saṃsthāṃ pramāṇaṃ ca bhūrlokasya ca varṇaya / (27.1)
Par.?
tiryaṅmānuṣadevānāṃ sarīsṛpapatatriṇām / (27.2)
Par.?
vada naḥ sargasaṃvyūhaṃ gārbhasvedadvijodbhidām // (27.3)
Par.?
guṇāvatārair viśvasya sargasthityapyayāśrayam / (28.1)
Par.?
sṛjataḥ śrīnivāsasya vyācakṣvodāravikramam // (28.2)
Par.?
varṇāśramavibhāgāṃś ca rūpaśīlasvabhāvataḥ / (29.1)
Par.?
ṛṣīṇāṃ janmakarmāṇi vedasya ca vikarṣaṇam // (29.2)
Par.?
yajñasya ca vitānāni yogasya ca pathaḥ prabho / (30.1)
Par.?
naiṣkarmyasya ca sāṃkhyasya tantraṃ vā bhagavatsmṛtam // (30.2)
Par.?
pāṣaṇḍapathavaiṣamyaṃ pratilomaniveśanam / (31.1)
Par.?
jīvasya gatayo yāś ca yāvatīr guṇakarmajāḥ // (31.2)
Par.?
dharmārthakāmamokṣāṇāṃ nimittāny avirodhataḥ / (32.1)
Par.?
vārttāyā daṇḍanīteś ca śrutasya ca vidhiṃ pṛthak // (32.2)
Par.?
śrāddhasya ca vidhiṃ brahman pitṝṇāṃ sargam eva ca / (33.1)
Par.?
grahanakṣatratārāṇāṃ kālāvayavasaṃsthitim // (33.2)
Par.?
dānasya tapaso vāpi yac ceṣṭāpūrtayoḥ phalam / (34.1)
Par.?
pravāsasthasya yo dharmo yaś ca puṃsa utāpadi // (34.2)
Par.?
yena vā bhagavāṃs tuṣyed dharmayonir janārdanaḥ / (35.1)
Par.?
samprasīdati vā yeṣām etad ākhyāhi me 'nagha // (35.2)
Par.?
anuvratānāṃ śiṣyāṇāṃ putrāṇāṃ ca dvijottama / (36.1)
Par.?
anāpṛṣṭam api brūyur guravo dīnavatsalāḥ // (36.2)
Par.?
tattvānāṃ bhagavaṃs teṣāṃ katidhā pratisaṃkramaḥ / (37.1)
Par.?
tatremaṃ ka upāsīran ka u svid anuśerate // (37.2)
Par.?
puruṣasya ca saṃsthānaṃ svarūpaṃ vā parasya ca / (38.1)
Par.?
jñānaṃ ca naigamaṃ yat tad guruśiṣyaprayojanam // (38.2)
Par.?
nimittāni ca tasyeha proktāny anaghasūribhiḥ / (39.1)
Par.?
svato jñānaṃ kutaḥ puṃsāṃ bhaktir vairāgyam eva vā // (39.2)
Par.?
etān me pṛcchataḥ praśnān hareḥ karmavivitsayā / (40.1)
Par.?
brūhi me 'jñasya mitratvād ajayā naṣṭacakṣuṣaḥ // (40.2)
Par.?
sarve vedāś ca yajñāś ca tapo dānāni cānagha / (41.1)
Par.?
jīvābhayapradānasya na kurvīran kalām api // (41.2)
Par.?
śrīśuka uvāca / (42.1)
Par.?
sa ittham āpṛṣṭapurāṇakalpaḥ kurupradhānena munipradhānaḥ / (42.2)
Par.?
pravṛddhaharṣo bhagavatkathāyāṃ saṃcoditas taṃ prahasann ivāha // (42.3)
Par.?
Duration=0.13539004325867 secs.