Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śikṣāsamuccaya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Sphuṭārthāvyākhyā
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 7, 1.0 vāṅ me manasi pratiṣṭhitā mano me vāci pratiṣṭhitam āvir āvīr ma edhi devasya ma āṇī sthaḥ śrutaṃ me mā prahāsīr anenādhītenāhorātrān saṃdadhāmy ṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmi tan mām avatu tad vaktāram avatv avatu mām avatu vaktāram avatu vaktāram //
AĀ, 2, 3, 7, 3.0 tad āhur yad anena rūpeṇāmuṃ lokam abhisaṃbhavatī3ṃ atha kena rūpeṇemaṃ lokam ābhavatī3ṃ //
AĀ, 2, 3, 7, 5.0 so 'yam ātmemam ātmānam amuṣmā ātmane samprayacchaty asāv ātmāmum ātmānam imasmā ātmane samprayacchati tāv anyonyam abhisaṃbhavato 'nenāha rūpeṇāmuṃ lokam abhisaṃbhavaty amuno rūpeṇemaṃ lokam ābhavati //
Aitareyabrāhmaṇa
AB, 2, 11, 5.0 yajamāno vā eṣa nidānena yat paśur anena jyotiṣā yajamānaḥ purojyotiḥ svargaṃ lokam eṣyatīti tena jyotiṣā yajamānaḥ purojyotiḥ svargaṃ lokam eti //
AB, 3, 2, 3.0 etaddha vai yajamānasyādhyātmatamam ivokthaṃ yat praugaṃ tasmād enainaitad upekṣyatamam ivety āhur etena hy enaṃ hotā saṃskarotīti //
AB, 3, 2, 3.0 etaddha vai yajamānasyādhyātmatamam ivokthaṃ yat praugaṃ tasmād enainaitad upekṣyatamam ivety āhur etena hy enaṃ hotā saṃskarotīti //
Atharvaveda (Paippalāda)
AVP, 1, 10, 2.2 anena viśvā sāsahai yā jātāni piśācyāḥ //
AVP, 5, 22, 9.2 rudra jalāṣabheṣaja vidvāṃsas ta enā haviṣā vidhemānyatrāsmad aghaviṣā vy etu //
AVP, 12, 18, 3.1 tathā tvam agne kṛṇu jātavedo anena vidvān haviṣā yaviṣṭha /
Atharvaveda (Śaunaka)
AVŚ, 1, 16, 3.2 anena viśvā sasahe yā jātāni piśācyāḥ //
AVŚ, 3, 19, 2.2 vṛścāmi śatrūṇāṃ bāhūn anena haviṣā aham //
AVŚ, 5, 28, 2.2 ārtavā ṛtubhiḥ saṃvidānā anena mā trivṛtā pārayantu //
AVŚ, 6, 65, 2.2 vṛścāmi śatrūṇāṃ bāhūn anena haviṣāham //
AVŚ, 10, 5, 15.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 10, 5, 15.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 10, 5, 16.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 10, 5, 16.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 10, 5, 17.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 10, 5, 17.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 10, 5, 18.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 10, 5, 18.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 10, 5, 19.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 10, 5, 19.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 10, 5, 20.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 10, 5, 20.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 10, 5, 21.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 10, 5, 21.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 13, 1, 41.1 avaḥ pareṇa para enāvareṇa padā vatsaṃ bibhratī gaur udasthāt /
Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 16.1 stenaḥ prakīrya keśān saidhrakam musalam ādāya skandhena rājānaṃ gacched anena māṃ jahīti /
BaudhDhS, 2, 1, 17.3 anena śādhi māṃ rājan kṣatradharmam anusmaran //
BaudhDhS, 3, 9, 10.2 yad anenānadhyāye 'dhīyīta yad guravaḥ kopitā yāny akāryāṇi bhavanti tābhiḥ punīte /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 7.1 so 'kāmayata medhyaṃ ma idaṃ syād ātmanvy anena syām iti /
BĀU, 1, 3, 17.2 yaddhi kiñcānnam adyate 'nenaiva tad adyate /
BĀU, 1, 3, 18.7 tasmād yad anenānnam atti tenaitās tṛpyanti /
BĀU, 1, 4, 7.14 anena hy etat sarvaṃ veda /
Chāndogyopaniṣad
ChU, 3, 16, 7.2 sa kiṃ ma etad upatapasi yo 'ham anena na preṣyām iti /
ChU, 8, 3, 5.5 yad anenobhe yacchati tasmād yam /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 8, 12.3 te 'nena ca tapasāpīnena ca vedena tām u eva jitim ajayan yām prajāpatir ajayat /
JUB, 4, 2, 16.2 etaddha tad vidvān brāhmaṇa uvāca mahidāsa aitareya upatapati kim idam upatapasi yo 'ham anenopatapatā na preṣyāmīti //
JUB, 4, 21, 5.2 yad enad gacchatīva ca mano 'nena cainad upasmaraty abhīkṣṇaṃ saṃkalpaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 53, 15.0 tad anena sarveṇa prāyaścittiṃ kurute //
JB, 1, 54, 9.0 yo ha tatra brūyād yad anenāgnihotreṇācikīrṣīn nyavṛtat tasmān nāsyedaṃ svargyam iva bhaviṣyatīti tathā haiva syāt //
JB, 1, 60, 18.0 tad anena sarveṇa prāyaścittiṃ kurute //
JB, 1, 143, 3.0 te 'bruvann arātsmānena stotreṇeti //
JB, 1, 143, 5.0 arātsmānena stotreṇety eva tad vidyāt //
JB, 1, 143, 9.0 te 'bruvann arātsmānena stotreṇeti //
JB, 1, 143, 12.0 arātsmānena stotreṇety eva tad vidyāt //
JB, 1, 143, 16.0 te 'bruvann arātsmānena stotreṇeti //
JB, 1, 143, 18.0 arātsmānena stotreṇety eva tad vidyāt //
JB, 1, 143, 22.0 te 'bruvann arātsmānena stotreṇeti //
JB, 1, 143, 24.0 arātsmānena stotreṇety eva tad vidyāt //
JB, 1, 143, 28.0 te 'bruvann arātsmānena stotreṇeti //
JB, 1, 143, 30.0 arātsmānena stotreṇety eva tad vidyāt //
JB, 1, 143, 34.0 te 'bruvann arātsmānena stotreṇeti //
JB, 1, 143, 36.0 arātsmānena stotreṇety eva tad vidyāt //
JB, 1, 156, 4.0 te 'bruvan na śakṣyāmo 'nena nvāva vayaṃ pūrveṇa karmaṇā pariśrāntāḥ sma iti //
JB, 1, 270, 7.0 saṃ ha vai tena jānīte yena kāmayate 'nena saṃjānīyeti ya evaṃ veda //
JB, 1, 322, 14.0 sāmann evedaṃ sāmābhigāyāmīty eva tad vidyāc chreṣṭhatām anena svānāṃ gamiṣyāmīti //
JB, 1, 329, 11.0 tad idaṃ rathantaram īkṣate yo mām anena samam akṛddhantāyaṃ kṣipre pāpmānaṃ vijahātv iti //
JB, 1, 336, 14.0 yat sāman sāmābhigāyāt sāmann evedaṃ sāmābhigāyāmīty eva tad vidyāc chreṣṭhatām anena svānāṃ gamiṣyāmīti //
Kauśikasūtra
KauśS, 7, 4, 13.0 āyurdā ity anena sūktenājyaṃ juhvan mūrdhni saṃpātān ānayati //
KauśS, 8, 2, 16.0 anena karmaṇā dhruvān iti prathamaṃ vṛṇīte //
KauśS, 13, 5, 7.1 apeta etu nirṛtir ity anena sūktena juhuyāt //
KauśS, 13, 7, 3.1 viṣāsahiṃ sahamāna ity anena sūktena juhuyāt //
Kāṭhakasaṃhitā
KS, 8, 2, 45.0 karoty anayā vīryaṃ karoty anayā karoty anena //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 12, 5.0 svenaivainā bhāgadheyena varuṇān muñcati //
MS, 2, 13, 8, 1.1 enā vo agniṃ namasorjo napātam āhuve /
Mānavagṛhyasūtra
MānGS, 2, 8, 4.3 tvaṃ yajñe varuṇasyāvayā asi tasyai ta enā haviṣā vidhema /
Pañcaviṃśabrāhmaṇa
PB, 12, 5, 23.0 devāś ca vā asurāś cāspardhanta yaṃ devānām aghnan na sa samabhavad yam asurāṇāṃ saṃ so 'bhavat te devās tapo 'tapyanta ta etad ariṣṭam apaśyaṃs tato yaṃ devānām aghnat saṃ so 'bhavad yam asurāṇāṃ na sa samabhavad anenāriṣāmeti tad ariṣṭasyāriṣṭatvam ariṣṭyā evāriṣṭam antataḥ kriyate //
PB, 15, 3, 7.0 divodāsaṃ vai bharadvājapurohitaṃ nānājanāḥ paryayatanta sa upāsīdad ṛṣe gātuṃ me vindeti tasmā etena sāmnā gātum avindad gātuvid vā etatsāmānena dāre nāsṛnmeti tad adārasṛto 'dārasṛttvaṃ vindate gātuṃ na dāre dhāvaty adārasṛtā tuṣṭuvānaḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 3, 4.4 kriyāś cānena kurute //
SVidhB, 3, 3, 5.3 kriyāś cānena kurute //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 3, 5.0 anena vāśvamedhāvabhṛthasnānena vā vrātyastomena veṣṭvā punargarbhādhānādisaṃskārānkṛtvā śuddhā upaneyāḥ sāvitrīpatitā bhavantīti vijñāyate //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 7.13 enā vo agniṃ pra vo yahvam agne vivasvat sakhāyas tvāyam agnir agna āyāhy acchā naḥ śīraśociṣam iti ṣaṭ /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 3.2 agne vratapate vratamacāriṣaṃ tad aśakam tanme 'rādhīty aśakaddhyetad yo yajñasya saṃsthām agann arādhi hyasmai yo yajñasya saṃsthām agannetena nveva bhūyiṣṭhā iva vratamupayanty anena tvevopeyāt //
ŚBM, 1, 1, 3, 7.2 dakṣiṇenodiṅgayaty upastauty evainā etanmahayatyeva devīr āpo agreguvo agrepuva iti devyo hy āpas tasmādāha devīr āpa ity agreguva iti tā yatsamudraṃ gacchanti tenāgreguvo 'grepuva iti tā yatprathamāḥ somasya rājño bhakṣayanti tenāgrepuvo 'gra imamadya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam iti sādhu yajñaṃ sādhu yajñamānam ityevaitad āha //
ŚBM, 3, 7, 1, 11.2 devastvā savitā madhvānaktviti savitā vai devānām prasavitā yajamāno vā eṣa nidānena yad yūpaḥ sarvaṃ vā idam madhu yadidaṃ kiṃ ca tadenamanena sarveṇa saṃsparśayati tadasmai savitā prasavitā prasauti tasmādāha devastvā savitā madhvānaktviti //
ŚBM, 4, 6, 6, 7.1 anena tv evopacaret /
ŚBM, 4, 6, 8, 15.3 yad anena yajñena jeṣyāmo 'nena sattreṇa tan naḥ saha /
ŚBM, 4, 6, 9, 24.1 anenaiva vācaṃ visṛjeran bhūr bhuvaḥ svar iti /
ŚBM, 5, 1, 4, 6.2 apsv antaram ṛtam apsu bheṣajam apām uta praśastiṣvaśvā bhavata vājina ityanenāpi devīr āpo yo va ūrmiḥ pratūrtiḥ kakunmān vājasās tenāyaṃ vājaṃ sed ity annaṃ vai vājas tenāyam annam ujjayatv ity evaitadāha //
ŚBM, 10, 6, 5, 7.2 ātmanvy anena syām iti /
ŚBM, 13, 4, 1, 9.0 sāyamāhutyāṃ hutāyām jaghanena gārhapatyam udaṅ vāvātayā saha saṃviśati tad evāpītarāḥ saṃviśanti so'ntarorū asaṃvartamānaḥ śete 'nena tapasā svasti saṃvatsarasyodṛcaṃ samaśnavā iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 1, 10.0 anenādhītenāhorātrān saṃvasāmi //
ŚāṅkhĀ, 12, 2, 5.2 anenendro vi mṛdho vihatyā śatrūyatām ābharā bhojanāni //
