Occurrences

Kāmasūtra

Kāmasūtra
KāSū, 1, 1, 12.6 kucumāra aupaniṣadikam iti /
KāSū, 1, 1, 12.8 tatra dattakādibhiḥ praṇītānāṃ śāstrāvayavānām ekadeśatvāt mahad iti ca bābhravīyasya duradhyeyatvāt saṃkṣipya sarvam artham alpena granthena kāmasūtram idaṃ praṇītam //
KāSū, 1, 1, 13.7 iti sādhāraṇaṃ prathamam adhikaraṇam /
KāSū, 1, 1, 13.27 iti sāmprayogikaṃ dvitīyam adhikaraṇam /
KāSū, 1, 1, 13.39 iti kanyāsamprayuktakaṃ tṛtīyam adhikaraṇam /
KāSū, 1, 1, 13.50 iti bhāryādhikārikaṃ caturtham adhikaraṇam /
KāSū, 1, 1, 13.63 iti pāradārikaṃ pañcamam adhikaraṇam /
KāSū, 1, 1, 13.78 iti vaiśikaṃ ṣaṣṭham adhikaraṇam /
KāSū, 1, 1, 13.87 ityaupaniṣadikaṃ saptamam adhikaraṇam /
KāSū, 1, 1, 13.94 iti śāstrasya saṃgrahaḥ //
KāSū, 1, 2, 10.1 tam adhyakṣapracārād vārtāsamayavidbhyo vaṇigbhyaśceti //
KāSū, 1, 2, 15.3 veśyāyāśceti trivargapratipattiḥ //
KāSū, 1, 2, 17.1 tiryagyoniṣvapi tu svayaṃ pravṛttatvāt kāmasya nityatvācca na śāstreṇa kṛtyam astītyācāryāḥ //
KāSū, 1, 2, 19.1 sā copāyapratipattiḥ kāmasūtrād iti vātsyāyanaḥ //
KāSū, 1, 2, 24.2 iti laukāyatikāḥ //
KāSū, 1, 2, 25.1 śāstrasyānabhiśaṅkyatvād abhicārānuvyāhārayośca kvacit phaladarśanān nakṣatracandrasūryatārāgrahacakrasya lokārthaṃ buddhipūrvakam iva pravṛtter darśanād varṇāśramācārasthitilakṣaṇatvāc ca lokayātrāyā hastagatasya ca bījasya bhaviṣyataḥ sasyārthe tyāgadarśanāccared dharmān iti vātsyāyanaḥ //
KāSū, 1, 2, 27.1 tatsarvaṃ kālakāritam iti //
KāSū, 1, 2, 29.3 kāla eva punar apyenaṃ karteti kālakāraṇikāḥ //
KāSū, 1, 2, 31.2 na niṣkarmaṇo bhadram astīti vātsyāyanaḥ //
KāSū, 1, 2, 35.1 devarājaścāhalyām atibalaśca kīcako draupadīṃ rāvaṇaśca sītām apare cānye ca bahavo dṛśyante kāmavaśagā vinaṣṭā ityarthacintakāḥ //
KāSū, 1, 2, 37.2 na hi bhikṣukāḥ santīti sthālyo nādhiśrīyante /
KāSū, 1, 2, 37.3 na hi mṛgāḥ santīti yavā nopyanta iti vātsyāyanaḥ //
KāSū, 1, 2, 37.3 na hi mṛgāḥ santīti yavā nopyanta iti vātsyāyanaḥ //
KāSū, 1, 2, 39.1 kiṃ syāt paratretyāśaṅkā kārye yasmin na jāyate /
KāSū, 1, 2, 39.2 na cārthaghnaṃ sukhaṃ ceti śiṣṭāstatra vyavasthitāḥ //
KāSū, 1, 3, 2.3 yoṣitāṃ śāstragrahaṇasyābhāvād anarthakam iha śāstre strīśāsanam ityācāryāḥ //
KāSū, 1, 3, 3.2 prayogasya ca śāstrapūrvakatvād iti vātsyāyanaḥ //
KāSū, 1, 3, 6.1 asti vyākaraṇam ityavaiyākaraṇā api yājñikā ūhaṃ kratuṣu prayuñjate //
KāSū, 1, 3, 7.1 asti jyautiṣam iti puṇyāheṣu karma kurvate //
KāSū, 1, 3, 9.1 tathāsti rājeti dūrasthā api janapadā na maryādām ativartante tadvad etat //
KāSū, 1, 3, 14.1 gītaṃ vādyaṃ nṛtyaṃ ālekhyaṃ viśeṣakachedyaṃ taṇḍulakusumavalivikārāḥ puṣpāstaraṇaṃ daśanavasanāṅgarāgaḥ maṇibhūmikākarma śayanaracanam udakavādyam udakāghātaḥ citrāśca yogāḥ mālyagrathanavikalpāḥ śekharakāpīḍayojanaṃ nepathyaprayogāḥ karṇapattrabhaṅgāḥ gandhayuktiḥ bhūṣaṇayojanam aindrajālāḥ kaucumārāś ca yogāḥ hastalāghavaṃ vicitraśākayūṣabhakṣyavikārakriyā pānakarasarāgāsavayojanaṃ sūcīvānakarmāṇi sūtrakrīḍā vīṇāḍamarukavādyāni prahelikā pratimālā durvācakayogāḥ pustakavācanaṃ nāṭakākhyāyikādarśanaṃ kāvyasamasyāpūraṇaṃ paṭṭikāvetravānavikalpāḥ takṣakarmāṇi takṣaṇaṃ vāstuvidyā rūpyaratnaparīkṣā dhātuvādaḥ maṇirāgākarajñānaṃ vṛkṣāyurvedayogāḥ meṣakukkuṭalāvakayuddhavidhiḥ śukasārikāpralāpanam utsādane saṃvāhane keśamardane ca kauśalyaṃ akṣaramuṣṭikākathanaṃ mlecchitavikalpāḥ deśabhāṣāvijñānaṃ puṣpaśakaṭikā nimittajñānaṃ yantramātṛkā dhāraṇamātṛkā sampāṭhyaṃ mānasī kāvyakriyā abhidhānakośaḥ chandojñānaṃ kriyākalpaḥ chalitakayogāḥ vastragopanāni dyūtaviśeṣā ākarṣakrīḍā bālakrīḍanakāni vainayikīnāṃ vaijayikīnāṃ vyāyāmikīnāṃ ca vidyānāṃ jñānam iti catuḥṣaṣṭir aṅgavidyāḥ kāmasūtrasyāvayavinyaḥ //
KāSū, 1, 4, 4.16 sthaṇḍilapīṭhikā ca sakusumeti bhavanavinyāsaḥ //
KāSū, 1, 4, 5.1 sa prātar utthāya kṛtaniyatakṛtyaḥ gṛhītadantadhāvanaḥ mātrayānulepanaṃ dhūpaṃ srajam iti ca gṛhītvā dattvā sikthakam alaktakaṃ ca dṛṣṭvādarśe mukham gṛhītamukhavāsatāmbūlaḥ kāryāṇyanutiṣṭhet //
KāSū, 1, 4, 6.5 pañcamakaṃ daśamakaṃ vā pratyāyuṣyam ityahīnam /
KāSū, 1, 4, 6.18 varṣapramṛṣṭanepathyānāṃ durdinābhisārikāṇāṃ svayam eva punar maṇḍanam mitrajanena vā paricaraṇam ityāhorātrikam //
KāSū, 1, 4, 7.8 iti gaṇadharmaḥ /
KāSū, 1, 4, 13.2 iti sambhūya krīḍāḥ //
KāSū, 1, 4, 15.1 avibhavastu śarīramātro mallikāphenakakaṣāyamātraparicchadaḥ pūjyād deśād āgataḥ kalāsu vicakṣaṇastadupadeśena goṣṭhyāṃ veśocite ca vṛtte sādhayed ātmānam iti pīṭhamardaḥ //
KāSū, 1, 4, 19.6 iti nāgarakavṛttam //
KāSū, 1, 5, 4.1 anyakāraṇavaśāt paraparigṛhītāpi pākṣikī caturthīti goṇikāputraḥ //
KāSū, 1, 5, 17.4 mamāmitro vāsyāḥ patyā sahaikībhāvam upagatastam anayā rasena yojayiṣyāmītyevamādibhiḥ kāraṇaiḥ parastriyam api prakurvīta //
KāSū, 1, 5, 18.1 iti sāhasikyaṃ na kevalaṃ rāgād eva /
KāSū, 1, 5, 18.2 etair eva kāraṇair mahāmātrasambaddhā rājasambaddhā vā tatraikadeśacāriṇī kācid anyā vā kāryasaṃpādinī vidhavā pañcamīti cārāyaṇaḥ /
KāSū, 1, 5, 18.3 saiva pravrajitā ṣaṣṭhīti suvarṇanābhaḥ /
KāSū, 1, 5, 18.4 gaṇikāyā duhitā paricārikā vānanyapūrvā saptamīti ghoṭakamukhaḥ /
KāSū, 1, 5, 18.5 utkrāntabālabhāvā kulayuvatir upacārānyatvād aṣṭamīti gonardīyaḥ /
KāSū, 1, 5, 18.6 kāryāntarābhāvād etāsām api pūrvāsvevopalakṣaṇam tasmāccatasra eva nāyikā iti vātsyāyanaḥ /
KāSū, 1, 5, 18.7 bhinnatvāt tṛtīyā prakṛtiḥ pañcamītyeke //
KāSū, 1, 5, 21.1 dṛṣṭapañcapuruṣā nāgamyā kācid astīti bābhravīyāḥ //
KāSū, 1, 5, 22.1 saṃbandhisakhiśrotriyarājadāravarjam iti goṇikāputraḥ //
KāSū, 1, 5, 24.1 pitṛpaitāmaham avisaṃvādakam adṛṣṭavaikṛtaṃ vaśyaṃ dhruvam alobhaśīlam aparihāryam amantravisrāvīti mitrasaṃpat //
KāSū, 1, 5, 25.2 tadyoṣinmitrāśca nāgarakāḥ syur iti vātsyāyanaḥ //
KāSū, 1, 5, 27.1 paṭutā dhārṣṭyam iṅgitākārajñatā pratāraṇakālajñatā viṣahyabuddhitvaṃ laghvī pratipattiḥ sopāyā ceti dūtaguṇāḥ //
KāSū, 2, 1, 1.1 śaśo vṛṣo 'śva iti liṅgato nāyakaviśeṣāḥ /
KāSū, 2, 1, 1.2 nāyikā punarmṛgī vaḍavā hastinī ceti //
KāSū, 2, 1, 4.2 iti pramāṇato navaratāni //
