Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 1, 1, 37.0 vratena tvāṃ vratapate iti vā //
KauśS, 1, 1, 40.0 prātarhute 'gnau karmaṇe vāṃ veṣāya vāṃ sukṛtāya vām iti pāṇī prakṣālyāpareṇāgner darbhān āstīrya teṣūttaram ānaḍuhaṃ rohitaṃ carma prāggrīvam uttaraloma prastīrya pavitre kurute //
KauśS, 1, 1, 40.0 prātarhute 'gnau karmaṇe vāṃ veṣāya vāṃ sukṛtāya vām iti pāṇī prakṣālyāpareṇāgner darbhān āstīrya teṣūttaram ānaḍuhaṃ rohitaṃ carma prāggrīvam uttaraloma prastīrya pavitre kurute //
KauśS, 1, 1, 40.0 prātarhute 'gnau karmaṇe vāṃ veṣāya vāṃ sukṛtāya vām iti pāṇī prakṣālyāpareṇāgner darbhān āstīrya teṣūttaram ānaḍuhaṃ rohitaṃ carma prāggrīvam uttaraloma prastīrya pavitre kurute //
KauśS, 1, 2, 1.0 tvaṃ bhūmim aty eṣy ojasā tvaṃ vedyāṃ sīdasi cārur adhvare tvāṃ pavitram ṛṣayo bharantas tvaṃ punīhi duritāny asmat iti pavitre antardhāya havir nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ juṣṭaṃ nirvapāmi iti //
KauśS, 1, 2, 1.0 tvaṃ bhūmim aty eṣy ojasā tvaṃ vedyāṃ sīdasi cārur adhvare tvāṃ pavitram ṛṣayo bharantas tvaṃ punīhi duritāny asmat iti pavitre antardhāya havir nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ juṣṭaṃ nirvapāmi iti //
KauśS, 1, 2, 1.0 tvaṃ bhūmim aty eṣy ojasā tvaṃ vedyāṃ sīdasi cārur adhvare tvāṃ pavitram ṛṣayo bharantas tvaṃ punīhi duritāny asmat iti pavitre antardhāya havir nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ juṣṭaṃ nirvapāmi iti //
KauśS, 1, 2, 1.0 tvaṃ bhūmim aty eṣy ojasā tvaṃ vedyāṃ sīdasi cārur adhvare tvāṃ pavitram ṛṣayo bharantas tvaṃ punīhi duritāny asmat iti pavitre antardhāya havir nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ juṣṭaṃ nirvapāmi iti //
KauśS, 1, 2, 1.0 tvaṃ bhūmim aty eṣy ojasā tvaṃ vedyāṃ sīdasi cārur adhvare tvāṃ pavitram ṛṣayo bharantas tvaṃ punīhi duritāny asmat iti pavitre antardhāya havir nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ juṣṭaṃ nirvapāmi iti //
KauśS, 1, 2, 5.0 niruptaṃ pavitrābhyāṃ prokṣati amuṣmai tvā juṣṭam yathādevatam //
KauśS, 1, 2, 7.0 avahatya suphalīkṛtān kṛtvā triḥ prakṣālya taṇḍulān agne varur yajñiyas tvādhi arukṣat iti carum adhidadhāti //
KauśS, 1, 2, 10.0 pari tvāgne puraṃ vayam iti triḥ paryagni karoti //
KauśS, 1, 2, 15.0 agnaye tvā juṣṭaṃ prokṣāmi itīdhmam //
KauśS, 1, 2, 21.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prasūtaḥ praśiṣā paristṛṇāmi iti //
KauśS, 1, 2, 24.0 stīrṇaṃ prokṣati haviṣāṃ tvā juṣṭaṃ prokṣāmi iti //
KauśS, 1, 2, 33.0 devas tvā savitot punātu //
KauśS, 1, 2, 34.0 acchidreṇa tvā pavitreṇa śatadhāreṇa sahasradhāreṇa supvot punāmi iti tṛtīyam //
KauśS, 1, 3, 1.0 yunajmi tvā brahmaṇā daivyena havyāyāsmai voḍheva jātavedaḥ indhānās tvā suprajasaḥ suvīrā jyog jīvema balihṛto vayaṃ te iti //
KauśS, 1, 3, 1.0 yunajmi tvā brahmaṇā daivyena havyāyāsmai voḍheva jātavedaḥ indhānās tvā suprajasaḥ suvīrā jyog jīvema balihṛto vayaṃ te iti //
KauśS, 1, 3, 1.0 yunajmi tvā brahmaṇā daivyena havyāyāsmai voḍheva jātavedaḥ indhānās tvā suprajasaḥ suvīrā jyog jīvema balihṛto vayaṃ te iti //
KauśS, 1, 3, 4.0 ṛtaṃ tvā satyena pariṣiñcāmi jātavedaḥ iti saha havirbhiḥ paryukṣya jīvābhir ācamyotthāya vedaprapadbhiḥ prapadyata oṃ prapadye bhūḥ prapadye bhuvaḥ prapadye svaḥ prapadye janat prapadye iti //
KauśS, 1, 3, 7.0 tad anvālabhya japati idam aham arvāgvasoḥ sadane sīdāmyṛtasya sadane sīdāmi satyasya sadane sīdāmīṣṭasya sadane sīdāmi pūrtasya sadane sīdāmi māmṛṣad deva barhiḥ svāsasthaṃ tvādhyāsadeyam ūrṇamradam anabhiśokam //
KauśS, 1, 3, 9.0 darbhaiḥ sruvaṃ nirmṛjya niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ iti pratapya mūle sruvaṃ gṛhītvā japati viṣṇor hasto 'si dakṣiṇaḥ pūṣṇā datto bṛhaspateḥ taṃ tvāhaṃ sruvam ā dade devānāṃ havyavāhanam ayaṃ sruvo vi dadhāti homān śatākṣarachandasā jāgatena sarvā yajñasya samanakti viṣṭhā bārhaspatyeṣṭiḥ śarmaṇā daivyena iti //
KauśS, 1, 3, 10.0 oṃ bhūḥ śaṃ bhūtyai tvā gṛhṇe bhūtaye iti prathamaṃ grahaṃ gṛhṇāti //
KauśS, 1, 3, 11.0 oṃ bhuvaḥ śaṃ puṣṭyai tvā gṛhṇe puṣṭaye iti dvitīyam //
KauśS, 1, 3, 12.0 oṃ svaḥ śaṃ tvā gṛhṇe sahasrapoṣāya iti tṛtīyam //
KauśS, 1, 3, 13.0 oṃ jagacchaṃ tvā gṛhṇe 'parimitapoṣāya iti caturtham //
KauśS, 1, 3, 14.0 rājakarmābhicārikeṣu amuṣya tvā prāṇāya gṛhṇe 'pānāya vyānāya samānāyodānāya iti pañcamam //
KauśS, 1, 4, 2.0 dakṣiṇapūrvārdhe somāya tvaṃ soma divyo nṛcakṣāḥ sugāṁ asmabhyaṃ patho anu khyaḥ abhi no gotraṃ viduṣa iva neṣo 'cchā no vācam uśatīṃ jigāsi somāya svāhā iti //
KauśS, 1, 5, 1.0 agnīṣomā savedasā sahūtī vanataṃ giraḥ sa devatrā babhūvathuḥ yuvam etāni divi rocanāny agniś ca soma sakratū adhattam yuvaṃ sindhūṃr abhiśaster avadyād agnīṣomāv amuñcataṃ gṛbhītān agnīṣomā ya āhutiṃ yo vāṃ dāśāddhaviṣkṛtim sa prajayā suvīryaṃ viśvam āyur vyaśnavat //