Ṛgveda
ṚV, 1, 93, 10.1 agnīṣomāv anena vāṃ yo vāṃ ghṛtena dāśati /
ṚV, 1, 164, 17.1 avaḥ pareṇa para enāvareṇa padā vatsam bibhratī gaur ud asthāt /
ṚV, 1, 164, 18.1 avaḥ pareṇa pitaraṃ yo asyānuveda para enāvareṇa /
ṚV, 1, 164, 43.1 śakamayaṃ dhūmam ārād apaśyaṃ viṣūvatā para enāvareṇa /
ṚV, 1, 171, 1.1 prati va enā namasāham emi sūktena bhikṣe sumatiṃ turāṇām /
ṚV, 2, 6, 2.2 enā sūktena sujāta //
ṚV, 2, 34, 14.1 tāṁ iyāno mahi varūtham ūtaya upa ghed enā namasā gṛṇīmasi /
ṚV, 3, 17, 2.2 evānena haviṣā yakṣi devān manuṣvad yajñam pra tiremam adya //
ṚV, 4, 36, 7.2 dhīrāso hi ṣṭhā kavayo vipaścitas tān va enā brahmaṇā vedayāmasi //
ṚV, 5, 19, 3.2 niṣkagrīvo bṛhaduktha enā madhvā na vājayuḥ //
ṚV, 7, 16, 1.1 enā vo agniṃ namasorjo napātam ā huve /
ṚV, 7, 93, 7.1 so agna enā namasā samiddho 'cchā mitraṃ varuṇam indraṃ voceḥ /
ṚV, 8, 21, 6.1 acchā ca tvainā namasā vadāmasi kim muhuś cid vi dīdhayaḥ /
ṚV, 8, 44, 2.1 agne stomaṃ juṣasva me vardhasvānena manmanā /
ṚV, 8, 96, 8.2 upa tvemaḥ kṛdhi no bhāgadheyaṃ śuṣmaṃ ta enā haviṣā vidhema //
ṚV, 10, 14, 4.2 ā tvā mantrāḥ kaviśastā vahantv enā rājan haviṣā mādayasva //
ṚV, 10, 112, 6.1 idaṃ te pātraṃ sanavittam indra pibā somam enā śatakrato /
Ṛgvedakhilāni
ṚVKh, 3, 16, 7.1 anena brahmaṇāgne tvam ayaṃ cendro na īḍitaḥ /
Avadānaśataka
AvŚat, 9, 3.4 tataḥ saptame divase vistīrṇāvakāśe pṛthivīpradeśe 'nekeṣu prāṇiśatasahasreṣu saṃnipatiteṣu gaganatale cānekeṣu devatāsahasreṣu saṃnipatiteṣu gomayamaṇḍalake kᄆpte sarvagandhamālyeṣūpahṛteṣu pūrvataraṃ tīrthikopāsakena satyopayācanaṃ kṛtam yena satyena pūraṇaprabhṛtayaḥ ṣaṭ śāstāro loke śreṣṭhāḥ anena satyenemāni puṣpāṇi ayaṃ ca dhūpaḥ idaṃ ca pānīyaṃ tān upagacchantv iti //
AvŚat, 9, 5.1 tato bhagavacchrāvakeṇa harṣotkaṇṭhajātena prasādavikasitābhyāṃ nayanābhyām ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya satyopayācanaṃ kṛtam yena satyena bhagavān sarvasattvānām agryaḥ anena satyenemāni puṣpāṇi dhūpa udakaṃ bhagavantam upagacchantv iti /
Aṣṭasāhasrikā
ASāh, 1, 31.2 katamacca tanmahāyānam kathaṃ vā tatsamprasthito veditavyaḥ kuto vā tanmahāyānaṃ niryāsyati kena vā tanmahāyānaṃ samprasthitam kva vā tanmahāyānaṃ sthāsyati ko vā anena mahāyānena niryāsyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat mahāyānamiti subhūte aprameyatāyā etadadhivacanam /
ASāh, 1, 31.4 yad api subhūte evaṃ vadasi kathaṃ vā tatsamprasthito veditavyaḥ kuto vā tanmahāyānaṃ niryāsyati kena vā tanmahāyānaṃ samprasthitam kva vā tanmahāyānaṃ sthāsyati ko vā anena mahāyānena niryāsyatīti pāramitābhiḥ samprasthitaḥ /
ASāh, 2, 4.64 buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmim aprameyāṇām asaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam //
ASāh, 2, 5.1 atha khalvāyuṣmataḥ śāriputrasyaitadabhavat yadi buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmimaprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam tatkathaṃ punaranena sthātavyaṃ kathaṃ śikṣitavyamiti atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat tatkiṃ manyase āyuṣman śāriputra kva tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ āyuṣmān śāriputra āha na kvacidāyuṣman subhūte tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ /
ASāh, 2, 5.1 atha khalvāyuṣmataḥ śāriputrasyaitadabhavat yadi buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmimaprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam tatkathaṃ punaranena sthātavyaṃ kathaṃ śikṣitavyamiti atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat tatkiṃ manyase āyuṣman śāriputra kva tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ āyuṣmān śāriputra āha na kvacidāyuṣman subhūte tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 7, 12.3 paścimāyā janatāyā ālokaḥ kṛto bhaviṣyati anena vāṅmanaḥkarmaṇā kṛtena saṃcitenopacitenopacitena evaṃ mahāntaṃ mahānirayeṣvātmabhāvaṃ parigṛhṇīteti /
ASāh, 7, 12.4 bhagavānāha eṣa eva śāriputra paścimāyā janatāyā ālokaḥ kṛto bhaviṣyati yadanena vāṅmanoduścaritena akuśalena karmābhisaṃskāreṇa abhisaṃskṛtena saṃcitenācitenopacitena iyacciraduḥkhaṃ pratyanubhaviṣyatīti /
ASāh, 9, 1.11 anena subhūte kāraṇena maitreyo bodhisattvo mahāsattvaḥ anuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhirebhireva padavyañjanairasmin eva pṛthivīpradeśe imāmeva prajñāpāramitāṃ bhāṣiṣyate //
Buddhacarita
BCar, 6, 8.1 tatprīto 'smi tavānena mahābhāgena karmaṇā /
BCar, 6, 62.2 arthastu śakropama yadyanena hanta pratīcchānaya śuklametat //
Carakasaṃhitā
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Nid., 7, 9.3 anena vidhiyuktena karmaṇā yatprakīrtitam //
Ca, Śār., 8, 38.1 sā ced āvībhiḥ saṃkliśyamānā na prajāyetāthaināṃ brūyāt uttiṣṭha musalamanyataraṃ gṛhṇīṣva anenaitad ulūkhalaṃ dhānyapūrṇaṃ muhurmuhur abhijahi muhurmuhur avajṛmbhasva caṅkramasva cāntarāntareti evamupadiśantyeke /
Ca, Śār., 8, 38.6 anena karmaṇā garbho'vāk pratipadyate //
Ca, Indr., 2, 14.2 te'pyanenānumānena vijñeyā vikṛtiṃ gatāḥ //
Ca, Indr., 2, 20.1 tam anenānumānena vidyād vikṛtimāgatam /
Ca, Cik., 2, 3.2 anena cyavanādayo maharṣayaḥ punaryuvatvam āpur nārīṇāṃ ceṣṭatamā babhūvuḥ sthirasamasuvibhaktamāṃsāḥ susaṃhatasthiraśarīrāḥ suprasannabalavarṇendriyāḥ sarvatrāpratihataparākramāḥ kleśasahāś ca /
Ca, Cik., 1, 3, 23.1 anenaiva vidhānena hemnaśca rajatasya ca /
Ca, Cik., 1, 3, 29.2 medhāsmṛtijñānaharāśca rogāḥ śāmyantyanenātibalāśca vātāḥ //
Lalitavistara
LalVis, 7, 97.5 anena mahārāja prathamena mahāpuruṣalakṣaṇena samanvāgataḥ sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 97.37 anena mahārāja dvātriṃśattamena mahāpuruṣalakṣaṇena samanvāgataḥ sarvārthasiddhaḥ kumāraḥ /
LalVis, 12, 38.4 rājā āha alaṃ te kumāra anena /
LalVis, 12, 60.23 anena praveśenemaṃ cāturdvīpakaṃ lokadhātuṃ pramukhaṃ kṛtvā paripūrṇakoṭīśataṃ cāturdvīpakānāṃ lokadhātūnāṃ yatra koṭīśataṃ mahāsamudrāṇām koṭīśataṃ cakravālamahācakravālānām koṭīśataṃ sumerūṇāṃ parvatarajānām koṭīśataṃ caturmahārājikānāṃ devānām koṭīśataṃ trayastriṃśānām koṭīśataṃ yāmānām koṭīśataṃ tuṣitānām koṭīśataṃ nirmāṇaratīnām koṭīśataṃ paranirmitavaśavartīnām koṭīśataṃ brahmakāyikānām koṭīśataṃ brahmapurohitānām koṭīśataṃ brahmapārṣadyānām koṭīśataṃ mahābrahmāṇām koṭīśataṃ parīttābhānām koṭīśataṃ apramāṇābhānām koṭīśataṃ ābhāsvarāṇām koṭīśataṃ parīttaśubhānām koṭīśataṃ apramāṇaśubhānām koṭīśataṃ śubhakṛtsnānām koṭīśataṃ anabhrakāṇām koṭīśataṃ puṇyaprasavānām koṭīśataṃ bṛhatphalānām koṭīśataṃ asaṃjñisattvānām koṭīśataṃ abṛhānām koṭīśataṃ atapānām koṭīśataṃ sudṛśānām koṭīśataṃ sudarśanānām koṭīśataṃ akaniṣṭhānāṃ devānām /
Mahābhārata
MBh, 1, 30, 11.2 vākyenānena tuṣṭo 'haṃ yat tvayoktam ihāṇḍaja /
MBh, 1, 33, 31.6 anenāhaṃ bhṛśaṃ tapye guṇadoṣau madāśrayau //
MBh, 1, 142, 21.4 kim anena ciraṃ bhīma jīvatā pāparakṣasā /
MBh, 1, 147, 22.2 anena taṃ haniṣyāmi rākṣasaṃ puruṣādakam //
MBh, 1, 151, 25.26 anena dhanuṣā yo vai śareṇemaṃ jalecaram /
MBh, 1, 170, 8.1 anenaiva ca vikhyāto nāmnā lokeṣu sattamaḥ /
MBh, 1, 176, 11.2 idaṃ sajyaṃ dhanuḥ kṛtvā sajyenānena sāyakaiḥ /
MBh, 1, 201, 18.2 āvayostapasānena yadi prītaḥ pitāmahaḥ //
MBh, 3, 40, 52.3 śauryeṇānena dhṛtyā ca kṣatriyo nāsti te samaḥ //
MBh, 3, 42, 23.2 anenāstreṇa sumahat tvaṃ hi karma kariṣyasi //
MBh, 3, 42, 30.1 anena tvaṃ yadāstreṇa saṃgrāme vicariṣyasi /
MBh, 3, 63, 23.1 anena vāsasācchannaḥ svarūpaṃ pratipatsyase /
MBh, 3, 66, 8.1 anena vapuṣā bālā piplunānena caiva ha /
MBh, 3, 77, 13.1 dhanenānena vaidarbhī jitena samalaṃkṛtā /
MBh, 3, 98, 23.2 anena vajrapravareṇa deva bhasmīkuruṣvādya surārim ugram //
MBh, 3, 139, 22.1 anena tu gurūn duḥkhāt toṣayitvā svakarmaṇā /
MBh, 3, 158, 44.2 karmaṇānena bhīmasya mama tuṣṭir abhūt purā //
MBh, 3, 255, 58.1 anena vīryeṇa kathaṃ striyaṃ prārthayase balāt /
MBh, 3, 266, 54.1 so 'smān utthāpayāmāsa vākyenānena pakṣirāṭ /
MBh, 3, 278, 5.2 kāryeṇa khalvanenaiva preṣitādyaiva cāgatā /
MBh, 3, 282, 13.1 anena tapasā vedmi sarvaṃ paricikīrṣitam /
MBh, 5, 44, 15.1 gandharvāṇām anenaiva rūpam apsarasām abhūt /
MBh, 5, 194, 13.1 anenāhaṃ vidhānena saṃnaddhaḥ satatotthitaḥ /
MBh, 6, BhaGī 11, 8.1 na tu māṃ śakyase draṣṭumanenaiva svacakṣuṣā /
MBh, 7, 17, 29.1 nāvahāsyāḥ kathaṃ loke karmaṇānena saṃyuge /
MBh, 7, 28, 31.1 anenāstreṇa te guptaḥ sutaḥ parabalārdanaḥ /
MBh, 7, 166, 50.3 anenāstreṇa saṃgrāme tejasā ca jvaliṣyasi //
MBh, 8, 67, 20.2 anena satyena nihantv ayaṃ śaraḥ sudaṃśitaḥ karṇam ariṃ mamājitaḥ //
MBh, 9, 35, 50.1 bhavitārau mayā śaptau pāpenānena karmaṇā /
MBh, 10, 2, 29.1 anena tu mamādyāpi vyasanenopatāpitā /
MBh, 10, 5, 26.1 tvare cāham anenādya yad idaṃ me cikīrṣitam /
MBh, 10, 17, 24.2 prajāḥ sṛṣṭāḥ pareṇemāḥ kiṃ kariṣyāmyanena vai //
MBh, 12, 193, 5.1 phalenānena saṃyukto rājarṣe gaccha puṇyatām /
MBh, 12, 195, 15.2 anena liṅgena tu liṅgam anyad gacchatyadṛṣṭaḥ pratisaṃdhiyogāt //
MBh, 12, 241, 4.2 anenaiva vidhānena bhaved garbhaśayo mahān //
MBh, 12, 290, 95.2 jñānenānena kaunteya tulyaṃ jñānaṃ na vidyate //
