Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kāmaśāstra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7674
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
strīpuruṣaśīlavasthāpanaṃ vyāvartanakāraṇāṇi strīṣu siddhāḥ puruṣā ayatnasādhyā yoṣitaḥ vyākhyātakāraṇāḥ paraparigrahopagamāḥ // (1.1) Par.?
teṣu sādhyatvam anatyayaṃ gamyatvam āyatiṃ vṛttiṃ cādita eva parīkṣeta // (2.1) Par.?
yadā tu sthānāt sthānāntaraṃ kāmaṃ pratipadyamānaṃ paśyet tadātmaśarīropaghātatrāṇārthaṃ paraparigrahān abhyupagacchet // (3.1) Par.?
daśa tu kāmasya sthānāni // (4.1) Par.?
cakṣuḥprītir manaḥsaṅgaḥ saṃkalpotpattir nidrācchedastanutā viṣayebhyo vyāvṛttir lajjāpraṇāśa unmādo mūrchā maraṇam iti teṣāṃ liṅgāni // (5.1) Par.?
tatrākṛtito lakṣaṇataśca yuvatyāḥ śīlaṃ satyaṃ śaucaṃ sādhyatāṃ caṇḍavegatāṃ ca lakṣayed ityācāryāḥ // (6.1) Par.?
vyabhicārād ākṛtilakṣaṇayogānām iṅgitākārābhyām eva pravṛttir boddhavyā yoṣita iti vātsyāyanaḥ // (7.1) Par.?
yaṃ kaṃcid ujjvalaṃ puruṣaṃ dṛṣṭvā strī kāmayate / (8.1) Par.?
tathā puruṣo 'pi yoṣitam / (8.2) Par.?
apekṣayā tu na pravartata iti goṇikāputraḥ // (8.3) Par.?
tatra striyaṃ prati viśeṣaḥ // (9.1) Par.?
na strī dharmam adharmaṃ cāpekṣate kāmayata eva / (10.1) Par.?
kāryāpekṣayā tu nābhiyuṅkte / (10.2) Par.?
svabhāvācca puruṣeṇābhiyujyamānā cikīrṣantyapi vyāvartate / (10.3) Par.?
punaḥ punar abhiyuktā sidhyati / (10.4) Par.?
puruṣastu dharmasthitim āryasamayaṃ cāpekṣya kāmayamāno 'pi vyāvartate / (10.5) Par.?
tathābuddhiścābhiyujyamāno 'pi na sidhyati / (10.6) Par.?
niṣkāraṇam abhiyuṅkte / (10.7) Par.?
abhiyujyāpi punar nābhiyuṅkte / (10.8) Par.?
siddhāyāṃ ca mādhyasthyaṃ gacchati / (10.9) Par.?
sulabhām avamanyate / (10.10) Par.?
durlabhām ākāṅkṣata iti prāyovādaḥ // (10.11) Par.?
tatra vyāvartanakāraṇāni / (11.1) Par.?
patyāvanurāgaḥ / (11.2) Par.?
apatyāpekṣā / (11.3) Par.?
atikrāntavayastvam / (11.4) Par.?
duḥkhābhibhavaḥ / (11.5) Par.?
virahan upalambhaḥ / (11.6) Par.?
avajñayopamantrayata iti krodhaḥ / (11.7) Par.?
apratarkya iti saṃkalpavarjanam / (11.8) Par.?
gamiṣyatītyanāyatir anyatra prasaktamatir iti ca / (11.9) Par.?
asaṃvṛtākāra ityudvegaḥ / (11.10) Par.?
mitreṣu nisṛṣṭabhāva iti teṣvapekṣā / (11.11) Par.?
śuṣkābhiyogītyāśaṅkā / (11.12) Par.?
tejasvīti sādhvasam / (11.13) Par.?
caṇḍavegaḥ samaratho veti bhayaṃ mṛgyāḥ / (11.14) Par.?
nāgarakaḥ kalāsu vicakṣaṇa iti vrīḍā / (11.15) Par.?
sakhitvenopacarita iti ca / (11.16) Par.?
adeśakālajña ityasūyā / (11.17) Par.?
paribhavasthānam ity abahumānaḥ / (11.18) Par.?
ākārito 'pi nāvabudhyata ityavajñā / (11.19) Par.?
śaśo mandavega iti ca hastinyāḥ / (11.20) Par.?
matto 'sya mā bhūd aniṣṭam ityanukampā / (11.21) Par.?
