Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Mahābhārata
Rāmāyaṇa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Matsyapurāṇa
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 4, 1, 18.0 tā virājo bhavanti tasmāt puruṣaḥ puruṣam āha vi vā asmāsu rājasi grīvā vai dhārayasīti stabhamānaṃ vā yad vā dutāḥ saṃbāḍhatamāḥ satyo 'nnatamāṃ pratyacyante 'nnaṃ hi virāḍ annam u vīryam //
Aitareyabrāhmaṇa
AB, 2, 2, 5.0 yad ūrdhvas tiṣṭhā draviṇeha dhattād yad vā kṣayo mātur asyā upastha iti yadi ca tiṣṭhāsi yadi ca śayāsai draviṇam evāsmāsu dhattād ity eva tad āha //
AB, 2, 7, 12.0 śamitāro yad atra sukṛtaṃ kṛṇavathāsmāsu tad yad duṣkṛtam anyatra tad ity āhāgnir vai devānāṃ hotāsīt sa enaṃ vācā vyaśād vācā vā enaṃ hotā viśāsti tad yad arvāg yat paraḥ kṛntanti yad ulbaṇaṃ yad vithuraṃ kriyate śamitṛbhyaś caivainat tan nigrabhītṛbhyaś ca samanudiśati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 4, 11, 9.0 tad asmāsu draviṇaṃ dhehi citram iti citram iva vai brahmavarcasam //
AB, 5, 22, 15.0 upasṛjan dharuṇam mātaraṃ dharuṇo dhayan rāyas poṣam iṣam ūrjam asmāsu dīdharat svāheti //
AB, 7, 12, 7.0 antareṇa gārhapatyāhavanīyau hoṣyan saṃcaretaitena ha vā enaṃ saṃcaramāṇam agnayo vidur ayam asmāsu hoṣyatīty etena ha vā asya saṃcaramāṇasya gārhapatyāhavanīyau pāpmānam apahataḥ so 'pahatapāpmordhvaḥ svargaṃ lokam etīti vai brāhmaṇam udāharanti //
Atharvaveda (Paippalāda)
AVP, 1, 73, 3.2 puṣṭir yā te manuṣyeṣu paprathe agne tayā rayim asmāsu dhehi //
AVP, 1, 106, 6.2 sarasvati tvam asmāsu rāyaspoṣaṃ ni yaccha //
AVP, 1, 109, 4.1 somārudrā yuvam asmāsv antas tanūṣu viśvā bheṣajāni dhattam /
AVP, 4, 12, 3.1 sahasva manyo abhimātim asme rujan mṛṇan pramṛṇann ehi śatrūn /
AVP, 4, 32, 4.2 viśvacarṣaṇiḥ sahuriḥ sahīyāṁ asmāsv ojaḥ pṛtanāsu dhehi //
AVP, 4, 34, 5.2 ayakṣmatāṃ maho asmāsu dhattaṃ tau no muñcatam aṃhasaḥ //
AVP, 10, 5, 13.2 audumbara sa tvam asmāsu rayiṃ sarvavīraṃ ni yaccha rāyaspoṣāya prati muñce ahaṃ tvām //
Atharvaveda (Śaunaka)
AVŚ, 4, 21, 1.1 ā gāvo agmann uta bhadram akrant sīdantu goṣṭhe raṇayantv asme /
AVŚ, 4, 32, 4.2 viśvacarṣaṇiḥ sahuriḥ sahīyān asmāsv ojaḥ pṛtanāsu dhehi //
AVŚ, 5, 6, 8.1 mumuktam asmān duritād avadyāj juṣethām yajñam amṛtam asmāsu dhattam //
AVŚ, 6, 84, 2.1 bhūte haviṣmatī bhavaiṣa te bhāgo yo asmāsu /
AVŚ, 7, 5, 2.2 sa devānām adhipatir babhūva so asmāsu draviṇam ā dadhātu //
AVŚ, 7, 52, 1.2 saṃjñānam aśvinā yuvam ihāsmāsu ni yacchatam //
AVŚ, 7, 76, 6.2 mādhyandine savana ā vṛṣasva rayiṣṭhāno rayim asmāsu dhehi //
AVŚ, 7, 82, 1.1 abhy arcata suṣṭutiṃ gavyam ājim asmāsu bhadrā draviṇāni dhatta /
AVŚ, 10, 5, 7.1 agner bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 8.1 indrasya bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 9.1 somasya bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 10.1 varuṇasya bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 11.1 mitrāvaruṇayor bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 12.1 yamasya bhāga stha apām śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 13.1 pitṝṇāṃ bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 14.1 devasya savitur bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 11, 5, 25.1 cakṣuḥ śrotraṃ yaśo asmāsu dhehy annaṃ reto lohitam udaram //