KauśS, 1, 5, 1.0 agnīṣomā savedasā sahūtī vanataṃ giraḥ sa devatrā babhūvathuḥ yuvam etāni divi rocanāny agniś ca soma sakratū adhattam yuvaṃ sindhūṃr abhiśaster avadyād agnīṣomāv amuñcataṃ gṛbhītān agnīṣomā ya āhutiṃ yo vāṃ dāśāddhaviṣkṛtim sa prajayā suvīryaṃ viśvam āyur vyaśnavat //
KauśS, 1, 5, 1.0 agnīṣomā savedasā sahūtī vanataṃ giraḥ sa devatrā babhūvathuḥ yuvam etāni divi rocanāny agniś ca soma sakratū adhattam yuvaṃ sindhūṃr abhiśaster avadyād agnīṣomāv amuñcataṃ gṛbhītān agnīṣomā ya āhutiṃ yo vāṃ dāśāddhaviṣkṛtim sa prajayā suvīryaṃ viśvam āyur vyaśnavat //
KauśS, 1, 5, 2.0 indrāgnī rocanā divaḥ pari vājeṣu bhūṣathaḥ tad vāṃ ceti pra vīryam śnathad vṛtram uta sanoti vājam indrā yo agnī sahurī saparyāt irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā indrāgnī asmān rakṣatāṃ yau prajānāṃ prajāvatī sa prajayā suvīryaṃ viśvam āyur vyaśnavat gomaddhiraṇyavad vasu yad vām aśvāvad īmahe indrāgnī vanemahi svāhā iti //
KauśS, 1, 5, 2.0 indrāgnī rocanā divaḥ pari vājeṣu bhūṣathaḥ tad vāṃ ceti pra vīryam śnathad vṛtram uta sanoti vājam indrā yo agnī sahurī saparyāt irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā indrāgnī asmān rakṣatāṃ yau prajānāṃ prajāvatī sa prajayā suvīryaṃ viśvam āyur vyaśnavat gomaddhiraṇyavad vasu yad vām aśvāvad īmahe indrāgnī vanemahi svāhā iti //
KauśS, 1, 5, 6.0 yat te devā akṛṇvan bhāgadheyam ityamāvāsyāyām //
KauśS, 1, 5, 7.0 ākūtyai tvā svāhā kāmāya tvā svāhā samṛdhe tvā svāhā ākūtyai tvā kāmāya tvā samṛdhe tvā svāhā ṛcā stomaṃ samardhaya gāyatreṇa rathantaraṃ bṛhad gāyatravartani svāhā //
KauśS, 1, 5, 7.0 ākūtyai tvā svāhā kāmāya tvā svāhā samṛdhe tvā svāhā ākūtyai tvā kāmāya tvā samṛdhe tvā svāhā ṛcā stomaṃ samardhaya gāyatreṇa rathantaraṃ bṛhad gāyatravartani svāhā //
KauśS, 1, 5, 7.0 ākūtyai tvā svāhā kāmāya tvā svāhā samṛdhe tvā svāhā ākūtyai tvā kāmāya tvā samṛdhe tvā svāhā ṛcā stomaṃ samardhaya gāyatreṇa rathantaraṃ bṛhad gāyatravartani svāhā //
KauśS, 1, 5, 7.0 ākūtyai tvā svāhā kāmāya tvā svāhā samṛdhe tvā svāhā ākūtyai tvā kāmāya tvā samṛdhe tvā svāhā ṛcā stomaṃ samardhaya gāyatreṇa rathantaraṃ bṛhad gāyatravartani svāhā //
KauśS, 1, 5, 7.0 ākūtyai tvā svāhā kāmāya tvā svāhā samṛdhe tvā svāhā ākūtyai tvā kāmāya tvā samṛdhe tvā svāhā ṛcā stomaṃ samardhaya gāyatreṇa rathantaraṃ bṛhad gāyatravartani svāhā //
KauśS, 1, 5, 7.0 ākūtyai tvā svāhā kāmāya tvā svāhā samṛdhe tvā svāhā ākūtyai tvā kāmāya tvā samṛdhe tvā svāhā ṛcā stomaṃ samardhaya gāyatreṇa rathantaraṃ bṛhad gāyatravartani svāhā //
KauśS, 1, 5, 8.0 pṛthivyām agnaye samanaman iti saṃnatibhiś ca prajāpate na tvad etāny anyaḥ iti ca //
KauśS, 1, 5, 12.0 svāheṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ sviṣṭyai svāhā niṣkṛtir duriṣṭyai svāhā daivībhyas tanūbhyaḥ svāhā ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi ayāsā manasā kṛto 'yās san havyam ūhiṣe ā no dhehi bheṣajam svāhā iti oṃ svāhā bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhoṃ bhūr bhuvaḥ svaḥ svāhā iti //
KauśS, 1, 6, 3.0 yad adya tvā prayati iti saṃsthitahomāḥ //
KauśS, 1, 6, 6.0 pṛthivyai tvā iti mūlam antarikṣāya tvā iti madhyaṃ dive tvā iti agram evaṃ triḥ //
KauśS, 1, 6, 6.0 pṛthivyai tvā iti mūlam antarikṣāya tvā iti madhyaṃ dive tvā iti agram evaṃ triḥ //
KauśS, 1, 6, 6.0 pṛthivyai tvā iti mūlam antarikṣāya tvā iti madhyaṃ dive tvā iti agram evaṃ triḥ //
KauśS, 1, 6, 17.0 indrasya vacasā vayaṃ mitrasya varuṇasya ca brahmaṇā sthāpitaṃ pātraṃ punar utthāpayāmasi ity apareṇāgnim udapātraṃ parihṛtyottareṇāgnim āpo hi ṣṭhā mayobhuvaḥ iti mārjayitvā barhiṣi patnyāñjalau ninayati samudraṃ vaḥ pra hiṇomi iti idaṃ janāsaḥ iti vā //
KauśS, 1, 6, 20.0 satyaṃ tvartena iti pariṣicyodañci havirucchiṣṭāny udvāsayati //
KauśS, 1, 6, 36.0 tayor vyatikrame tvam agne vratapā asi kāmas tadagre iti śāntāḥ //
KauśS, 1, 8, 13.0 yat tvā śikvaḥ iti prakṣālayati //
KauśS, 1, 8, 24.0 divyo gandharvaḥ imaṃ me agne yau te mātā iti mātṛnāmāni //
KauśS, 1, 8, 25.0 stuvānam idaṃ haviḥ nissālām arāyakṣayaṇam śaṃ no devī pṛśniparṇī ā paśyati tānt satyaujāḥ tvayā pūrvam purastād yuktaḥ rakṣohaṇam iti anuvākaś cātanāni //
KauśS, 1, 9, 1.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ nissālām ye agnayaḥ brahma jajñānam ity ekā uta devāḥ mṛgārasūktāny uttamaṃ varjayitvā apa naḥ śośucad agham punantu mā sasruṣīḥ himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca naḥ anaḍudbhyas tvaṃ prathamaṃ mahyam āpaḥ vaiśvānaro raśmibhiḥ yamo mṛtyuḥ viśvajit saṃjñānam naḥ yady antarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
KauśS, 2, 1, 20.0 tvaṃ no medhe dyauś ca ma iti bhakṣayati //