KāSū, 2, 1, 12.3 puruṣapratīteś cānabhijñatvāt kathaṃ te sukham iti praṣṭum aśakyatvāt /
KāSū, 2, 1, 12.4 katham etad upalabhyata iti cet puruṣo hi ratim adhigamya svecchayā viramati na striyam apekṣate na tvevaṃ strītyauddālakiḥ //
KāSū, 2, 1, 12.4 katham etad upalabhyata iti cet puruṣo hi ratim adhigamya svecchayā viramati na striyam apekṣate na tvevaṃ strītyauddālakiḥ //
KāSū, 2, 1, 14.2 kaṇḍūtipratīkāro 'pi hi dīrghakālaṃ priya iti /
KāSū, 2, 1, 14.4 tasmāt saṃdigdhatvād alakṣaṇam iti //
KāSū, 2, 1, 15.2 tacca abhimānasaṃsṛṣṭaṃ sukham ityabhidhīyate //
KāSū, 2, 1, 16.4 na hyasatyāṃ bhāvaprāptau garbhasaṃbhava iti bābhravīyāḥ //
KāSū, 2, 1, 18.4 ante ca virāmābhīpsetyetad upapannam iti //
KāSū, 2, 1, 18.4 ante ca virāmābhīpsetyetad upapannam iti //
KāSū, 2, 1, 19.2 sāmānye api bhrāntisaṃskāre kulālacakrasya bhramarakasya vā bhrāntāv eva vartamānasya prārambhe mandavegatā tataśca krameṇa pūraṇam vegasyetyupapadyate /
KāSū, 2, 1, 19.3 dhātukṣayācca virāmābhīpseti /
KāSū, 2, 1, 23.5 abhiyoktāham iti puruṣo 'nurajyate /
KāSū, 2, 1, 23.6 abhiyuktāham aneneti yuvatir iti vātsyāyanaḥ //
KāSū, 2, 1, 23.6 abhiyuktāham aneneti yuvatir iti vātsyāyanaḥ //
KāSū, 2, 1, 24.1 tatraitat syād upāyavailakṣaṇyavad eva hi kāryavailakṣaṇyam api kasmān na syād iti /
KāSū, 2, 1, 24.5 ākṛter abhedād iti /
KāSū, 2, 1, 24.8 pṛthak pṛthak svārthasādhakau punar imau tad ayuktam iti //
KāSū, 2, 1, 25.3 yathā meṣayor abhighāte kapitthayor bhede mallayor yuddha iti /
KāSū, 2, 1, 25.4 na tatra kārakabheda iti ced ihāpi na vastubheda iti /
KāSū, 2, 1, 25.4 na tatra kārakabheda iti ced ihāpi na vastubheda iti /
KāSū, 2, 1, 25.5 upāyavailakṣaṇyaṃ tu sargād iti tad abhihitaṃ purastāt /
KāSū, 2, 1, 25.6 tenobhayor api sadṛśī sukhapratipattir iti //
KāSū, 2, 1, 28.1 raso ratiḥ prītir bhāvo rāgo vegaḥ samāptir iti ratiparyāyāḥ /
KāSū, 2, 1, 30.1 teṣu tarkād upacārān prayojayed iti vātsyāyanaḥ //
KāSū, 2, 1, 31.4 prāk ca strīdhātukṣayāt puruṣadhātukṣaya iti prāyovādaḥ //
KāSū, 2, 1, 32.2 prāpnuvantyāśu tāḥ prītim ityācāryā vyavasthitāḥ //
KāSū, 2, 1, 38.1 nānyo 'yam iti yatra syād anyasmin prītikāraṇe /
KāSū, 2, 2, 1.1 saṃprayogāṅgaṃ catuḥṣaṣṭir ityācakṣate /
KāSū, 2, 2, 2.1 śāstram evedaṃ catuḥṣaṣṭir ityācāryavādaḥ //
KāSū, 2, 2, 3.1 kalānāṃ catuḥṣaṣṭitvāt tāsāṃ ca saṃprayogāṅgabhūtatvāt kalāsamūho vā catuḥṣaṣṭir iti /
KāSū, 2, 2, 3.4 pañcālasaṃbandhācca bahvṛcair eṣā pūjārthaṃ saṃjñā pravartitā ityeke //
KāSū, 2, 2, 4.1 āliṅganacumbananakhacchedyadaśanacchedyasaṃveśanaśītkṛtapuruṣāyitopariṣṭakānām aṣṭānām aṣṭadhā vikalpabhedād aṣṭāvaṣṭakāścatuḥṣaṣṭir iti bābhravīyāḥ //
KāSū, 2, 2, 5.2 yathā saptaparṇo vṛkṣaḥ pañcavarṇo balir iti vātsyāyanaḥ //
KāSū, 2, 2, 6.2 spṛṣṭakam viddhakam uddhṛṣṭakaṃ pīḍitakam iti //
KāSū, 2, 2, 9.2 nāyako 'pi tām avapīḍya gṛhṇīyād iti viddhakam //
KāSū, 2, 2, 12.1 tad eva kuḍyasaṃdaṃśena stambhasaṃdaṃśena vā sphuṭakam avapīḍayed iti pīḍitakam //
KāSū, 2, 2, 14.1 latāveṣṭitakaṃ vṛkṣādhirūḍhakaṃ tilataṇḍulakaṃ kṣīranīrakam iti catvāri saṃprayogakāle //
KāSū, 2, 2, 16.1 caraṇena caraṇam ākramya dvitīyenorudeśam ākramantī veṣṭayantī vā tatpṛṣṭhasaktaikabāhur dvitīyenāṃsam avanamayantī īṣanmandaśītkṛtakūjitā cumbanārtham evādhiroḍhum icched iti vṛkṣādhirūḍhakam //
KāSū, 2, 2, 19.1 rāgāndhāv anapekṣitātyayau parasparam anuviśata ivotsaṅgagatāyām abhimukhopaviṣṭāyāṃ śayane veti kṣīrajalakam //
KāSū, 2, 2, 23.1 tatrorusaṃdaṃśenaikam ūrum ūrudvayaṃ vā sarvaprāṇaṃ pīḍayet ityūrūpagūhanam //
KāSū, 2, 2, 25.1 stanābhyām uraḥ praviśya tatraiva bhāram āropayed iti stanāliṅganam //
KāSū, 2, 2, 27.1 saṃvāhanam apyupagūhanaprakāram ityeke manyante saṃsparśatvāt //
KāSū, 2, 2, 28.1 pṛthak kālatvād bhinnaprayojanatvād asādhāraṇatvān neti vātsyāyanaḥ //
KāSū, 2, 3, 2.3 iti vātsyāyanaḥ //
KāSū, 2, 3, 4.3 rāgavaśād deśapravṛtteśca santi tāni tāni sthānāni na tu sarvajanaprayojyānīti vātsyāyanaḥ //
KāSū, 2, 3, 5.2 nimittakaṃ sphuritakaṃ ghaṭṭitakam iti trīṇi kanyācumbanāni //
KāSū, 2, 3, 6.1 balāt kāreṇa niyuktā mukhe mukham ādhatte na tu viceṣṭata iti nimittakam //
KāSū, 2, 3, 7.1 vadane praveśitaṃ cauṣṭhaṃ manāgapatrapāvagrahītum icchantī syandayati svam oṣṭhaṃ nottaram utsahata iti sphuritakam //
KāSū, 2, 3, 8.1 īṣatparigṛhya vinimīlitanayanā kareṇa ca tasya nayane avacchādayantī jihvāgreṇa ghaṭṭayati iti ghaṭṭitakam //
KāSū, 2, 3, 9.1 samaṃ tiryag udbhrāntam avapīḍitakam iti caturvidham apare //
KāSū, 2, 3, 10.1 aṅgulisaṃpuṭena piṇḍīkṛtya nirdaśanam oṣṭhapuṭenāvapīḍayed ityavapīḍitakaṃ pañcamam api karaṇam //
KāSū, 2, 3, 13.1 tatra jitā sārdharuditaṃ karaṃ vidhunuyāt praṇuded daśet parivartayed balād āhṛtā vivadet punar apyastu paṇa iti brūyāt /
KāSū, 2, 3, 14.2 iti cumbanadyūtakalahaḥ //
KāSū, 2, 3, 17.2 ityuttaracumbitam //
KāSū, 2, 3, 18.2 iti saṃpuṭakaṃ striyāḥ puṃso vā ajātavyañjanasya //
KāSū, 2, 3, 19.1 tasminn itaro 'pi jihvayāsyā daśanān ghaṭṭayet tālu jihvāṃ ceti jihvāyuddham //
KāSū, 2, 3, 21.2 iti cumbanaviśeṣāḥ //
KāSū, 2, 4, 4.1 tadācchuritakam ardhacandro maṇḍalaṃ rekhā vyāghranakhaṃ mayūrapadakaṃ śaśaplutakam utpalapatrakam iti rūpato 'ṣṭavikalpam //
KāSū, 2, 4, 6.1 pravṛttaraticakrāṇāṃ na sthānam asthānaṃ vā vidyata iti suvarṇanābhaḥ //
KāSū, 2, 4, 8.1 anugatarāji samam ujjvalam amalinam avipāṭitaṃ vivardhiṣṇu mṛdusnigdhadarśanam iti nakhaguṇāḥ //
KāSū, 2, 4, 11.1 madhyamānyubhayabhāñji mahārāṣṭrakāṇām iti //
KāSū, 2, 4, 21.1 stanapṛṣṭhe mekhalāpathe cotpalapattrākṛtītyutpalapatrakam //
KāSū, 2, 4, 22.2 iti nakhakarmāṇi //
KāSū, 2, 4, 24.1 vikalpānām anantatvād ānantyācca kauśalavidher abhyāsasya ca sarvagāmitvād rāgātmakatvācchedyasya prakārān ko 'bhisamīkṣitum arhatītyācāryāḥ //
KāSū, 2, 4, 25.4 dhanurvedādiṣvapi hi śastrakarmaśāstreṣu vaicitryam evāpekṣyate kiṃ punar iheti vātsyāyanaḥ //
KāSū, 2, 5, 1.1 uttarauṣṭham antarmukhaṃ nayanam iti muktvā cumbanavad daśanaradanasthānāni //
KāSū, 2, 5, 2.1 samāḥ snigdhacchāyā rāgagrāhiṇo yuktapramāṇā niśchidrāstīkṣṇāgrā iti daśanaguṇāḥ //