AVŚ, 12, 2, 46.1 sarvān agne sahamānaḥ sapatnān aiṣām ūrjaṃ rayim asmāsu dhehi //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 9, 11.3 rāyaspoṣam iṣam ūrjam asmāsu dīdharat svāheti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 20, 6.3 vedāṃsi vidyā mayi santu cāravo 'gniṣomā yaśo asmāsu dhattam /
Bhāradvājaśrautasūtra
BhārŚS, 1, 9, 11.2 dhattād asmāsu draviṇaṃ yac ca bhadraṃ pra ṇo brūtād bhāgadhān devatāsv iti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 3, 23.0 agniṣṭomasāmnā stutvā prāk patnīsaṃyājebhyo yadebhiḥ prasṛte parārdhyaṃ vrajitaṃ syāt tad gatvā pratyāvrajya manasānutsāhe huteṣu patnīsaṃyājeṣu gārhapatya udgātā juhuyād upasṛjan dharuṇaṃ mātre mātaraṃ dharuṇo dhayan rāyaspoṣam iṣam ūrjam asmāsu dīdharat svāheti pūrvāṃ svāhākāreṇottarām //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 22, 4.1 kiṃ nu te 'smāsv iti /
JUB, 3, 23, 4.1 kiṃ nu te 'smāsv iti /
JUB, 3, 23, 8.1 kiṃ nu te 'smāsv iti /
JUB, 3, 24, 4.1 kiṃ nu te 'smāsv iti /
JUB, 3, 25, 4.1 kiṃ nu te 'smāsv iti /
JUB, 3, 25, 8.1 kiṃ nu te 'smāsv iti /
JUB, 3, 26, 8.1 kiṃ nu te 'smāsv iti /
Jaiminīyabrāhmaṇa
JB, 1, 167, 14.0 taṃ hāvekṣeta yan me mano yamaṃ gataṃ yad vā me aparāgataṃ rājñā somena tad vayaṃ punar asmāsu dadhmasi manasi me cakṣur adhāś cakṣuṣi me mana āyuṣmatyā ṛco mā chaitsi mā sāmno bhāgadheyād vi yoṣam iti //
JB, 1, 262, 7.0 te ha pañcālāḥ kurūn papracchuḥ kiṃ vayaṃ tad yajñe 'kurma yenāsmāsu sarvair vīraiḥ saha vīra ājāyata iti //
JB, 1, 262, 10.0 te yat pratyavakṣyan yasmād vayam evaṃvidaś ca sma evaṃvidaś ca no yājayanti tenāsmāsu sarvair vīraiḥ saha vīra ājāyata iti //
Jaiminīyaśrautasūtra
JaimŚS, 20, 5.0 tam avekṣate yan me mano yan me mano yamaṃ gataṃ yad vā me aparāgatam rājñā somena tad vayaṃ punar asmāsu dadhmasi //
Kauśikasūtra
KauśS, 9, 2, 1.3 jāto 'janiṣṭhā yaśasā sahāgre prajāṃ paśūṃs tejo rayim asmāsu dhehi /
Kāṭhakasaṃhitā
KS, 6, 8, 43.0 ūrjam asmāsu dhehīti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 3, 7.2 tvaṃ yajñeṣv īḍyo vratam asmāsu dhāraya //
MS, 1, 3, 3, 5.6 ūrjam asmāsu dhehi /
MS, 1, 3, 3, 5.9 ūrjam asmāsu dhattam /
MS, 1, 4, 1, 5.1 asmāsv indra indriyaṃ dadhātv asmān rāyo maghavānaḥ sacantām /
MS, 1, 4, 5, 23.0 asmāsv indra indriyaṃ dadhātv iti //
MS, 1, 9, 1, 30.0 āsmāsu nṛmṇaṃ dhāt //
MS, 2, 4, 3, 40.0 asmāsv indra indriyaṃ dadhātv asmān rāyo maghavānaḥ sacantām //
MS, 2, 4, 3, 55.0 asmāsv indra indriyaṃ dadhātv asmān rāyo maghavānaḥ sacantām //
MS, 2, 7, 8, 5.6 viśas tvā sarvā vāñchantv asme rāṣṭrāṇi dhāraya //
MS, 2, 12, 1, 1.2 viśve no devā avasāgamann iha viśvam astu draviṇaṃ vājo asme //