KauśS, 2, 3, 5.0 sahṛdayaṃ tad ū ṣu saṃ jānīdhvam eha yātu saṃ vaḥ pṛcyantāṃ saṃ vo manāṃsi saṃjñānaṃ naḥ iti sāṃmanasyāni //
KauśS, 2, 3, 5.0 sahṛdayaṃ tad ū ṣu saṃ jānīdhvam eha yātu saṃ vaḥ pṛcyantāṃ saṃ vo manāṃsi saṃjñānaṃ naḥ iti sāṃmanasyāni //
KauśS, 2, 5, 7.0 vidmā śarasya mā no vidan adārasṛd svastidā ava manyur nirhastaḥ pari vartmāny abhibhūr indro jayāti abhi tvendra iti sāṃgrāmikāni //
KauśS, 2, 5, 26.0 tvayā manyo yas te manyo iti saṃrambhaṇāni //
KauśS, 2, 5, 26.0 tvayā manyo yas te manyo iti saṃrambhaṇāni //
KauśS, 2, 6, 6.0 yadi cin nu tvā namo devavadhebhyo ity anvāha //
KauśS, 2, 6, 8.0 tvayā vayam iti āyudhigrāmaṇye //
KauśS, 2, 7, 6.0 saṃdānaṃ vo ādānena iti pāśair ādānasaṃdānāni //
KauśS, 2, 7, 7.0 marmāṇi te iti kṣatriyaṃ saṃnāhayati //
KauśS, 2, 7, 30.0 acikradat ā tvā gan iti yasmād rāṣṭrād avaruddhas tasyāśāyāṃ śayanavidhaṃ puroḍāśaṃ darbheṣūdake ninayati //
KauśS, 3, 1, 13.0 jīrṇe vīriṇa upasamādhāya ayaṃ te yonir iti jaratkoṣṭhād vrīhīñ śarkarāmiśrān āvapati //
KauśS, 3, 2, 14.0 eha yantu paśavo saṃ vo goṣṭhena prajāvatīḥ prajāpatir iti goṣṭhakarmāṇi //
KauśS, 3, 3, 6.0 irāvān asi dhārtarāṣṭre tava me sattre rādhyatām iti pratimimīte //
KauśS, 3, 3, 10.0 sīte vandāmahe tvā ity āvartayitvottarasmin sītānte puroḍāśenendraṃ yajate //
KauśS, 3, 4, 12.0 yas te śokāya iti vastrasāṃpadī //
KauśS, 3, 4, 21.0 tve kratum iti rasaprāśanī //
KauśS, 3, 7, 13.0 ativrajya samidha ādhāya sumaṅgali prajāvati suśīme ahaṃ vāṃ gṛhapatir jīvyāsam iti sthūṇe gṛhṇāty upatiṣṭhate //
KauśS, 3, 7, 20.0 retodhāyai tvātisṛjāmi vayodhāyai tvātisṛjāmi yūthatvāyai tvātisṛjāmi gaṇatvāyai tvātisṛjāmi sahasrapoṣāyai tvātisṛjāmy aparimitapoṣāyai tvātisṛjāmi //
KauśS, 3, 7, 20.0 retodhāyai tvātisṛjāmi vayodhāyai tvātisṛjāmi yūthatvāyai tvātisṛjāmi gaṇatvāyai tvātisṛjāmi sahasrapoṣāyai tvātisṛjāmy aparimitapoṣāyai tvātisṛjāmi //
KauśS, 3, 7, 20.0 retodhāyai tvātisṛjāmi vayodhāyai tvātisṛjāmi yūthatvāyai tvātisṛjāmi gaṇatvāyai tvātisṛjāmi sahasrapoṣāyai tvātisṛjāmy aparimitapoṣāyai tvātisṛjāmi //
KauśS, 3, 7, 20.0 retodhāyai tvātisṛjāmi vayodhāyai tvātisṛjāmi yūthatvāyai tvātisṛjāmi gaṇatvāyai tvātisṛjāmi sahasrapoṣāyai tvātisṛjāmy aparimitapoṣāyai tvātisṛjāmi //
KauśS, 3, 7, 20.0 retodhāyai tvātisṛjāmi vayodhāyai tvātisṛjāmi yūthatvāyai tvātisṛjāmi gaṇatvāyai tvātisṛjāmi sahasrapoṣāyai tvātisṛjāmy aparimitapoṣāyai tvātisṛjāmi //
KauśS, 3, 7, 20.0 retodhāyai tvātisṛjāmi vayodhāyai tvātisṛjāmi yūthatvāyai tvātisṛjāmi gaṇatvāyai tvātisṛjāmi sahasrapoṣāyai tvātisṛjāmy aparimitapoṣāyai tvātisṛjāmi //
KauśS, 3, 7, 21.0 etaṃ vo yuvānaṃ iti purāṇaṃ pravṛtya navam utsṛjate samprokṣati //
KauśS, 3, 7, 29.0 yās te śivā iti saṃviśati //
KauśS, 3, 7, 33.0 udīrāṇā iti trīṇi padāni prāṅ vodaṅ vā bāhyenopaniṣkramya yāvat te iti vīkṣate //
KauśS, 3, 7, 42.0 yaṃ tvā pṛṣatī ratha iti dyauḥ pṛṣaty ādityo rohitaḥ //
KauśS, 4, 3, 1.0 namas te lāṅgalebhya iti sīrayogam adhiśiro 'vasiñcati //
KauśS, 4, 3, 7.0 kṣetriyāt tveti catuṣpathe kāmpīlaśakalaiḥ parvasu baddhvā piñjūlībhir āplāvayati //
KauśS, 4, 3, 27.0 akṣībhyāṃ te iti vībarham //
KauśS, 4, 3, 32.0 muñcāmi tvā iti grāmye pūtiśapharībhir odanam //
KauśS, 4, 4, 9.0 tvayā pūrṇam iti kośena śamīcūrṇāni bhakte //
KauśS, 4, 7, 1.0 yas te mada iti śamīlūnapāpalakṣaṇayoḥ śamīśamyākenābhyudya vāpayati //
KauśS, 4, 7, 7.0 yāṃ te rudreti śūline śūlam //
KauśS, 4, 8, 1.0 yas te stana iti jambhagṛhītāya stanaṃ prayacchati //
KauśS, 4, 8, 3.0 agnāviṣṇū somārudrā sinīvāli vi te muñcāmi śumbhanīti mauñjaiḥ parvasu baddhvā piñjūlībhir āplāvayati //
KauśS, 4, 8, 14.0 apsu ta iti vahantyor madhye vimite piñjūlībhir āplāvayati //
KauśS, 4, 9, 1.1 vaṣaṭ te pūṣann iti catura udapātre saṃpātān ānīya caturo muñjān mūrdhni vibṛhati prācaḥ //
KauśS, 4, 9, 7.1 yadi somasyāsi rājñaḥ somāt tvā rājño 'dhikrīṇāmi yadi varuṇasyāsi rājño varuṇāt tvā rājño 'dhikrīṇāmīty ekaviṃśatyā yavaiḥ srajaṃ parikirati //
KauśS, 4, 9, 7.1 yadi somasyāsi rājñaḥ somāt tvā rājño 'dhikrīṇāmi yadi varuṇasyāsi rājño varuṇāt tvā rājño 'dhikrīṇāmīty ekaviṃśatyā yavaiḥ srajaṃ parikirati //
KauśS, 4, 9, 8.1 anyā vo anyām avatv anyānyasyā upāvata sadhrīcīḥ savratā bhūtvāsyā avata vīryam iti saṃnayati //
KauśS, 4, 9, 9.1 mā te riṣan khanitā yasmai ca tvā khanāmasi /
KauśS, 4, 9, 9.1 mā te riṣan khanitā yasmai ca tvā khanāmasi /
KauśS, 4, 9, 9.3 srajo nāmāsi prajāpatiṣṭvām akhanad ātmane śalyasraṃsanam /
KauśS, 4, 9, 9.4 tāṃ tvā vayaṃ khanāmasy amuṣmai tvā śalyasraṃsanam ity astamite chattreṇa vāntardhāya phālena khanati //
KauśS, 4, 9, 9.4 tāṃ tvā vayaṃ khanāmasy amuṣmai tvā śalyasraṃsanam ity astamite chattreṇa vāntardhāya phālena khanati //
