Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 1, 15.2 aṣṭādaśaṃ samuddiṣṭaṃ brahmāṇḍamiti saṃjñitam //
KūPur, 1, 1, 41.1 ityukto vāsudevena munayo viṣṇumabruvan /
KūPur, 1, 1, 42.2 asti dvijātipravara indradyumna iti śrutaḥ //
KūPur, 1, 1, 45.2 indradyumna iti khyāto jātiṃ smarasi paurvikīm //
KūPur, 1, 1, 61.1 ityuktaḥ sa muniśreṣṭha indradyumno mahāmatiḥ /
KūPur, 1, 1, 63.2 sākṣānnārāyaṇo jñānaṃ dāsyatītyāha taṃ munim //
KūPur, 1, 1, 89.2 aśaktaḥ saṃśrayedādyāmityeṣā vaidikī śrutiḥ //
KūPur, 1, 1, 93.1 aiśvaryaṃ tasya yannityaṃ vibhūtiriti gīyate /
KūPur, 1, 1, 127.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge prathamo 'dhyāyaḥ //
KūPur, 1, 2, 53.2 sattvaṃ rajastamaśceti tasmāddharmaṃ samāśrayet //
KūPur, 1, 2, 58.2 dharmāt saṃjāyate sarvamityāhurbrahmavādinaḥ //
KūPur, 1, 2, 88.1 ityeṣa bhagavān brahmā sraṣṭṛtve sa vyavasthitaḥ /
KūPur, 1, 2, 98.2 āśramo vaiṣṇavo brāhmo harāśrama iti trayaḥ //
KūPur, 1, 2, 109.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge dvitīyo 'dhyāyaḥ //
KūPur, 1, 3, 15.2 brahmaiva dīyate ceti brahmārpaṇamidaṃ param //
KūPur, 1, 3, 19.1 kāryamityeva yatkarma niyataṃ saṅgavarjitam /
KūPur, 1, 3, 29.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge tṛtīyo 'dhyāyaḥ //
KūPur, 1, 4, 6.2 pradhānaṃ prakṛtiśceti yadāhustattvacintakāḥ //
KūPur, 1, 4, 17.2 prajñā dhṛtiḥ smṛtiḥ saṃvidetasmāditi tat smṛtam //
KūPur, 1, 4, 47.3 prajāpateḥ parā mūrtiritīyaṃ vaidikī śrutiḥ //
KūPur, 1, 4, 58.1 pāti yasmāt prajāḥ sarvāḥ prajāpatiriti smṛtaḥ /
KūPur, 1, 4, 58.2 deveṣu ca mahādevo mahādeva iti smṛtaḥ //
KūPur, 1, 4, 60.2 anutpādācca pūrvatvāt svayaṃbhūriti sa smṛtaḥ //
KūPur, 1, 4, 62.1 bhagavān sarvavijñānād avanādom iti smṛtaḥ /
KūPur, 1, 4, 65.1 ityeṣa prākṛtaḥ sargaḥ saṃkṣepāt kathito mayā /
KūPur, 1, 4, 66.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge caturtho 'dhyāyaḥ //
KūPur, 1, 5, 21.2 eko hi bhagavānīśaḥ kālaḥ kaviriti śrutiḥ //
KūPur, 1, 5, 23.1 yo 'tītaḥ saptamaḥ kalpaḥ pādma ityucyate budhaiḥ /
KūPur, 1, 5, 24.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge pañcamo 'dhyāyaḥ //
KūPur, 1, 6, 5.1 āpo nārā iti proktā nāmnā pūrvamiti śrutiḥ /
KūPur, 1, 6, 5.1 āpo nārā iti proktā nāmnā pūrvamiti śrutiḥ /
KūPur, 1, 6, 26.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ṣaṣṭho 'dhyāyaḥ //
KūPur, 1, 7, 4.2 mukhyā nagā iti proktā mukhyasargastu sa smṛtaḥ //
KūPur, 1, 7, 7.2 ūrdhvasrota iti prokto devasargastu sāttvikaḥ //
KūPur, 1, 7, 12.3 ityete pañca kathitāḥ sargā vai dvijapuṅgavāḥ //
KūPur, 1, 7, 14.2 ityeṣa prākṛtaḥ sargaḥ sambhūto 'buddhipūrvakaḥ //
KūPur, 1, 7, 29.2 sṛjeti so 'bravīdīśo nāhaṃ mṛtyujarānvitāḥ /
KūPur, 1, 7, 37.1 ityete brahmaṇā sṛṣṭāḥ sādhakā gṛhamedhinaḥ /
KūPur, 1, 7, 67.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge saptamo 'dhyāyaḥ //
KūPur, 1, 8, 13.2 yāmā iti samākhyātā devāḥ svāyaṃbhuve 'ntare //