MBh, 12, 295, 38.1 anena sāmyaṃ yāsyāmi nānayāham acetasā /
MBh, 12, 295, 38.2 kṣamaṃ mama sahānena naikatvam anayā saha /
MBh, 12, 303, 5.1 anena kāraṇenaitad avyaktaṃ syād acetanam /
MBh, 12, 329, 33.3 anenaiva vratena tapasā cānvitā devīṃ varadām upaśrutim āhvaya /
MBh, 13, 82, 31.1 prītaste 'haṃ mahābhāge tapasānena śobhane /
MBh, 13, 83, 22.2 vijñānena tavānena yanna muhyasi dharmataḥ //
MBh, 13, 84, 58.1 vimūḍhāsmi kṛtānena tathāsvāsthyaṃ kṛtaṃ param /
MBh, 13, 85, 52.1 te tvanenaiva rūpeṇa prajaniṣyanti vai prajāḥ /
MBh, 13, 133, 16.2 anena karmaṇā devi bhavantyadhanino narāḥ //
MBh, 14, 6, 20.2 saṃjīvito 'haṃ bhavatā vākyenānena nārada /
MBh, 14, 93, 53.2 anena nityaṃ sādhvī tvaṃ śīlavṛttena śobhase /
MBh, 14, 93, 63.2 tasmād devāstavānena prītā dvijavarottama //
MBh, 15, 6, 5.2 anena vacasā tubhyaṃ duḥkhitasya janeśvara //
MBh, 15, 13, 18.1 śrānto 'smi vayasānena tathā putravinākṛtaḥ /
MBh, 17, 1, 37.2 parityajya vanaṃ yātu nānenārtho 'sti kaścana //
MBh, 17, 3, 6.2 anena tvaṃ śarīreṇa svargaṃ gantā na saṃśayaḥ //
Manusmṛti
ManuS, 4, 260.1 anena vipro vṛttena vartayan vedaśāstravit /
ManuS, 5, 166.1 anena nārī vṛttena manovāgdehasaṃyatā /
ManuS, 7, 181.2 tadānena vidhānena yāyād aripuraṃ śanaiḥ //
ManuS, 8, 228.2 tam anena vidhānena dharmye pathi niveśayet //
ManuS, 9, 127.1 anena tu vidhānena purā cakre 'tha putrikāḥ /
Rāmāyaṇa
Rām, Bā, 25, 17.2 toṣitāḥ karmaṇānena snehaṃ darśaya rāghave //
Rām, Bā, 42, 6.1 anena toṣitaś cāsīd atyarthaṃ raghunandana /
Rām, Bā, 43, 13.2 anena ca bhavān prāpto dharmasyāyatanaṃ mahat //
Rām, Bā, 56, 5.2 anena tapasā tvāṃ hi rājarṣir iti vidmahe //
Rām, Bā, 58, 4.2 anena saha rūpeṇa saśarīro gamiṣyasi //
Rām, Bā, 59, 2.3 svenānena śarīreṇa devalokajigīṣayā //
Rām, Ay, 1, 32.2 anena vayasā dṛṣṭvā yathā svargam avāpnuyām //
Rām, Ay, 2, 12.1 anena śreyasā sadyaḥ saṃyojyāham imāṃ mahīm /
Rām, Ay, 17, 30.2 anena duḥkhena ca deham arpitaṃ dhruvaṃ hy akāle maraṇaṃ na vidyate //
Rām, Ay, 28, 11.1 rāmas tv anena vākyena suprītaḥ pratyuvāca tam /
Rām, Ay, 48, 22.3 anena kāraṇenāham iha vāsaṃ na rocaye //
Rām, Ay, 52, 22.2 sarvaloko 'nurajyeta kathaṃ tvānena karmaṇā //
Rām, Ay, 103, 32.2 anṛtān mocayānena pitaraṃ taṃ mahīpatim //
Rām, Ār, 11, 32.1 anena dhanuṣā rāma hatvā saṃkhye mahāsurān /
Rām, Ār, 51, 3.1 na vyapatrapase nīca karmaṇānena rāvaṇa /
Rām, Ār, 57, 20.2 anena krodhavākyena maithilyā niḥsṛto bhavān //
Rām, Ār, 67, 3.2 saṃcinvan vividhaṃ vanyaṃ rūpeṇānena dharṣitaḥ //
Rām, Ki, 43, 12.1 anena tvāṃ hariśreṣṭha cihnena janakātmajā /
Rām, Su, 2, 31.1 anena rūpeṇa mayā na śakyā rakṣasāṃ purī /
Rām, Yu, 68, 20.2 vadhārhakarmaṇānena mama hastagato hyasi //
Rām, Utt, 3, 13.1 parituṣṭo 'smi te vatsa karmaṇānena suvrata /
Rām, Utt, 13, 27.1 prīto 'smi tava dharmajña tapasānena suvrata /
Rām, Utt, 60, 5.2 tam uvāca tato rakṣaḥ kim anena kariṣyasi //
Rām, Utt, 85, 14.2 ūcatuśca mahātmānau kim aneneti vismitau //
Saṅghabhedavastu
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 1, 47.2 bījenānena matimān anyānyapi ca kalpayet //
AHS, Utt., 22, 87.1 udvartitaṃ ca prapunāṭalodhradārvībhirabhyaktam anena vaktram /
AHS, Utt., 25, 67.3 sarpiḥ sādhyam anena sūkṣmavadanā marmāśritāḥ kledino gambhīrāḥ sarujo vraṇāḥ sagatayaḥ śudhyanti rohanti ca //
AHS, Utt., 30, 20.1 anena mālā gaṇḍānāṃ cirajā pūyavāhinī /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 2.12 tatra rogotpatti pratyutpannaṃ karma yadanenaiva śarīreṇa dṛṣṭamadṛṣṭaṃ coddiśyāptopadiṣṭānāṃ vihitānāṃ pratiṣiddhānāmananuṣṭhānamanuṣṭhānaṃ vā /
Bodhicaryāvatāra
BoCA, 1, 3.1 mama tāvadanena yāti vṛddhiṃ kuśalaṃ bhāvayituṃ prasādavegaḥ /
BoCA, 8, 179.1 kiṃ mamānena yantreṇa jīvinā vā mṛtena vā /
BoCA, 10, 31.1 anena mama puṇyena sarvasattvā aśeṣataḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 77.1 prītaś cāsmi tavānena śauryaśauṇḍena cetasā /
BKŚS, 18, 64.2 anenaiva tvadīyena śarīreṇāham arthinī //
BKŚS, 28, 53.1 anena cāryaduhitur vakreṇāpi tathā vrajaḥ /
Daśakumāracarita
DKCar, 2, 3, 182.1 na cedanena rūpeṇa matsapatnīr abhiramayiṣyasi tatastvayīdaṃ rūpaṃ saṃkrāmayeyam iti //
DKCar, 2, 7, 31.0 tadanenāścaryaratnena nalinākṣasya te ratnaśailaśilātalasthiraṃ rāgataralenālaṃkriyatāṃ hṛdayam //
DKCar, 2, 7, 35.0 atha saṃtatagītasaṃgītasaṃgatāṅganāsahasraśṛṅgārahelānirargalānaṅgasaṃgharṣaharṣitaśca rāgatṛṣṇaikatantrastatra randhra āndhranāthena jayasiṃhena salilataraṇasādhanānītenānenānekasaṃkhyenānīkena drāgāgatyāgṛhyata sakalatraḥ sā cānīyata trāsataralākṣī dayitā naḥ saha sakhījanena kanakalekhā //
Divyāvadāna
Divyāv, 1, 523.0 tena prasādajātena yattatrāvaśiṣṭam aparaṃ ca dattvā mahatīṃ pūjāṃ kṛtvā praṇidhānaṃ ca kṛtam anenāhaṃ kuśalamūlenāḍhye mahādhane mahābhoge kule jāyeyam //
Divyāv, 1, 533.0 bhikṣava ūcuḥ kiṃ bhadanta āyuṣmatā śroṇena koṭikarṇena karma kṛtam yasya karmaṇo vipākena dṛṣṭa eva dharme apāyā dṛṣṭā bhagavānāha yadanena māturantike kharavākkarma niścāritam tasya karmaṇo vipākena dṛṣṭa eva dharme apāyā dṛṣṭā iti //
Divyāv, 2, 386.0 sādhu sādhu pūrṇa śakyastvaṃ pūrṇa anena kṣāntisaurabhyena samanvāgataḥ śroṇāparāntakeṣu janapadeṣu vastuṃ śroṇāparāntakeṣu vāsaṃ kalpayitum //
Divyāv, 2, 464.0 ahamanena gośīrṣacandanena bhagavato 'rthāya candanamālaṃ prāsādaṃ kārayāmīti //
Divyāv, 3, 196.0 anekaparyāyeṇa śucinā khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ ratnaśikhinaṃ samyaksambuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ pādayor nipatya praṇidhānaṃ kartumārabdhaḥ anenāhaṃ bhadanta kuśalamūlena rājā syāṃ cakravartīti //
Divyāv, 3, 212.0 anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastena saṃtarpya saṃpravārya ratnaśikhinaṃ samyaksambuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ pādayor nipatya sarvamimaṃ lokaṃ maitreṇāṃśena sphuritvā praṇidhānaṃ kartumārabdhaḥ anenāhaṃ kuśalamūlena śāstā loke bhaveyaṃ tathāgato 'rhan samyaksambuddha iti //
Divyāv, 4, 45.0 asāvānanda brāhmaṇadārikā anena kuśalamūlena trayodaśa kalpān vinipātaṃ na gamiṣyati //
Divyāv, 5, 17.0 asau anena kuśalamūlena viṃśatikalpaṃ vinipātaṃ na gamiṣyati //
Divyāv, 7, 114.0 kimarthaṃ na dīyate kimanenāparibhogaṃ choritena iti //
Divyāv, 7, 188.0 pādayor nipatya praṇidhānaṃ kṛtam anenāhaṃ kuśalamūlena yathāyaṃ bhagavāñ śākyamunirvarṣaśatāyuṣi prajāyāṃ śākyamunir nāma śāstā loka utpannaḥ evamahamapi varṣaśatāyuṣi prajāyāṃ śākyamunireva śāstā bhaveyam //
Divyāv, 8, 63.0 anena vayaṃ jīvikāṃ kalpayāmaḥ //
Divyāv, 8, 145.0 anena vayaṃ jīvikāṃ kalpayāmaḥ //
Divyāv, 8, 158.0 anena vayaṃ jīvikāṃ kalpayāmaḥ //
Divyāv, 10, 8.1 tatra cañcu ucyate samudgake tasmin manuṣyā bījāni prakṣipya anāgate sattvāpekṣayā sthāpayanti mṛtānām anena te bījakāyaṃ kariṣyantīti //
Divyāv, 12, 195.1 anena satyena satyavākyena tava śarīram yathāpaurāṇaṃ syāt //
Divyāv, 12, 200.1 anena satyena satyavākyena tava śarīram yathāpaurāṇaṃ bhavatu //
Divyāv, 13, 499.1 yattūpakāraḥ kṛtaḥ anenāhaṃ kuśalamūlena āḍhye mahādhane mahābhoge kule jāyeyam evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 13, 509.1 sa maraṇasamaye praṇidhānaṃ kartumārabdho yanmayā bhagavati kāśyape samyaksambuddhe 'nuttare dakṣiṇīye yāvadāyurbrahmacaryaṃ caritam na ca kaścidguṇaguṇo 'dhigataḥ anenāhaṃ kuśalamūlena yo 'sau bhagavatā kāśyapena samyaksambuddhenottaro māṇavo vyākṛto bhaviṣyasi tvaṃ māṇava varṣaśatāyuṣi prajāyāṃ śākyamunirnāma tathāgato 'rhan samyaksambuddha iti tasyāhaṃ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkuryām //
Divyāv, 17, 493.1 anena dānena mahadgatena buddho bhaveyaṃ sugataḥ svayambhūḥ /
Divyāv, 17, 507.1 anena dānena mahadgatena buddho bhaveyaṃ sugataḥ svayambhūḥ /
Divyāv, 18, 352.1 anena dānena mahadgatena buddho bhaveyaṃ sugataḥ svayambhūḥ /
Divyāv, 19, 577.1 athānaṅgaṇo gṛhapatirvipaśyinaṃ samyaksambuddhamanayā vibhūtyā traimāsyaṃ praṇītenāhāreṇa saṃtarpya pādayor nipatya praṇidhānaṃ kartumārabdho yanmayā evaṃvidhe sadbhūtadakṣiṇīye kārā kṛtā anenāhaṃ kuśalamūlena āḍhye mahādhane mahābhoge kule jāyeyaṃ divyamānuṣīṃ śriyaṃ pratyanubhaveyam evaṃvidhānāṃ dharmāṇāṃ lābhī syām evaṃvidhameva śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 20, 85.1 anena kuśalamūlena sarvajāmbudvīpakānāṃ manuṣyāṇāṃ dāridryasamucchedaḥ syāt //
Kumārasaṃbhava
KumSaṃ, 5, 38.1 anena dharmaḥ saviśeṣam adya me trivargasāraḥ pratibhāti bhāvini /
Kāmasūtra
KāSū, 4, 2, 25.1 anena khalu pathyadānena jīvāmīti brūyāt //
KāSū, 5, 6, 10.7 anenābhyaktanayano naṣṭacchāyārūpaścarati /
Kātyāyanasmṛti
KātySmṛ, 1, 303.1 prāptaṃ vānena cet kiṃcid dānaṃ cāpy anirūpitam /
Kūrmapurāṇa
KūPur, 1, 3, 17.1 prīṇātu bhagavānīśaḥ karmaṇānena śāśvataḥ /
Liṅgapurāṇa
LiPur, 1, 15, 2.2 anenaiva tu rūpeṇa saṃharāmi na saṃśayaḥ //
LiPur, 1, 35, 24.2 satyenānena mukṣīyān mṛtyupāśād bhavaḥ svayam //
LiPur, 1, 40, 86.1 caturyugānāṃ sarveṣāmanenaiva tu sādhanam /
LiPur, 1, 42, 7.1 tapasānena kiṃ kāryaṃ bhavataste mahāmate /
LiPur, 1, 72, 43.2 yaḥ paśustatpaśutvaṃ ca vratenānena saṃtyajet //