KauśS, 4, 9, 10.1 atra tava rādhyatām ity agram avadadhāti //
KauśS, 4, 11, 20.0 yau te māteti mantroktau badhnāti //
KauśS, 4, 11, 22.0 uttudas tvety aṅgulyopanudati //
KauśS, 4, 12, 18.0 athāsyai bhagam utkhanati yaṃ te bhagaṃ nicakhnus triśile yaṃ catuḥśile idaṃ tam utkhanāmi prajayā ca dhanena ceti //
KauśS, 4, 12, 20.0 abhi te 'dhām ity adhastāt palāśam upacṛtati //
KauśS, 4, 12, 21.0 upa te 'dhām ity uparyupāsyati //
KauśS, 4, 12, 39.0 ā te dada iti mantroktāni saṃspṛśati //
KauśS, 5, 2, 8.0 namas te astu yas te pṛthu stanayitnur ity aśaniyuktam apādāya //
KauśS, 5, 2, 8.0 namas te astu yas te pṛthu stanayitnur ity aśaniyuktam apādāya //
KauśS, 5, 3, 7.0 dūṣyā dūṣir asi ye purastād īśānāṃ tvā samaṃ jyotir uto asy abandhukṛt suparṇas tvā yāṃ te cakrur ayaṃ pratisaro yāṃ kalpayantīti mahāśāntim āvapate //
KauśS, 5, 3, 7.0 dūṣyā dūṣir asi ye purastād īśānāṃ tvā samaṃ jyotir uto asy abandhukṛt suparṇas tvā yāṃ te cakrur ayaṃ pratisaro yāṃ kalpayantīti mahāśāntim āvapate //
KauśS, 5, 3, 7.0 dūṣyā dūṣir asi ye purastād īśānāṃ tvā samaṃ jyotir uto asy abandhukṛt suparṇas tvā yāṃ te cakrur ayaṃ pratisaro yāṃ kalpayantīti mahāśāntim āvapate //
KauśS, 5, 3, 9.0 yatāyai yatāyai śāntāyai śāntivāyai bhadrāyai bhadrāvati syonāyai śagmāyai śivāyai sumaṅgali prajāvati suśīme 'haṃ vāmābhūr iti //
KauśS, 5, 4, 3.0 idaṃ va āpa iti hiraṇyam adhidadhāti //
KauśS, 5, 4, 11.0 ayaṃ te yonir ity araṇyor agniṃ samāropayati //
KauśS, 5, 4, 13.0 upāvaroha jātavedaḥ punar devo devebhyo havyaṃ vaha prajānan ānandino modamānāḥ suvīrā indhīmahi tvā śaradāṃ śatānīty upāvarohayati //
KauśS, 5, 4, 14.0 yāṃ tvā gandharvo akhanad vṛṣaṇas te khanitāro vṛṣā tvam asy oṣadhe vṛṣāsi vṛṣṇyāvati vṛṣaṇe tvā khanāmasīty ucchuṣmāparivyādhāv āyasena khanati //
KauśS, 5, 4, 14.0 yāṃ tvā gandharvo akhanad vṛṣaṇas te khanitāro vṛṣā tvam asy oṣadhe vṛṣāsi vṛṣṇyāvati vṛṣaṇe tvā khanāmasīty ucchuṣmāparivyādhāv āyasena khanati //
KauśS, 5, 4, 14.0 yāṃ tvā gandharvo akhanad vṛṣaṇas te khanitāro vṛṣā tvam asy oṣadhe vṛṣāsi vṛṣṇyāvati vṛṣaṇe tvā khanāmasīty ucchuṣmāparivyādhāv āyasena khanati //
KauśS, 5, 4, 14.0 yāṃ tvā gandharvo akhanad vṛṣaṇas te khanitāro vṛṣā tvam asy oṣadhe vṛṣāsi vṛṣṇyāvati vṛṣaṇe tvā khanāmasīty ucchuṣmāparivyādhāv āyasena khanati //
KauśS, 5, 5, 8.0 ayaṃ te yonir ā no bhara dhītī vety artham utthāsyann upadadhīta //
KauśS, 5, 5, 14.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇā yad adaḥ punantu mā sasruṣīr himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca no anaḍudbhyas tvaṃ prathamaṃ mahyam āpo vaiśvānaro raśmibhir ity abhivarṣaṇāvasecanānām //
KauśS, 5, 7, 13.2 yat tvemahe prati nas tajjuṣasva catuṣpado dvipada āveśayeha /
KauśS, 5, 8, 10.0 dakṣiṇe pārśve darbhābhyām adhikṣipatyamuṣmai tvā juṣṭam iti yathādevatam //
KauśS, 5, 8, 23.0 yat te krūraṃ yad āsthitam iti samantaṃ rajjudhānam //
KauśS, 5, 8, 28.0 yat te krūraṃ yad āsthitaṃ tacchundhasveti avaśiṣṭāḥ pārśvadeśe 'vasicya yathārthaṃ vrajati //
KauśS, 5, 8, 39.0 devas tvā savitā śrapayatviti śrapayati //
KauśS, 5, 9, 11.1 jātavedo vapayā gaccha devāṃs tvaṃ hi hotā prathamo babhūtha /
KauśS, 5, 9, 16.2 kāmo 'si kāmāya tvā sarvavīrāya sarvapuruṣāya sarvagaṇāya sarvakāmāya juhomi /
KauśS, 5, 10, 1.0 utāmṛtāsuḥ śivās ta ity abhyākhyātāya prayacchati //
KauśS, 5, 10, 13.0 vidma te svapneti sarveṣām apyayaḥ //
KauśS, 5, 10, 14.0 nahi te agne tanva iti brahmacāryācāryasyādahana upasamādhāya triḥ parikramya puroḍāśaṃ juhoti //
KauśS, 5, 10, 51.0 yat te bhūma iti vikhanati //
KauśS, 5, 10, 52.0 yat ta ūnam iti saṃvapati //
KauśS, 5, 10, 54.9 āvadaṃstvaṃ śakune bhadram āvada tūṣṇīm āsīnaḥ sumatiṃ cikiddhi naḥ /
KauśS, 6, 1, 8.0 agne yat te tapa iti purastāddhomāḥ //
KauśS, 6, 1, 16.1 vajro 'si sapatnahā tvayādya vṛtraṃ sākṣīya /
KauśS, 6, 1, 16.2 tvām adyavanaspate vṛkṣāṇām udayuṣmahi /
KauśS, 6, 2, 32.0 tvaṃ vīrudhām iti mūtrapurīṣaṃ vatsaśepyāyāṃ kakucair apidhāpya sampiṣya nikhanati //
KauśS, 6, 3, 13.0 yo va āpo 'pāṃ yaṃ vayam apām asmai vajram ity anvṛcam udavajrān //
KauśS, 7, 1, 1.0 svastidā ye te panthāna ity adhvānaṃ dakṣiṇena prakrāmati //
KauśS, 7, 1, 10.0 upasthās ta iti trīṇyopyātikrāmati //
KauśS, 7, 1, 17.0 yuktayor mā no devā yas te sarpa iti śayanaśālorvarāḥ parilikhati //
KauśS, 7, 2, 11.0 bhūtyai vaḥ puṣṭyai va iti prathamajayor mithunayor mukham anakti //
KauśS, 7, 2, 11.0 bhūtyai vaḥ puṣṭyai va iti prathamajayor mithunayor mukham anakti //
KauśS, 7, 3, 3.0 yasyās te yat te devī viṣāṇā pāśān ity unmocanapratirūpaṃ saṃpātavantaṃ karoti //
KauśS, 7, 3, 3.0 yasyās te yat te devī viṣāṇā pāśān ity unmocanapratirūpaṃ saṃpātavantaṃ karoti //
KauśS, 7, 5, 3.0 tvayi mahimānaṃ sādayāmīty antato yojayet //