KūPur, 1, 8, 23.2 yaśaḥ kīrtisutastadvadityete dharmasūnavaḥ //
KūPur, 1, 8, 24.2 ityeṣa vai sukhodarkaḥ sargo dharmasya kīrtitaḥ //
KūPur, 1, 8, 29.1 ityeṣa tāmasaḥ sargo jajñe dharmaniyāmakaḥ /
KūPur, 1, 8, 30.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge 'ṣṭamo 'dhyāyaḥ //
KūPur, 1, 9, 18.2 jānannapi mahāyogī ko bhavāniti vedhasam //
KūPur, 1, 9, 36.2 padmayoniriti khyāto matpriyārthaṃ jaganmaya //
KūPur, 1, 9, 82.1 tathetyuktvā mahādevaḥ punarviṣṇumabhāṣata /
KūPur, 1, 9, 87.1 itīdamuktvā bhagavānanādiḥ svamāyayā mohitabhūtabhedaḥ /
KūPur, 1, 9, 88.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge navamo 'dhyāyaḥ //
KūPur, 1, 10, 23.2 rodamānaṃ tato brahmā mā rodīrityabhāṣata /
KūPur, 1, 10, 23.3 rodanād rudra ityevaṃ loke khyātiṃ gamiṣyasi //
KūPur, 1, 10, 26.2 dīkṣito brāhmaṇaścandra ityetā aṣṭamūrtayaḥ //
KūPur, 1, 10, 28.2 svāhā diśaśca dīkṣā ca rohiṇī ceti patnayaḥ //
KūPur, 1, 10, 32.1 prajāḥ sṛjeti cādiṣṭo brahmaṇā nīlalohitaḥ /
KūPur, 1, 10, 87.1 nava brahmāṇa ityete purāṇe niścayaṃ gatāḥ /
KūPur, 1, 10, 89.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge daśamo 'dhyāyaḥ //
KūPur, 1, 11, 3.2 vibhajātmānamityuktvā brahmā cāntardadhe bhayāt //
KūPur, 1, 11, 16.2 ityākarṇyātha munayaḥ kūrmarūpeṇa bhāṣitam /
KūPur, 1, 11, 25.2 na kāryaṃ nāpi karaṇamīśvarasyeti sūrayaḥ //
KūPur, 1, 11, 27.1 śāntirvidyā pratiṣṭhā ca nivṛttiśceti tāḥ smṛtāḥ /
KūPur, 1, 11, 34.1 tasya sarvajagatsūtiḥ śaktirmāyeti viśrutā /
KūPur, 1, 11, 36.2 jñānaśaktiḥ kriyāśaktiḥ prāṇaśaktiriti trayam //
KūPur, 1, 11, 47.1 ityetadakhilaṃ viprāḥ śaktiśaktimadudbhavam /
KūPur, 1, 11, 221.2 apare paramārthajñāḥ śiveti śivasaṃśraye //
KūPur, 1, 11, 337.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ekādaśo 'dhyāyaḥ //
KūPur, 1, 12, 11.2 te cordhvaretasaḥ sarve vālakhilyā iti smṛtāḥ //
KūPur, 1, 12, 13.2 sutapāḥ śukra ityete sapta putrā mahaujasaḥ //
KūPur, 1, 12, 24.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge dvādaśo 'dhyāyaḥ //
KūPur, 1, 13, 10.2 yo 'sau pṛthuriti khyātaḥ prajāpālo mahābalaḥ //
KūPur, 1, 13, 22.1 śikhaṇḍino 'bhavat putraḥ suśīla iti viśrutaḥ /
KūPur, 1, 13, 38.2 antyāśramamiti khyātaṃ brahmādibhiranuṣṭhitam //
KūPur, 1, 13, 47.2 agnirityādikaṃ puṇyamṛṣibhiḥ sampravartitam //
KūPur, 1, 13, 65.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge trayodaśo 'dhyāyaḥ //
KūPur, 1, 14, 8.3 na mantrā bhāryayā sārdhaṃ śaṅkarasyeti nejyate //
KūPur, 1, 14, 17.3 sarve sūryā iti jñeyā na hyanyo vidyate raviḥ //
KūPur, 1, 14, 18.2 bāḍhamityabruvan vākyaṃ tasya sāhāyyakāriṇaḥ //
KūPur, 1, 14, 40.1 vīrabhadra iti khyātaṃ devadevasamanvitam /
KūPur, 1, 14, 41.1 tamāha dakṣasya makhaṃ vināśaya śivo 'stviti /
KūPur, 1, 14, 44.2 romajā iti vikhyātāstasya sāhāyyakāriṇaḥ //
KūPur, 1, 14, 47.1 sarve samprāpya taṃ deśaṃ gaṅgādvāramiti śrutam /
KūPur, 1, 14, 51.2 bhāgo bhavadbhyo deyastu nāsmabhyamiti kathyatām /