ātmani doṣadarśanān nirvedaḥ / (11.22) Par.?
viditā satī svajanabahiṣkṛtā bhaviṣyāmīti bhayam / (11.23) Par.?
palita ityanādaraḥ / (11.24) Par.?
patyā prayuktaḥ parīkṣata iti vimarśaḥ / (11.25) Par.?
dharmāpekṣā ceti // (11.26) Par.?
teṣu yadātmani lakṣayet tadādita eva paricchindyāt // (12.1) Par.?
āryatvayuktāni rāgavardhanāt / (13.1) Par.?
aśaktijānyupāyapradarśanāt / (13.2) Par.?
bahumānakṛtānyatiparicayāt / (13.3) Par.?
paribhavakṛtānyatiśauṇḍīryād vaicakṣaṇyācca / (13.4) Par.?
tatparibhavajāni praṇatyā / (13.5) Par.?
bhayayuktānyāśvāsanād iti // (13.6) Par.?
puruṣāstvamī prāyeṇa siddhāḥ / (14.1) Par.?
kāmasūtrajñaḥ / (14.2) Par.?
kathākhyānakuśalo bālyāt prabhṛti saṃsṛṣṭaḥ pravṛddhayauvanaḥ krīḍanakarmādināgataviśvāsaḥ preṣaṇasya kartocitasaṃbhāṣaṇaḥ priyasya kartānyasya bhūtapūrvo dūto marmajña uttamayā prārthitaḥ sakhyā pracchannaṃ saṃsṛṣṭaḥ subhagābhikhyātaḥ saha saṃvṛddhaḥ prātiveśyaḥ kāmaśīlastathābhūtaś ca paricāriko dhātreyikāparigraho navavarakaḥ prekṣodyānatyāgaśīlo vṛṣa iti siddhapratāpaḥ sāhasikaḥ śūro vidyārūpaguṇopabhogaiḥ patyur atiśayitā mahārhaveṣopacāraśceti // (14.3) Par.?
yathātmanaḥ siddhatāṃ paśyed evaṃ yoṣito 'pi // (15.1) Par.?
ayatnasādhyā yoṣitastv imāḥ / (16.1) Par.?
abhiyogamātrasādhyāḥ / (16.2) Par.?
dvāradeśāvasthāyinī / (16.3) Par.?
prāsādād rājamārgāvalokinī / (16.4) Par.?
taruṇaprātiveśyagṛhe goṣṭhīyojinī / (16.5) Par.?
satataprekṣiṇī / (16.6) Par.?
prekṣitā pārśvavilokinī / (16.7) Par.?
niṣkāraṇaṃ sapatnyādhivinnā / (16.8) Par.?
bhartṛdveṣiṇī vidviṣṭā ca / (16.9) Par.?
parihārahīnā / (16.10) Par.?
nirapatyā / (16.11) Par.?
jñātikulanityā / (16.12) Par.?
vipannāpatyā / (16.13) Par.?
goṣṭhīyojinī / (16.14) Par.?
prītiyojinī / (16.15) Par.?
kuśīlavabhāryā / (16.16) Par.?
mṛtapatikā bālā / (16.17) Par.?
daridrā bahūpabhogā / (16.18) Par.?
jyeṣṭhabhāryā bahudevarakā / (16.19) Par.?
bahumāninī nyūnabhartṛkā / (16.20) Par.?
kauśalābhimāninī bhartur maurkhyeṇodvignā / (16.21) Par.?
aviśeṣatayā lobhena / (16.22) Par.?
kanyākāle yatnena varitā kathaṃcid alabdhābhiyuktā ca sā tadānīṃ samānabuddhiśīlamedhāpratipattisātmyā / (16.23) Par.?
prakṛtyā pakṣapātinī / (16.24) Par.?
anaparādhe vimānitā / (16.25) Par.?
tulyarūpābhiścādhaḥ kṛtā / (16.26) Par.?
proṣitapatiketi / (16.27) Par.?
īrṣyālupūticokṣaklībadīrghasūtrakāpuruṣakubjavāmanavirūpamaṇikāragrāmyadurgandhirogivṛddhabhāryāśceti // (16.28) Par.?
ślokāvatra bhavataḥ / (17.1) Par.?
icchā svabhāvato jātā kriyayā paribṛṃhitā / (17.2) Par.?
buddhyā saṃśodhitodvegā sthirā syād anapāyinī // (17.3) Par.?
siddhatām ātmano jñātvā liṅgānyunnīya yoṣitām / (18.1) Par.?
vyāvṛttikāraṇocchedī naro yoṣitsu sidhyati // (18.2) Par.?
Duration=0.33591604232788 secs.