MS, 3, 11, 10, 16.1 agniḥ prajāṃ bahulāṃ me kṛṇotv annaṃ payo reto asmāsu dhehi //
Pañcaviṃśabrāhmaṇa
PB, 1, 5, 17.0 āyur me prāṇe manasi me prāṇa āyupatnyām ṛci yan me mano yamaṃ gataṃ yad vā me aparāgataṃ rājñā somena tad vayaṃ punar asmāsu dadhmasi //
PB, 6, 5, 10.0 vāg vai devebhyo 'pakrāmat sāpaḥ prāviśat tāṃ devāḥ punar ayācaṃs tā abruvan yat punar dadyāma kiṃ nas tataḥ syād iti yat kāmayadhva ity abruvaṃs tā abruvan yad evāsmāsu manuṣyā apūtaṃ praveśayāṃs tenāsaṃsṛṣṭā asāmeti //
Pāraskaragṛhyasūtra
PārGS, 1, 5, 11.5 svasti no agne diva ā pṛthivyā viśvāni dhehyayathā yajatra yad asyāṃ mahi divi jātaṃ praśastaṃ tad asmāsu draviṇaṃ dhehi citraṃ svāhā /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 21.2 rāyaspoṣam iṣam ūrjam asmāsu dhehi /
Taittirīyasaṃhitā
TS, 2, 2, 12, 10.2 ayaṃ yaḥ somo nyadhāyy asme tasmā indram pratiram emy accha //
TS, 6, 1, 10, 34.0 asme jyotiḥ somavikrayiṇi tama ity āha //
TS, 6, 6, 7, 2.4 rājñā somena tad vayam asmāsu dhārayāmasīti mana evātman dādhāra //
Taittirīyāraṇyaka
TĀ, 3, 1, 2.5 āsmāsu nṛmṇaṃ dhāt svāhā /
Vaikhānasaśrautasūtra
VaikhŚS, 2, 9, 11.0 apiprer agne svāṃ tanvam ayāḍ dyāvāpṛthivī ūrjam asmāsu dhehīty agnihotrasthālyāṃ barhir aṅktvāhavanīye 'nupraharati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 22.2 asme ramasva /
VSM, 4, 22.3 asme te bandhuḥ /
VSM, 4, 26.3 asme te candrāṇi /
VSM, 8, 51.3 rāyaspoṣam asmāsu dīdharat svāhā //
VSM, 9, 22.1 asme vo astv indriyam asme nṛmṇam uta kratur asme varcāṃsi santu vaḥ /
VSM, 9, 22.1 asme vo astv indriyam asme nṛmṇam uta kratur asme varcāṃsi santu vaḥ /
VSM, 9, 22.1 asme vo astv indriyam asme nṛmṇam uta kratur asme varcāṃsi santu vaḥ /
VSM, 9, 25.2 sanemi rājā pariyāti vidvān prajāṃ puṣṭiṃ vardhayamāno asme svāhā //
Vārāhaśrautasūtra
VārŚS, 1, 1, 3, 10.4 asmāsv indra iti ca //
VārŚS, 1, 1, 4, 21.6 sa tvaṃ saniṃ suvimucā vimuñca dhehy asmāsu draviṇaṃ jātavedaḥ /
VārŚS, 1, 1, 4, 35.2 sa prajānām adhipatir babhūva so asmāsu draviṇam ādadhātu vayaṃ syāma patayo rayīṇām /
VārŚS, 1, 5, 4, 47.2 āyuḥ prajāṃ rayim asmāsu dhehy ariṣṭo dīdihi no duroṇe /
VārŚS, 3, 2, 5, 21.2 kṣetrasya pate madhumantam ūrmiṃ dhenur iva payo asmāsu dhukṣva /
Āpastambaśrautasūtra
ĀpŚS, 6, 11, 5.3 agniḥ prajāṃ bahulāṃ me karotv annaṃ payo reto asmāsu dhehi /
ĀpŚS, 6, 11, 5.4 rāyaspoṣam iṣam ūrjam asmāsu dīdharat svāhety udagdaṇḍayā prāgdaṇḍayā vā srucācāmati //
ĀpŚS, 6, 14, 2.1 apiprer agne svāṃ tanvam ayāḍ dyāvāpṛthivī ūrjam asmāsu dhehīty agnihotrasthālyāṃ tṛṇam aṅktvānupraharati //
ĀpŚS, 6, 23, 1.12 vedāṃsi vidyā mayi santu cāravo 'gnīṣomā yaśo asmāsu dhattam /
ĀpŚS, 6, 28, 12.2 āyuḥ prajāṃ rayim asmāsu dhehy ajasro dīdihi no duroṇa iti laukike 'gnāv upāvarohayati //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 9, 9.4 rāyaspoṣam asmāsu dīdharat svāheti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 11, 4.0 iha ratir iha ramadhvaṃ svāhā iha dhṛtir iha svadhṛtiḥ svāhopasṛjaṃ dharuṇaṃ mātre dharuṇo mātaraṃ dhayan rāyaspoṣam asmāsu dīdharat svāhā //