LiPur, 1, 80, 49.2 vratenānena bhūteśa paśutvaṃ naiva vidyate //
LiPur, 1, 82, 111.1 anena devaṃ stutvā tu cānte sarvaṃ samāpayet /
LiPur, 1, 85, 226.1 brahmasiddhimavāpnoti vratenānena suṃdari /
LiPur, 1, 86, 8.1 kimanena dvijaśreṣṭhā viṣaṃ vakṣye sudāruṇam /
LiPur, 1, 86, 8.2 saṃharettadviṣaṃ yastu sa samartho hyanena kim //
LiPur, 1, 96, 20.1 anena harirūpeṇa hiraṇyakaśipurhataḥ /
LiPur, 1, 97, 13.2 kiṃ kṛtyamasureśāna yuddhenānena sāṃpratam //
LiPur, 1, 97, 17.1 kṛtvārṇavāṃbhasi sitaṃ bhagavān rathāṅgaṃ smṛtvā jagattrayamanena hatāḥ surāś ca /
LiPur, 1, 98, 192.1 nāmnāṃ sahasreṇānena śraddhayā śivamīśvaram /
LiPur, 1, 107, 32.1 tuṣṭo'smi te varaṃ brūhi tapasānena suvrata /
LiPur, 1, 108, 16.1 tasmādanena dānena gṛhastho mucyate bhavāt /
LiPur, 2, 45, 89.2 mucyante karmaṇānena mātṛtaḥ pitṛtastathā //
LiPur, 2, 54, 29.1 ṛtenānena māṃ pāśādbandhanātkarmayogataḥ /
Matsyapurāṇa
MPur, 4, 1.3 kathaṃ na doṣamagamat karmaṇānena padmabhūḥ //
MPur, 16, 58.3 tatrānena vidhānena deyam agnimatā sadā //
MPur, 68, 38.1 sadānena vidhānena dīrghāyurabhavannaraḥ /
MPur, 109, 17.2 anenaivopamānena tvaṃ jñāsyasi yudhiṣṭhira /
MPur, 109, 24.2 anena karmaṇā yuktāḥ pacyante narake punaḥ //
MPur, 154, 288.2 durbhāgyeṇa śarīreṇa kiṃ mamānena kāraṇam /
MPur, 159, 12.2 stotreṇānena varadaṃ ṣaṇmukhaṃ mukhyaśaḥ surāḥ //
MPur, 161, 10.1 prīto'smi tava bhaktasya tapasānena suvrata /
MPur, 175, 68.3 nāsti me tapasānena bhayamadyeha suvrata //
Nāradasmṛti
NāSmṛ, 2, 20, 20.1 tīrtvānena vidhānena maṇḍalāni samāhitaḥ /
Nāṭyaśāstra
NāṭŚ, 1, 73.1 yasmādanena te vighnāḥ sāsurā jarjarīkṛtāḥ /
NāṭŚ, 2, 19.2 anenaiva pramāṇena vakṣyāmyeṣāṃ vinirṇayam //
NāṭŚ, 3, 33.1 anenaiva vidhānena yathāsthānaṃ yathāvidhi /
NāṭŚ, 3, 41.1 anenaiva vidhānena saṃpūjyā mattavāraṇī /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 2, 16.0 āha triṣavaṇaṃ kim anena kartavyam //
PABh zu PāśupSūtra, 1, 12, 10.0 yad etan nijaṃ buddhīndriyaṃ cakṣur anena cakṣuṣā anayā buddhyā manuṣyādīnāṃ mūtrapurīṣaṃ na draṣṭavyam //
PABh zu PāśupSūtra, 1, 21, 1.0 atra dūraṃ nāma yad etad darśanādyaṃ vikaraṇāntaṃ māheśvaram aiśvaryam anena kadācit prāptapūrvakaṃ tasmiṃs tatprāptau ca //
PABh zu PāśupSūtra, 1, 34, 4.0 ayaṃ tu anena nityena māheśvareṇaiśvaryeṇa yogāt puruṣaḥ akṣayaḥ ity upacaryate //
PABh zu PāśupSūtra, 4, 6, 6.0 tato dvāreṇa praviśya viparītam aviparītaṃ vā yadi kaścid brūyāt ko bhavāniti tato vaktavyaṃ māheśvaro'haṃ kaumāro 'hamiti duratyayaṃ kṛtaṃ ca mamāneneti //
PABh zu PāśupSūtra, 5, 23, 3.0 tasmādanena kāraṇena hetunā nimittenetyarthaḥ //
PABh zu PāśupSūtra, 5, 36, 4.0 atra citī saṃjñāne cetayati cinoti vā aneneti cittam //
PABh zu PāśupSūtra, 5, 36, 5.0 cetayati sukhaṃ duḥkhaṃ padārthān cinoti dharmādharmau arjayatītyataḥ cetayati cinoti vā aneneti cittam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 105.0 yathā devanityatvaṃ pratyadhyayanadhyānayorevopāyatvaṃ dharmaṃ ca prati caryāyā eva tadanugrāhakatvenānusnānādiyamayantraṇādir apyupāyatvam upacaryate tathā sthitiṃ prati smṛtireva prādhānyenopāyas tadanugrāhakatvenendriyajayo 'pyupāyatvenokta ityato nendriyajayād ityanena virodhaḥ //
Suśrutasaṃhitā
Su, Sū., 11, 11.4 athānenaiva vidhānena kuṭajapalāśāśvakarṇapāribhadrakavibhītakāragvadhatilvakārkasnuhyapāmārgapāṭalānaktamālavṛṣakadalīcitrakapūtīkendravṛkṣāsphotāśvamārakasaptacchadāgnimanthaguñjāścatasraś ca kośātakīḥ samūlaphalapattraśākhā dahet /
Su, Sū., 35, 14.2 yuktaḥ pramāṇenānena pumān vā yadi vāṅganā //
Su, Sū., 41, 5.1 anena nidarśanena nānauṣadhībhūtaṃ jagati kiṃciddravyamastīti kṛtvā taṃ taṃ yuktiviśeṣamarthaṃ cābhisamīkṣya svavīryaguṇayuktāni dravyāṇi kārmukāṇi bhavanti /
Su, Cik., 1, 93.1 tailenānena saṃsṛṣṭaṃ śuklamālepayedvraṇam /
Su, Cik., 2, 43.2 tato 'sya tarpaṇaṃ kāryaṃ nasyaṃ cānena sarpiṣā //
Su, Cik., 10, 16.3 sahasraśo 'pi kurvīta bījenānena buddhimān //
Su, Cik., 19, 23.1 anenaiva vidhānena vṛddhī vātakaphātmike /
Su, Cik., 19, 61.1 anenaiva vidhānena putrañjīvakajaṃ rasam /
Su, Cik., 25, 30.1 anena tailaṃ vipacedvimiśraṃ rasena bhṛṅgatriphalābhavena /
Su, Cik., 38, 112.2 bījenānena śāstrajñaḥ kuryādbastiśatānyapi //
Su, Ka., 6, 4.1 anena dundubhiṃ limpet patākāṃ toraṇāni ca /
Su, Utt., 9, 17.2 anenaiva vidhānena bhiṣak tāvapi sādhayet //
Su, Utt., 9, 25.2 bījenānena matimān teṣu karma prayojayet //
Su, Utt., 54, 36.1 ayaścūrṇānyanenaiva vidhinā yojayedbhiṣak /
Su, Utt., 65, 15.1 anena kāraṇenetyapadeśo yathāpadiśyate madhuraḥ śleṣmāṇamabhivardhayatīti //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 26.2, 1.2 spṛśyate 'neneti sparśanam /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.19 tad anena duḥkhatrayeṇāntaḥkaraṇavartinā cetanāśakteḥ pratikūlatayābhisambandho 'bhighātaḥ /
STKau zu SāṃKār, 2.2, 1.16 na ca mā hiṃsyāt sarvā bhūtānīti sāmānyaśāstraṃ viśeṣaśāstreṇāgnīṣomīyaṃ paśum ālabhetetyanena bādhyata iti yuktam /
STKau zu SāṃKār, 4.2, 1.2 pramīyate 'neneti nirvacanāt pramāṃ prati karaṇatvaṃ gamyate /
STKau zu SāṃKār, 5.2, 1.11 anena yaścetanāśakter anugrahas tatphalaṃ pramābodhaḥ /
STKau zu SāṃKār, 11.2, 1.2 tad anena sukhādīnām ātmaguṇatvam parābhimatam apākṛtam /
STKau zu SāṃKār, 13.2, 1.9 tad anena rajaḥ pravṛttyarthaṃ darśitam /
Tantrākhyāyikā
TAkhy, 1, 82.1 yathāhaṃ kaumāraṃ bhartāraṃ muktvā nānyaṃ parapuruṣaṃ manasāpi vedmi tathā mamānena satyenāvyaṅgyaṃ mukham astviti //
TAkhy, 1, 143.1 nirviṇṇo 'smy anenaikarasena matsyapiśitena //
TAkhy, 1, 179.1 bho mṛgarāja kim anena paralokaviruddhena svāmino nṛśaṃsena niṣkāraṇaṃ sarvamṛgotsādanakarmaṇā kṛtena //
TAkhy, 1, 365.1 alam anena sāpāyena //
TAkhy, 2, 285.1 mūḍha kiṃ nv anena kriyate //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 22, 3.0 pūrvasūtre 'nekārthānusmṛteḥ saṃśayaḥ anena tvekārthe viśeṣānusmaraṇāt //
VaiSūVṛ zu VaiśSū, 4, 1, 1, 1.0 adravyavattvādityanena yat sat kāraṇarahitaṃ tan nityamuktaṃ paramāṇvādi //
VaiSūVṛ zu VaiśSū, 4, 1, 4, 1.0 yadā khalu sarvaṃ kāryamanityam ityucyate tadānena nityatvasya viśeṣapratiṣedhena kāryaviṣayeṇa kiṃcit kāraṇaṃ nityamiti jñāyate //
VaiSūVṛ zu VaiśSū, 6, 1, 2, 1.0 liṅgyate'nenārtha iti liṅgaṃ vijñānam //
VaiSūVṛ zu VaiśSū, 9, 21, 4.0 pramāṇatvaṃ ca pramīyate'neneti pramāṇaṃ pramā pramāṇamiti vā //
Viṣṇupurāṇa
ViPur, 1, 9, 132.2 parituṣṭāsmi deveśa stotreṇānena te hare /
ViPur, 1, 9, 136.1 yaś ca sāyaṃ tathā prātaḥ stotreṇānena mānavaḥ /
ViPur, 4, 2, 11.2 alam anenāmedhyenāmiṣeṇa durātmanānena te putreṇaitan māṃsam upahataṃ yato 'nena śaśo bhakṣitaḥ //
ViPur, 4, 6, 66.1 mahārājālam anenāvivekaceṣṭitena //
ViPur, 4, 8, 12.1 sa ca bhadraśreṇyavaṃśavināśanād aśeṣaśatravo 'nena jitā iti śatrujid abhavat //
ViPur, 6, 7, 41.2 kurutaḥ sa dvidhānena tṛtīyaḥ saṃyamāt tayoḥ //
Viṣṇusmṛti
ViSmṛ, 90, 2.1 anena karmaṇā rūpasaubhāgyavān abhijāyate //
ViSmṛ, 90, 5.1 anena karmaṇā puṣyate //
ViSmṛ, 98, 2.2 aham apyanenaiva rūpeṇa bhagavatpādamadhye parivartinī bhavitum icchāmi //
Yājñavalkyasmṛti
YāSmṛ, 2, 265.2 anena vidhir ākhyāta ṛtvikkarṣakakarmiṇām //
YāSmṛ, 3, 3.2 apa naḥ śośucad agham anena pitṛdiṅmukhāḥ //
Śikṣāsamuccaya
ŚiSam, 1, 8.1 mama tāvad anena yāti vṛddhiṃ kuśalaṃ bhāvayituṃ prasādavegaḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 17, 9.1 kṛtārtho 'nena jñānenety evaṃ galitadhīḥ kṛtī /
Bhāgavatapurāṇa
BhāgPur, 3, 10, 7.2 anena lokān prāglīnān kalpitāsmīty acintayat //
BhāgPur, 11, 6, 30.2 gantāsmy anena loko 'yam udvelena vinaṅkṣyati //
Bhāratamañjarī
BhāMañj, 1, 147.1 alaulyena tavānena prīto 'haṃ patageśvaraḥ /
BhāMañj, 6, 459.2 viṣaṇṇo 'haṃ bhṛśaṃ putra raudreṇānena karmaṇā //
BhāMañj, 7, 772.2 astreṇānena hanyante na viśastrā bhuvi sthitāḥ //
BhāMañj, 8, 213.2 tadanena ripuṃ hanyāmityuktvāsṛjadarjunaḥ //
Devīkālottarāgama
DevīĀgama, 1, 78.2 anenaiva śarīreṇa sarvajñaḥ san prakāśate //
Garuḍapurāṇa
GarPur, 1, 8, 6.2 anena nābhisūtrasya karṇikāṃ bhrāmayecchiva //
GarPur, 1, 8, 8.1 sarveṣu nābhikṣetraṣu mānenānena suvrata /
GarPur, 1, 10, 5.1 anena pūjayellakṣmīṃ pūrvoktaparivārakaiḥ /
GarPur, 1, 11, 2.2 yamityanena bījena tacca sarvaṃ vināśayet //
GarPur, 1, 11, 3.1 lamityanena bījena plāvayetsacarācaram /
GarPur, 1, 11, 3.2 vamityanena bījena cintayedamṛtaṃ tataḥ //
GarPur, 1, 21, 2.1 sadyojātasya cāhvānamanena prathamaṃ caret /
GarPur, 1, 30, 14.2 anena caiva stotreṇa stuvīta parameśvaram //
GarPur, 1, 38, 2.1 anena balidānena sarvakāmānprayaccha me /
GarPur, 1, 70, 27.1 vajraṃ vā kuruvindaṃ vā vimucyānena kenacit /
GarPur, 1, 89, 70.1 stotreṇānena ca naro yo 'smān stoṣyati bhaktitaḥ /
GarPur, 1, 89, 71.2 vāñchadbhiḥ satataṃ stavyāḥ stotreṇānena vai yataḥ //
GarPur, 1, 89, 80.1 vikale 'pi kṛte śrāddhe stotreṇānena sādhite /
GarPur, 1, 106, 4.1 apa naḥ śośucad aghamanena pitṛdiṅmukhāḥ /
GarPur, 1, 119, 6.1 śūdrastryādiranenaiva tyajeddhānyaṃ phalaṃ rasam /
GarPur, 1, 142, 25.2 praśāmyate tejasaiva tapastejastvanena vai //
Gītagovinda
GītGov, 7, 69.2 praviśatu hariḥ api hṛdayam anena //
Kathāsaritsāgara