KāSū, 2, 5, 3.1 kuṇṭhā rājyudgatāḥ paruṣāḥ viṣamāḥ ślakṣṇāḥ pṛthavo viralā iti ca doṣāḥ //
KāSū, 2, 5, 4.1 gūḍhakam ucchūnakaṃ bindur bindumālā pravālamaṇir maṇimālā khaṇḍābhrakaṃ varāhacarvitakam iti daśanacchedanavikalpāḥ //
KāSū, 2, 5, 7.1 tad ubhayaṃ bindur adharamadhya iti //
KāSū, 2, 5, 9.1 karṇapūracumbanaṃ nakhadaśanacchedyam iti savyakapolamaṇḍanāni //
KāSū, 2, 5, 18.2 iti daśanacchedyāni //
KāSū, 2, 5, 19.1 viśeṣake karṇapūre puṣpāpīḍe tāmbūlapalāśe tamālapattre ceti prayojyāgāmiṣu nakhadaśanacchedyādīnyābhiyogikāni //
KāSū, 2, 5, 34.1 deśasātmyāt prakṛtisātmyaṃ balīya iti suvarṇanābhaḥ /
KāSū, 2, 5, 38.2 iti krodhādivāviṣṭā kalahān pratiyojayet //
KāSū, 2, 6, 7.1 utphullakaṃ vijṛmbhitakam indrāṇikaṃ ceti tritayaṃ mṛgyāḥ prāyeṇa //
KāSū, 2, 6, 10.1 anīce sakthinī tiryag avasajya pratīcched iti vijṛmbhitakam //
KāSū, 2, 6, 11.1 pārśvayoḥ samam ūrū vinyasya pārśvayor jānunī nidadhyād ityabhyāsayogād indrāṇī //
KāSū, 2, 6, 15.1 saṃpuṭakaṃ pīḍitakaṃ veṣṭitakaṃ vāḍavakam iti //
KāSū, 2, 6, 16.1 ṛjuprasāritāv ubhāvapyubhayoścaraṇāv iti saṃpuṭaḥ //
KāSū, 2, 6, 17.3 pārśveṇa tu śayāno dakṣiṇena nārīm adhiśayīteti sārvatrikam etat //
KāSū, 2, 6, 18.1 saṃpuṭakaprayuktayantreṇaiva dṛḍham ūrū pīḍayed iti pīḍitakam //
KāSū, 2, 6, 19.1 ūrū vyatyasyed iti veṣṭitakam //
KāSū, 2, 6, 20.1 vaḍaveva niṣṭhuram avagṛhṇīyād iti vāḍavakam ābhyāsikam //
KāSū, 2, 6, 21.2 iti saṃveśanaprakārā bābhravīyāḥ //
KāSū, 2, 6, 22.2 ubhāvapyūrū ūrdhvāv iti tad bhugnakam //
KāSū, 2, 6, 23.1 caraṇāv ūrdhvaṃ nāyako 'syā dhārayed iti jṛmbhitakam //
KāSū, 2, 6, 26.1 nāyakasyāṃsa eko dvitīyakaḥ prasārita iti punaḥ punar vyatyāsena veṇudāritakam //
KāSū, 2, 6, 27.1 ekaḥ śirasa upari gacched dvitīyaḥ prasārita iti śūlacitakam ābhyāsikam //
KāSū, 2, 6, 28.1 saṃkucitau svabastideśe nidadhyād iti kārkaṭakam //
KāSū, 2, 6, 29.1 ūrdhvāv ūrū vyatyasyed iti pīḍitakam //
KāSū, 2, 6, 32.2 tathā sukaratvād iti suvarṇanābhaḥ //
KāSū, 2, 6, 33.2 śiṣṭair apasmṛtatvād iti vātsyāyanaḥ //
KāSū, 2, 6, 38.1 etenaiva yogena śaunam aiṇeyaṃ chāgalaṃ gardabhākrāntaṃ mārjāralalitakaṃ vyāghrāvaskandanaṃ gajopamarditaṃ varāhaghṛṣṭakaṃ turagādhirūḍhakam iti yatra yatra viśeṣo yogo 'pūrvastat tad upalakṣayet //
KāSū, 2, 6, 41.1 vārikrīḍitakaṃ chāgalamaiṇeyam iti tatkarmānukṛtiyogāt //
KāSū, 2, 6, 43.2 anyo jaghanamukham anyo madhyam anya iti vāraṃ vāreṇa vyatikareṇa cānutiṣṭheyuḥ //
KāSū, 2, 6, 45.2 iti citraratāni //
KāSū, 2, 7, 2.2 skandhau śiraḥ stanāntaraṃ pṛṣṭhaṃ jaghanaṃ pārśva iti sthānāni //
KāSū, 2, 7, 3.1 taccaturvidham apahastakaṃ prasṛtakaṃ muṣṭiḥ samatalakam iti //
KāSū, 2, 7, 19.2 rāgāvasānakāle jaghanapārśvayostāḍanam ityatitvarayā ca ā parisamāpteḥ //
KāSū, 2, 7, 20.2 iti stananaprahaṇanayogāḥ //
KāSū, 2, 7, 23.1 kīlām urasi kartarīṃ śirasi viddhāṃ kapolayoḥ saṃdaṃśikāṃ stanayoḥ pārśvayośceti pūrvaiḥ saha prahaṇanam aṣṭavidham iti dākṣiṇātyānām /
KāSū, 2, 7, 23.1 kīlām urasi kartarīṃ śirasi viddhāṃ kapolayoḥ saṃdaṃśikāṃ stanayoḥ pārśvayośceti pūrvaiḥ saha prahaṇanam aṣṭavidham iti dākṣiṇātyānām /
KāSū, 2, 7, 24.1 kaṣṭam anāryavṛttam anādṛtam iti vātsyāyanaḥ //
KāSū, 2, 8, 2.3 ityeko 'yaṃ mārgaḥ /
KāSū, 2, 8, 2.5 iti dvitīyaḥ //
KāSū, 2, 8, 3.2 pātitā pratipātayāmīti /
KāSū, 2, 8, 5.6 tathā stanayoḥ saṃhatayor hastayoḥ kakṣayor aṃsayor grīvāyām iti ca /
KāSū, 2, 8, 6.1 ratisaṃyoge caināṃ katham anurajyata iti pravṛttyā parīkṣeta //
KāSū, 2, 8, 8.1 etad rahasyaṃ yuvatīnām iti suvarṇanābhaḥ //
KāSū, 2, 8, 9.1 gātrāṇāṃ sraṃsanaṃ netranimīlanaṃ vrīḍānāśaḥ samadhikā ca ratiyojaneti strīṇāṃ bhāvalakṣaṇam //
KāSū, 2, 8, 12.1 upasṛptakaṃ manthanaṃ hulo 'vamardanaṃ pīḍitakaṃ nirghāto varāhaghāto vṛṣāghātaścaṭakavilasitaṃ saṃpuṭa iti puruṣopasṛptāni /
KāSū, 2, 8, 12.3 hastena liṅgaṃ sarvato bhrāmayet iti manthanam /
KāSū, 2, 8, 12.4 nīcīkṛtya jaghanam upariṣṭād ghaṭṭayed iti hulaḥ /
KāSū, 2, 8, 12.6 liṅgena samāhatya pīḍayaṃściram avatiṣṭhed iti pīḍitakam /
KāSū, 2, 8, 12.7 sudūram utkṛṣya vegena svajaghanam avapātayed iti nirghātaḥ /
KāSū, 2, 8, 12.8 ekata eva bhūyiṣṭham avalikhed iti varāhaghātaḥ /
KāSū, 2, 8, 12.10 sakṛnmiśritam aniṣkramayya dvistriścatur iti ghaṭṭayed iti caṭakavilasitam /
KāSū, 2, 8, 12.10 sakṛnmiśritam aniṣkramayya dvistriścatur iti ghaṭṭayed iti caṭakavilasitam /
KāSū, 2, 8, 12.11 rāgāvasānikaṃ vyākhyātaṃ karaṇaṃ saṃpuṭam iti //
KāSū, 2, 8, 14.1 puruṣāyite tu saṃdaṃśo bhramarakaḥ preṅkholitam ityadhikāni //
KāSū, 2, 8, 16.1 yuktayantrā cakravad bhramed iti bhramaraka ābhyāsikaḥ //
KāSū, 2, 8, 18.1 jaghanam eva dolāyamānaṃ sarvato bhrāmayed iti preṅkholitakam //
KāSū, 2, 8, 20.2 iti puruṣāyitāni //
KāSū, 2, 9, 4.3 iti strīrūpiṇī //
KāSū, 2, 9, 5.3 prasṛtaparicayā corumūlaṃ sajaghanam iti saṃspṛśet /
KāSū, 2, 9, 5.6 kṛtalakṣaṇenāpyupalabdhavaikṛtenāpi na codyata iti cet svayam upakramet /
KāSū, 2, 9, 6.2 nimitaṃ pārśvatodaṣṭaṃ bahiḥsaṃdaṃśo 'ntaḥsaṃdaṃśaś cumbitakaṃ parimṛṣṭakam āmracūṣitakaṃ saṃgara iti //
KāSū, 2, 9, 8.2 tasminn api siddhe taduttaram iti //
KāSū, 2, 9, 10.1 hasteṇāgram avacchādya pārśvato nirdaśanam oṣṭhābhyām avapīḍya bhavatv etāvad iti sāntvayet /
KāSū, 2, 9, 11.2 iti bahiḥsaṃdaṃśaḥ //
KāSū, 2, 9, 12.2 ity antaḥsaṃdaṃśaḥ //
KāSū, 2, 9, 14.1 tat kṛtvā jihvāgreṇa sarvato ghaṭṭanam agre ca vyadhanam iti parimṛṣṭakam //
KāSū, 2, 9, 15.2 iti āmracūṣitakam //
KāSū, 2, 9, 16.2 iti saṃgaraḥ //
KāSū, 2, 9, 17.2 ityaupariṣṭakam //
KāSū, 2, 9, 19.3 ityācāryāḥ //
KāSū, 2, 9, 20.2 iti vātsyāyanaḥ //
KāSū, 2, 9, 27.2 iti vātsyāyanaḥ //
KāSū, 2, 9, 35.1 na śāstram astītyetāvat prayoge kāraṇaṃ bhavet /
KāSū, 2, 9, 36.2 kīrtitā iti tat kiṃ syād bhakṣaṇīyaṃ vicakṣaṇaiḥ //
KāSū, 2, 9, 39.2 kaḥ kadā kiṃ kutaḥ kuryād iti ko jñātum arhati //
KāSū, 2, 10, 1.3 keśahaste vastrānte nīvyām ityavalambanam /
KāSū, 2, 10, 1.13 ityayaṃ ratārambhaḥ //
KāSū, 2, 10, 2.6 tatra madhuram idaṃ mṛdu viśadam iti ca vidaśya vidaśya tat tad upāharet /