Ṛgveda
ṚV, 1, 9, 7.1 saṃ gomad indra vājavad asme pṛthu śravo bṛhat /
ṚV, 1, 24, 7.2 nīcīnā sthur upari budhna eṣām asme antar nihitāḥ ketavaḥ syuḥ //
ṚV, 1, 30, 22.2 asme rayiṃ ni dhāraya //
ṚV, 1, 34, 4.2 trir nāndyaṃ vahatam aśvinā yuvaṃ triḥ pṛkṣo asme akṣareva pinvatam //
ṚV, 1, 38, 15.2 asme vṛddhā asann iha //
ṚV, 1, 43, 7.1 asme soma śriyam adhi ni dhehi śatasya nṛṇām /
ṚV, 1, 48, 12.2 sāsmāsu dhā gomad aśvāvad ukthyam uṣo vājaṃ suvīryam //
ṚV, 1, 54, 11.1 sa śevṛdham adhi dhā dyumnam asme mahi kṣatraṃ janāṣāḍ indra tavyam /
ṚV, 1, 64, 15.1 nū ṣṭhiram maruto vīravantam ṛtīṣāhaṃ rayim asmāsu dhatta /
ṚV, 1, 72, 2.1 asme vatsam pari ṣantaṃ na vindann icchanto viśve amṛtā amūrāḥ /
ṚV, 1, 114, 10.1 āre te goghnam uta pūruṣaghnaṃ kṣayadvīra sumnam asme te astu /
ṚV, 1, 118, 11.1 ā śyenasya javasā nūtanenāsme yātaṃ nāsatyā sajoṣāḥ /
ṚV, 1, 122, 14.2 aryo giraḥ sadya ā jagmuṣīr osrāś cākantūbhayeṣv asme //
ṚV, 1, 123, 13.1 ṛtasya raśmim anuyacchamānā bhadram bhadraṃ kratum asmāsu dhehi /
ṚV, 1, 123, 13.2 uṣo no adya suhavā vy ucchāsmāsu rāyo maghavatsu ca syuḥ //
ṚV, 1, 129, 8.1 pra prā vo asme svayaśobhir ūtī parivarga indro durmatīnāṃ darīman durmatīnām /
ṚV, 1, 135, 8.1 atrāha tad vahethe madhva āhutiṃ yam aśvattham upatiṣṭhanta jāyavo 'sme te santu jāyavaḥ /
ṚV, 1, 139, 8.3 asmāsu tan maruto yac ca duṣṭaraṃ didhṛtā yac ca duṣṭaram //
ṚV, 1, 153, 1.2 ghṛtair ghṛtasnū adha yad vām asme adhvaryavo na dhītibhir bharanti //
ṚV, 1, 167, 9.1 nahī nu vo maruto anty asme ārāttāc cicchavaso antam āpuḥ /
ṚV, 1, 169, 3.1 amyak sā ta indra ṛṣṭir asme sanemy abhvam maruto junanti /
ṚV, 1, 173, 13.1 eṣa stoma indra tubhyam asme etena gātuṃ harivo vido naḥ /
ṚV, 1, 184, 2.1 asme ū ṣu vṛṣaṇā mādayethām ut paṇīṃr hatam ūrmyā madantā /
ṚV, 1, 186, 11.1 iyaṃ sā vo asme dīdhitir yajatrā apiprāṇī ca sadanī ca bhūyāḥ /
ṚV, 2, 2, 6.1 sa no revat samidhānaḥ svastaye saṃdadasvān rayim asmāsu dīdihi /
ṚV, 2, 3, 9.2 prajāṃ tvaṣṭā vi ṣyatu nābhim asme athā devānām apy etu pāthaḥ //
ṚV, 2, 23, 15.2 yad dīdayacchavasa ṛtaprajāta tad asmāsu draviṇaṃ dhehi citram //
ṚV, 3, 30, 19.2 ūrva iva paprathe kāmo asme tam ā pṛṇa vasupate vasūnām //
ṚV, 3, 35, 1.2 pibāsy andho abhisṛṣṭo asme indra svāhā rarimā te madāya //
ṚV, 3, 36, 10.2 asme śataṃ śarado jīvase dhā asme vīrāñchaśvata indra śiprin //
ṚV, 4, 4, 8.2 svaśvās tvā surathā marjayemāsme kṣatrāṇi dhārayer anu dyūn //
ṚV, 4, 47, 4.2 asme tā yajñavāhasendravāyū ni yacchatam //
ṚV, 4, 51, 10.1 rayiṃ divo duhitaro vibhātīḥ prajāvantaṃ yacchatāsmāsu devīḥ /
ṚV, 4, 57, 2.1 kṣetrasya pate madhumantam ūrmiṃ dhenur iva payo asmāsu dhukṣva /
ṚV, 4, 57, 8.2 śunam parjanyo madhunā payobhiḥ śunāsīrā śunam asmāsu dhattam //
ṚV, 4, 58, 10.1 abhy arṣata suṣṭutiṃ gavyam ājim asmāsu bhadrā draviṇāni dhatta /
ṚV, 5, 4, 10.2 jātavedo yaśo asmāsu dhehi prajābhir agne amṛtatvam aśyām //
ṚV, 5, 53, 9.2 mā vaḥ pari ṣṭhāt sarayuḥ purīṣiṇy asme it sumnam astu vaḥ //