KSS, 3, 4, 313.2 anena tava dhairyeṇa tuṣṭo 'smi tadidaṃ śṛṇu //
KSS, 3, 6, 204.1 anena śīghraṃ hemnā me kārayādyaiva kuṇḍale /
KSS, 5, 3, 240.2 sattvenānena tuṣṭo 'smi tava mā sāhasaṃ kṛthāḥ //
KSS, 6, 2, 17.2 kravyādgaṇopayogāya kāntenāpi hyanena kim //
KSS, 6, 2, 21.1 sā dhanyā strī tavānena cakṣuṣā yā nirīkṣyate /
Kālikāpurāṇa
KālPur, 55, 72.2 anenaiva vidhānena pūjayitvā tu caṇḍikām //
Kṛṣiparāśara
KṛṣiPar, 1, 28.2 anena mānena tu vatsarasya nirūpya nīraṃ kṛṣikarma kāryam //
Mātṛkābhedatantra
MBhT, 11, 28.1 anenaiva vidhānena kūpādyutsargam ācaret /
MBhT, 11, 29.1 dīrghikāṃ ca puṣkariṇīṃ hy anenaiva jalāśayam /
MBhT, 11, 35.1 tasmāl lakṣaguṇaṃ puṇyam anena parameśvari //
MBhT, 11, 36.2 tasmāl lakṣaguṇaṃ puṇyam anena parameśvari //
MBhT, 13, 25.1 anenaiva vidhānena vighnajālair na lipyate //
Mṛgendratantra
MṛgT, Vidyāpāda, 4, 1.1 sa itthaṃ vigraho'nena karaṇenāhataujasā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 15.0 jñāyante anena vidyācaryākriyāyogā iti jñānaṃ śāstram //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 53.0 tadukteṣu ca dṛṣṭārtheṣu viṣabhūtarasavādādiṣu tadāgamasya phalavattvam upalabhyādṛṣṭārthasyāpi tacchāsanasyāvitathatvam anumīyate ity alam anena prakṛtam anusarāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 4.0 na kaścit kiṃ tu kartrabhāvaniścaye pramāṇaṃ notpaśyāmaḥ pratyuta svayaṃbhuve namaskṛtya ityādivākyavat racanāvattvāt kartṛvyāpārāvivanābhāvitvam utprekṣāmaha ity alam anena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 4.0 yadapi rodhyānrundhan ityādi sūcitaṃ tat yānvimocayati svāpe ityanena keṣāṃcideva tathāvidhānugrahabhāktve sati anyeṣām arthākṣipto rodha itikṛtvā na vipañcitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 3.0 anena māyāśaktīrvyaktiyogyāḥ prakurvan ityetadapi prakāśitaṃ tasyāpi pariṇāmitvāt //
Narmamālā
KṣNarm, 1, 12.1 anena kalamāstreṇa maddattena prahāriṇā /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 24.1, 2.0 prādhānyāttataḥ indriyārthavaiṣamyaṃ nocyante saumyājjātam ṛtukālajaṃ rāgamupaitītyanenaiva punaśca ityucyata indriyārthavaiṣamyaṃ rāgamupaitītyanenaiva ṛtukālajaṃ rāgamupaitītyanenaiva śeṣāviti //
NiSaṃ zu Su, Sū., 15, 23.3, 3.0 dhātuvahasrotasāṃ viṃśatiguṇasya dhātuvahasrotasāṃ sthānatvāt so'pi upayuktasyeti pañcabhiḥ sthānatvāt so'pi upayuktasyeti tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī pañcabhir samyakpariṇatasyetyanenaivopayuktapadārthasya tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī samyakpariṇatasyetyanenaivopayuktapadārthasya tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī samyakpariṇatasyetyanenaivopayuktapadārthasya srotaso nānārūpo labdhatvādyadupayuktagrahaṇaṃ ahobhiḥ nānārūpo labdhatvādyadupayuktagrahaṇaṃ mukhaireva //
NiSaṃ zu Su, Sū., 14, 26.1, 7.0 prāguktaprakāravisarpitenārtavena kiṃcinmāṃsaspṛg dūṣyaśoṇitagrahaṇe vārāṇasījanapadanṛpatiṃ śabdasaṃtānavadityanena raktajānabhidhātumāha prāguktaprakāravisarpitenārtavena dhāraṇasaṃhananapariṇāmavyūhāvakāśadānaiḥ śabdasaṃtānavadityanena raktajānabhidhātumāha prāguktaprakāravisarpitenārtavena dhāraṇasaṃhananapariṇāmavyūhāvakāśadānaiḥ śabdasaṃtānavadityanena dhāraṇasaṃhananapariṇāmavyūhāvakāśadānaiḥ 'bhiṣyandapūrvakaḥ ityarthaḥ //
NiSaṃ zu Su, Sū., 24, 11.2, 7.0 ca ityāha pṛthivyākhyaṃ paṭhanti tu prādurbhāvaśabdo ghaṭakumbhakārayoḥ upadravarūpatayā śalyatantraṃ pārvatakajīvakabandhakaprabhṛtibhiḥ ityanenordhvagāmitvaṃ ityāha pṛthivyākhyaṃ ghaṭakumbhakārayoḥ pārvatakajīvakabandhakaprabhṛtibhiḥ ityanenordhvagāmitvaṃ pārvatakajīvakabandhakaprabhṛtibhiḥ ityanenordhvagāmitvaṃ 'dhimanthatimirābhyāṃ tṛṭchardiprabhṛtayaḥ kuṇḍalasuvarṇakārayorityādi //
NiSaṃ zu Su, Utt., 1, 8.1, 7.0 saukṣmyānnābhivyajyata ityanenādhogāmitvam balavadekaṃ skandagrahaprabhṛtayaḥ //
NiSaṃ zu Su, Sū., 24, 8.4, 8.0 ityanena garbhatvam viṃśatirmahadādyāḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 37.0 ityanena tu vākyena svārthamabhidadhatā udayanagataḥ suratātmā ratiḥ sthāyī bhāvo 'bhinīyate na tūcyate //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 451.0 vā vedaṃ vratāni ityanena snātakatraividhyaṃ darśitam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 686.0 anena putrikāśaṅkā vyudasyate //
Rasahṛdayatantra
RHT, 18, 73.2 śulbaṃ viddhamanena tu tārākṛṣṭirbhaveddivyā //
Rasaprakāśasudhākara
RPSudh, 1, 137.1 anena krāmaṇenaiva pāradaḥ kramate kṣaṇāt /
RPSudh, 5, 88.2 anenaiva vidhānena tāpyasatvaṃ samāharet //
RPSudh, 13, 10.2 etaiḥ samānamahiphenamanena cābhraṃ śvetaṃ nidhāya madhunā vaṭakān vidadhyāt //
Rasaratnasamuccaya
RRS, 9, 64.3 anena jīryate sūto nirdhūmaḥ śuddhagandhakaḥ //
Rasaratnākara
RRĀ, R.kh., 8, 54.1 anenaiva vidhānena tāmrabhasma bhaveddhruvam /
RRĀ, Ras.kh., 3, 10.1 anena tv anupānena dehe saṃkramate rasaḥ /
RRĀ, Ras.kh., 3, 113.1 vajreṇa dvaṃdvitaṃ svarṇamanenaiva tu rañjayet /
RRĀ, Ras.kh., 5, 4.2 anenodvartanaṃ samyagvalīpalitanāśanam //
RRĀ, Ras.kh., 5, 9.1 anenodvartayedgātraṃ jāyate pūrvavatphalam /
RRĀ, Ras.kh., 5, 13.2 anena lepayecchīrṣaṃ nasyaṃ kuryādanena vai //
RRĀ, Ras.kh., 5, 13.2 anena lepayecchīrṣaṃ nasyaṃ kuryādanena vai //
RRĀ, Ras.kh., 7, 11.1 viṣamuṣṭikatailena liptaliṅgo hy anena vai /
RRĀ, Ras.kh., 7, 65.1 anena lepayelliṅgaṃ sthūlaṃ syānmāsamātrataḥ /
RRĀ, Ras.kh., 7, 68.2 anena lepayelliṅgaṃ syānmāsānmusalopamam /
RRĀ, Ras.kh., 7, 68.4 anena mardayelliṅgaṃ yonikarṇastanāṃstathā /
RRĀ, V.kh., 1, 65.2 anena mūlamantreṇa bhairavaṃ tatra pūjayet //
RRĀ, V.kh., 3, 80.2 anena lohapātrasthaṃ bhāvayetpūrvagandhakam //
RRĀ, V.kh., 4, 75.1 anena nāgacūrṇaṃ tu mardyaṃ mardyaṃ puṭe pacet /
RRĀ, V.kh., 4, 104.1 anena pūrvatārasya drutasya prativāpanam /
RRĀ, V.kh., 5, 9.2 anena sitasvarṇasya patraṃ liptvā puṭe pacet //
RRĀ, V.kh., 7, 70.2 anena mṛtahemnā tu drutaṃ tāraṃ tu vedhayet //
RRĀ, V.kh., 7, 86.1 anena lepitaṃ golam aṃdhamūṣāgataṃ dhamet /
RRĀ, V.kh., 9, 21.2 anena vedhayed golaṃ tadbahirnigalena ca //
RRĀ, V.kh., 9, 94.1 bhāgatrayaṃ hemapatram anenaiva pralepayet /
RRĀ, V.kh., 10, 63.2 anena mardayetsūtamabhrasattvaṃ caratyalam //
RRĀ, V.kh., 12, 6.2 śigrutoyena saṃyuktaṃ kṛtvā bhāvyamanena vai //
RRĀ, V.kh., 13, 85.3 anena pūrvavallepāddhemābhraṃ milati kṣaṇāt //
RRĀ, V.kh., 13, 86.1 tāraṃ ca vyomasattvaṃ ca anenaiva tu melayet /
RRĀ, V.kh., 13, 89.2 mūṣālepamanenaiva kṛtvā tatra vinikṣipet /
RRĀ, V.kh., 13, 100.1 anena kāṃjikenaiva śatavāraṃ vibhāvayet /
RRĀ, V.kh., 14, 26.1 anena siddhabījena pūrvavatsāraṇātrayam /
RRĀ, V.kh., 14, 75.2 anenaiva tu bījena sārayejjārayetpunaḥ //
RRĀ, V.kh., 14, 80.1 yāvacchataguṇaṃ yatnādanenaiva tu sārayet /
RRĀ, V.kh., 14, 84.2 yuktyā śataguṇaṃ yāvattridhānenaiva sārayet //
RRĀ, V.kh., 15, 9.2 anena svarṇapatrāṇi liptvā liptvā dhamed dṛḍham //
RRĀ, V.kh., 15, 15.1 mūṣālepamanenaiva kṛtvā kuryādbiḍena ca /
RRĀ, V.kh., 15, 42.1 anena kārayedvartiṃ bahiḥ sūtreṇa veṣṭayet /
RRĀ, V.kh., 16, 46.1 śataṃ palaṃ svarṇapatre anenaiva tu lepayet /
RRĀ, V.kh., 16, 57.2 anena lepayetsvarṇapatraṃ śatapalaṃ punaḥ //
RRĀ, V.kh., 16, 76.1 anena svarṇapatrāṇi praliptāni puṭe pacet /
RRĀ, V.kh., 16, 110.2 vajramūṣāmanenaiva liptvā pūrvarasaṃ kṣipet //
RRĀ, V.kh., 16, 112.1 catuḥṣaṣṭitamāṃśena datte tāramanena vai /
RRĀ, V.kh., 17, 52.1 anena drāvite hemni vāpo deyaḥ punaḥ punaḥ /
RRĀ, V.kh., 18, 177.2 anenaiva suvarṇena sārayetsāraṇātrayam //
RRĀ, V.kh., 20, 81.1 anena pūrvapatrāṇi praliptāni puṭe pacet /
Rasendracintāmaṇi
RCint, 2, 19.1 anena yantradvitayena bhūri hemābhrasattvādyapi jārayanti /
RCint, 3, 32.2 anena sūtarājo'yaṃ ṣaṇḍhabhāvaṃ vimuñcati //
RCint, 4, 5.1 tataḥ kṛṣṇaṃ samādāyetyanena kṛṣṇatvasāmānyād vajrakṛṣṇābhrayor grahaṇam /
RCint, 5, 13.1 anena lauhapātrasthaṃ bhāvayet pūrvagandhakam /
RCint, 5, 17.2 anena piṇḍikā kāryā rasendrasyoktakarmasu //
Rasendracūḍāmaṇi
RCūM, 5, 38.2 anena kārayedgandhadrutiṃ garbhadrutiṃ tathā //
RCūM, 5, 57.1 anena jīryate sūto nirdhūmaḥ śuddhagandhakaḥ /
RCūM, 13, 50.2 na so'sti rogo loke'sminyo hyanena na śāmyati //
RCūM, 14, 204.2 vadhyate mriyate sūtastailenānena niścitam //
Rasendrasārasaṃgraha
RSS, 1, 47.2 anena sūtarājo 'yaṃ ṣaṇḍhabhāvaṃ vimuñcati //
RSS, 1, 224.3 anena mriyate nūnaṃ varāṭaṃ sarvarogajit //
Rasādhyāya
RAdhy, 1, 366.1 śuddharūpyasya patrāṇi sūte cānena lepayet /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 320.2, 4.0 anena hīrakabhasmanā yatkarma yaśca prabhāvaḥ so 'gre bhaṇiṣyate //
Rasārṇava
RArṇ, 5, 7.3 dolāsvedaḥ prakartavyo mūlenānena suvrate //
RArṇ, 8, 26.0 anenaiva vidhānena tārābhramapi melayet //
RArṇ, 11, 22.1 anena sakalaṃ devi cāraṇāvastu bhāvayet /
RArṇ, 12, 85.1 kṣmāpālena hataṃ vajramanenaiva tu kāñcanam /
RArṇ, 12, 162.2 yuktaṃ lohamanenaiva jambīrarasasaṃyutam /
RArṇ, 12, 245.2 saptābhimantritaṃ kṛtvā mantreṇānena tajjalam /
RArṇ, 14, 53.0 anenaiva pradānena bandhameti mahārasaḥ //
RArṇ, 17, 87.1 vidrumaṃ daradaṃ tīkṣṇam anena prativāpitam /