KūPur, 1, 14, 52.2 devā ūcuryajñabhāge na ca mantrā iti prabhum //
KūPur, 1, 14, 58.1 ityuktvā yajñaśālāṃ tāṃ dadāha gaṇapuṅgavaḥ /
KūPur, 1, 14, 89.2 iti matvā yajed devaṃ sa yāti paramāṃ gatim //
KūPur, 1, 14, 98.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge caturdaśo 'dhyāyaḥ //
KūPur, 1, 15, 1.2 prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayaṃbhuvā /
KūPur, 1, 15, 14.1 kumāro hyanalasyāsīt senāpatiriti smṛtaḥ /
KūPur, 1, 15, 42.2 ityuktvā śastravarṣāṇi sasṛjuḥ puruṣāya te /
KūPur, 1, 15, 84.1 ityuktvā prayayau tūrṇaṃ prahrādasya gṛhād dvijaḥ /
KūPur, 1, 15, 96.2 maharṣiṃ gautamaṃ procurgacchāma iti vegataḥ //
KūPur, 1, 15, 97.2 uṣitvā madgṛhe 'vaśyaṃ gacchadhvamiti paṇḍitāḥ //
KūPur, 1, 15, 107.2 kimeteṣāṃ bhavet kāryaṃ prāha puṇyaiṣiṇāmiti //
KūPur, 1, 15, 133.1 hā heti śabdaḥ sumahān babhūvātibhayaṅkaraḥ /
KūPur, 1, 15, 158.2 śāntā satyā sadānandā paraṃ padamiti śrutiḥ //
KūPur, 1, 15, 208.1 itīrito 'tha bhairavo gaṇeśadevapuṅgavaiḥ /
KūPur, 1, 15, 226.2 nivārayāśu trailokyaṃ tvadīyā bhagavanniti //
KūPur, 1, 15, 235.2 mūlaprakṛtiravyaktā sadānandeti kathyate //
KūPur, 1, 15, 236.1 ityevaṃ bodhitā devyo viṣṇunā viśvamātaraḥ /
KūPur, 1, 15, 238.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge pañcadaśo 'dhyāyaḥ //
KūPur, 1, 16, 9.1 ityukto 'surarājastaṃ punaḥ prāha mahāmunim /
KūPur, 1, 16, 14.2 daityendrāṇāṃ vadhārthāya putro me syāditi svayam //
KūPur, 1, 16, 26.1 tathāstvityāha bhagavān prapannajanavatsalaḥ /
KūPur, 1, 16, 56.2 pravartate cāpi saridvarā tadā gaṅgetyuktā brahmaṇā vyomasaṃsthā //
KūPur, 1, 16, 61.2 jagāda daityaṃ jagadantarātmā pātālamūlaṃ praviśeti bhūyaḥ //
KūPur, 1, 16, 70.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ṣoḍaśo 'dhyāyaḥ //
KūPur, 1, 17, 20.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge saptadaśo 'dhyāyaḥ //
KūPur, 1, 18, 14.2 ityete krūrakarmāṇaḥ paulastyā rākṣasā daśa /
KūPur, 1, 18, 18.2 kṛśāśvasya tu viprendrā ghṛtācyāmiti me śrutam //
KūPur, 1, 18, 28.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge aṣṭādaśo 'dhyāyaḥ //
KūPur, 1, 19, 7.2 pitṝṇāṃ tṛptikartāraṃ budhāditi hi naḥ śrutam //
KūPur, 1, 19, 8.1 samprāpya puṃstvamamalaṃ sudyumna iti viśrutaḥ /
KūPur, 1, 19, 18.1 tasya putro 'bhavad vīraḥ śrāvastiriti viśrutaḥ /
KūPur, 1, 19, 44.1 ityākarṇya sa rājarṣistān praṇamyātihṛṣṭadhīḥ /
KūPur, 1, 19, 55.2 varaṃ varaya bhadraṃ te varado 'smītyabhāṣata //
KūPur, 1, 19, 57.1 bāḍhamityāha viśvātmā samālokya narādhipam /
KūPur, 1, 19, 70.1 ityuktvā bhagavān rudro bhaktānugrahakāmyayā /
KūPur, 1, 19, 76.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ekonaviṃśo 'dhyāyaḥ //
KūPur, 1, 20, 1.3 tasya putro 'bhavad vidvāṃstrayyāruṇa iti smṛtaḥ //
KūPur, 1, 20, 16.1 tasmād viśvasahastasmāt khaṭvāṅga iti viśrutaḥ /
KūPur, 1, 20, 29.2 bāḍhamityabravīd vākyaṃ tathā rāmo 'pi dharmavit //