ṚV, 5, 54, 13.2 na yo yucchati tiṣyo yathā divo 'sme rāranta marutaḥ sahasriṇam //
ṚV, 5, 73, 4.2 nānā jātāv arepasā sam asme bandhum eyathuḥ //
ṚV, 6, 7, 3.2 vaiśvānara tvam asmāsu dhehi vasūni rājan spṛhayāyyāṇi //
ṚV, 6, 28, 1.1 ā gāvo agmann uta bhadram akran sīdantu goṣṭhe raṇayantv asme /
ṚV, 6, 47, 6.2 mādhyandine savana ā vṛṣasva rayisthāno rayim asmāsu dhehi //
ṚV, 6, 60, 3.2 yuvaṃ rādhobhir akavebhir indrāgne asme bhavatam uttamebhiḥ //
ṚV, 6, 68, 11.2 idaṃ vām andhaḥ pariṣiktam asme āsadyāsmin barhiṣi mādayethām //
ṚV, 7, 25, 3.2 jahi vadhar vanuṣo martyasyāsme dyumnam adhi ratnaṃ ca dhehi //
ṚV, 7, 34, 21.1 prati na stomaṃ tvaṣṭā juṣeta syād asme aramatir vasūyuḥ //
ṚV, 7, 67, 2.1 aśocy agniḥ samidhāno asme upo adṛśran tamasaś cid antāḥ /
ṚV, 7, 67, 4.2 ā vāṃ vahantu sthavirāso aśvāḥ pibātho asme suṣutā madhūni //
ṚV, 7, 67, 7.1 eṣa sya vām pūrvagatveva sakhye nidhir hito mādhvī rāto asme /
ṚV, 7, 70, 4.2 purūṇi ratnā dadhatau ny asme anu pūrvāṇi cakhyathur yugāni //
ṚV, 7, 77, 6.2 sāsmāsu dhā rayim ṛṣvam bṛhantaṃ yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 91, 5.2 idaṃ hi vām prabhṛtam madhvo agram adha prīṇānā vi mumuktam asme //
ṚV, 8, 47, 10.2 tridhātu yad varūthyaṃ tad asmāsu vi yantanānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 14.1 yac ca goṣu duṣṣvapnyaṃ yac cāsme duhitar divaḥ /
ṚV, 8, 48, 10.2 ayaṃ yaḥ somo ny adhāyy asme tasmā indram pratiram emy āyuḥ //
ṚV, 8, 51, 10.2 asme rayiḥ paprathe vṛṣṇyaṃ śavo 'sme suvānāsa indavaḥ //
ṚV, 8, 51, 10.2 asme rayiḥ paprathe vṛṣṇyaṃ śavo 'sme suvānāsa indavaḥ //
ṚV, 8, 54, 2.2 yathā saṃvarte amado yathā kṛśa evāsme indra matsva //
ṚV, 8, 57, 4.2 pibataṃ somam madhumantam asme pra dāśvāṃsam avataṃ śacībhiḥ //
ṚV, 8, 59, 7.2 prajām puṣṭim bhūtim asmāsu dhattaṃ dīrghāyutvāya pra tirataṃ na āyuḥ //
ṚV, 8, 63, 12.1 asme rudrā mehanā parvatāso vṛtrahatye bharahūtau sajoṣāḥ /
ṚV, 8, 97, 8.1 asme indra sacā sute ni ṣadā pītaye madhu /
ṚV, 9, 89, 1.2 sahasradhāro asadan ny asme mātur upasthe vana ā ca somaḥ //
ṚV, 10, 6, 6.2 asme ūtīr indravātatamā arvācīnā agna ā kṛṇuṣva //
ṚV, 10, 10, 3.2 ni te mano manasi dhāyy asme janyuḥ patis tanvam ā viviśyāḥ //
ṚV, 10, 22, 2.1 iha śruta indro asme adya stave vajry ṛcīṣamaḥ /
ṚV, 10, 22, 12.1 mākudhryag indra śūra vasvīr asme bhūvann abhiṣṭayaḥ /
ṚV, 10, 22, 13.1 asme tā ta indra santu satyāhiṃsantīr upaspṛśaḥ /
ṚV, 10, 24, 1.2 asme rayiṃ ni dhāraya vi vo made sahasriṇam purūvaso vivakṣase //
ṚV, 10, 35, 13.2 viśve no devā avasā gamantu viśvam astu draviṇaṃ vājo asme //
ṚV, 10, 42, 6.1 yasmin vayaṃ dadhimā śaṃsam indre yaḥ śiśrāya maghavā kāmam asme /
ṚV, 10, 42, 7.2 asme dhehi yavamad gomad indra kṛdhī dhiyaṃ jaritre vājaratnām //
ṚV, 10, 59, 5.1 asunīte mano asmāsu dhāraya jīvātave su pra tirā na āyuḥ /
ṚV, 10, 59, 6.1 asunīte punar asmāsu cakṣuḥ punaḥ prāṇam iha no dhehi bhogam /
ṚV, 10, 66, 14.2 prītā iva jñātayaḥ kāmam etyāsme devāso 'va dhūnutā vasu //