KauśS, 7, 5, 9.0 athāsya vāso nirmuṣṇāti yasya te vāsa ity anayā //
KauśS, 7, 5, 13.0 tubhyam eva jarimanniti kumāraṃ mātāpitarau triḥ samprayacchete //
KauśS, 7, 5, 17.0 śive te stām iti paridānāntāni //
KauśS, 7, 6, 12.0 ārṣeyaṃ tvā kṛtvā bandhumantam upanayāmīti //
KauśS, 7, 7, 2.1 mitrāvaruṇayos tvā hastābhyāṃ prasūtaḥ praśiṣā prayacchāmīti pālāśaṃ daṇḍaṃ prayacchati //
KauśS, 7, 7, 3.1 mitrāvaruṇayos tvā hastābhyāṃ prasūtaḥ praśiṣā pratigṛhṇāmi /
KauśS, 7, 7, 6.1 agne vratapate vrataṃ cariṣyāmi tac chakeyaṃ tat samāpeyaṃ tan me rādhyatāṃ tan me samṛdhyatāṃ tan me mā vyanaśat tena rādhyāsaṃ tat te prabravīmi tad upākaromi agnaye vratapataye svāhā //
KauśS, 7, 7, 7.6 vratānāṃ vratapatayo vratam acāriṣaṃ tad aśakaṃ tat samāptaṃ tan me rāddhaṃ tan me samṛddhaṃ tan me mā vyanaśat tena rādho 'smi tad vaḥ prabravīmi tad upākaromi vratebhyo vratapatibhyaḥ svāheti //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 7, 8, 4.0 mitrāvaruṇayos tvā hastābhyāṃ prasūtaḥ praśiṣā prayacchāmīti pālāśaṃ daṇḍaṃ brāhmaṇāya prayacchati //
KauśS, 7, 8, 28.0 tvaṃ no medha ity upatiṣṭhate //
KauśS, 7, 9, 1.4 tad asmad aśvinā yuvam apriye prati muñcatam /
KauśS, 7, 9, 5.1 karmaṇe vāṃ veṣāya vāṃ sukṛtāya vām iti pāṇī prakṣālya //
KauśS, 7, 9, 5.1 karmaṇe vāṃ veṣāya vāṃ sukṛtāya vām iti pāṇī prakṣālya //
KauśS, 7, 9, 5.1 karmaṇe vāṃ veṣāya vāṃ sukṛtāya vām iti pāṇī prakṣālya //
KauśS, 7, 9, 11.1 ghṛtād ulluptam ā tvā cṛtatv ṛtubhiṣ ṭvā muñcāmi tvota devā āvatas ta upa priyam antakāya mṛtyava ā rabhasva prāṇāya namo viṣāsahim ity abhimantrayate //
KauśS, 7, 9, 11.1 ghṛtād ulluptam ā tvā cṛtatv ṛtubhiṣ ṭvā muñcāmi tvota devā āvatas ta upa priyam antakāya mṛtyava ā rabhasva prāṇāya namo viṣāsahim ity abhimantrayate //
KauśS, 7, 9, 11.1 ghṛtād ulluptam ā tvā cṛtatv ṛtubhiṣ ṭvā muñcāmi tvota devā āvatas ta upa priyam antakāya mṛtyava ā rabhasva prāṇāya namo viṣāsahim ity abhimantrayate //
KauśS, 7, 9, 17.1 yat te vāsa ity ahatenottarasicā pracchādayati //
KauśS, 7, 9, 18.1 śive te stām iti kumāraṃ prathamaṃ nirṇayati //
KauśS, 7, 9, 19.1 śivau te stām iti vrīhiyavau prāśayati //
KauśS, 7, 9, 20.1 ahne ca tvety ahorātrābhyāṃ paridadāti //
KauśS, 7, 9, 21.1 śarade tvety ṛtubhyaḥ //
KauśS, 7, 10, 13.0 ā tvāhārṣam dhruvā dyaur iti dhrauvyakāmaḥ //
KauśS, 7, 10, 15.0 sāmās tvāgne abhyarcata ity agniṃ saṃpatkāmaḥ //
KauśS, 7, 10, 19.0 dhātā dadhātu prajāpatir janayati anv adya no yan na indro yayor ojasā viṣṇor nu kaṃ agnāviṣṇū somārudrā sinīvāli bṛhaspatir naḥ yat te devā akṛṇvan pūrṇā paścāt prajāpate abhyarcata ko asyā na iti prajāpatim //
KauśS, 8, 2, 23.0 iyaṃ te dhītir varṣavṛddham iti śūrpaṃ gṛhṇāti //
KauśS, 8, 2, 30.0 pṛthivīṃ tvā pṛthivyām iti kumbhīm ālimpati //
KauśS, 8, 4, 3.0 śṛtaṃ tvā havyam iti catura ārṣeyān bhṛgvaṅgirovid upasādayati //
KauśS, 8, 4, 22.0 prācyai tvā diśa itiprabhṛtibhir vānuvākenābhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 8, 6, 2.1 sapatneṣu vajraṃ grāvā tvaiṣa iti nipatantam //
KauśS, 8, 6, 3.1 vediṣ ṭa iti mantroktam āstṛṇāti //
KauśS, 8, 6, 9.1 bālās ta iti sūktena saṃpātavatīm //
KauśS, 8, 6, 12.1 athāmuṣyaudanasyāvadānānāṃ ca madhyāt pūrvārdhācca dvir avadāyopariṣṭād udakenābhighārya juhoti somena pūto jaṭhare sīda brahmaṇām ārṣeyeṣu ni dadha odana tveti //
KauśS, 8, 6, 14.1 agneṣ ṭvāsyena prāśnāmi bṛhaspater mukhena /
KauśS, 8, 6, 14.2 indrasya tvā jaṭhare sādayāmi varuṇasyodare /
KauśS, 8, 6, 14.3 tad yathā hutam iṣṭaṃ prāśnīyād devātmā tvā prāśnāmy ātmāsy ātmann ātmānaṃ me mā hiṃsīr iti prāśitam anumantrayate //
KauśS, 8, 7, 20.0 namas te jāyamānāyai dadāmīti vaśām udapātreṇa saṃpātavatā samprokṣyābhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 8, 7, 21.0 bhūmiṣ ṭvety enāṃ pratigṛhṇāti //
KauśS, 8, 7, 24.0 iṭasya te vi cṛtāmīti dvāram avasārayati //
KauśS, 8, 7, 25.0 pratīcīṃ tvā pratīcīna ity udapātram agnim ādāya prapadyante //
KauśS, 8, 8, 27.0 śarāveṇa catuḥśarāvaṃ devasya tvā savituḥ prasava ṛṣibhyas tvārṣeyebhyas tvaikarṣaye tvā juṣṭaṃ nirvapāmi //
KauśS, 8, 8, 27.0 śarāveṇa catuḥśarāvaṃ devasya tvā savituḥ prasava ṛṣibhyas tvārṣeyebhyas tvaikarṣaye tvā juṣṭaṃ nirvapāmi //
KauśS, 8, 9, 1.1 vasavas tvā gāyatreṇa chandasā nirvapantu /
KauśS, 8, 9, 2.1 rudrās tvā traiṣṭubhena chandasā /
KauśS, 8, 9, 2.2 ādityās tvā jāgatena chandasā /
KauśS, 8, 9, 2.3 viśve tvā devā ānuṣṭubhena chandasā nirvapantu /
KauśS, 8, 9, 9.1 ā pyāyasva saṃ te payāṃsīti dvābhyāṃ pratiṣiñcet //
KauśS, 8, 9, 10.1 ā pyāyasva sam etu te viśvataḥ soma vṛṣṇyam /
KauśS, 8, 9, 10.3 saṃ te payāṃsi sam u yantu vājāḥ saṃ vṛṣṇyāny abhimātiṣāhaḥ /
KauśS, 8, 9, 25.1 tantraṃ sūktaṃ pacchaḥ snātena yau te pakṣau yad atiṣṭhaḥ //