KūPur, 1, 20, 36.2 ānayiṣyāmi tāṃ sītāmityuktvā vicacāra ha //
KūPur, 1, 20, 53.1 ityuktvā bhagavāñchaṃbhuḥ pariṣvajya tu rāghavam /
KūPur, 1, 20, 56.1 rāmasya tanayo jajñe kuśa ityabhiviśrutaḥ /
KūPur, 1, 20, 62.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge viṃśo 'dhyāyaḥ //
KūPur, 1, 21, 3.2 svarbhānutanayāyāṃ vai prabhāyāmiti naḥ śrutam //
KūPur, 1, 21, 13.2 haihayasyābhavat putro dharma ityabhiviśrutaḥ //
KūPur, 1, 21, 23.2 īśvarārādhanarataḥ pitāsmākamabhūditi //
KūPur, 1, 21, 36.2 yadarjuno 'smajjanakaḥ svadharmaṃ kṛtavāniti //
KūPur, 1, 21, 47.1 ityevaṃ bhagavān brahmā svayaṃ devo 'bhyabhāṣata /
KūPur, 1, 21, 79.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ekaviṃśo 'dhyāyaḥ //
KūPur, 1, 22, 1.2 jayadhvajasya putro 'bhūt tālajaṅgha iti smṛtaḥ /
KūPur, 1, 22, 4.1 vītihotrasutaścāpi viśruto 'nanta ityuta /
KūPur, 1, 22, 13.1 omityuktvā yayau tūrṇaṃ purīṃ paramaśobhanām /
KūPur, 1, 22, 25.2 jagāma śailapravaraṃ hemakūṭamiti śrutam //
KūPur, 1, 22, 34.1 śrutvaitad vyāhṛtaṃ tena gacchetyāha hitaiṣiṇī /
KūPur, 1, 22, 37.2 dhiṅmāmiti viniścitya tapaḥ kartuṃ samārabhat //
KūPur, 1, 22, 45.1 tasya putro 'tha matimān supratīka iti śrutaḥ /
KūPur, 1, 22, 48.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge dvāviṃśo 'dhyāyaḥ //
KūPur, 1, 23, 1.2 kroṣṭoreko 'bhavat putro vṛjinīvāniti śrutiḥ /
KūPur, 1, 23, 2.2 atha caitrarathirloke śaśabinduriti smṛtaḥ //
KūPur, 1, 23, 25.1 gacchetyāha mahārāja na sthātavyaṃ tvayā punaḥ /
KūPur, 1, 23, 36.2 putraḥ sarvaguṇopeto mama bhūyāditi prabhuḥ //
KūPur, 1, 23, 37.1 tasya babhruriti khyātaḥ puṇyaśloko 'bhavannṛpaḥ /
KūPur, 1, 23, 45.1 akrūrasya smṛtaḥ putro devavāniti viśrutaḥ /
KūPur, 1, 23, 86.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge trayoviṃśo 'dhyāyaḥ //
KūPur, 1, 24, 34.1 ityāha bhagavānukto dṛśyate parameśvaraḥ /
KūPur, 1, 24, 85.1 tathāstvityāha viśvātmā prahṛṣṭamanasā haraḥ /
KūPur, 1, 24, 93.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge caturviṃśo 'dhyāyaḥ //
KūPur, 1, 25, 59.1 yo 'haṃ talliṅgamityāhurvedavādavido janāḥ /
KūPur, 1, 25, 63.1 avyaktaṃ liṅgamityāhurānandaṃ jyotirakṣaram /
KūPur, 1, 25, 76.2 antamasya vijānīma ūrdhvaṃ gacche 'hamityajaḥ //
KūPur, 1, 25, 114.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge pañcaviṃśo 'dhyāyaḥ //
KūPur, 1, 26, 19.1 ityevamuktāḥ kṛṣṇena sarva eva maharṣayaḥ /
KūPur, 1, 26, 19.2 omityuktvā yayustūrṇaṃsvāni sthānāni sattamāḥ //
KūPur, 1, 26, 21.1 ityeṣa vaḥ samāsena rājñāṃ vaṃśo 'nukīrtitaḥ /
KūPur, 1, 26, 23.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ṣaḍviṃśo 'dhyāyaḥ //
KūPur, 1, 27, 1.2 kṛtaṃ tretā dvāparaṃ ca kaliśceti caturyugam /
KūPur, 1, 27, 58.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge saptaviṃśo 'dhyāyaḥ //
KūPur, 1, 28, 40.2 mahādevanamaskāro dhyānaṃ dānamiti śrutiḥ //
KūPur, 1, 28, 51.1 ityetallakṣaṇaṃ proktaṃ yugānāṃ vai samāsataḥ /