RArṇ, 18, 230.2 anenaiva śarīreṇa tadā siddhirbhaviṣyati //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 4.1, 14.0 ante ityanenaitad bodhayati ante avasāne na tv ādāv āpātamātre na ca madhye //
SarvSund zu AHS, Utt., 39, 23.2, 18.0 nanu āmayavarjitā ityanenaivoktārthatvāt tandrādigrahaṇam avācyameva //
SarvSund zu AHS, Utt., 39, 53.2, 11.0 viśeṣeṇa kuṣṭhādayo'nena śāmyanti atibalā vātāśca //
Skandapurāṇa
SkPur, 6, 8.1 tuṣṭo 'smi tava dānena yuktenānena mānada /
SkPur, 9, 12.1 tuṣṭo 'smyanena vaḥ samyaktapasā ṛṣidevatāḥ /
SkPur, 11, 20.2 brūhi tuṣṭo 'smi te śaila tapasānena suvrata //
SkPur, 19, 21.3 tasmāttvaṃ karmaṇānena sāsṛktoyā bhaviṣyasi //
SkPur, 21, 13.2 śailāde varado 'haṃ te tapasānena toṣitaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 3.2, 16.0 anena cātidurghaṭakiratvam eva bhagavato dhvanitam //
SpandaKārNir zu SpandaKār, 1, 5.2, 20.2 evamanena sūtreṇa sukhādyākārasaṃvitsaṃtānavādināṃ sukhādikaluṣitapramātṛtattvavādināṃ grāhyagrāhakanānātvavādināṃ sarveṣām abhāvavādināṃ niṣparāmarśaprakāśabrahmavādināṃ ca matam anupapannatvād asattvenānūdya pāramārthikaṃ spandaśaktirūpameva tattvam astīti pratijñātam //
SpandaKārNir zu SpandaKār, 1, 7.2, 14.0 atha ca jaḍaḥ karaṇavargo yad balād amūḍhavat pravṛttyādi labhate iti sarvasyānubhavasākṣikam abhidadhadindriyādicaitanyavādicārvākamatam apyanena vyudastavān //
SpandaKārNir zu SpandaKār, 1, 13.2, 14.0 atha kuto jñātaṃ tatra mūḍhatāstītyatrānenottaram āha yata iti //
SpandaKārNir zu SpandaKār, 1, 13.2, 20.0 ayaṃ bhāvaḥ sadā suṣuptaṃ moharūpamaprayāsasiddhaṃ sarvasyāstyeva tat kim anena samādhiprayatnopārjitenānyena śūnyena kṛtyaṃ dvayasyāpyavastutvāviśeṣād iti //
SpandaKārNir zu SpandaKār, 1, 13.2, 40.0 na pratipadyata ityanenedam āha asya tattvasya smaryamāṇatvena pratītir eva nāstīti //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 13.0 evamanena ślokadvayena rahasyacaryāḥ sarvabhedapādaponmūlopapattiparighaṭitāś ca jñānopadeśakathāḥ prathamacaramasūtrābhyāṃ mahārthatattvaṃ jāgradādisūtreṇa ṣaḍardhaparamārthaḥ tadākramya ity anena sarvopāsāsāratetyādyupakṣiptam iti spandatattvenaiva viśvopadeśāḥ svīkṛtāḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 13.0 evamanena ślokadvayena rahasyacaryāḥ sarvabhedapādaponmūlopapattiparighaṭitāś ca jñānopadeśakathāḥ prathamacaramasūtrābhyāṃ mahārthatattvaṃ jāgradādisūtreṇa ṣaḍardhaparamārthaḥ tadākramya ity anena sarvopāsāsāratetyādyupakṣiptam iti spandatattvenaiva viśvopadeśāḥ svīkṛtāḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 4.0 na saṃśayaḥ ityanena idaṃ dhvanayati dīkṣādinā gurupratyayato muktiḥ īdṛśāt tu jñānāt samācārādvā svapratyayata eveti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 10.0 anenedamāha yāvadiyaṃ bhinnavedyaprathā tāvad baddha eva yadā tūktopadeśayuktyā sarvam ātmamayam evāvicalapratipattyā pratipadyate tadā jīvanmukta iti //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 5.0 anenānumānena tatra pramāṇānupalabhyamānatvaṃ hetum asiddhaṃ darśayati //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 11.0 anena svaviṣayadeśaprāpitvapakṣasya dharmiviśeṣaviparyayāpakṣālatvaṃ darśayati //
Tantrasāra
TantraS, 6, 33.0 anena mānena varṣaśataṃ brahmāyuḥ //
TantraS, 8, 30.0 anena ca māyākalāprakṛtibuddhyādiviṣayaṃ sākṣātkārarūpaṃ jñānaṃ ye bhajante te 'pi siddhāḥ siddhā eva //
TantraS, 8, 69.0 ata eva kāra ity anena kṛtakatvam asya uktaṃ sāṃkhyasya tu tat na yujyate sa hi na ātmano 'haṃvimarśamayatām icchati vayaṃ tu kartṛtvam api tasya icchāmaḥ //
Tantrāloka
TĀ, 1, 165.1 anena caitatpradhvastaṃ yatkecana śaśaṅkire /
TĀ, 4, 62.2 anena svātmavijñānaṃ sasphuratvaprasādhakam //
TĀ, 4, 193.2 vinānena jaḍāste syurjīvā iva vinā hṛdā //
TĀ, 5, 30.1 cakreṇānena patatā tādātmyaṃ paribhāvayet /
TĀ, 6, 91.2 alaṃ vānena nedaṃ vā mama prāṅmatamatsaraḥ //
TĀ, 6, 192.1 anena jñātamātreṇa dīkṣānugrahakṛdbhavet /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 9.1, 7.0 ity anena sūtreṇa devīcatuṣṭayakathākramaṃ prakāśya idānīṃ dvādaśavāhacakrarahasyaṃ nirūpyate //
Ānandakanda
ĀK, 1, 4, 57.1 āpyāyito bhavetsūto'nena ṣaṇḍatvavarjitaḥ /
ĀK, 1, 4, 223.1 anena lepayenmūṣāṃ hemavajraṃ milatyalam /
ĀK, 1, 4, 224.2 anena liptamūṣāyāṃ hemavajraṃ mileddhruvam //
ĀK, 1, 4, 348.1 anena bhāvito gandhaḥ śatadhā syānmahābiḍaḥ /
ĀK, 1, 4, 402.2 bhasma saṃmardayedamlairanena svarṇapatrakam //
ĀK, 1, 4, 407.2 anena lepayenmūṣāṃ biḍenāṃgulamātrakam //
ĀK, 1, 4, 492.1 anena karmaṇā devi sūto baddhamukho bhavet /
ĀK, 1, 4, 507.2 anena veṣṭayet siddhasūtaṃ loheṣu vedhayet //
ĀK, 1, 10, 21.2 anena kramaṇenaiva sūtaḥ saṃkramate tanum //
ĀK, 1, 16, 41.2 tailenānena cābhyajya śiro'bhyaṅgaṃ samācaret //
ĀK, 1, 16, 54.1 etatsarvaṃ samadhvājyamanenodvartanaṃ vapuḥ /
ĀK, 1, 17, 19.1 anena vyādhayaḥ sarve vinaśyanti na saṃśayaḥ /
ĀK, 1, 23, 314.2 kṣmāpālena haredvajram anenaiva tu kāñcanam //
ĀK, 1, 26, 38.2 anena jārayedgandhaṃ drutiṃ garbhakṛtāmapi //
ĀK, 1, 26, 60.1 anena jīryate sūte nirdhūmaḥ śuddhagandhakaḥ /
ĀK, 2, 1, 35.2 anena lohapātrasthaṃ bhāvayetpūrvagandhakam //
ĀK, 2, 8, 186.1 anena gulikā kṛtvā koṣṭhīyantre dhameddṛḍham /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 31.0 tena dīrghaṃjīvitīyaṃ vyākhyāsyāma ityanena tantraṃ prati vyākhyānapratijñā labdhā bhavati punar dīrghaṃjīvitīyam iti padam āvartyādhyāyapadasamabhivyāhṛtam adhyāyavyākhyānapratijñāṃ lambhayati //
ĀVDīp zu Ca, Sū., 1, 1, 32.0 dṛṣṭaṃ cāvṛtya padasya yojanaṃ yathā apāmārgataṇḍulīye gaurave śirasaḥ śūle pīnase ityādau śirasa iti padaṃ gaurave ityanena yujyate āvṛtya śūle ityanena ca //
ĀVDīp zu Ca, Sū., 1, 1, 32.0 dṛṣṭaṃ cāvṛtya padasya yojanaṃ yathā apāmārgataṇḍulīye gaurave śirasaḥ śūle pīnase ityādau śirasa iti padaṃ gaurave ityanena yujyate āvṛtya śūle ityanena ca //
ĀVDīp zu Ca, Sū., 1, 23.2, 2.0 śacīpatim ityanena śacīsambhogavyāsaktam apyaham upāsituṃ kṣama iti bharadvājo darśayati //
ĀVDīp zu Ca, Sū., 1, 23.2, 8.0 anena prakaraṇena bharadvājasyāyurvedāgame viśeṣeṇārthitvānna preraṇamiti darśitaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 26.2, 10.0 atra ca yathā brahmā trisūtraṃ bubudhe yathā cendro hetuliṅgauṣadhajñānaṃ provāca tathaiva bharadvājo'pi triskandhaṃ taṃ bubudhe ityanenāyurvedasyāviplutāgamatvam upadarśyate tena trisūtratriskandhayor na punaruktiḥ //
ĀVDīp zu Ca, Sū., 1, 31.2, 6.0 so 'śvinau tau sahasrākṣaṃ so 'triputrādikān munīn vā ityanenātreyasyendraśiṣyatvaṃ tadāyurvedasamutthānīyarasāyanapāde ādiśabdena vakṣyamāṇendraśiṣyatāyogāt samarthanīyam //
ĀVDīp zu Ca, Sū., 1, 44.2, 10.0 ye tu samānam eva sāmānyam iti kṛtvā dravyādyeva sāmānyaśabdenābhidadhati teṣāṃ mate sāmānyaṃ ca viśeṣaṃ ca ityādigranthoktasya sāmānyasya na kiṃcidanenoktaṃ syād ityasaṃbandhārthatvaṃ prakaraṇasya syāt //
ĀVDīp zu Ca, Sū., 6, 3.2, 3.0 viditamityanena samyagjñānapūrvakam ṛtusātmyānuṣṭhānaṃ darśayati //
ĀVDīp zu Ca, Sū., 6, 4.2, 11.0 trīn śiśirādīnityanenaiva labdhe'pi grīṣmāntatve grīṣmāntāniti śiśirasyādiriti vigrahasya tathādiśabdasya prakāravācitāyāḥ pratiṣedhārtham //
ĀVDīp zu Ca, Sū., 26, 28.2, 5.0 anye tv āhuḥ śuṣkasya cetyanena yasya dravyasya śuṣkasya cārdrasya copayogaḥ tatra śuṣkāvasthāyāṃ yo 'vyaktaḥ sa rasa ucyate yastvārdrāvasthāyāṃ vyaktaḥ san śuṣkāvasthāyāṃ nānuyāti nāsau rasaḥ kiṃtv anurasaḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 13.0 saheti militānāṃ dravyāṇāṃ yogaḥ prāptirityarthaḥ sahetyanenehākiṃcitkaraṃ parasparasaṃyogaṃ nirākaroti //
ĀVDīp zu Ca, Sū., 26, 35.2, 24.0 tatra yat sarvathāsaṃyujyamānayoriva meruhimācalayoḥ pṛthaktvam etadasaṃyoga ityanenoktam //
ĀVDīp zu Ca, Sū., 26, 36.2, 2.0 guṇā guṇāśrayā noktā iti dīrghaṃjīvitīye samavāyī tu niśceṣṭaḥ kāraṇaṃ guṇaḥ ityanena //
ĀVDīp zu Ca, Sū., 26, 43.2, 8.0 yaduktaṃ mūtre 'bhidhāvanti pipīlikāśca iti tathā riṣṭe vakṣyati yasmin gṛdhnanti makṣikāḥ iti anena ca madhuratvaṃ jñāyate //
ĀVDīp zu Ca, Sū., 26, 57.1, 9.0 etena gaurave lāghave cāvaratvaṃ lavaṇasya svīkurvan gaurave 'vara ityanenāmlakaṭutiktebhyo gurutvaṃ svīkaroti lavaṇasya lāghave cāvara ityanenāmlādapi laghuno 'lpaṃ lāghavaṃ lavaṇasya svīkaroti //
ĀVDīp zu Ca, Sū., 26, 57.1, 9.0 etena gaurave lāghave cāvaratvaṃ lavaṇasya svīkurvan gaurave 'vara ityanenāmlakaṭutiktebhyo gurutvaṃ svīkaroti lavaṇasya lāghave cāvara ityanenāmlādapi laghuno 'lpaṃ lāghavaṃ lavaṇasya svīkaroti //
ĀVDīp zu Ca, Sū., 26, 67.2, 3.2 sāmānyaṃ lakṣyata ityanena rasādikāryatvena yannāvadhārayituṃ śakyate kāryaṃ tat prabhāvakṛtam iti sūcayati ata evoktaṃprabhāvo 'cintya ucyate rasavīryavipākakāryatayācintya ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 79.2, 1.0 vijñāyate'neneti vijñānaṃ lakṣaṇamityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 80, 2.0 śarīradhātuvirodhaṃ kurvantīti vairodhikāḥ lakṣyate vairodhikamaneneti lakṣaṇaṃ vairodhikābhidhāyako grantha eva //
ĀVDīp zu Ca, Sū., 26, 84.19, 6.1 vairodhikatvādityanena prakaraṇalabdhasyāpi vairodhikatvasya punarabhidhānaṃ sāmānyoktaṣāṇḍhyādivyādhikartṛtopadarśanārtham evamanyatrāpi sāmānye'pi vairodhikatvamātrābhidhāne vaktavyam /