KauśS, 8, 9, 26.1 yau te pakṣāv ajarau patatriṇau yābhyāṃ rakṣāṃsy apahaṃsy odana /
KauśS, 8, 9, 28.1 ata ūrdhvaṃ vācite hute saṃsthite 'mūṃ te dadāmīti nāmagrāham upaspṛśet //
KauśS, 8, 9, 31.1 agne tvaṃ no antama uta trātā śivo bhavā varūthyaḥ /
KauśS, 8, 9, 31.2 taṃ tvā śociṣṭha dīdivaḥ sumnāya nūnam īmahe sakhibhyaḥ /
KauśS, 9, 2, 1.1 manthāmi tvā jātavedaḥ sujātaṃ jātavedasam /
KauśS, 9, 2, 1.7 ihaivaidhi dhanasanir iha tvā samidhīmahi /
KauśS, 9, 2, 1.8 ihaidhi puṣṭivardhana iha tvā samidhīmahīti //
KauśS, 9, 2, 6.1 yat tvā kruddhā iti coṃ bhūr bhuvaḥ svar janad om ity aṅgirasāṃ tvā devānām ādityānāṃ vratenādadhe /
KauśS, 9, 2, 6.1 yat tvā kruddhā iti coṃ bhūr bhuvaḥ svar janad om ity aṅgirasāṃ tvā devānām ādityānāṃ vratenādadhe /
KauśS, 9, 2, 6.2 dyaur mahnāsi bhūmir bhūmnā tasyās te devy aditir upasthe 'nnādāyānnapatyāyādadhad iti //
KauśS, 9, 2, 9.1 agne gṛhapate sugṛhapatir ahaṃ tvayāgne gṛhapatinā bhūyāsam /
KauśS, 9, 2, 9.2 sugṛhapatis tvaṃ mayāgne gṛhapatinā bhūyāḥ /
KauśS, 9, 2, 13.1 upa tvā namaseti puronuvākyā //
KauśS, 9, 2, 14.1 viśvahā ta iti pūrṇāhutiṃ juhoti //
KauśS, 9, 3, 8.1 naḍam ā roheti catasro 'gne akravyād imaṃ kravyād yo no aśveṣv anyebhyas tvā hiraṇyapāṇim iti śamayati //
KauśS, 9, 4, 14.3 agne jātavedaḥ śataṃ te sahasraṃ ta upāvṛtaḥ /
KauśS, 9, 4, 14.3 agne jātavedaḥ śataṃ te sahasraṃ ta upāvṛtaḥ /
KauśS, 9, 4, 32.1 ghṛtāhutir no bhavāgne akravyāhutir ghṛtāhutiṃ tvā vayam akravyāhutim upaniṣadema jātaveda iti catura udapātre saṃpātān ānīya //
KauśS, 9, 6, 18.1 prajāpateṣ ṭvā grahaṃ gṛhṇāmi /
KauśS, 9, 6, 19.2 bhadrān naḥ śreyaḥ samanaiṣṭa devās tvayāvasena samaśīmahi tvā /
KauśS, 9, 6, 19.2 bhadrān naḥ śreyaḥ samanaiṣṭa devās tvayāvasena samaśīmahi tvā /
KauśS, 10, 1, 8.0 yuvaṃ bhagam iti saṃbhalaṃ sānucaraṃ prahiṇoti //
KauśS, 10, 1, 23.0 pra tvā muñcāmīti veṣṭaṃ vicṛtati //
KauśS, 10, 2, 10.1 bhagas tveta iti hastegṛhya nirṇayati //
KauśS, 10, 2, 12.1 dakṣiṇasyāṃ yugadhuryuttarasmin yugatardmani darbheṇa vigrathya śaṃ ta iti lalāṭe hiraṇyaṃ saṃstabhya japati //
KauśS, 10, 2, 23.1 iṣe tvā sumaṅgali prajāvati suśīma iti prathamam //
KauśS, 10, 2, 24.1 ūrje tvā rāyaspoṣāya tvā saubhāgyāya tvā sāmrājyāya tvā saṃpade tvā jīvātave tvā sumaṅgali prajāvati suśīma iti saptamaṃ sakhā saptapadī bhaveti //
KauśS, 10, 2, 24.1 ūrje tvā rāyaspoṣāya tvā saubhāgyāya tvā sāmrājyāya tvā saṃpade tvā jīvātave tvā sumaṅgali prajāvati suśīma iti saptamaṃ sakhā saptapadī bhaveti //
KauśS, 10, 2, 24.1 ūrje tvā rāyaspoṣāya tvā saubhāgyāya tvā sāmrājyāya tvā saṃpade tvā jīvātave tvā sumaṅgali prajāvati suśīma iti saptamaṃ sakhā saptapadī bhaveti //
KauśS, 10, 2, 24.1 ūrje tvā rāyaspoṣāya tvā saubhāgyāya tvā sāmrājyāya tvā saṃpade tvā jīvātave tvā sumaṅgali prajāvati suśīma iti saptamaṃ sakhā saptapadī bhaveti //
KauśS, 10, 2, 24.1 ūrje tvā rāyaspoṣāya tvā saubhāgyāya tvā sāmrājyāya tvā saṃpade tvā jīvātave tvā sumaṅgali prajāvati suśīma iti saptamaṃ sakhā saptapadī bhaveti //
KauśS, 10, 2, 24.1 ūrje tvā rāyaspoṣāya tvā saubhāgyāya tvā sāmrājyāya tvā saṃpade tvā jīvātave tvā sumaṅgali prajāvati suśīma iti saptamaṃ sakhā saptapadī bhaveti //
KauśS, 10, 2, 28.1 ahaṃ vi ṣyāmi pra tvā muñcāmīti yoktraṃ vicṛtati //
KauśS, 10, 3, 15.0 ud va ūrmir iti yānaṃ samprokṣya vimocayati //
KauśS, 10, 4, 10.0 tena bhūtena tubhyam agre śumbhanī agnir janavin mahyaṃ jāyām imām adāt somo vasuvin mahyaṃ jāyām imām adāt pūṣā jñātivin mahyaṃ jāyām imām adād indraḥ sahīyān mahyaṃ jāyām adād agnaye janavide svāhā somāya vasuvide svāhā pūṣṇe jñātivide svāhendrāya sahīyase svāheti //
KauśS, 10, 5, 7.0 abhi tvety abhicchādayati //
KauśS, 10, 5, 18.0 dvābhyāṃ nivartayatīha mama rādhyatām atra taveti //
KauśS, 11, 1, 5.0 yat te kṛṣṇa ity avadīpayati //
KauśS, 11, 1, 17.0 evaṃ snātam alaṃkṛtam ahatenāvāgdaśena vasanena pracchādayaty etat te deva etat tvā vāsaḥ prathamaṃ nv āgann iti //
KauśS, 11, 1, 17.0 evaṃ snātam alaṃkṛtam ahatenāvāgdaśena vasanena pracchādayaty etat te deva etat tvā vāsaḥ prathamaṃ nv āgann iti //
KauśS, 11, 1, 36.0 idaṃ ta ity agnim agrataḥ //
KauśS, 11, 1, 53.0 prācyāṃ tvā diśīti pratidiśam //
KauśS, 11, 2, 29.0 ajo bhāga ut tvā vahantv iti dakṣiṇato 'jaṃ badhnāti //
KauśS, 11, 2, 30.0 asmād vai tvam ajāyathā ayaṃ tvad adhi jāyatām asau svāhety urasi gṛhye juhoti //
KauśS, 11, 2, 30.0 asmād vai tvam ajāyathā ayaṃ tvad adhi jāyatām asau svāhety urasi gṛhye juhoti //
KauśS, 11, 2, 39.0 sarasvatīṃ devayanto havante sarasvatīṃ pitaro havante sarasvati yā sarathaṃ yayātha sarasvati vrateṣu ta idaṃ te havyaṃ ghṛtavat sarasvatīndro mā marutvān iti //
KauśS, 11, 2, 39.0 sarasvatīṃ devayanto havante sarasvatīṃ pitaro havante sarasvati yā sarathaṃ yayātha sarasvati vrateṣu ta idaṃ te havyaṃ ghṛtavat sarasvatīndro mā marutvān iti //