KūPur, 1, 28, 68.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge aṣṭāviṃśo 'dhyāyaḥ //
KūPur, 1, 29, 27.1 śmaśānam etad vikhyātamavimuktamiti śrutam /
KūPur, 1, 29, 40.3 yāṃ prāpya kṛtakṛtyaḥ syāditi manyanti paṇḍitāḥ //
KūPur, 1, 29, 60.1 yat tat parataraṃ tattvamavimuktamiti śrutam /
KūPur, 1, 29, 78.2 ityevamuktvā bhagavān vyāso vedavidāṃ varaḥ /
KūPur, 1, 29, 79.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ekonatriṃśo 'dhyāyaḥ //
KūPur, 1, 30, 6.1 yat tat pāśupataṃ jñānaṃ pañcārthamiti śabdyate /
KūPur, 1, 30, 30.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge triṃśo 'dhyāyaḥ //
KūPur, 1, 31, 17.2 śaṅkukarṇa iti khyātaḥ pūjayāmāsa śaṅkaram /
KūPur, 1, 31, 27.1 ityuktaḥ śaṅkukarṇo 'tha piśācamidamabravīt /
KūPur, 1, 31, 53.1 ityuktvā bhagavān vyāsaḥ śiṣyaiḥ saha mahāmuniḥ /
KūPur, 1, 31, 54.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ekatriṃśo 'dhyāyaḥ //
KūPur, 1, 32, 12.2 aṃśāṃśenābhavat putro nāmnā śuka iti prabhuḥ //
KūPur, 1, 32, 33.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge dvātriṃśo 'dhyāyaḥ //
KūPur, 1, 33, 4.2 jambukeśvaramityuktaṃ dharmākhyaṃ tīrthamuttamam //
KūPur, 1, 33, 31.2 evamastvityanujñāya devī cāntaradhīyata //
KūPur, 1, 33, 37.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge trayastriṃśo 'dhyāyaḥ //
KūPur, 1, 34, 10.2 yudhiṣṭhiro mahātmeti pūjayāmāsa taṃ munim //
KūPur, 1, 34, 47.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge catustriṃśo 'dhyāyaḥ //
KūPur, 1, 35, 39.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge pañcatriṃśo 'dhyāyaḥ //
KūPur, 1, 36, 16.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ṣaṭtriṃśo 'dhyāyaḥ //
KūPur, 1, 37, 4.1 agnitīrthamiti khyātaṃ yamunādakṣiṇe taṭe /
KūPur, 1, 37, 18.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge saptatriṃśo 'dhyāyaḥ //
KūPur, 1, 38, 18.2 modākaṃ ṣaṣṭhamityuktaṃ saptamaṃ tu mahādrumam //
KūPur, 1, 38, 38.2 pratiharteti vikhyāta utpannastasya cātmajaḥ //
KūPur, 1, 38, 42.2 teṣāṃ pradhāno balavān viśvajyotiriti smṛtaḥ //
KūPur, 1, 38, 45.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge aṣṭātriṃśo 'dhyāyaḥ //
KūPur, 1, 39, 33.2 anaṣṭup triṣṭubityuktāśchandāṃsi harayo hareḥ //
KūPur, 1, 39, 46.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ekonacatvāriṃśo 'dhyāyaḥ //
KūPur, 1, 40, 27.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge catvāriṃśo 'dhyāyaḥ //
KūPur, 1, 41, 4.1 arvāvasuriti khyātaḥ svarāḍanyaḥ prakīrtitaḥ /
KūPur, 1, 41, 7.1 saṃyadvasuriti khyātaḥ sa puṣṇāti ca lohitam /
KūPur, 1, 41, 43.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ekacatvāriṃśo 'dhyāyaḥ //
KūPur, 1, 42, 18.2 pītaṃ sutalamityuktaṃ nitalaṃ vidrumaprabham /
KūPur, 1, 42, 19.2 rasātalamiti khyātaṃ tathānyaiśca niṣevitam //
KūPur, 1, 42, 20.2 talātalamiti khyātaṃ sarvaśobhāsamanvitam //
KūPur, 1, 42, 30.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge dvicatvāriṃśo 'dhyāyaḥ //