ṚV, 10, 83, 4.2 viśvacarṣaṇiḥ sahuriḥ sahāvān asmāsv ojaḥ pṛtanāsu dhehi //
ṚV, 10, 84, 3.1 sahasva manyo abhimātim asme rujan mṛṇan pramṛṇan prehi śatrūn /
ṚV, 10, 91, 15.2 vājasaniṃ rayim asme suvīram praśastaṃ dhehi yaśasam bṛhantam //
ṚV, 10, 93, 10.1 aiṣu dyāvāpṛthivī dhātam mahad asme vīreṣu viśvacarṣaṇi śravaḥ /
ṚV, 10, 95, 13.2 pra tat te hinavā yat te asme parehy astaṃ nahi mūra māpaḥ //
ṚV, 10, 106, 4.1 āpī vo asme pitareva putrogreva rucā nṛpatīva turyai /
ṚV, 10, 111, 10.2 astam ā te pārthivā vasūny asme jagmuḥ sūnṛtā indra pūrvīḥ //
ṚV, 10, 140, 4.1 irajyann agne prathayasva jantubhir asme rāyo amartya /
ṚV, 10, 144, 2.1 ayam asmāsu kāvya ṛbhur vajro dāsvate /
Ṛgvedakhilāni
ṚVKh, 1, 6, 7.2 prajāṃ puṣṭiṃ rayim asmāsu dhattaṃ dīrghāyutvāya pra tirataṃ na āyuḥ //
ṚVKh, 3, 3, 10.2 asme rayiḥ paprathe vṛṣṇyaṃ śavo 'sme suvānāsa indavaḥ //
ṚVKh, 3, 3, 10.2 asme rayiḥ paprathe vṛṣṇyaṃ śavo 'sme suvānāsa indavaḥ //
ṚVKh, 3, 6, 2.2 yathā saṃvarte amado yathā kṛśa evāsme indra matsva //
Buddhacarita
BCar, 9, 16.2 tāṃ vṛttimasmāsu karoti śoko vikarṣaṇocchoṣaṇadāhabhedaiḥ //
BCar, 10, 27.1 atha tvidānīṃ kulagarvitatvādasmāsu viśrambhaguṇo na te 'sti /
Mahābhārata
MBh, 1, 41, 27.1 asmāsu patiteṣvatra saha pūrvaiḥ pitāmahaiḥ /
MBh, 1, 45, 20.3 asmāsvāsajya sarvāṇi rājakāryāṇyaśeṣataḥ //
MBh, 1, 129, 18.53 kṣattārthabaddhastvasmāsu pracchannastu yataḥ pare /
MBh, 1, 134, 18.7 adya prabhṛti cāsmāsu gateṣu bhayavihvalaḥ /
MBh, 1, 134, 18.20 athavāsmāsu te kuryuḥ kim aśaktāḥ parākramaiḥ /
MBh, 1, 134, 22.1 api ceha pradagdheṣu bhīṣmo 'smāsu pitāmahaḥ /
MBh, 1, 135, 12.2 asmāsviha hi dagdheṣu sakāmaḥ syāt suyodhanaḥ //
MBh, 1, 208, 20.6 sa ca nāsmāsu kṛtavān mano vīra kathaṃcana /
MBh, 1, 221, 12.2 asmāsu hi vinaṣṭeṣu bhavitāraḥ sutāstava /
MBh, 3, 28, 3.1 na nūnaṃ tasya pāpasya duḥkham asmāsu kiṃcana /
MBh, 3, 33, 42.1 ekāntena hyanartho 'yaṃ vartate 'smāsu sāmpratam /
MBh, 3, 34, 36.2 anartham iti manyante so 'yam asmāsu vartate //
MBh, 3, 36, 30.1 te'pyasmāsu prayuñjīran pracchannān subahūñ janān /
MBh, 3, 37, 10.1 duryodhanahite yuktā na tathāsmāsu bhārata /
MBh, 3, 37, 13.1 samā yadyapi bhīṣmasya vṛttirasmāsu teṣu ca /
MBh, 3, 52, 8.2 kariṣya iti saṃśrutya pūrvam asmāsu naiṣadha /
MBh, 3, 299, 5.2 jānanto viṣamaṃ kuryur asmāsvatyantavairiṇaḥ /
MBh, 4, 1, 2.22 jānanto viṣamaṃ kuryur asmāsvatyantavairiṇaḥ /
MBh, 4, 9, 7.2 kathaṃ tvam asmāsu nivatsyase sadā vadasva kiṃ cāpi taveha vetanam //
MBh, 4, 42, 25.2 anyatra kāmād dveṣād vā roṣād vāsmāsu kevalāt //
MBh, 5, 22, 2.2 teṣāṃ śāntir vidyate 'smāsu śīghraṃ mithyopetānām upakāriṇāṃ satām //
MBh, 5, 26, 27.1 jānāsi tvaṃ kleśam asmāsu vṛttaṃ tvāṃ pūjayan saṃjayāhaṃ kṣameyam /
MBh, 5, 70, 8.1 apradānena rājyasya śāntim asmāsu mārgati /
MBh, 5, 70, 12.1 suyodhanamate tiṣṭhan rājāsmāsu janārdana /
MBh, 5, 78, 7.1 anyathā buddhayo hyāsann asmāsu vanavāsiṣu /
MBh, 5, 89, 19.2 na yuktaṃ bhavatāsmāsu pratipattum asāṃpratam //