KāSū, 2, 10, 2.10 iti ratāvasānikam //
KāSū, 2, 10, 8.1 rāgavad āhāryarāgaṃ kṛtrimarāgaṃ vyavahitarāgaṃ poṭārataṃ khalaratam ayantritaratam iti rataviśeṣāḥ //
KāSū, 2, 10, 19.2 iti ratāni //
KāSū, 2, 10, 23.3 tatropaviśyāśrukaraṇam iti /
KāSū, 2, 10, 23.6 iti dattakaḥ /
KāSū, 2, 10, 24.4 iti praṇayakalahaḥ //
KāSū, 2, 10, 29.1 nandinī subhagā siddhā subhagaṃkaraṇīti ca /
KāSū, 2, 10, 29.2 nārīpriyeti cācāryaiḥ śāstreṣv eṣā nirucyate //
KāSū, 3, 1, 3.1 yāṃ gṛhītvā kṛtinam ātmānaṃ manyeta na ca samānair nindyeta tasyāṃ pravṛttir iti ghoṭakamukhaḥ //
KāSū, 3, 1, 9.1 na yadṛcchayā kevalamānuṣāyeti ghoṭakamukhaḥ //
KāSū, 3, 1, 12.3 ityeke //
KāSū, 3, 1, 15.1 snānādiṣu niyujyamānā varayitāraḥ sarvaṃ bhaviṣyatītyuktvā na tadaharevābhyupagaccheyuḥ //
KāSū, 3, 1, 16.2 iti varaṇavidhānam //
KāSū, 3, 2, 1.2 iti sārvavarṇikam //
KāSū, 3, 2, 3.2 iti bābhravīyāḥ //
KāSū, 3, 2, 4.2 iti vātsyāyanaḥ //
KāSū, 3, 2, 11.3 vrīḍāyuktāpi yoṣidatyantakruddhāpi na pādapatanam ativartate iti sārvatrikam //
KāSū, 3, 2, 13.3 iti ghoṭakamukhaḥ //
KāSū, 3, 2, 15.1 icchasi māṃ necchasi vā kiṃ te ahaṃ rucito na rucito veti pṛṣṭā ciraṃ sthitvā nirbadhyamānā tadānukūlyena śiraḥ kampayet /
KāSū, 3, 2, 16.4 sā tu parihāsārtham idam anayoktam iti cānuktam api brūyāt /
KāSū, 3, 2, 16.6 nirbadhyamānā tu nāham evaṃ bravīmītyavyaktākṣaram anavasitārthaṃ vacanaṃ brūyāt /
KāSū, 3, 2, 16.8 ityālāpayojanam //
KāSū, 3, 2, 17.4 vāryamāṇaśca tvam api māṃ pariṣvajasva tato naivam ācariṣyāmīti sthityā pariṣvañjayet /
KāSū, 3, 2, 18.2 ātmanaśca svayaṃ kṛtvā tvayā kṛtam iti te sakhījanasya purataḥ kathayiṣyāmi /
KāSū, 3, 2, 18.3 sā tvaṃ kim atra vakṣyasīti bālavibhīṣikair bālapratyāyanaiśca śanair enāṃ pratārayet /
KāSū, 3, 2, 20.2 nivārite saṃvāhane ko doṣa ityākulayed enām /
KāSū, 3, 2, 20.13 iti kanyāvisrambhaṇam //
KāSū, 3, 2, 24.1 atilajjānvitety eyaṃ yastu kanyām upekṣate /
KāSū, 3, 3, 1.5 bālāyām evaṃ sati dharmādhigame saṃvananaṃ ślāghyam iti ghoṭakamukhaḥ //
KāSū, 3, 3, 2.1 tayā saha puṣpāvacayaṃ grathanaṃ gṛhakaṃ duhitṛkākrīḍāyojanaṃ bhaktapānakaraṇam iti kurvīta /
KāSū, 3, 3, 3.18 deyasya cānyena spṛhaṇīyatvam iti /
KāSū, 3, 3, 3.29 kāmayamānā api tu nābhiyuñjata iti prāyovādaḥ /
KāSū, 3, 3, 3.30 iti bālāyām upakramāḥ //
KāSū, 3, 3, 5.7 dūre sthitā paśyatu mām iti manyamānā parijanaṃ savadanavikāram ābhāṣate /
KāSū, 3, 3, 5.16 tatparicārakaiḥ saha prītiṃ saṃkathāṃ dyūtam iti ca karoti /
KāSū, 3, 3, 5.25 tatpakṣakaiśca saha na saṃsṛjyata iti //
KāSū, 3, 4, 21.1 vivikte ca kiṃcid asti kathayitavyam ityuktvā nirvacanaṃ bhāvaṃ ca tatropalakṣayet /
KāSū, 3, 4, 25.2 na hyetad ṛte kanyayā anyena kāryam iti gacchantīṃ punar āgamanānubandham enāṃ visṛjet //
KāSū, 3, 4, 29.1 dūragatabhāvo 'pi hi kanyāsu na nirvedena sidhyatīti ghoṭakamukhaḥ //
KāSū, 3, 4, 31.3 tasmāt tatkālaṃ prayojayitavyā iti prāyovādaḥ //
KāSū, 3, 4, 34.2 na hi dṛṣṭabhāvā yoṣito deśe kāle ca prayujyamānā vyāvartanta iti vātsyāyanaḥ /
KāSū, 3, 4, 34.3 ityekapuruṣābhiyogāḥ /
KāSū, 3, 4, 36.1 yaṃ vā manyeta mātāpitror asamīkṣayā svayam apyayam indriyadaurbalyān mayi pravartiṣyata iti priyahitopacārair abhīkṣṇasaṃdarśanena ca tam āvarjayet //
KāSū, 3, 4, 39.2 svayam abhiyoginī hi yuvatiḥ saubhāgyaṃ jahātītyācāryāḥ //
KāSū, 3, 4, 41.3 yadā tu manyetānurakto mayi na vyāvartiṣyata iti tadaivainam abhiyuñjānaṃ bālabhāvamokṣāya tvarayet /
KāSū, 3, 4, 41.5 iti prayojyasyopāvartanam //
KāSū, 3, 5, 2.11 tvām ajānatīm iva nāyako balād grahīṣyatīti tathā suparigṛhītaṃ syād iti yojayet //
KāSū, 3, 5, 2.11 tvām ajānatīm iva nāyako balād grahīṣyatīti tathā suparigṛhītaṃ syād iti yojayet //
KāSū, 3, 5, 3.3 agnisākṣikā hi vivāhā na nivartanta ityācāryasamayaḥ //
KāSū, 3, 5, 4.3 anantaraṃ ca prītyupagraheṇa rāgeṇa tadbāndhavān prīṇayed iti /
KāSū, 3, 5, 5.2 tataḥ śrotriyāgārād agnim iti samānaṃ pūrveṇa //
KāSū, 3, 5, 6.2 tatastadanumatena prātiveśyābhavane niśi nāyakam ānāyya śrotriyāgārād agnim iti samānaṃ pūrveṇa //
KāSū, 3, 5, 7.5 viṣahyaṃ sāvakāśam iti samānaṃ pūrveṇa //
KāSū, 3, 5, 8.2 tatraināṃ madāt saṃjñām apratipadyamānāṃ dūṣayitveti samānaṃ pūrveṇa //
KāSū, 3, 5, 9.1 suptāṃ caikacāriṇīṃ dhātreyikāṃ vārayitvā saṃjñām apratipadyamānāṃ dūṣayitveti samānaṃ pūrveṇa //
KāSū, 3, 5, 10.2 iti vivāhayogāḥ //
KāSū, 4, 1, 4.1 na hyato 'nyad gṛhasthānāṃ cittagrāhakam astīti gonardīyaḥ //
KāSū, 4, 1, 10.1 bhojane ca rucitam idam asmai dveṣyam idaṃ pathyam idam apathyam idam iti ca vindyāt //
KāSū, 4, 1, 11.1 svaraṃ bahir upaśrutya bhavanam āgacchataḥ kiṃ kṛtyam iti bruvatī sajjā bhavanamadhye tiṣṭhet //
KāSū, 4, 1, 15.1 āvāhe vivāhe yajñe gamanaṃ sakhībhiḥ saha goṣṭhīṃ devatābhigamanam ityanujñātā kuryāt //
KāSū, 4, 1, 21.1 na hyato 'nyad apratyayakāraṇam astīti gonardīyaḥ //
KāSū, 4, 1, 22.1 durvyāhṛtaṃ durnirīkṣitam anyato mantraṇaṃ dvāradeśāvasthānaṃ nirīkṣaṇaṃ vā niṣkuṭeṣu mantraṇaṃ vivikteṣu ciram avasthānam iti varjayet //
KāSū, 4, 1, 23.1 svedadantapaṅkadurgandhāṃśca budhyeteti virāgakāraṇam //
KāSū, 4, 1, 24.1 bahubhūṣaṇaṃ vividhakusumānulepanaṃ vividhāṅgarāgasamujjvalaṃ vāsa ityābhigāmiko veṣaḥ /
KāSū, 4, 1, 24.3 tathā śuklānyanyāni puṣpāṇīti vaihāriko veṣaḥ //
KāSū, 4, 1, 25.2 vāritāyāṃ ca nāham atra nirbandhanīyeti tadvacaso nivartanam //
KāSū, 4, 1, 32.9 daivasikāyavyayapiṇḍīkaraṇam iti ca vidyāt //
KāSū, 4, 1, 35.6 svakarmasu bhṛtyajananiyamanam utsaveṣu cāsya pūjanam ityekacāriṇīvṛttam //
KāSū, 4, 1, 41.1 āgate ca prakṛtisthāyā eva prathamato darśanaṃ daivatapūjanam upahārāṇāṃ cāharaṇam iti pravāsacaryā //
KāSū, 4, 2, 5.2 yatra manyetārtham iyaṃ svayam api pratipatsyata iti tatrainām ādarata evānuśiṣyāt //
KāSū, 4, 2, 15.1 yadi nāyako 'syām adyāpi sānunaya iti manyeta tadā svayam eva saṃdhau prayateteti jyeṣṭhāvṛttam //
KāSū, 4, 2, 15.1 yadi nāyako 'syām adyāpi sānunaya iti manyeta tadā svayam eva saṃdhau prayateteti jyeṣṭhāvṛttam //
KāSū, 4, 2, 25.1 anena khalu pathyadānena jīvāmīti brūyāt //