KūPur, 1, 43, 4.2 dadhyodaḥ kṣīrasalilaḥ svādūdaśceti sāgarāḥ //
KūPur, 1, 43, 18.1 rasena tasyāḥ prakhyātā tatra jambūnadīti vai /
KūPur, 1, 43, 25.3 ityete devaracitāḥ siddhāvāsāḥ prakīrtitāḥ //
KūPur, 1, 43, 29.2 ityete devacaritā utkaṭāḥ parvatottamāḥ //
KūPur, 1, 43, 37.1 ityete devagandharvasiddhasaṅghaniṣevitāḥ /
KūPur, 1, 43, 40.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge tricatvāriṃśo 'dhyāyaḥ //
KūPur, 1, 44, 41.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge catuścatvāriṃśo 'dhyāyaḥ //
KūPur, 1, 45, 46.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge pañcacatvāriṃśo 'dhyāyaḥ //
KūPur, 1, 46, 61.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ṣaṭcatvāriṃśo 'dhyāyaḥ //
KūPur, 1, 47, 15.2 nivṛttiśceti tā nadyaḥ smṛtāḥ pāpaharā nṛṇām //
KūPur, 1, 47, 21.2 vidyudambhā mahī ceti nadyastatra jalāvahāḥ //
KūPur, 1, 47, 33.2 āmbikeyastathā ramyaḥ keśarī ceti parvatāḥ //
KūPur, 1, 47, 34.2 ikṣukā dhenukā caiva gabhastiśceti nimnagāḥ //
KūPur, 1, 47, 70.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge saptacatvāriṃśo 'dhyāyaḥ //
KūPur, 1, 48, 20.2 tadavyaktamiti jñeyaṃ tad brahma paramaṃ padam //
KūPur, 1, 48, 25.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge aṣṭacatvāriṃśo 'dhyāyaḥ //
KūPur, 1, 49, 12.2 sutapāḥ śukra ityete sapta saptarṣayo 'bhavan //
KūPur, 1, 49, 35.1 ityetāstanavastasya sapta manvantareṣu vai /
KūPur, 1, 49, 37.2 bhūtāntarātmā bhagavān nārāyaṇa iti śrutiḥ //
KūPur, 1, 49, 41.1 sattvodriktā tathaivānyā pradyumneti ca saṃjñitā /
KūPur, 1, 49, 42.1 caturtho vāsudevasya mūrtirbrāhmīti saṃjñitā /
KūPur, 1, 49, 50.1 ityetad viṣṇumāhātmyamuktaṃ vo munipuṅgavāḥ /
KūPur, 1, 49, 51.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ekonapañcāśo 'dhyāyaḥ //
KūPur, 1, 50, 26.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge pañcāśo 'dhyāyaḥ //
KūPur, 1, 51, 36.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ekapañcāśo 'dhyāyaḥ //
KūPur, 2, 1, 54.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge īśvaragītāsu prathamo 'dhyāyaḥ //
KūPur, 2, 2, 5.2 sa kālo 'gnistadavyaktaṃ sa evedamiti śrutiḥ //
KūPur, 2, 2, 14.1 ahaṃkartā sukhī duḥkhī kṛśaḥ sthūleti yā matiḥ /
KūPur, 2, 2, 17.2 ahaṅkārāvivekena kartāhamiti manyate //
KūPur, 2, 2, 21.1 karmaṇyasya bhaved doṣaḥ puṇyāpuṇyamiti sthitiḥ /
KūPur, 2, 2, 39.2 ajñānamitarat sarvaṃ vijñānamiti me matam //
KūPur, 2, 2, 43.2 majjanti tatra tatraiva na tvātmaiṣāmiti śrutiḥ //
KūPur, 2, 2, 56.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge īśvaragītāsu dvitīyo 'dhyāyaḥ //
KūPur, 2, 3, 12.1 ādyo vikāraḥ prakṛtermahānātmeti kathyate /
KūPur, 2, 3, 13.2 sa jīvaḥ so 'ntarātmeti gīyate tattvacintakaiḥ //
KūPur, 2, 3, 24.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge īśvaragītāsu tṛtīyo 'dhyāyaḥ //
KūPur, 2, 4, 34.1 iti guhyatamaṃ jñānaṃ sarvavedeṣu niṣṭhitam /