ĀVDīp zu Ca, Sū., 26, 85.2, 4.0 anena vamanavirecanadravyāṇi nirākaroti tāni hi doṣānāsrāvya nirharanti //
ĀVDīp zu Ca, Sū., 27, 2, 4.0 annapānaṃ vidhīyate viśiṣṭaguṇakarmayogitayā pratipādyate 'nenetyannapānavidhiḥ dravyāṇāṃ guṇakarmakathanam eva cānnapānavidhiḥ yatastaddhi jñātvānnapānaṃ vidhīyate //
ĀVDīp zu Ca, Sū., 27, 3, 7.0 prāṇinām ityanenaiva labdhe'pi prāṇisaṃjñakānām iti vacanaṃ sthāvaraprāṇipratiṣedhārthaṃ vṛkṣādayo hi vanaspatisattvānukāropadeśācchastre prāṇina uktāḥ na tu loke prāṇisaṃjñakāḥ kiṃtarhi jaṅgamā eva //
ĀVDīp zu Ca, Sū., 27, 88.1, 12.0 māṃsaṃ bṛṃhaṇānām ityanenaivāgryādhikāravacanena māṃsasya bṛṃhaṇatve labdhe śarīrabṛṃhaṇe nānya ityādivacanaṃ prakaraṇaprāptatvena tathā tasyaivārthasya dārḍhyārthaṃ ca jñeyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 42.0 nimittata ityanenānimitte ariṣṭarūpe kṣayavṛddhī nirākaroti //
ĀVDīp zu Ca, Sū., 28, 5.5, 1.0 ayanāni ca tāni mukhāni cetyayanamukhāni atra āyāntyanenetyayanāni mārgāṇi mukhāni tu yaiḥ praviśanti etena malānāṃ dhātūnāṃ ca yadevāyanaṃ tadeva praveśamukhamiti nānyena praveśo nānyena ca gamanam ityuktaṃ bhavati //
ĀVDīp zu Ca, Sū., 28, 7.9, 7.0 anenāpathyasya rogajananaṃ prati kālāntaravikārakartṛtvaṃ prāyo bhavatīti darśayati anyathā sadya ityanarthakaṃ syāt kālāntare 'pi doṣākartṛtvāt //
ĀVDīp zu Ca, Sū., 28, 44.2, 1.0 nanu pathyasevāyāṃ kriyamāṇāyām api balavatprāktanādharmavaśādapi vyādhayo bhavanti tat kim anena pathyasevanenetyāha parihāryāṇītyādi //
ĀVDīp zu Ca, Vim., 1, 2, 4.0 viśeṣeṇa mīyate jñāyate doṣabheṣajādy aneneti vimānaṃ doṣabheṣajādīnāṃ prabhāvādiviśeṣa ityarthaḥ evaṃbhūtaṃvimānam abhidheyatayā yatra tiṣṭhati tad vimānasthānam //
ĀVDīp zu Ca, Vim., 1, 7.2, 8.0 paraspareṇāsaṃsṛṣṭānāmiti padaṃ doṣāṇāmityanenāpi yojyam //
ĀVDīp zu Ca, Vim., 1, 12, 3.0 yattu pūrvaṃ tatrādau rasadravyadoṣavikāraprabhāvān upadekṣyāmaḥ ityanena rasādiprabhāvavyākhyānapratijñānaṃ kṛtaṃ tattu rasaprabhāvānumānenaiva dravyaprabhāvakathanāt tathā doṣaprabhāveṇa ca vikāraprabhāvakathanāc caritārthaṃ syāt //
ĀVDīp zu Ca, Vim., 8, 7.2, 9.0 pramīyate'neneti pramāṇaṃ jñānamātramīpsitam //
ĀVDīp zu Ca, Śār., 1, 15.2, 2.0 puruṣa ityanena cāviśeṣeṇa puruṣaśabdābhidheyo 'rtho 'bhidhīyate yataḥ khādayaścetanāṣaṣṭhā ityādinā tathā caturviṃśatikabhedabhinnaśca karmapuruṣa eva śarīrī vācyaḥ tathā cetanādhāturapyekaḥ smṛtaḥ puruṣasaṃjñakaḥ ityanenātmaiva śarīrarahitaḥ puruṣaśabdārthatvena vācyaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 7.0 yat kiṃcidityanena sukhādyanuktaviṣayāvarodhaḥ //
ĀVDīp zu Ca, Śār., 1, 23.2, 9.0 buddhipūrvakamityanena yadeva buddhipūrvakam anuṣṭhānaṃ tad evaivaṃvidhaṃ bhavati nonmattādyanuṣṭhānamiti darśayati //
ĀVDīp zu Ca, Śār., 1, 38.2, 11.0 yacca kiṃcanetyanenānuktamapi kṛtsnaṃ jñeyamavaruṇaddhi //
ĀVDīp zu Ca, Śār., 1, 62.2, 13.0 atīndriyam ityanena cendriyagrahaṇāyogyaṃ yat kenāpi śabdādiliṅgena gṛhyate na tadavyaktaṃ kiṃtu yannityānumeyaṃ mano'haṅkārādi tadevāvyaktam //
ĀVDīp zu Ca, Śār., 1, 81.2, 8.0 anena yoginaḥ samādhibalāt tirohitamapi paśyatīti darśayati //
ĀVDīp zu Ca, Śār., 1, 94.2, 8.0 uktaṃ hi prāk saṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti ityanena rogāvasthāyām api pūrvarūpasadbhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 98.2, 11.0 tasmādiha saṃprāptiḥ kālakarmaṇāmityanena na kālajanyā gadā ucyante kiṃtu kālavyañjyāḥ //
ĀVDīp zu Ca, Śār., 1, 112.2, 3.0 ityanena tathā hyudāharaṇena ca //
ĀVDīp zu Ca, Śār., 1, 136.2, 2.0 dehaḥ sendriya iti anena nirindriyo dehaḥ keśalomādiko nirastaḥ //
ĀVDīp zu Ca, Śār., 1, 155.3, 3.0 cihnaṃ yasya na vidyate ityanena muktātmanaḥ prāṇāpānādyātmaliṅgābhāvād gamakaṃ cihnaṃ nāstyeveti darśayati //
ĀVDīp zu Ca, Cik., 1, 37.2, 9.0 vīryasya tu viparyaya ityanenāmalakasya śītavīryatvam uktam //
ĀVDīp zu Ca, Cik., 1, 40.2, 4.0 agadānītyanena pavanadahanādyadoṣaṃ phalasya darśayati //
ĀVDīp zu Ca, Cik., 2, 3.4, 6.0 anena hītyādinā purāvṛttakathanena rasāyanāni vakṣyamāṇāni pravṛttyarthaṃ stauti //
ĀVDīp zu Ca, Cik., 22, 7.2, 6.0 dehe ityanena etāsāṃ tṛṣṇānāṃ śarīratvaṃ darśayati //
ĀVDīp zu Ca, Cik., 22, 14.2, 2.0 śarīrasaṃkhyāśarīre pittamāpyam uktaṃ yad dravasarasnigdhamandamṛdupicchilaṃ rasarudhiravasākaphapittasvedādi tad āpyaṃ raso rasanaṃ ca ityanena tathā tatraiva yat pittasya yo yā ca śarīre bhāḥ tat sarvam āgneyam ityanena dvayātmakatvaṃ pittasya yadyapyuktaṃ tathāpyāgneyākāratvād bāhulyāt pittam āgneyam eveti darśayannāha pittaṃ matam āgneyam iti dvayātmakatve 'pi ca pittasyāgneyāṃśaprādhānyād anyatrāpi saumyāgneyavāyavyavikārabhede paittikavikārā āgneyatvena gṛhītā eva //
ĀVDīp zu Ca, Cik., 22, 14.2, 2.0 śarīrasaṃkhyāśarīre pittamāpyam uktaṃ yad dravasarasnigdhamandamṛdupicchilaṃ rasarudhiravasākaphapittasvedādi tad āpyaṃ raso rasanaṃ ca ityanena tathā tatraiva yat pittasya yo yā ca śarīre bhāḥ tat sarvam āgneyam ityanena dvayātmakatvaṃ pittasya yadyapyuktaṃ tathāpyāgneyākāratvād bāhulyāt pittam āgneyam eveti darśayannāha pittaṃ matam āgneyam iti dvayātmakatve 'pi ca pittasyāgneyāṃśaprādhānyād anyatrāpi saumyāgneyavāyavyavikārabhede paittikavikārā āgneyatvena gṛhītā eva //
ĀVDīp zu Ca, Cik., 22, 15.2, 3.0 tenāmaprabhavāyā vyutpādanena kaphajāpi suśrutoktā gṛhītaiveha sāpyāgneyetyanena pūrvaparijñātaṃ sarvāsāṃ vātapittajanyatvaṃ samunnayati //
ĀVDīp zu Ca, Cik., 1, 3, 23.2, 4.0 lauhānāmityanenaiva lohāntarniviṣṭayoḥ suvarṇarajatayor grahaṇe siddhe punas tayor vacanaṃ tayor viśeṣeṇādaropadarśanārtham //
ĀVDīp zu Ca, Cik., 1, 4, 7, 3.0 aśvabaleti jñāyata iti ṛṣibhirevānena nāmnā jñāyate nalaukikaiḥ lokāprasiddhatvāt //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 8.0 stotrāṇi stavāḥ stāvakavācaḥ śastrāṇīti kecit saṃśasyate 'neneti kṛtvā sāmaṛgvyatiriktaṃ stotramāhuḥ śastrāṇi astrāṇyeva vaṣaḍyuktāni śastrāṇi ca yajñe kalpyanta eva //
ĀVDīp zu Ca, Cik., 2, 3, 5.2, 2.0 catuḥstanīm ityanena sampūrṇacatuḥstanīṃ darśayati //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 4.0 anena niruktena trividhamapi vṛṣyamavarudhyate yathā śukravṛddhikaraṃ ca māṣādi tathā srutikaraṃ saṃkalpādi śukrasrutivṛddhikaraṃ kṣīrādi //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 1.1, 1.0 cetyate 'nena paramaṃ svātmatattvaṃ vimṛśyate //
ŚSūtraV zu ŚSūtra, 2, 1.1, 4.0 svasvarūpam aneneti mantras tenāsya daiśikaiḥ //
ŚSūtraV zu ŚSūtra, 3, 20.1, 13.0 darśitānena sūtreṇa tv āṇavopāyayuktitaḥ //
Śukasaptati
Śusa, 5, 3.1 tato brāhmaṇo 'viralaṃ vṛttāntamācaṣṭe anena kāraṇena rājā māṃ nāgarānnirvāsayati /
Śusa, 23, 31.1 kimanena dhanenāpi satvareṇa manasvinām /
Śusa, 27, 2.17 uktaśca hataka anena pauruṣeṇa kṣayaṃ vrajasi /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 23.1, 2.0 tālakaṃ haritālaṃ bhāgaikaṃ tārapatrabhāgādityarthaḥ jambena jambīrakarasena amlagrahaṇaṃ madhurajambīraniṣedhārthaṃ kenacidityanena kenāpyamlena vā kutaḥ jambīrābhāvāt tena cukrādikamapi grāhyam tena tālakena saha bhāgatrayamiti tārapatrāṇi raupyapatrāṇi pralepayet bhāgatrayaṃ tālakaparimāṇāt puṭavidhānaṃ pūrvavat triṃśadvanopalairityanena mahāpuṭaṃ darśitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 6.0 āravadityanena śodhanamāraṇe cāsya tadvadeveti boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 26.0 rodhayedityanena vibhūtilavaṇāmbubhiḥ kṛtvā śarāvasandhau mudrāṃ kārayediti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 30.0 puṭaṣaṭkamityanena pratyekaṃ puṭatrayaṃ pūrvavad bodhyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 6.0 evamityanena saptapuṭaiḥ kṛtvā siddhaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 8.0 anenāpi saptapuṭaiḥ siddhametat //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 3.0 kanyakā kumārī yāmārdhenoṣṇatā bhūyādityanena taddravyapiṇḍaṃ ghaṭikācatuṣṭayaṃ yāvadgharme dhārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 5.0 dattvopari śarāvam ityanena taddravyapiṇḍaṃ pūrvam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 12.0 satyamityanena vāritaraṃ bhavedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 17.0 niścitamityanenānyat śodhanamapi nāpekṣayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 18.0 yatastantrāntareṣvapi nānāprakāreṇa śodhanamasti tasmādanenaivātra śodhanameteṣāṃ pratipāditam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 75.1, 5.0 tata ityanena yāmaikaṃ svedanaṃ sūcitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 56.0 eke saṃśoṣyetyanena mūrchitameva rasaṃ cakrābhaṃ kṛtvā pātayediti vyākhyānayanti tanna saṃmataṃ bahusampradāyeṣu mūrchitasyotthāpanaṃ kṛtvā paścāduktadravyaiḥ saha piṣṭikāṃ kṛtvā cakrikāṃ kuryādityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 104.1 anenaiva bhavecchuddhaḥ sarvadoṣavivarjitaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 22.0 anena pāvako'gniḥ śaktaḥ samartho bhavati pākārthamiti yāvat //