KāSū, 4, 2, 28.1 jyeṣṭhābhayācca nigūḍhasaṃmānārthinī syād iti gonardīyaḥ //
KāSū, 4, 2, 30.1 prasahya tv enām ekacāriṇīvṛttam anutiṣṭhed iti kaniṣṭhāvṛttam //
KāSū, 4, 2, 32.1 yatastu svecchayā punar api niṣkramaṇaṃ nirguṇo 'yam iti tadā anyaṃ kāṅkṣed iti bābhravīyāḥ //
KāSū, 4, 2, 32.1 yatastu svecchayā punar api niṣkramaṇaṃ nirguṇo 'yam iti tadā anyaṃ kāṅkṣed iti bābhravīyāḥ //
KāSū, 4, 2, 34.1 guṇeṣu sopabhogeṣu sukhasākalyaṃ tasmāt tato viśeṣa iti gonardīyaḥ //
KāSū, 4, 2, 35.1 ātmanaścittānukūlyād iti vātsyāyanaḥ //
KāSū, 4, 2, 44.7 samājāpānakodyānayātrāvihāraśīlatā ceti punarbhūvṛttam //
KāSū, 4, 2, 54.1 yathā ca pativratātvam aśāṭhyaṃ nāyako manyeta tathā pratividadhyād iti durbhagāvṛttam //
KāSū, 4, 2, 56.1 mālyānulepanavāsāṃsi cāsāṃ kañcukīyā mahattarikā vā rājño nivedayeyur devībhiḥ prahitam iti /
KāSū, 4, 2, 63.3 aparikliṣṭaśca karmayoga ityāntaḥpurikam //
KāSū, 4, 2, 67.2 bahumānaistathā cānyām ityevaṃ rañjayet striyaḥ //
KāSū, 4, 2, 68.2 rahasyaiḥ prītiyogaiścetyekaikām anurañjayet //
KāSū, 5, 1, 5.1 cakṣuḥprītir manaḥsaṅgaḥ saṃkalpotpattir nidrācchedastanutā viṣayebhyo vyāvṛttir lajjāpraṇāśa unmādo mūrchā maraṇam iti teṣāṃ liṅgāni //
KāSū, 5, 1, 6.1 tatrākṛtito lakṣaṇataśca yuvatyāḥ śīlaṃ satyaṃ śaucaṃ sādhyatāṃ caṇḍavegatāṃ ca lakṣayed ityācāryāḥ //
KāSū, 5, 1, 7.1 vyabhicārād ākṛtilakṣaṇayogānām iṅgitākārābhyām eva pravṛttir boddhavyā yoṣita iti vātsyāyanaḥ //
KāSū, 5, 1, 8.3 apekṣayā tu na pravartata iti goṇikāputraḥ //
KāSū, 5, 1, 10.11 durlabhām ākāṅkṣata iti prāyovādaḥ //
KāSū, 5, 1, 11.7 avajñayopamantrayata iti krodhaḥ /
KāSū, 5, 1, 11.8 apratarkya iti saṃkalpavarjanam /
KāSū, 5, 1, 11.9 gamiṣyatītyanāyatir anyatra prasaktamatir iti ca /
KāSū, 5, 1, 11.9 gamiṣyatītyanāyatir anyatra prasaktamatir iti ca /
KāSū, 5, 1, 11.10 asaṃvṛtākāra ityudvegaḥ /
KāSū, 5, 1, 11.11 mitreṣu nisṛṣṭabhāva iti teṣvapekṣā /
KāSū, 5, 1, 11.12 śuṣkābhiyogītyāśaṅkā /
KāSū, 5, 1, 11.13 tejasvīti sādhvasam /
KāSū, 5, 1, 11.14 caṇḍavegaḥ samaratho veti bhayaṃ mṛgyāḥ /
KāSū, 5, 1, 11.15 nāgarakaḥ kalāsu vicakṣaṇa iti vrīḍā /
KāSū, 5, 1, 11.16 sakhitvenopacarita iti ca /
KāSū, 5, 1, 11.17 adeśakālajña ityasūyā /
KāSū, 5, 1, 11.18 paribhavasthānam ity abahumānaḥ /
KāSū, 5, 1, 11.19 ākārito 'pi nāvabudhyata ityavajñā /
KāSū, 5, 1, 11.20 śaśo mandavega iti ca hastinyāḥ /
KāSū, 5, 1, 11.21 matto 'sya mā bhūd aniṣṭam ityanukampā /
KāSū, 5, 1, 11.23 viditā satī svajanabahiṣkṛtā bhaviṣyāmīti bhayam /
KāSū, 5, 1, 11.24 palita ityanādaraḥ /
KāSū, 5, 1, 11.25 patyā prayuktaḥ parīkṣata iti vimarśaḥ /
KāSū, 5, 1, 11.26 dharmāpekṣā ceti //
KāSū, 5, 1, 13.6 bhayayuktānyāśvāsanād iti //
KāSū, 5, 1, 14.3 kathākhyānakuśalo bālyāt prabhṛti saṃsṛṣṭaḥ pravṛddhayauvanaḥ krīḍanakarmādināgataviśvāsaḥ preṣaṇasya kartocitasaṃbhāṣaṇaḥ priyasya kartānyasya bhūtapūrvo dūto marmajña uttamayā prārthitaḥ sakhyā pracchannaṃ saṃsṛṣṭaḥ subhagābhikhyātaḥ saha saṃvṛddhaḥ prātiveśyaḥ kāmaśīlastathābhūtaś ca paricāriko dhātreyikāparigraho navavarakaḥ prekṣodyānatyāgaśīlo vṛṣa iti siddhapratāpaḥ sāhasikaḥ śūro vidyārūpaguṇopabhogaiḥ patyur atiśayitā mahārhaveṣopacāraśceti //
KāSū, 5, 1, 14.3 kathākhyānakuśalo bālyāt prabhṛti saṃsṛṣṭaḥ pravṛddhayauvanaḥ krīḍanakarmādināgataviśvāsaḥ preṣaṇasya kartocitasaṃbhāṣaṇaḥ priyasya kartānyasya bhūtapūrvo dūto marmajña uttamayā prārthitaḥ sakhyā pracchannaṃ saṃsṛṣṭaḥ subhagābhikhyātaḥ saha saṃvṛddhaḥ prātiveśyaḥ kāmaśīlastathābhūtaś ca paricāriko dhātreyikāparigraho navavarakaḥ prekṣodyānatyāgaśīlo vṛṣa iti siddhapratāpaḥ sāhasikaḥ śūro vidyārūpaguṇopabhogaiḥ patyur atiśayitā mahārhaveṣopacāraśceti //
KāSū, 5, 1, 16.27 proṣitapatiketi /
KāSū, 5, 1, 16.28 īrṣyālupūticokṣaklībadīrghasūtrakāpuruṣakubjavāmanavirūpamaṇikāragrāmyadurgandhirogivṛddhabhāryāśceti //
KāSū, 5, 2, 1.2 parastriyastu sūkṣmabhāvā dūtīsādhyā na tathātmanetyācāryāḥ //
KāSū, 5, 2, 2.1 sarvatra śaktiviṣaye svayaṃ sādhanam upapannatarakaṃ durupapādatvāt tasya dūtīprayoga iti vātsyāyanaḥ //
KāSū, 5, 2, 3.2 tadviparītāśca dūtyeti prāyovādaḥ //
KāSū, 5, 2, 7.11 tayā tu vivadamāno 'tyantādbhutam iti brūyād iti paricayakāraṇāni //
KāSū, 5, 2, 7.11 tayā tu vivadamāno 'tyantādbhutam iti brūyād iti paricayakāraṇāni //
KāSū, 5, 2, 8.1 kṛtaparicayāṃ darśiteṅgitākārāṃ kanyām ivopāyato 'bhiyuñjīteti /
KāSū, 5, 2, 9.1 krameṇa ca viviktadeśe gamanam āliṅganaṃ cumbanaṃ tāmbūlasya grāhaṇaṃ dānānte dravyāṇāṃ parivartanaṃ guhyadeśābhimarśanaṃ cetyabhiyogāḥ //
KāSū, 5, 3, 13.18 vyāvartamānā tu tarkaṇīyeti bhāvaparīkṣā //
KāSū, 5, 3, 17.2 sāpi tatkṣaṇasiddheti vijñeyā ratilālasā //
KāSū, 5, 4, 1.3 katham evaṃvidhāyāstavāyam itthaṃbhūtaḥ patiriti cānuśayaṃ grāhayet /
KāSū, 5, 4, 1.4 na tava subhage dāsyam api kartuṃ yukta iti brūyāt /
KāSū, 5, 4, 2.1 nāyikāyā eva tu viśvāsyatām upalabhya dūtītvenopasarpayet prathamasāhasāyāṃ sūkṣmabhāvāyāṃ ceti goṇikāputraḥ //
KāSū, 5, 4, 3.5 tato 'dhunā śakyam anena maraṇam apyanubhavitum iti varṇayet /
KāSū, 5, 4, 4.3 kvāsitaṃ kva śayitaṃ kva bhuktaṃ kva ceṣṭitaṃ kiṃ vā kṛtam iti pṛcchati /
KāSū, 5, 4, 4.10 sādhuvādinī satī kim idam aśobhanam abhidhatsa iti kathām anubadhnāti /
KāSū, 5, 4, 4.14 na ca nirvadatīti //
KāSū, 5, 4, 6.1 nāsaṃstutādṛṣṭākārayor dūtyam astītyauddālakiḥ /
KāSū, 5, 4, 6.2 asaṃstutayor api saṃsṛṣṭākārayor astīti bābhravīyāḥ /
KāSū, 5, 4, 6.3 saṃstutayor apyasaṃsṛṣṭākārayor astīti goṇikāputraḥ /
KāSū, 5, 4, 6.4 asaṃstutayor adṛṣṭākārayor api dūtīpratyayād iti vātsyāyanaḥ //
KāSū, 5, 4, 8.1 sa tu devatābhigamane yātrāyām udyānakrīḍāyāṃ jalāvataraṇe vivāhe yajñavyasanotsaveṣv agnyutpāte cauravibhrame janapadasya cakrārohaṇe prekṣāvyāpāreṣu teṣu teṣu ca kāryeṣv iti bābhravīyāḥ /
KāSū, 5, 4, 8.2 sakhībhikṣukīkṣapaṇikātāpasībhavaneṣu sukhopāya iti goṇikāputraḥ /
KāSū, 5, 4, 8.3 tasyā eva tu gehe viditaniṣkramapraveśe cintitātyayapratīkāre praveśanam upapannaṃ niṣkramaṇam avijñātakālaṃ ca tan nityaṃ sukhopāyaṃ ceti vātsyāyanaḥ //