MBh, 5, 93, 45.1 sa bhavānmātṛpitṛvad asmāsu pratipadyatām /
MBh, 5, 94, 25.2 yadyetad astram asmāsu yuktaṃ tāpasa manyase /
MBh, 6, 15, 51.1 jīvite 'pyadya sāmarthyaṃ kim ivāsmāsu saṃjaya /
MBh, 7, 16, 12.2 anāgaḥsvapi cāgaskṛd asmāsu bharatarṣabha //
MBh, 7, 32, 1.2 pūrvam asmāsu bhagneṣu phalgunenāmitaujasā /
MBh, 7, 75, 11.1 bhayaṃ vipulam asmāsu tāvadhattāṃ narottamau /
MBh, 7, 102, 86.1 adya tad viparītaṃ te vadato 'smāsu dṛśyate /
MBh, 7, 103, 45.2 dṛṣṭvā saindhavakaṃ saṃkhye śamam asmāsu dhāsyati //
MBh, 7, 103, 46.2 kaccid duryodhano mandaḥ śamam asmāsu dhāsyati //
MBh, 7, 131, 81.3 asmāsu ca parā bhaktistava gautaminandana //
MBh, 7, 134, 66.1 ayuktam iva paśyāmi tiṣṭhatsvasmāsu mānada /
MBh, 7, 158, 37.1 katham asmāsu jīvatsu tvayi caiva janārdana /
MBh, 7, 170, 36.1 yo 'sāvatyantam asmāsu kurvāṇaḥ sauhṛdaṃ param /
MBh, 7, 172, 5.2 dhārtarāṣṭreṣu yā prītiḥ pradveṣo 'smāsu yaśca te /
MBh, 8, 24, 101.1 evam asmāsu hi purā bhagavann uktavān asi /
MBh, 8, 27, 95.2 yathā hy amitravat sarvaṃ tvam asmāsu pravartase //
MBh, 9, 4, 7.1 rājyād vinikṛto 'smābhiḥ kathaṃ so 'smāsu viśvaset /
MBh, 9, 29, 16.2 asmāsu ca parā bhaktir na tu kālaḥ parākrame //
MBh, 9, 30, 66.1 dahane hi kṛto yatnastvayāsmāsu viśeṣataḥ /
MBh, 9, 32, 37.1 rājñāpi dhṛtarāṣṭreṇa tvayā cāsmāsu yat kṛtam /
MBh, 9, 34, 45.2 somo vasati nāsmāsu rohiṇīṃ bhajate sadā //
MBh, 9, 34, 50.3 somo vasati nāsmāsu nākarod vacanaṃ tava //
MBh, 9, 34, 53.2 somo vasati nāsmāsu tasmānnaḥ śaraṇaṃ bhava //
MBh, 11, 14, 19.2 anigṛhya purā putrān asmāsvanapakāriṣu //
MBh, 12, 7, 22.2 mithyāvṛttaḥ sa satatam asmāsvanapakāriṣu //
MBh, 12, 7, 25.1 ṛddhim asmāsu tāṃ dṛṣṭvā vivarṇo hariṇaḥ kṛśaḥ /
MBh, 12, 146, 9.1 kiṃ tavāsmāsu kartavyaṃ mā mā sprākṣīḥ kathaṃcana /
MBh, 12, 224, 3.1 yadi te 'nugrahe buddhir asmāsviha satāṃ vara /
MBh, 12, 323, 45.2 nāsmāsu dadhire bhāvaṃ brahmabhāvam anuṣṭhitāḥ //
MBh, 12, 329, 45.5 bhagavann asmāsu tulyaprabhāvāsu somo rohiṇīm adhikaṃ bhajatīti /
MBh, 13, 15, 50.1 vidmaḥ kṛṣṇa parāṃ bhaktim asmāsu tava śatruhan /
MBh, 14, 22, 19.1 yadyasmāsu pralīneṣu tarpaṇaṃ prāṇadhāraṇam /
MBh, 14, 22, 20.1 atha vāsmāsu līneṣu tiṣṭhatsu viṣayeṣu ca /
MBh, 14, 28, 18.1 ahiṃsā sarvabhūtānāṃ nityam asmāsu rocate /
MBh, 15, 17, 19.3 kva tadā dhṛtarāṣṭrasya sneho 'smāsvabhavat tadā //
MBh, 15, 46, 1.3 anāthasyeva nidhanaṃ tiṣṭhatsvasmāsu bandhuṣu //
MBh, 17, 2, 9.1 yo 'yam asmāsu sarveṣu śuśrūṣur anahaṃkṛtaḥ /
Rāmāyaṇa
Rām, Ay, 6, 23.2 yathā ca bhrātṛṣu snigdhas tathāsmāsv api rāghavaḥ //
Rām, Ay, 36, 4.2 tathā yo vartate 'smāsu mahātmā kva nu gacchati //
Rām, Ay, 68, 19.1 bhayaṃ kaccin na cāsmāsu kutaścid vidyate mahat /
Rām, Ay, 91, 3.2 asmāsu manasāpy eṣa nāhitaṃ kiṃcid ācaret //
Rām, Ay, 95, 2.1 śāśvato 'yaṃ sadā dharmaḥ sthito 'smāsu nararṣabha /
Rām, Ār, 2, 17.1 yad abhipretam asmāsu priyaṃ varavṛtaṃ ca yat /
Rām, Ki, 29, 46.2 śokadīneṣu nāsmāsu sugrīvaḥ kurute dayām //
Rām, Ki, 42, 8.2 asmāsu cāgataprītī rāmaḥ parapuraṃjayaḥ //