ŚSDīp zu ŚdhSaṃh, 2, 12, 174.2, 3.0 yāvadgatadravaṃ bhavati ityanena mṛtatāmraśuddhiḥ kathitetyabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 2.0 bhasmasūtasamo gandha ityanena rasādiśilājatuparyantaṃ dravyaṃ pṛthakṣoḍaśaśāṇamitaṃ grāhyaṃ tatra mṛtāyo māritalohacūrṇaṃ mṛtatāmracūrṇaṃ ca triphalāharītakyādikaṃ mahānimbo loke vakāina śabdavācyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 8.3 viśīrṇakarṇāṅgulināsiko'pi bhavedanena smaratulyamūrtiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 16.0 evaṃ tridinam ityanena trivelamiti vyākhyātam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 4.0 rajanī haridrā triphalā harītakyādikaṃ śivā harītakī anena harītakīdviruktena bhāgāt saiva dviguṇā kāryā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 10.0 trivāsaram ityanenaikadravyasyaikāham eva bhāvanā deyetyabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 12.0 yāmārdhamityanena ghaṭikācatuṣṭayaṃ yāvat etatsiddhaṃ bhavati tadā prativiṣāṃ mocarasaṃ ca pṛthaksiddhaṃ rasatulyaṃ melayitvā paścāduktadravyasya rasaiḥ kṛtvā bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 10.0 atyantapiṇḍitam ityanena eraṇḍapatraveṣṭanādikam abhipretam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 14.0 trivelam ityanenāparadravyāṇāmapi saṃbandhaḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 1.1, 2.0 anutṛṣyanti anirvacanīyānandaṃ prāpnuvanti anenety anutarṣaṃ kādambaraṃ tasya svīkaraṇam anuprāśanaṃ tasya prāśanasyātyāvaśyakatvam atīva īpsitatamatvam anirvacanīyānandapradātṛtvena retaḥstambhakatvena hetunā karmānuṣṭhānāt pūrvaṃ pracetasaḥ kanyāyāḥ svīkaraṇaṃ kartavyam ity arthaḥ //
KādSvīSComm zu KādSvīS, 2.1, 3.0 anena vākyena anayoḥ kāryakāraṇasaṃgatiḥ upapāditā bhavati tathā cāyam arthaḥ anutarṣasvīkaraṇe kṛte sati nidhuvanavyāpāre ratyānando 'nirvacanīya utpadyate netarathā sāmudrikaṇāmiśritasya sūpaśākādidravyasyeva nīrasaḥ svāduḥ prādurbhūyate ity arthaḥ //
KādSvīSComm zu KādSvīS, 3.1, 3.0 anena vākyenātyāvaśyakatayā tādṛgvyāpārasya purastāt tādṛṅnirveśanaṃ sampādya tatpurastāt saptatantoḥ karmādhikāre 'dhikāritā itarathā nimittakāraṇe utsāhaśaktibhraṃśāt sākalyena narmavyāpāradhvaṃso bhavatīty arthaḥ //
KādSvīSComm zu KādSvīS, 4.1, 4.0 anena vākyenātyāvaśyakatvenānutarṣasvīkaraṇaṃ sampādya tatpurastāt nidhuvanavyāpāre pravṛttir vidheyā iti bhāvaḥ //
KādSvīSComm zu KādSvīS, 8.1, 2.0 śyāmāvasthāyā upa samīpe vartate sā upaśyāmā tayā caturdaśapañcadaśahāyanātmikayā yoṣayā saha madhuvārā madhupānāvṛttiḥ udañjidhārṣṭye atyantadṛḍhataratve prayojako bhavati anena vākyena parisaṃkhyāvidheḥ svarūpaṃ prakāśitaṃ bhavati //
KādSvīSComm zu KādSvīS, 13.1, 5.0 anena vākyena dvitīyavṛttāv api punaḥ yo 'nividīrṇasukhaṃ puruṣo 'nubhūyate iti tātparyārthaḥ //
KādSvīSComm zu KādSvīS, 32.1, 3.0 anena vākyena śravaṇādivyavasāyarahite 'pi jane niṣprayāsenaiva tridaśānāṃ gīḥ svamukhāt prādurbhūyata ity arthaḥ //
KādSvīSComm zu KādSvīS, 33.1, 4.0 anena vākyena sāyujyādikaṃ phalam api nirāyāsena prāpnotīty arthaḥ //
Dhanurveda
DhanV, 1, 61.2 anena lepayecchastraṃ liptaṃ cāgnau pratāpayet //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 23.2 rūpeṇānena tiṣṭhātra mayā saha janārdana /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 61.1, 5.0 tataḥ kṛṣṇaṃ samādāyetyanena kṛṣṇatvasāmyād vajrakṛṣṇābhrayor grahaṇam //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 75.1 anenaiva vidhānena prayāti pavano layam /
Janmamaraṇavicāra
JanMVic, 1, 22.2 anenaiva vidhānena puṃstattvāt tu kalāntikam //
JanMVic, 1, 183.1 itareṣāṃ tu svaśāstrasamayopanyastānuṣṭhānam eva śreyaḥ tad alam anena //
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 2.0 anena padyena kavirharajasya hareśca samatvaṃ sūcayati //
MuA zu RHT, 1, 13.2, 9.0 anenaiva sarvasaṃgrahaṇaṃ jñātavyam //
MuA zu RHT, 1, 23.2, 9.0 anena sāmānyatvamuktam //
MuA zu RHT, 3, 1.2, 2.0 anena padyena granthasya guṇādhikyaṃ saṃmatatvaṃ ca varṇayannāha ghanetyādi //
MuA zu RHT, 3, 9.2, 24.0 anena pūrvoktasaṃdhānena sarvaṃ sakalaṃ bhāvyaṃ bhāvitaṃ kuryāt //
MuA zu RHT, 5, 22.2, 2.0 mṛtanāgamiti mṛtaṃ nirjīvatāṃ gataṃ yannāgaṃ sīsakaṃ tathānena vidhānena mṛtaṃ vaṅgaṃ tathā mṛtaṃ nirutthatāṃ gataṃ varaśulbaṃ tāmraṃ tathā ca mṛtaṃ tīkṣṇam arivargeṇeti śeṣaḥ eṣāṃ madhye ekaikaṃ nāgaṃ vā vaṅgaṃ vā śulbaṃ vā tīkṣṇaṃ vā pṛthaktvena hemavare pūrṇavarṇe svarṇe śatanirvyūḍhaṃ hemnaḥ śataguṇanirvāhitaṃ kuryāt tatsiddhaṃ garbhe rasodare dravati caśabdājjarati ca //
MuA zu RHT, 5, 28.2, 2.0 pūrvoktā yā piṣṭī tāmanenaivoktabiḍayogena tapte khalve taptasaṃbandhāllohamaye tripuṭaiḥ karīṣāgnyātmakair mṛditā gharṣitā sati anenaiva ca veṣṭitā kāryā //
MuA zu RHT, 5, 52.2, 6.0 kasmāt kuṭilāt kimapi vastuharaṇāt kuṭilo vakro bhavati duṣṭasvabhāva eva anena hemnā nāgaharaṇaṃ kṛtam //
MuA zu RHT, 17, 5.2, 3.0 etat śreṣṭhaṃ sarvottamaṃ krāmaṇaṃ anena sūtaḥ krāmati viśati loheṣviti vyāptiḥ tatkrāmaṇaṃ kathitam //
MuA zu RHT, 19, 20.2, 2.0 iti kiṃ ghanakāntamadhughṛtādisaṃyuktaṃ ghano'bhrakaḥ kāntaṃ lohajāti madhu kṣaudraṃ ghṛtam ājyaṃ ādiśabdāt sitā grāhyā etaiḥ saṃyuktaṃ sat kalkīkṛtaṃ idaṃ ca pradhānaṃ kṣetrīkaraṇaṃ kṣetrī kriyate'neneti //
Rasakāmadhenu
RKDh, 1, 5, 22.2 anena kuryādrasanāyakasya sarvatra piṣṭiṃ balijāraṇāya //
RKDh, 1, 5, 109.2 anenaiva tu bījena jārayetsārayetpunaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 85.2, 3.0 rasendracintāmaṇau tu jāraṇā hi pātanagālanavyatirekeṇa ghanahemādigrāsapūrvakaṃ pūrvāvasthāpannatvam ityanena yat prakārāntaraṃ jāraṇālakṣaṇamuktaṃ tat cāraṇākhyajāraṇābhiprāyeṇa bodhyam //
RRSBoṬ zu RRS, 9, 73.2, 3.0 atra prathamaṃ tiryak lohaśalākā ityanena dvitīyaṃ ca vinikṣipet ityanena sambadhyate //
RRSBoṬ zu RRS, 9, 73.2, 3.0 atra prathamaṃ tiryak lohaśalākā ityanena dvitīyaṃ ca vinikṣipet ityanena sambadhyate //
RRSBoṬ zu RRS, 10, 38.2, 6.0 dvāraṃ sārdhavitastyā ca ityasya dehalyadhaḥ ityanena saṃbandhaḥ //
RRSBoṬ zu RRS, 11, 88.2, 7.0 uddeśagranthe jalabandho'gnibandhaśca susaṃskṛtakṛtābhidhaḥ ityanena agnibandhānantaraṃ mahābandhācca prāk susaṃskṛtakṛtākhyabandhāntarasya samullekho vidyate vivaraṇagranthe tu tadullekhādarśanāt bandhaḥ saḥ lipikarapramādāt pramādāntarādvā adarśanatāṃ gata iti manye //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 32.2, 2.0 nirvāhyate prakṣepeṇaikīkriyate 'neneti vyutpattyā nirvāhaṇaśabdena nirvāhakaṃ dravyaṃ grāhyam //
RRSṬīkā zu RRS, 9, 46.3, 5.0 mūrchito rasa utthāya khale'ṅgaṇe carituṃ śaknotyaneneti vyutpattyā khalacarītyapi nāma //
RRSṬīkā zu RRS, 9, 65.3, 4.0 anena hi svodare ruddhagatiḥ pārado grastaḥ pīḍito mārakabheṣajena mārito vā bhavati //
Rasasaṃketakalikā
RSK, 4, 12.2 anena bhāvitaścāpi deyaścaitanyabhairavaḥ //
RSK, 4, 27.1 grahaṇīdoṣanāśārthaṃ nāstyanena samaṃ bhuvi /
Rasataraṅgiṇī
RTar, 4, 1.2 yantryante'nena yasmāttu tasmādyantraṃ prakīrtitam //
Rasārṇavakalpa
RAK, 1, 102.2 anena ghātayetsūtaṃ pañcāvasthaṃ kuru priye //
RAK, 1, 143.2 kṣmāpālena hataṃ vajram anenaiva tu kāñcanam //
RAK, 1, 322.2 anenaiva vidhānena sādhakaḥ siddhibhāg bhavet //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 152.1 anenaiva tāvad bhagavan kāraṇena sa puruṣo na mṛṣāvādī bhaved yattena puruṣeṇopāyakauśalyena te dārakāstasmādādīptād gṛhānniṣkāsitā jīvitena ca abhicchāditāḥ //
SDhPS, 7, 14.0 taṃ cāhaṃ bhikṣavastathāgataṃ tāvacciraṃ parinirvṛtamanena tathāgatajñānadarśanabalādhānena yathādya śvo vā parinirvṛtamanusmarāmi //
SDhPS, 8, 71.1 tatra kāśyapa anenaikena nāmadheyena pañca tathāgataśatāni bhaviṣyanti //
SDhPS, 11, 213.2 idaṃ sūtraṃ gambhīraṃ sūkṣmaṃ durdṛśaṃ na cānena sūtreṇa kiṃcidanyat sūtraṃ samamasti //
SDhPS, 14, 5.1 kiṃ yuṣmākamanena kṛtyena /
SDhPS, 17, 23.1 anenaiva tāvad bhagavan kāraṇena sa puruṣo dānapatir mahādānapatirbahu puṇyaṃ prasaved yastāvatāṃ sattvānāṃ sarvasukhopadhānaṃ dadyāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 140.2 arghyeṇānena me sarvaṃ daurbhāgyaṃ nāśaya prabho /
SkPur (Rkh), Revākhaṇḍa, 28, 126.1 anenaiva vidhānena ātmānaṃ yastu nikṣipet /
SkPur (Rkh), Revākhaṇḍa, 42, 65.2 parituṣṭo 'smi te vipra tapasānena suvrata /
SkPur (Rkh), Revākhaṇḍa, 54, 23.1 anenaiva vidhānena pañcatvaṃ vihitaṃ mama /
SkPur (Rkh), Revākhaṇḍa, 60, 42.1 prasannā narmadā devī stotreṇānena bhārata /
SkPur (Rkh), Revākhaṇḍa, 218, 47.2 anena tatra mantreṇa snātavyaṃ nṛpasattama //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 40.13 anena pratipāditālliṅgāt paro'py agniṃ pratipadyate //
Uḍḍāmareśvaratantra
UḍḍT, 2, 47.1 anena kriyamāṇena naraḥ sampadyate sukham /
UḍḍT, 2, 61.2 anenāñjitanetro hi rātrau paśyed yathā divā //
UḍḍT, 8, 7.6 anenaiva vidhānena kanyā prāpnoti satpatim //
UḍḍT, 9, 30.2 anenodakam ādāyālokya sahasravāraṃ parijapya anenaivāñjanena trirātreṇa siddhiḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 14, 18.0 yad anena haviṣāśāste tad aśyāt tad ṛdhyāt tad asmai devā rāsantāṃ tad agnir devo devebhyo vanutāṃ vayam agneḥ pari mānuṣāḥ //
ŚāṅkhŚS, 6, 4, 7.1 enā vaḥ /
ŚāṅkhŚS, 16, 1, 9.0 anena tapasemaṃ svasti saṃvatsaraṃ samaśnavāmahā iti //