KūPur, 2, 4, 35.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge īśvaragītāsu caturtho 'dhyāyaḥ //
KūPur, 2, 5, 48.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge īśvaragītāsu pañcamo 'dhyāyaḥ //
KūPur, 2, 6, 52.1 ityetat paramaṃ jñānaṃ yuṣmākaṃ kathitaṃ mayā /
KūPur, 2, 6, 53.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge īśvaragītāsu ṣaṣṭho 'dhyāyaḥ //
KūPur, 2, 7, 21.1 caturviṃśatitattvāni māyā karma guṇā iti /
KūPur, 2, 7, 26.1 sattvaṃ rajastamaśceti guṇatrayamudāhṛtam /
KūPur, 2, 7, 28.1 dharmādharmāviti proktau pāśau dvau bandhasaṃjñitau /
KūPur, 2, 7, 33.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge īśvaragītāsu saptamo 'dhyāyaḥ //
KūPur, 2, 8, 19.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge īśvaragītāsu aṣṭamo 'dhyāyaḥ //
KūPur, 2, 9, 20.1 ityetadaiśvaraṃ jñānamuktaṃ vo munipuṅgavāḥ /
KūPur, 2, 9, 21.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge īśvaragītāsu navamo 'dhyāyaḥ //
KūPur, 2, 10, 1.2 aliṅgamekamavyaktaṃ liṅgaṃ brahmeti niścitam /
KūPur, 2, 10, 3.2 paśyanti tat paraṃ brahma yattalliṅgamiti śrutiḥ //
KūPur, 2, 10, 6.2 mamātmāsau tadevam iti prāhurvipaścitaḥ //
KūPur, 2, 10, 9.2 nityānandaṃ nirvikalpaṃ satyarūpamiti sthitiḥ //
KūPur, 2, 10, 15.2 tamomiti praṇaveneśitāraṃ dhyāyanti vedārthaviniścitārthāḥ //
KūPur, 2, 10, 17.1 ityetaduktaṃ paramaṃ rahasyaṃ jñānāmṛtaṃ sarvavedeṣu gūḍham /
KūPur, 2, 10, 18.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge īśvaragītāsu daśamo 'dhyāyaḥ //
KūPur, 2, 11, 19.2 aparigraha ityāhustaṃ prayatnena pālayet //
KūPur, 2, 11, 27.1 yadṛcchālābhato nityamalaṃ puṃso bhavediti /
KūPur, 2, 11, 67.2 sarvavedāntasāro 'yamatyāśramamiti śrutiḥ //
KūPur, 2, 11, 107.2 ityetaduktvā bhagavānātmayogamanuttamam /
KūPur, 2, 11, 147.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge īśvaragītāsu ekādaśo 'dhyāyaḥ //
KūPur, 2, 12, 11.2 prācīnāvītamityuktaṃ pitrye karmaṇi yojayet //
KūPur, 2, 12, 19.1 asāvahaṃ bho nāmeti samyak praṇatipūrvakam /
KūPur, 2, 12, 20.1 āyuṣmān bhava saumyeti vācyo vipro 'bhivādane /
KūPur, 2, 12, 28.1 ityukto guruvargo 'yaṃ mātṛtaḥ pitṛto dvijāḥ /
KūPur, 2, 12, 43.2 asāvahamiti brūyuḥ pratyutthāya yavīyasaḥ //
KūPur, 2, 12, 47.1 brāhmaṇaḥ sarvavarṇānāṃ svasti kuryāditi sthitiḥ /
KūPur, 2, 12, 65.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge dvādaśo 'dhyāyaḥ //
KūPur, 2, 13, 23.2 brahmā viṣṇurmaheśaśca bhavantītyanuśuśrumaḥ //
KūPur, 2, 13, 46.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge trayodaśo 'dhyāyaḥ //
KūPur, 2, 14, 2.2 āsyatāmiti coktaḥ sannāsītābhimukhaṃ guroḥ //
KūPur, 2, 14, 32.2 kurvīta vandanaṃ bhūmyāmasāvahamiti bruvan //
KūPur, 2, 14, 41.3 adhīṣva bho iti brūyād virāmo 'stviti cāramet //
KūPur, 2, 14, 41.3 adhīṣva bho iti brūyād virāmo 'stviti cāramet //
KūPur, 2, 14, 90.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge caturdaśo 'dhyāyaḥ //