Rām, Ki, 65, 29.1 vayam adya gataprāṇā bhavān asmāsu sāmpratam /
Rām, Utt, 37, 14.3 bhavecca te mahārāja prītir asmāsu nityadā //
Amaruśataka
AmaruŚ, 1, 53.1 bāle nātha vimuñca mānini ruṣaṃ roṣān mayā kiṃ kṛtaṃ khedo'smāsu na me'parādhyati bhavān sarve'parādhā mayi /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 34.2 apṛcchat ko 'yam asmāsu pravādaḥ kathyatām iti //
Daśakumāracarita
DKCar, 2, 4, 134.0 tathāsmāsu pratividhāya tiṣṭhatsu rājāpi vijñāpitodanto jātānutāpaḥ pāragrāmikān prayogān prāyaḥ prāyuṅkta //
Harṣacarita
Harṣacarita, 1, 195.1 tasya hi gacchato yadṛcchayā kathamapy aṃśukamiva mārgalatāsu mānasamasmāsu muhūrtamāsaktamāsīt //
Kirātārjunīya
Kir, 3, 9.1 nirāspadaṃ praśnakutūhalitvam asmāsvadhīnaṃ kimu niḥspṛhāṇām /
Kir, 3, 44.1 prasahya yo 'smāsu paraiḥ prayuktaḥ smartuṃ na śakyaḥ kim utādhikartum /
Kir, 11, 55.1 dhārtarāṣṭraiḥ saha prītir vairam asmāsv asūyata /
Matsyapurāṇa
MPur, 48, 81.1 śaktyā cānanyayāsmāsu tena prītāsmi te 'nagha /
Viṣṇupurāṇa
ViPur, 1, 9, 15.2 ato 'vamānam asmāsu māninā bhavatā kṛtam //
ViPur, 5, 13, 7.1 bālatvaṃ cātivīryaṃ ca janma cāsmāsu śobhanam /
ViPur, 5, 18, 29.1 anurāgeṇa śaithilyamasmāsu vrajato hareḥ /
ViPur, 5, 24, 18.2 apetaprītirasmāsu durdarśaḥ pratibhāti naḥ //
Śatakatraya
ŚTr, 3, 53.2 itthaṃ mānadhanātidūram ubhayor apy āvayor antaraṃ yady asmāsu parāṅmukho 'si vayam apy ekāntato niḥspṛhāḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 16, 25.2 asmāsu vā ya ucito dhriyatāṃ sa daṇḍo ye 'nāgasau vayam ayuṅkṣmahi kilbiṣeṇa //
Bhāratamañjarī
BhāMañj, 1, 911.2 kimakāraṇamasmāsu gatavānasi vikriyām //
BhāMañj, 5, 495.2 tānvinā dhruvamasmāsu kṛtānto vicariṣyati //
BhāMañj, 7, 449.2 kimanyadvidhivaimukhyaṃ satyamasmāsu jṛmbhate //
BhāMañj, 11, 10.2 vyājādasmāsu jīvatsu bhīmasenena pātitaḥ //
BhāMañj, 13, 46.2 arjunaḥ pṛthivīṃ vīro rakṣatvasmāsu gauravāt //
BhāMañj, 13, 489.2 yathā vananivṛtteṣu sā māsmāsu vidhāsyati //
BhāMañj, 15, 29.1 kilbiṣaṃ yaiḥ kṛtaṃ ghoraṃ purāsmāsu bahucchalam /
Kathāsaritsāgara
KSS, 1, 4, 98.1 prāptamātreṣu cāsmāsu sa rājā pañcatāṃ gataḥ /
KSS, 2, 1, 24.1 sthiteṣvasmāsu tatraiva viriñcaṃ draṣṭumapsarāḥ /
KSS, 2, 2, 118.2 asmāsvetadavastheṣu nītāśvamadhiropya sā //
KSS, 2, 3, 18.2 snehas te 'smāsu cettattvaṃ tām ihaivaitya śikṣaya //
KSS, 2, 6, 4.2 naivamasmāsu te prītirbhavediti viśaṅkinā //
KSS, 3, 1, 8.2 asmāsu rājyacintā ca sarvānena samarpitā //
KSS, 3, 1, 27.1 kṛtodyogeṣu cāsmāsu pṛthivīmeṣa bhūpatiḥ /
KSS, 6, 1, 97.2 arthinyasyādaro nāsmāsviti manyuvaśād iva //
Kaṭhāraṇyaka
KaṭhĀ, 2, 2, 61.0 āpo asmāsu jāgṛteti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 77.1 evamasmāsu yuṣmāsu sarvabhūteṣu cābalāḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 5.1 yadi devāparādhe 'pi nāsmāsu kupitaṃ tava /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 17, 8.2 āyuḥ prajāṃ rayim asmāsu dhehy ariṣṭo dīdihi no duroṇe /
ŚāṅkhŚS, 4, 13, 1.10 agniḥ prajāṃ bahulāṃ me karotv annaṃ payo reto 'smāsu dhatta /