KauśS, 11, 3, 21.3 apāṃ yonim apādhvaṃ svadhā yāś cakṛṣe jīvaṃs tās te santu madhuścuta ity agnau sthālīpākaṃ nipṛṇāti //
KauśS, 11, 3, 26.1 upa dyāṃ śaṃ te nīhāra iti mantroktānyavadāya //
KauśS, 11, 3, 29.1 mā te mano yat te aṅgam iti saṃcinoti pacchaḥ //
KauśS, 11, 3, 29.1 mā te mano yat te aṅgam iti saṃcinoti pacchaḥ //
KauśS, 11, 3, 32.1 mā tvā vṛkṣa iti vṛkṣamūle nidadhāti //
KauśS, 11, 4, 20.0 yat te kṛṣṇa iti bhūmer vasane samopya sarvasurabhicūrṇair avakīryotthāpanībhir utthāpya hariṇībhir hareyuḥ //
KauśS, 11, 4, 30.0 etad vaḥ pitaraḥ pātram iti trīṇy udakaṃsān ninayati //
KauśS, 11, 5, 6.1 yaṃ te mantham iti mantroktaṃ vimite nipṛṇāti //
KauśS, 11, 6, 26.0 mā te mano yat te aṅgam indro modapūr ity āto 'numantrayate //
KauśS, 11, 6, 26.0 mā te mano yat te aṅgam indro modapūr ity āto 'numantrayate //
KauśS, 11, 7, 2.0 ye ca jīvā ye te pūrve parāgatā iti sarpirmadhubhyāṃ caruṃ pūrayitvā śīrṣadeśe nidadhāti //
KauśS, 11, 7, 8.0 ut te stabhnāmīti logān yathāparu //
KauśS, 11, 8, 17.0 karṣūṃ ca pāṇī ca prakṣālyaitad vaḥ pitaraḥ pātram iti karṣūm udakena pūrayitvā //
KauśS, 11, 9, 1.2 tvaṃ tān agne apa sedha dūrān satyāḥ naḥ pitṝṇāṃ santv āśiṣaḥ svāhā svadheti hutvā kumbhīpākam abhighārayati //
KauśS, 11, 9, 5.1 yad vo agnir iti sāyavanāṃs taṇḍulān //
KauśS, 11, 9, 11.1 uddhṛtyājyena saṃnīya trīn piṇḍān saṃhatān nidadhāty etat te pratatāmaheti //
KauśS, 11, 9, 12.1 dakṣiṇataḥ patnībhya idaṃ vaḥ patnya iti //
KauśS, 11, 9, 15.1 vaddhvaṃ pitaro mā vo 'to 'nyat pitaro yoyuvateti sūtrāṇi //
KauśS, 11, 9, 17.1 ājyenāvicchinnaṃ piṇḍān abhighārayati ye ca jīvā ye te pūrve parāgatā iti //
KauśS, 11, 9, 26.1 namo vaḥ pitara ity upatiṣṭhati //
KauśS, 11, 10, 1.7 vayaṃ soma vrate tava manas tanūṣu bibhrataḥ prajāvantaḥ sacemahi /
KauśS, 11, 10, 6.3 ā tvārukṣad vṛṣabhaḥ pṛśnir agriyo medhāvinaṃ pitaro garbham ā dadhuḥ /
KauśS, 11, 10, 6.4 ā tvāyaṃ puruṣo gamet puruṣaḥ puruṣād adhi /
KauśS, 11, 10, 6.5 sa te śraiṣṭhyāya jāyatāṃ sa some sāma gāyatv iti //
KauśS, 11, 10, 10.1 arvācy upasaṃkrame mā parācy upa vastathā /
KauśS, 11, 10, 10.2 annaṃ prāṇasya bandhanaṃ tena badhnāmi tvā mayīti //
KauśS, 11, 10, 12.2 ūrjaṃ duhānāḥ śucayaḥ śucivratā gṛhā jīvanta upa vaḥ sadema /
KauśS, 11, 10, 13.6 tvam agna īḍita ā tvāgna indhīmahīti //
KauśS, 11, 10, 13.6 tvam agna īḍita ā tvāgna indhīmahīti //
KauśS, 12, 1, 5.1 ṛtena tvā satyena tvā tapasā tvā karmaṇā tveti saṃnahyati //
KauśS, 12, 1, 5.1 ṛtena tvā satyena tvā tapasā tvā karmaṇā tveti saṃnahyati //
KauśS, 12, 1, 5.1 ṛtena tvā satyena tvā tapasā tvā karmaṇā tveti saṃnahyati //
KauśS, 12, 1, 5.1 ṛtena tvā satyena tvā tapasā tvā karmaṇā tveti saṃnahyati //
KauśS, 12, 2, 2.1 tat sūryasya tvā cakṣuṣā pratīkṣa iti pratīkṣate //
KauśS, 12, 2, 3.1 ayuto 'ham devasya tvā savitur iti pratigṛhya puromukhaṃ prāgdaṇḍaṃ nidadhāti //
KauśS, 12, 2, 4.1 pṛthivyās tvā nābhau sādayāmy adityā upastha iti bhūmau pratiṣṭhāpya //
KauśS, 12, 3, 31.1 yat kāma kāmayamānā idaṃ kṛṇmasi te haviḥ /
KauśS, 13, 4, 3.3 rathaṃtareṇa tvā bṛhacchamayāmi bṛhatā tvā rathantaraṃ śamayāmi /
KauśS, 13, 4, 3.3 rathaṃtareṇa tvā bṛhacchamayāmi bṛhatā tvā rathantaraṃ śamayāmi /
KauśS, 13, 4, 3.4 indrāgnī tvā brahmaṇā vāvṛdhānāvāyuṣmantāvuttamaṃ tvā karāthaḥ /
KauśS, 13, 4, 3.4 indrāgnī tvā brahmaṇā vāvṛdhānāvāyuṣmantāvuttamaṃ tvā karāthaḥ /
KauśS, 13, 5, 4.1 ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi /
KauśS, 13, 5, 6.1 ārād agniṃ kravyādaṃ nirūhañ jīvātave te paridhiṃ dadhāmi /
KauśS, 13, 5, 6.2 indrāgnī tvā brahmaṇā vāvṛdhānāv āyuṣmantāv uttamaṃ tvā karāthaḥ /
KauśS, 13, 5, 6.2 indrāgnī tvā brahmaṇā vāvṛdhānāv āyuṣmantāv uttamaṃ tvā karāthaḥ /
KauśS, 13, 5, 8.3 ye te pāśā ekaśataṃ mṛtyo martyāya hantave /
KauśS, 13, 5, 8.4 tāṃs te yajñasya māyayā sarvān apayajāmasi /
KauśS, 13, 5, 8.7 ye te śataṃ varuṇa ye sahasraṃ yajñiyāḥ pāśā vitatā mahāntaḥ /
KauśS, 13, 6, 3.1 ā tvāhārṣaṃ dhruvā dyauḥ satyaṃ bṛhad ity etenānuvākena juhuyāt //
KauśS, 13, 7, 2.3 oṣadhībhiḥ saṃvidānāv indrāgnī tvābhirakṣatām /
KauśS, 13, 10, 2.2 tṛptiṃ yāṃ devatā vidus tāṃ tvā saṃkalpayāmasi /
KauśS, 13, 10, 2.4 tāṃ tvā saṃkalpayāmasi /
KauśS, 13, 10, 2.5 yat te ghoraṃ yat te viṣaṃ tad dviṣatsu nidadhmasy amuṣminn iti brūyāt //
KauśS, 13, 10, 2.5 yat te ghoraṃ yat te viṣaṃ tad dviṣatsu nidadhmasy amuṣminn iti brūyāt //
KauśS, 13, 10, 4.1 samās tvāgna ity etena sūktena juhuyāt //
KauśS, 13, 14, 6.2 vittir asi puṣṭir asi śrīr asi prājāpatyānāṃ tāṃ tvāhaṃ mayi puṣṭikāmo juhomi svāhā //
KauśS, 13, 14, 7.3 urvīṃ tvāhur manuṣyāḥ śriyaṃ tvā manaso viduḥ /