KāSū, 5, 4, 9.1 nisṛṣṭārthā parimitārthā patrahārī svayaṃdūtī mūḍhadūtī bhāryādūtī mūkadūtī vātadūtī ceti dūtīviśeṣāḥ //
KāSū, 5, 4, 11.3 kautukāccānurūpau yuktāv imau parasparasyetyasaṃstutayor api //
KāSū, 5, 4, 12.1 kāryaikadeśam abhiyogaikadeśaṃ copalabhya śeṣaṃ sampādayatīti parimitārthā //
KāSū, 5, 4, 14.1 saṃdeśamātraṃ prāpayatīti patrahārī //
KāSū, 5, 4, 16.5 bhavate aham adau dātuṃ saṃkalpiteti cābhidadhīta /
KāSū, 5, 4, 16.6 mama bhāryāyā kā ramanīyeti vivikte paryanuyuñjīta sā svayaṃdūtī /
KāSū, 5, 4, 17.5 evaṃ ca pratipadyasveti śrāvayet /
KāSū, 5, 4, 21.2 tasyā api tayaiva pratyuttaraprārthanam iti tāsāṃ viśeṣāḥ //
KāSū, 5, 5, 3.1 tasmād aśakyatvād garhaṇīyatvācceti na te vṛthā kiṃcid ācareyuḥ //
KāSū, 5, 5, 5.2 tāścarṣaṇya ityācakṣate viṭāḥ //
KāSū, 5, 5, 13.4 amuṣyāṃ krīḍāyāṃ tava rājabhavanasthānāni rāmaṇīyakāni darśayiṣyāmīti kāle ca yojayet /
KāSū, 5, 5, 14.3 tatra praṇihitā rājadāsīti samānaṃ pūrveṇa /
KāSū, 5, 5, 14.6 praviṣṭāṃ pūjitāṃ pītavartīm praṇihitā rājadāsīti samānaṃ pūrveṇa /
KāSū, 5, 5, 14.8 praviṣṭāṃ praṇihitā rājadāsīti samānaṃ pūrveṇa /
KāSū, 5, 5, 14.12 sā ca te bhartur mahāntam anarthaṃ nivartayiṣyatīti pratipannāṃ dvistrir iti praveśayet /
KāSū, 5, 5, 14.12 sā ca te bhartur mahāntam anarthaṃ nivartayiṣyatīti pratipannāṃ dvistrir iti praveśayet /
KāSū, 5, 5, 14.14 abhayaśravaṇācca samprahṛṣṭāṃ praṇihitā rājadāsīti samānaṃ pūrveṇa /
KāSū, 5, 5, 15.2 praṇidhinā cāyatim asyāḥ saṃdūṣya rājani vidviṣṭa iti kalatrāvagrahopāyenainām antaḥpuraṃ praveśayed iti pracchannayogāḥ /
KāSū, 5, 5, 15.2 praṇidhinā cāyatim asyāḥ saṃdūṣya rājani vidviṣṭa iti kalatrāvagrahopāyenainām antaḥpuraṃ praveśayed iti pracchannayogāḥ /
KāSū, 5, 5, 17.2 kāśirājaṃ jayasenam aśvādhyakṣa iti //
KāSū, 5, 5, 19.1 prattā janapadakanyā daśame ahani kiṃcid aupāyanikam upagṛhya praviśantyantaḥpuram upabhuktā eva visṛjyanta ityāndhrāṇām /
KāSū, 5, 5, 19.5 rājakrīḍārthaṃ nagarastriyo janapadastriyaśca saṃghaśa ekaśaśca rājakulaṃ praviśanti saurāṣṭrakāṇām iti //
KāSū, 5, 6, 4.2 yasyāṃ tu prītir vāsaka ṛtuv vā tatrābhiprāyataḥ pravartanta iti prācyopacārāḥ //
KāSū, 5, 6, 7.1 nāgarakastu suprāpam apyantaḥpuram apāyabhūyiṣṭhatvān na praviśed iti vātsyāyanaḥ //
KāSū, 5, 6, 10.1 yatra cāsyā niyataṃ gamanam iti vidyāt tatra pracchannasya prāg evāvasthānam /
KāSū, 5, 6, 16.12 saṃhatya navadaśetyekaikaṃ yuvānaṃ pracchādayanti prācyānām iti /
KāSū, 5, 6, 16.12 saṃhatya navadaśetyekaikaṃ yuvānaṃ pracchādayanti prācyānām iti /
KāSū, 5, 6, 16.14 ityantaḥpurikāvṛttam //
KāSū, 5, 6, 18.1 kāmopadhāśuddhān rakṣiṇo 'ntaḥpure sthāpayed ityācāryāḥ /
KāSū, 5, 6, 18.2 te hi bhayena cārthena cānyaṃ prayojayeyustasmāt kāmabhayārthopadhāśuddhān iti goṇikāputraḥ /
KāSū, 5, 6, 18.3 adroho dharmastam api bhayājjahyād ato dharmabhayopadhāśuddhān iti vātsyāyanaḥ //
KāSū, 5, 6, 19.1 paravākyābhidhāyinībhiśca gūḍhākārābhiḥ pramadābhir ātmadārān upadadhyācchaucāśaucaparijñānārtham iti bābhravīyāḥ /
KāSū, 5, 6, 19.2 duṣṭānāṃ yuvatiṣu siddhatvān nākasmād aduṣṭadūṣaṇam ācared iti vātsyāyanaḥ //
KāSū, 5, 6, 20.2 pravāse avasthānaṃ videśe nivāsaḥ svavṛttyupaghātaḥ svairiṇīsaṃsargaḥ patyur īrṣyālutā ceti strīṇāṃ vināśakāraṇāni //
KāSū, 6, 1, 3.4 rājani mahāmātre vā siddho daivapramāṇo vittāvamānī gurūṇāṃ śāsanātigaḥ sajātānāṃ lakṣyabhūtaḥ savitta ekaputro liṅgī pracchannakāmaḥ śūro vaidyaśceti //
KāSū, 6, 1, 5.2 na cāsāṃ vaśagaḥ svatantravṛttir aniṣṭhuro 'nīrṣyālur anavaśaṅkī ceti nāyakaguṇāḥ //
KāSū, 6, 1, 6.1 nāyikāyāḥ punā rūpayauvanalakṣaṇamādhuryayoginī guṇeṣvanuraktā na tathārtheṣu prītisaṃyogaśīlā sthiram atirekajātīyā viśeṣārthinī nityam akadaryavṛttir goṣṭhīkalāpriyā ceti //
KāSū, 6, 1, 7.1 nāyikā punarbuddhiśīlācāra ārjavaṃ kṛtajñatā dīrghadūradarśitvaṃ avisaṃvāditā deśakālajñatā nāgarakatā dainyātihāsapaiśunyaparivādakrodhalobhastambhacāpalavarjanaṃ pūrvābhibhāṣitā kāmasūtrakauśalaṃ tadaṅgavidyāsu ceti sādhāraṇaguṇāḥ /
KāSū, 6, 1, 8.1 kṣayī rogī kṛmiśakṛdvāyasāsyaḥ priyakalatraḥ paruṣavāk kadaryo nirghṛṇo gurujanaparityaktaḥ steno dambhaśīlo mūlakarmaṇi prasakto mānāpamānayor anapekṣī dveṣyair apyarthahāryo vilajja ityagamyāḥ //
KāSū, 6, 1, 9.1 rāgo bhayam arthaḥ saṃgharṣo vairaniryātanaṃ jijñāsā pakṣaḥ khedo gharmo yaśo 'nukampā suhṛdvākyaṃ hrīḥ priyasādṛśyaṃ dhanyatā rāgāpanayaḥ sājātyaṃ sāhaveśyaṃ sātatyam āyatiśca gamanakāraṇāni bhavantītyācāryāḥ /
KāSū, 6, 1, 9.2 artho 'narthapratīghātaḥ prītiśceti vātsyāyanaḥ /
KāSū, 6, 1, 9.5 bhayādiṣu tu gurulāghavaṃ parīkṣyam iti sahāyagamyāgamyakāraṇacintā //
KāSū, 6, 1, 11.3 āgatasya prītikautukajananaṃ kiṃcid dravyajātaṃ svayam idam asādhāraṇopabhogyam iti prītidāyaṃ dadyāt /
KāSū, 6, 1, 12.2 sapīṭhamardāyāśca kāraṇāpadeśena svayaṃ gamanam iti gamyopāvartanam //
KāSū, 6, 2, 1.2 rañjayenna tu sajjeta saktavacca viceṣṭeteti saṃkṣepoktiḥ /
KāSū, 6, 2, 4.10 kṣutavyāhṛtavismiteṣu jīvetyudāharaṇam /
KāSū, 6, 2, 5.2 vratam upavāsaṃ cāsya nirvartayet mayi doṣa iti /
KāSū, 6, 2, 5.4 vivāde tenāpyaśakyam ityarthanirdeśaḥ /
KāSū, 6, 2, 5.6 tena vinā goṣṭhyādīnām agamanam iti /
KāSū, 6, 2, 5.11 sa eva ca me syād ityaurdhvadehikeṣu vacanam /
KāSū, 6, 2, 5.15 balāt kāreṇa ca yadyanyatra tayā nīyeta tadā viṣamanaśanaṃ śastraṃ rajjum iti kāmayeta /
KāSū, 6, 2, 6.7 iṣṭasvapnadarśane tatsaṃgamo mamāstv iti vacanam /
KāSū, 6, 2, 7.1 nisṛṣṭabhāvaḥ samānavṛttiḥ prayojanakārī nirāśaṅko nirapekṣo 'rtheṣv iti saktalakṣaṇāni //
KāSū, 6, 3, 1.2 tatra svābhāvikaṃ saṃkalpāt samadhikaṃ vā labhamānā nopāyān prayuñjītetyācāryāḥ /
KāSū, 6, 3, 1.3 viditam apyupāyaiḥ pariṣkṛtaṃ dviguṇaṃ dāsyatīti vātsyāyanaḥ //
KāSū, 6, 3, 2.15 sakhyāḥ putrasyotsañjanam dohado vyādhir mitrasya duḥkhāpanayanam iti /
KāSū, 6, 3, 2.24 na punar eṣyatīti bālayācitakam ityarthāgamopāyāḥ //
KāSū, 6, 3, 2.24 na punar eṣyatīti bālayācitakam ityarthāgamopāyāḥ //
KāSū, 6, 3, 5.3 vivadamānena saha dharmastheṣu vyavahared iti viraktapratipattiḥ //
KāSū, 6, 3, 9.9 ante svayaṃ mokṣaśceti parigrahakasyeti dattakasya //
