Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5551
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
appropriate women for an extramarital relation
kāmaścaturṣu varṇeṣu savarṇataḥ śāstrataścānanyapūrvāyāṃ prayujyamānaḥ putrīyo yaśasyo laukikaśca bhavati // (1.1) Par.?
tadviparīta uttamavarṇāsu paraparigṛhītāsu ca / (2.1) Par.?
pratiṣiddho 'varavarṇāsvaniravasitāsu / (2.2) Par.?
veśyāsu punarbhūṣu ca na śiṣṭo na pratiṣiddhaḥ / (2.3) Par.?
sukhārthatvāt // (2.4) Par.?
tatra nāyikāstisraḥ kanyā punarbhūr veśyā ca / (3.1) Par.?
iti // (3.2) Par.?
anyakāraṇavaśāt paraparigṛhītāpi pākṣikī caturthīti goṇikāputraḥ // (4.1) Par.?
sa yadā manyate svairiṇīyam // (5.1) Par.?
relation with a punarbhū
anyato 'pi bahuśo vyavasitacāritrā tasyāṃ veśyāyām iva gamanam uttamavarṇinyām api na dharmapīḍāṃ kariṣyati / (6.1) Par.?
punarbhūr iyam // (6.2) Par.?
considerations for an affair with a married woman
anyapūrvāvaruddhā nātra śaṅkāsti // (7.1) Par.?
patiṃ vā mahāntam īśvaram asmadamitrasaṃsṛṣṭam iyam avagṛhya prabhutvena carati / (8.1) Par.?
sā mayā saṃsṛṣṭā snehād enaṃ vyāvartayiṣyati // (8.2) Par.?
virasaṃ vā mayi śaktam apakartukāmaṃ ca prakṛtim āpādayiṣyati // (9.1) Par.?
tayā vā mitrīkṛtena mitrakāryam amitrapratīghātam anyad vā duṣpratipādakaṃ kāryaṃ sādhayiṣyāmi // (10.1) Par.?
saṃsṛṣṭo vānayā hatvāsyāḥ patim asmadbhāvyaṃ tadaiśvaryam evam adhigamiṣyāmi // (11.1) Par.?
niratyayaṃ vāsyā gamanam arthānubaddham / (12.1) Par.?
ahaṃ ca niḥsāratvāt kṣīṇavṛttyupāyaḥ / (12.2) Par.?
so 'ham anenopāyena taddhanam atimahad akṛcchrād adhigamiṣyāmi / (12.3) Par.?
marmajñā vā mayi dṛḍham abhikāmā sā mām anicchantaṃ doṣavikhyāpanena dūṣayiṣyati // (12.4) Par.?
asadbhūtaṃ vā doṣaṃ śraddheyaṃ duṣparihāraṃ mayi kṣepsyati yena me vināśaḥ syāt // (13.1) Par.?
āyatimantaṃ vā vaśyaṃ patiṃ matto vibhidya dviṣataḥ saṃgrāhayiṣyati // (14.1) Par.?
svayaṃ vā taiḥ saha saṃsṛjyeta / (15.1) Par.?
madavarodhānāṃ vā dūṣayitā patir asyāstad asyāham api dārān eva dūṣayan pratikariṣyāmi // (15.2) Par.?
rājaniyogāccāntarvartinaṃ śatruṃ vāsya nirhaniṣyāmi // (16.1) Par.?
yāmanyāṃ kāmayiṣye sāsyā vaśagā / (17.1) Par.?
tām anena saṃkrameṇādhigamiṣyāmi / (17.2) Par.?
kanyām alabhyāṃ vātmādhīnām artharūpavatīṃ mayi saṃkrāmayiṣyati / (17.3) Par.?
mamāmitro vāsyāḥ patyā sahaikībhāvam upagatastam anayā rasena yojayiṣyāmītyevamādibhiḥ kāraṇaiḥ parastriyam api prakurvīta // (17.4) Par.?
iti sāhasikyaṃ na kevalaṃ rāgād eva / (18.1) Par.?
etair eva kāraṇair mahāmātrasambaddhā rājasambaddhā vā tatraikadeśacāriṇī kācid anyā vā kāryasaṃpādinī vidhavā pañcamīti cārāyaṇaḥ / (18.2) Par.?
saiva pravrajitā ṣaṣṭhīti suvarṇanābhaḥ / (18.3) Par.?
gaṇikāyā duhitā paricārikā vānanyapūrvā saptamīti ghoṭakamukhaḥ / (18.4) Par.?
utkrāntabālabhāvā kulayuvatir upacārānyatvād aṣṭamīti gonardīyaḥ / (18.5) Par.?
kāryāntarābhāvād etāsām api pūrvāsvevopalakṣaṇam tasmāccatasra eva nāyikā iti vātsyāyanaḥ / (18.6) Par.?
bhinnatvāt tṛtīyā prakṛtiḥ pañcamītyeke // (18.7) Par.?
types of nāyaka
eka eva tu sārvalaukiko nāyakaḥ / (19.1) Par.?
pracchannastu dvitīyaḥ / (19.2) Par.?
viśeṣālābhāt / (19.3) Par.?
uttamādhamamadhyamatāṃ tu guṇāguṇato vidyāt / (19.4) Par.?
tāṃstūbhayor api guṇāguṇān vaiśike vakṣyāmaḥ // (19.5) Par.?
agamyā
agamyāstvevaitāḥ kuṣṭhinyunmattā patitā bhinnarahasyā prakāśaprārthinī gataprāyayauvanātiśvetātikṛṣṇā durgandhā saṃbandhinī sakhī pravrajitā saṃbandhisakhiśrotriyarājadārāśca // (20.1) Par.?
dṛṣṭapañcapuruṣā nāgamyā kācid astīti bābhravīyāḥ // (21.1) Par.?
saṃbandhisakhiśrotriyarājadāravarjam iti goṇikāputraḥ // (22.1) Par.?
friends
saha pāṃsukrīḍitam upakārasambaddhaṃ samānaśīlavyasanaṃ sahādhyāyinaṃ yaścāsya marmāṇi rahasyāni ca vidyāt yasya cāyaṃ vidyād vā dhātrapatyaṃ sahasaṃvṛddhaṃ mitram // (23.1) Par.?
pitṛpaitāmaham avisaṃvādakam adṛṣṭavaikṛtaṃ vaśyaṃ dhruvam alobhaśīlam aparihāryam amantravisrāvīti mitrasaṃpat // (24.1) Par.?
rajakanāpitamālākāragāndhikasaurikabhikṣukagopālakatāmbūlikasauvarṇikapīṭhamardaviṭavidūṣakādayo mitrāṇi / (25.1) Par.?
tadyoṣinmitrāśca nāgarakāḥ syur iti vātsyāyanaḥ // (25.2) Par.?
dūta
yad ubhayoḥ sādhāraṇam ubhayatrodāraṃ viśeṣato nāyikāyāḥ suvisrabdhaṃ tatra dūtakarma // (26.1) Par.?
paṭutā dhārṣṭyam iṅgitākārajñatā pratāraṇakālajñatā viṣahyabuddhitvaṃ laghvī pratipattiḥ sopāyā ceti dūtaguṇāḥ // (27.1) Par.?
bhavati cātra ślokaḥ / (28.1) Par.?
ātmavān mitravān yukto bhāvajño deśakālavit / (28.2) Par.?
alabhyām apyayatnena striyaṃ saṃsādhayen naraḥ // (28.3) Par.?
Duration=0.094217777252197 secs.