KauśS, 13, 14, 7.3 urvīṃ tvāhur manuṣyāḥ śriyaṃ tvā manaso viduḥ /
KauśS, 13, 14, 7.12 viśas tvā rāsantāṃ pradiśo 'nu sarvā ahorātrārdhamāsamāsā ārtavā ṛtubhiḥ saha /
KauśS, 13, 15, 2.2 tan nārīḥ prabravīmi vaḥ sādhvīr vaḥ santūrvarīḥ /
KauśS, 13, 15, 2.2 tan nārīḥ prabravīmi vaḥ sādhvīr vaḥ santūrvarīḥ /
KauśS, 13, 15, 2.3 sādhur vas tantur bhavatu sādhur etu ratho vṛtaḥ /
KauśS, 13, 15, 2.4 atho horvarīr yūyaṃ prātar voḍhave dhāvata /
KauśS, 13, 16, 2.5 tvaṃ hy agne agninā vipro vipreṇa san satā /
KauśS, 13, 24, 7.1 uttiṣṭhata nirdravata na va ihāstv ity añcanam /
KauśS, 13, 24, 7.2 indro vaḥ sarvāsāṃ sākaṃ garbhān āṇḍāni bhetsyati phaḍḍhatāḥ pipīlikā iti //
KauśS, 13, 24, 8.1 indro vo yamo vo varuṇo vo 'gnir vo vāyur vaḥ sūryo vaś cendro vaḥ prajāpatir va īśāno va iti //
KauśS, 13, 24, 8.1 indro vo yamo vo varuṇo vo 'gnir vo vāyur vaḥ sūryo vaś cendro vaḥ prajāpatir va īśāno va iti //
KauśS, 13, 24, 8.1 indro vo yamo vo varuṇo vo 'gnir vo vāyur vaḥ sūryo vaś cendro vaḥ prajāpatir va īśāno va iti //
KauśS, 13, 24, 8.1 indro vo yamo vo varuṇo vo 'gnir vo vāyur vaḥ sūryo vaś cendro vaḥ prajāpatir va īśāno va iti //
KauśS, 13, 24, 8.1 indro vo yamo vo varuṇo vo 'gnir vo vāyur vaḥ sūryo vaś cendro vaḥ prajāpatir va īśāno va iti //
KauśS, 13, 24, 8.1 indro vo yamo vo varuṇo vo 'gnir vo vāyur vaḥ sūryo vaś cendro vaḥ prajāpatir va īśāno va iti //
KauśS, 13, 24, 8.1 indro vo yamo vo varuṇo vo 'gnir vo vāyur vaḥ sūryo vaś cendro vaḥ prajāpatir va īśāno va iti //
KauśS, 13, 24, 8.1 indro vo yamo vo varuṇo vo 'gnir vo vāyur vaḥ sūryo vaś cendro vaḥ prajāpatir va īśāno va iti //
KauśS, 13, 24, 8.1 indro vo yamo vo varuṇo vo 'gnir vo vāyur vaḥ sūryo vaś cendro vaḥ prajāpatir va īśāno va iti //
KauśS, 13, 25, 4.5 yad ado vāta te gṛhe nihitaṃ bheṣajaṃ guhā /
KauśS, 13, 27, 2.2 agne tvaṃ nas tasmāt pāhi sa hi vettha yathāyatham /
KauśS, 13, 30, 3.1 sa yaṃ dviṣyāt tasyāśāyāṃ lohitaṃ te prasiñcāmīti dakṣiṇāmukhaḥ prasiñcet //
KauśS, 13, 32, 5.1 savyāvṛttāny uta yā viśvarūpā pratyagvṛttāny uta yā te paruṣaḥ /
KauśS, 13, 35, 4.1 apsu te rājann iti catasṛbhir vāruṇasya juhuyāt //
KauśS, 13, 38, 2.1 yā te 'vadīptir avarūpā jātavedo 'peto rakṣasāṃ bhāga eṣaḥ /
KauśS, 13, 39, 2.1 śvetā kṛṣṇā rohiṇī jātavedo yās te tanūs tiraścīnā nirdahantīḥ śvasantīḥ /
KauśS, 13, 43, 9.1 asau vai nāma te mātāsau vai nāma te pitā /
KauśS, 13, 43, 9.1 asau vai nāma te mātāsau vai nāma te pitā /
KauśS, 13, 43, 9.2 asau vai nāma te dūtaḥ svavaṃśam adhitiṣṭhati /
KauśS, 13, 43, 9.3 uttamarātrī nāma mṛtyo te mātā tasya te antakaḥ pitā /
KauśS, 13, 43, 9.3 uttamarātrī nāma mṛtyo te mātā tasya te antakaḥ pitā /
KauśS, 13, 43, 9.4 samaṃdadhānas te dūtaḥ svavaṃśam adhitiṣṭhati /
KauśS, 13, 43, 9.10 yasya te 'nnaṃ na kṣīyate bhūya evopajāyate /
KauśS, 13, 44, 6.1 atha ced udadhānaḥ syāt samudraṃ vaḥ prahiṇomīty etābhyām abhimantrya //
KauśS, 14, 1, 9.1 grīṣmas te bhūma ity upasthāya //
KauśS, 14, 1, 11.1 bṛhaspate pari gṛhāṇa vediṃ sugā vo devāḥ sadanāni santu /
KauśS, 14, 1, 12.1 yat te bhūma iti vikhanati //
KauśS, 14, 1, 13.1 yat te ūnam iti saṃvapati //
KauśS, 14, 1, 14.1 tvam asy āvapanī janānām iti tataḥ pāṃsūn anyatodāhārya //
KauśS, 14, 1, 18.1 devasya tvā savituḥ prasave aśvinor bāhubhyāṃ pūṣṇo hastābhyām ā dada iti lekhanam ādāya yatrāgniṃ nidhāsyan bhavati tatra lakṣaṇaṃ karoti //
KauśS, 14, 1, 25.2 tvām agne bhṛgavo nayantām aṅgirasaḥ sadanaṃ śreya ehi /
KauśS, 14, 1, 25.3 viśvakarmā pura etu prajānan dhiṣṇyaṃ panthām anu te diśāmeti //
KauśS, 14, 1, 32.1 tvaṃ bhūmim aty eṣy ojaseti darbhān samprokṣya //
KauśS, 14, 1, 39.1 tad anvālabhya japatīdam aham arvāgvasoḥ sadane sīdāmy ṛtasya sadane sīdāmi satyasya sadane sīdāmīṣṭasya sadane sīdāmi pūrtasya sadane sīdāmi māmṛṣad eva barhiḥ svāsasthaṃ tvādhyāsadeyam ūrṇamradam anabhiśokam //
KauśS, 14, 2, 6.0 ṛtubhyas tveti vigrāham aṣṭau //
KauśS, 14, 3, 8.1 mā no devā ahir vadhīd arasasya śarkoṭasyendrasya prathamo ratho yas te sarpo vṛścikas tṛṣṭadaṃśmā namas te astu vidyuta āre 'sāv asmad astu yas te pṛthu stanayitnur iti saṃsthāpya homān //
KauśS, 14, 3, 8.1 mā no devā ahir vadhīd arasasya śarkoṭasyendrasya prathamo ratho yas te sarpo vṛścikas tṛṣṭadaṃśmā namas te astu vidyuta āre 'sāv asmad astu yas te pṛthu stanayitnur iti saṃsthāpya homān //
KauśS, 14, 3, 8.1 mā no devā ahir vadhīd arasasya śarkoṭasyendrasya prathamo ratho yas te sarpo vṛścikas tṛṣṭadaṃśmā namas te astu vidyuta āre 'sāv asmad astu yas te pṛthu stanayitnur iti saṃsthāpya homān //
KauśS, 14, 4, 8.0 ā tvāhārṣaṃ dhruvā dyaur viśas tvā sarvā vāñchantv iti sarvato 'pramattā dhārayeran //
KauśS, 14, 4, 8.0 ā tvāhārṣaṃ dhruvā dyaur viśas tvā sarvā vāñchantv iti sarvato 'pramattā dhārayeran //