KāSū, 6, 3, 9.9 ante svayaṃ mokṣaśceti parigrahakasyeti dattakasya //
KāSū, 6, 4, 6.2 sa ced anyato bahulabhamānayā niṣkāsitaḥ syāt sasāro 'pi tayā roṣito mamāmarṣād bahu dāsyatīti saṃdheyaḥ //
KāSū, 6, 4, 11.1 bālo vā naikatradṛṣṭir atisaṃdhānapradhāno vā haridrārāgo vā yat kiṃcanakārī vā ityavetya saṃdadhyān na vā //
KāSū, 6, 4, 13.1 pūrvam ayogena vā mayā niṣkāsitaḥ sa māṃ śīlayitvā vairaṃ niryātayitukāmo dhanam abhiyogād vā mayāsyāpahṛtaṃ tadviśvāsya pratīpam ādātukāmo nirveṣṭukāmo vā māṃ vartamānodbhedayitvā tyaktukāma ityakalyāṇabuddhir asaṃdheyaḥ //
KāSū, 6, 4, 17.13 calacittatayā vā lāghavam enam āpādayiṣyāmīti //
KāSū, 6, 4, 18.4 abhijñānaṃ ca tatkṛtopakārasambaddhaṃ syād iti viśīrṇapratisaṃdhānam //
KāSū, 6, 4, 19.2 sa hi viditaśīlo dṛṣṭarāgaśca sūpacāro bhavatītyācāryāḥ /
KāSū, 6, 4, 19.4 apūrvastu sukhenānurajyata iti vātsyāyanaḥ /
KāSū, 6, 5, 4.1 dvistriścatur iti lābhātiśayagrahārtham ekasyāpi gacchet /
KāSū, 6, 5, 5.1 gamyayaugapadye tu lābhasāmye yad dravyārthinī syāt taddāyini viśeṣaḥ pratyakṣa ityācāryāḥ //
KāSū, 6, 5, 6.1 apratyādeyatvāt sarvakāryāṇāṃ tanmūlatvāddhiraṇyada iti vātsyāyanaḥ //
KāSū, 6, 5, 8.1 rāgityāginostyāgini viśeṣaḥ pratyakṣa ityācāryāḥ //
KāSū, 6, 5, 10.1 lubdho 'pi hi raktastyajati na tu tyāgī nirbandhād rajyata iti vātsyāyanaḥ //
KāSū, 6, 5, 11.2 tyāgiprayojanakartroḥ prayojanakartari viśeṣaḥ pratyakṣa ityācāryāḥ //
KāSū, 6, 5, 12.1 prayojanakartā sakṛt kṛtvā kṛtinam ātmānaṃ manyate tyāgī punar atītaṃ nāpekṣata iti vātsyāyanaḥ //
KāSū, 6, 5, 13.2 kṛtajñatyāginostyāgini viśeṣaḥ pratyakṣa ityācāryāḥ //
KāSū, 6, 5, 14.4 parīkṣitaśīlatvācca na mithyā dūṣyata iti vātsyāyanaḥ //
KāSū, 6, 5, 16.1 mitravacanārthāgamayor arthāgame viśeṣaḥ pratyakṣa ityācāryāḥ //
KāSū, 6, 5, 17.2 mitraṃ tu sakṛd vākye pratihate kaluṣitaṃ syād iti vātsyāyanaḥ //
KāSū, 6, 5, 19.1 tatra kāryasaṃdarśanena mitram anunīya śvobhūte vacanam astv iti tato 'tipātinam arthaṃ pratigṛhṇīyāt //
KāSū, 6, 5, 20.1 arthāgamānarthapratīghātayor arthāgame viśeṣaḥ pratyakṣa ityācāryāḥ //
KāSū, 6, 5, 21.1 arthaḥ parimitāvacchedaḥ anarthaḥ punaḥ sakṛtprasṛto na jñāyate kvāvatiṣṭhata iti vātsyāyanaḥ //
KāSū, 6, 5, 24.1 devakulataḍāgārāmāṇām karaṇam sthalīnām agnicaityānāṃ nibandhanam gosahasrāṇāṃ pātrāntaritaṃ brāhmaṇebhyo dānam devatānāṃ pūjopahārapravartanam tadvyayasahiṣṇor vā dhanasya parigrahaṇam ityuttamagaṇikānāṃ lābhātiśayaḥ //
KāSū, 6, 5, 25.2 mahārhair bhāṇḍaiḥ paricārakaiśca gṛhaparicchadasyojjvalateti rūpājīvānāṃ lābhātiśayaḥ //
KāSū, 6, 5, 26.1 nityaṃ śuklam ācchādanam apakṣudham annapānaṃ nityaṃ saugandhikena tāmbūlena ca yogaḥ sahiraṇyabhāgam alaṃkaraṇam iti kumbhadāsīnāṃ lābhātiśayaḥ //
KāSū, 6, 5, 27.1 etena pradeśena madhyamādhamānām api lābhātiśayān sarvāsām eva yojayed ityācāryāḥ //
KāSū, 6, 5, 28.1 deśakālavibhavasāmarthyānurāgalokapravṛttivaśād aniyatalābhādiyamavṛttir iti vātsyāyanaḥ //
KāSū, 6, 5, 31.1 tyakṣyāmyenam anyataḥ pratisaṃdhāsyāmi gamiṣyati dārair yokṣyate nāśayiṣyatyanarthān aṅkuśabhūta uttarādhyakṣo 'syāgamiṣyati svāmī pitā vā sthānabhraṃśo vāsya bhaviṣyati calacittaśceti manyamānā tadātve tasmāl lābham icchet //
KāSū, 6, 5, 32.1 pratijñātam īśvareṇa pratigrahaṃ lapsyate adhikaraṇaṃ sthānaṃ vā prāpsyati vṛttikālo 'sya vā āsannaḥ vāhanam asyā gamiṣyati sthalapattraṃ vā sasyam asya pakṣyate kṛtam asmin na naśyati nityam avisaṃvādako vetyāyatyām icchet /
KāSū, 6, 6, 4.1 artho dharmaḥ kāma ityarthatrivargaḥ /
KāSū, 6, 6, 4.2 anartho 'dharmo dveṣa ityanarthatrivargaḥ /
KāSū, 6, 6, 4.4 saṃdigdhāyāṃ tu phalaprāptau syād vā na veti śuddhasaṃśayaḥ /
KāSū, 6, 6, 4.5 idaṃ vā syād idaṃ veti saṃkīrṇaḥ /
KāSū, 6, 6, 4.7 samantād utpattiḥ samantatoyoga iti tān udāhariṣyāmaḥ //
KāSū, 6, 6, 13.1 paraspareṇa ca yuktyā saṃkired ityanubandhāḥ //
KāSū, 6, 6, 14.1 paritoṣito 'pi dāsyati na vetyarthasaṃśayaḥ /
KāSū, 6, 6, 14.2 niṣpīḍitārtham aphalam utsṛjantyā artham alabhamānāyā dharmaḥ syān na veti dharmasaṃśayaḥ /
KāSū, 6, 6, 14.3 abhipretam upalabhya paricārakam anyaṃ vā kṣudraṃ gatvā kāmaḥ syān na veti kāmasaṃśayaḥ /
KāSū, 6, 6, 14.4 prabhāvavān kṣudro 'nabhimato 'narthaṃ kariṣyati na vetyanarthasaṃśayaḥ /
KāSū, 6, 6, 14.5 atyantaniṣphalaḥ saktaḥ parityaktaḥ pitṛlokaṃ yāyāt tatrādharmaḥ syān na vetyadharmasaṃśayaḥ /
KāSū, 6, 6, 14.7 iti śuddhasaṃśayāḥ //
KāSū, 6, 6, 16.1 āgantor aviditaśīlasya vallabhasaṃśrayasya prabhaviṣṇor vā samupasthitasyārādhanam artho 'nartha iti saṃśayaḥ /
KāSū, 6, 6, 16.2 śrotriyasya brahmacāriṇo dīkṣitasya vratino liṅgino vā māṃ dṛṣṭvā jātarāgasya mumūrṣor mitravākyād ānṛśaṃsyācca gamanaṃ dharmo 'dharma iti saṃśayaḥ /
KāSū, 6, 6, 16.3 lokād evākṛtapratyayād aguṇo guṇavān vety anavekṣya gamanaṃ kāmo dveṣa iti saṃśayaḥ /
KāSū, 6, 6, 16.3 lokād evākṛtapratyayād aguṇo guṇavān vety anavekṣya gamanaṃ kāmo dveṣa iti saṃśayaḥ /
KāSū, 6, 6, 16.4 saṃkirecca paraspareṇeti saṃkīrṇasaṃśayāḥ //
KāSū, 6, 6, 17.3 yatrābhigamane artho bhaviṣyati na vetyāśaṅkā sakto 'pi saṃgharṣād dāsyati na veti sa ubhayato 'rthasaṃśayaḥ /
KāSū, 6, 6, 17.3 yatrābhigamane artho bhaviṣyati na vetyāśaṅkā sakto 'pi saṃgharṣād dāsyati na veti sa ubhayato 'rthasaṃśayaḥ /
KāSū, 6, 6, 17.4 yatrābhigamane vyayavati pūrvo viruddhaḥ krodhād apakāraṃ kariṣyati na veti sakto vāmarṣito dattaṃ pratyādāsyati na veti sa ubhayato 'narthasaṃśayaḥ /
KāSū, 6, 6, 17.4 yatrābhigamane vyayavati pūrvo viruddhaḥ krodhād apakāraṃ kariṣyati na veti sakto vāmarṣito dattaṃ pratyādāsyati na veti sa ubhayato 'narthasaṃśayaḥ /
KāSū, 6, 6, 17.5 ityauddālaker ubhayatoyogāḥ //
KāSū, 6, 6, 18.4 yatrābhigamane nirvyayo dāsyati na veti saṃśayo 'nabhigamane sakto dāsyati na veti sa ubhayato 'rthasaṃśayaḥ /
KāSū, 6, 6, 18.4 yatrābhigamane nirvyayo dāsyati na veti saṃśayo 'nabhigamane sakto dāsyati na veti sa ubhayato 'rthasaṃśayaḥ /
KāSū, 6, 6, 18.5 yatrābhigamane vyayavati pūrvo viruddhaḥ prabhāvavān prāpsyate na veti saṃśayo 'nabhigamane ca krodhād anarthaṃ kariṣyati na veti sa ubhayato 'narthasaṃśayaḥ //
KāSū, 6, 6, 18.5 yatrābhigamane vyayavati pūrvo viruddhaḥ prabhāvavān prāpsyate na veti saṃśayo 'nabhigamane ca krodhād anarthaṃ kariṣyati na veti sa ubhayato 'narthasaṃśayaḥ //
KāSū, 6, 6, 19.1 eteṣām eva vyatikare anyato 'rtho 'nyato 'nartho 'nyato 'rtho 'nyato 'rthasaṃśayo 'nyato 'rtho 'nyato 'narthasaṃśaya iti ṣaṭsaṃkīrṇayogāḥ //
KāSū, 6, 6, 21.2 saṃkirecca paraspareṇa vyatiṣañjayec cetyubhayatoyogāḥ //
KāSū, 6, 6, 22.3 suvasantakādiṣu ca yoge yo me imam amuṃ ca saṃpādayiṣyati tasyādya gamiṣyati me duhiteti mātrā vācayet /
KāSū, 6, 6, 22.6 iti samantato yogāḥ //
KāSū, 6, 6, 23.3 ity anubandhārthānarthasaṃśayavicārāḥ //
KāSū, 6, 6, 24.1 kumbhadāsī paricārikā kulaṭā svairiṇī naṭī śilpakārikā prakāśavinaṣṭā rūpājīvā gaṇikā ceti veśyāviśeṣāḥ //
KāSū, 6, 6, 25.1 sarvāsāṃ cānurūpeṇa gamyāḥ sahāyāstad uparañjanam arthāgamopāyā niṣkāsanaṃ punaḥ sadhānaṃ lābhaviśeṣānubandhā arthānarthānubandhasaṃśayavicārāśceti vaiśikam //
KāSū, 7, 1, 1.3 rūpaṃ guṇo vayastyāga iti subhagaṃkaraṇam /
KāSū, 7, 1, 1.10 mayūrasyākṣitarakṣor vā suvarṇenālipya dakṣiṇahastena dhārayed iti subhagaṃkaraṇam /
KāSū, 7, 1, 1.13 tato dhāritāṃ bālāṃ matvā lālasībhūteṣu gamyeṣu yo 'syāḥ saṃharṣeṇa bahu dadyāt tasmai visṛjed iti saubhāgyavardhanam /
KāSū, 7, 1, 1.14 gaṇikā prāptayauvanāṃ svāṃ duhitaraṃ tasyā vijñānaśīlarūpānurūpyeṇa tān abhinimantrya sāreṇa yo 'syai idam idaṃ ca dadyāt sa pāṇiṃ gṛhṇīyād iti saṃsādhya rakṣayed iti /
KāSū, 7, 1, 1.14 gaṇikā prāptayauvanāṃ svāṃ duhitaraṃ tasyā vijñānaśīlarūpānurūpyeṇa tān abhinimantrya sāreṇa yo 'syai idam idaṃ ca dadyāt sa pāṇiṃ gṛhṇīyād iti saṃsādhya rakṣayed iti /
KāSū, 7, 1, 1.18 tat tāvad artham alabhamānā tu svenāpyekadeśena duhitre etad dattam aneneti khyāpayet //
KāSū, 7, 1, 2.2 sakhyaiva tu dāsyā vā mocitakanyābhāvām upagṛhītakāmasūtrām ābhyāsikeṣu yogeṣu pratiṣṭhitāṃ pratiṣṭhite vayasi saubhāgye ca duhitaram avasṛjanti gaṇikā iti prāpyopacārāḥ /
KāSū, 7, 1, 2.4 ūrdhvam api saṃvatsarāt pariṇītena nimantryamāṇā lābham apyutsṛjya tāṃ rātriṃ tasyāgacched iti veśyāyāḥ pāṇigrahaṇavidhiḥ saubhāgyavardhanaṃ ca /
KāSū, 7, 1, 2.7 iti subhagaṃkaraṇam //
KāSū, 7, 1, 3.8 ṣaḍbhir māsair apanītāni devakāntam anulepanaṃ vaśīkaraṇaṃ cetyācakṣate /
KāSū, 7, 1, 3.10 gandharvakāntam anulepanaṃ vaśīkaraṇaṃ cetyācakṣate priyaṃgavastagaramiśrāḥ sahakāratailadigdhā nāgakesaravṛkṣam utkīrya ṣaṇmāsanihitā nāgakāntam anulepanaṃ vaśīkaraṇam ityācakṣate /
KāSū, 7, 1, 3.10 gandharvakāntam anulepanaṃ vaśīkaraṇaṃ cetyācakṣate priyaṃgavastagaramiśrāḥ sahakāratailadigdhā nāgakesaravṛkṣam utkīrya ṣaṇmāsanihitā nāgakāntam anulepanaṃ vaśīkaraṇam ityācakṣate /
KāSū, 7, 1, 3.11 uṣṭrasyāsthi bhṛṅgarājarasena bhāvitaṃ dagdham añjanam uṣṭrāsthy añjanikāyāṃ nihitam uṣṭrāsthiśalākayaiva srotoñjanasahitaṃ puṇyaṃ cakṣuṣyaṃ vaśīkaraṇaṃ cetyācakṣate /
KāSū, 7, 1, 4.5 śṛṅgāṭakakaserumadhūkāni kṣīrakākolyā saha piṣṭāni saśarkareṇa payasā ghṛtena mandāgninotkarikāṃ paktvā yāvadarthaṃ bhakṣitavān anantāḥ striyo gacchatīty ācakṣate /
KāSū, 7, 1, 4.6 māṣakamalinīṃ payasā dhautām uṣṇena ghṛtena mṛdūkṛtyoddhṛtāṃ vṛddhavatsāyāḥ goḥ payaḥ siddhaṃ pāyasaṃ madhusarpirbhyām aśitvānantāḥ striyo gacchatīty ācakṣate /
KāSū, 7, 1, 4.7 vidārī svayaṃguptā śarkarāmadhusarpirbhyāṃ godhūmacūrṇena polikāṃ kṛtvā yāvadarthaṃ bhakṣitavān anantāḥ striyo gacchatīty ācakṣate /
KāSū, 7, 1, 4.8 caṭakāṇḍarasabhāvitaistaṇḍulaiḥ pāyasaṃ siddhaṃ madhusarpirbhyāṃ plāvitaṃ yāvadartham iti samānaṃ pūrveṇa /
KāSū, 7, 1, 4.9 caṭakāṇḍarasabhāvitān apagatatvacastilān śṛṅgāṭakakaserukasvayaṃguptāphalāni godhūmamāṣacūrṇaiḥ saśarkareṇa payasā sarpiṣā ca pakvaṃ pāyasaṃ yāvadarthaṃ prāśitam iti samānaṃ pūrveṇa /
KāSū, 7, 1, 4.10 sarpiṣo madhunaḥ śarkarāyā madhukasya ca dve dve pale madhurasāyāḥ karṣaḥ prasthaṃ payasa iti ṣaḍaṅgam amṛtaṃ medhyaṃ vṛṣyam āyuṣyaṃ yuktarasam ity ācakṣate /
KāSū, 7, 1, 4.10 sarpiṣo madhunaḥ śarkarāyā madhukasya ca dve dve pale madhurasāyāḥ karṣaḥ prasthaṃ payasa iti ṣaḍaṅgam amṛtaṃ medhyaṃ vṛṣyam āyuṣyaṃ yuktarasam ity ācakṣate /
KāSū, 7, 1, 4.11 śatāvarīśvadaṃṣṭrāguḍakaṣāye pippalīmadhukalke gokṣīracchāgaghṛte pakve tasya puṣpārambheṇānvahaṃ prāśanaṃ medhyaṃ vṛṣyam āyuṣyaṃ yuktarasam ity ācakṣate /
KāSū, 7, 1, 4.13 śvadaṃṣṭrācūrṇasamanvitaṃ tatsamam eva yavacūrṇaṃ prātar utthāya dvipalikam anudinaṃ prāśnīyān medhyaṃ vṛṣyam āyuṣyaṃ yuktarasam ity ācakṣate //
KāSū, 7, 2, 2.0 ratasyopakrame saṃbādhasya kareṇopamardanaṃ tasyā rasaprāptikāle ca ratayojanam iti rāgapratyānayanam //
KāSū, 7, 2, 5.0 tāni suvarṇarajatatāmrakālāyasagajadantagavaladravyamayāṇi trāpuṣāṇi saisakāni ca mṛdūni śītavīryāṇi vṛṣyāṇi karmasahiṣṇūni bhavantīti bābhravīyā yogāḥ //
KāSū, 7, 2, 6.0 dārumayāni sāmyataśceti vātsyāyanaḥ //
KāSū, 7, 2, 10.0 ekām eva latikāṃ pramāṇavaśena veṣṭayed ityekacūḍakaḥ //
KāSū, 7, 2, 12.0 tadabhāve alābūnālakaṃ veṇuśca tailakaṣāyaiḥ subhāvitaḥ sūtrajaṅghābaddhaḥ ślakṣṇā kāṣṭhamālāl vā grathitā bahubhir āmalakāsthibhiḥ saṃyuktetyapaviddhayogāḥ //
KāSū, 7, 2, 13.0 na tvapaviddhasya kasyacid vyavahṛtir astīti dākṣiṇātyānāṃ liṅgasya karṇayor iva vyadhanaṃ bālasya //
KāSū, 7, 2, 20.0 mrakṣayed bhallātakataileneti vyadhanayogāḥ //
KāSū, 7, 2, 22.0 vṛttam ekato vṛttam udūkhalakaṃ kusumakaṃ kaṇṭakitaṃ kaṅkāsthigajaprahārikam aṣṭamaṇḍalikaṃ bhramarakaṃ śṛṅgāṭakam anyāni vopāyataḥ karmataśca bahukarmasahatā caiṣāṃ mṛdukarkaśatā yathā sātmyam iti naṣṭarāgapratyānayanam //
KāSū, 7, 2, 23.0 evaṃ vṛkṣajānāṃ jantūnāṃ śūkair upaliptaṃ liṅgaṃ daśarātraṃ tailena mṛditaṃ punaḥ punar upaliptaṃ punaḥ pramṛditam iti jātaśophaṃ khaṭvāyām adhomukhastad antare lambayet //
KāSū, 7, 2, 28.0 dāḍimatrapusabījāni vālukaṃ bṛhatīphalarasaśceti mṛdvagninā pakvena tailena parimardanaṃ pariṣeko vā //
KāSū, 7, 2, 29.0 tāṃstāṃśca yogān āptebhyo budhyeteti vardhanayogāḥ //
KāSū, 7, 2, 53.1 na śāstram astītyetena prayogo hi samīkṣyate /