KūPur, 2, 15, 31.2 dayeti munayaḥ prāhuḥ sākṣād dharmasya sādhanam //
KūPur, 2, 15, 32.2 vijñānamiti tad vidyād yena dharmo vivardhate //
KūPur, 2, 15, 36.2 sākṣād devo mahādevastajjñānamiti kīrtitam //
KūPur, 2, 15, 43.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge pañcadaśo 'dhyāyaḥ //
KūPur, 2, 16, 6.1 na viṣaṃ viṣamityāhurbrahmasvaṃ viṣamucyate /
KūPur, 2, 16, 10.2 kṣudhārtairnānyathā viprā dharmavidbhiriti sthitiḥ //
KūPur, 2, 16, 94.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge ṣoḍaśo 'dhyāyaḥ //
KūPur, 2, 17, 34.2 jalecarān sthalacarān prāṇinaśceti dhāraṇā //
KūPur, 2, 17, 35.1 godhā kūrmaḥ śaśaḥ śvāvicchalyakaśceti sattamāḥ /
KūPur, 2, 17, 42.2 dvijātīnāmanālokyaṃ nityaṃ madyamiti sthitiḥ //
KūPur, 2, 17, 46.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge saptadaśo 'dhyāyaḥ //
KūPur, 2, 18, 16.1 ātmatīrthamiti khyātaṃ sevitaṃ brahmavādibhiḥ /
KūPur, 2, 18, 25.2 prāṇāyāmatrayaṃ kṛtvā dhyāyet saṃdhyāmiti śrutiḥ //
KūPur, 2, 18, 74.1 udutyaṃ citramityete taccakṣuriti mantrataḥ /
KūPur, 2, 18, 74.1 udutyaṃ citramityete taccakṣuriti mantrataḥ /
KūPur, 2, 18, 94.1 tadviṣṇoriti mantreṇa sūktena puruṣeṇa tu /
KūPur, 2, 18, 95.2 tadātmā tanmanāḥ śāntastadviṣṇoriti mantrataḥ //
KūPur, 2, 18, 98.2 uktvā namaḥ śivāyeti mantreṇānena yojayet //
KūPur, 2, 18, 99.1 namaskuryānmahādevaṃ ṛtaṃ satyam itīśvaram /
KūPur, 2, 18, 99.2 nivedayīta svātmānaṃ yo brahmāṇamitīśvaram //
KūPur, 2, 18, 101.1 athāvalokayedarkaṃ haṃsaḥ śuciṣad ityṛcā /
KūPur, 2, 18, 122.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyām uparivibhāge aṣṭādaśo 'dhyāyaḥ //
KūPur, 2, 19, 5.2 amṛtopastaraṇamasītyāpośānakriyāṃ caret //
KūPur, 2, 19, 7.1 udānāya tataḥ kuryāt samānāyeti pañcamīm /
KūPur, 2, 19, 9.1 amṛtāpidhānamasītyupariṣṭādapaḥ pibet /
KūPur, 2, 19, 9.2 ācāntaḥ punar ācāmed āyaṃ gauriti mantrataḥ //
KūPur, 2, 19, 10.2 prāṇānāṃ granthir asīty ālabheddhṛdayaṃ tataḥ //
KūPur, 2, 19, 11.1 ācamyāṅguṣṭhamātreti pādāṅguṣṭhe 'tha dakṣiṇe /
KūPur, 2, 19, 12.1 hutānumantraṇaṃ kuryāt śraddhāyāmiti mantrataḥ /
KūPur, 2, 19, 12.2 athākṣareṇa svātmānaṃ yojayed brahmaṇeti hi //
KūPur, 2, 19, 30.1 ityetadakhilenoktamahanyahani vai mayā /
KūPur, 2, 19, 33.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyām uparivibhāge ekonaviṃśo 'dhyāyaḥ //
KūPur, 2, 20, 49.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge viṃśo 'dhyāyaḥ //
KūPur, 2, 21, 50.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge ekaviṃśo 'dhyāyaḥ //
KūPur, 2, 22, 25.2 āsadhvamiti saṃjalpan āsanāste pṛthak pṛthak //
KūPur, 2, 22, 38.2 udaṅmukho yathānyāyaṃ viśve devāsa ityṛcā //
KūPur, 2, 22, 39.2 śaṃ no devyā jalaṃ kṣiptvā yavo 'sīti yavāṃstathā //
KūPur, 2, 22, 40.1 yā divyā iti mantraṇa haste tvarghaṃ vinikṣipet /
KūPur, 2, 22, 41.2 āvāhanaṃ tataḥ kuryāduśantastvetyṛcā budhaḥ //
KūPur, 2, 22, 42.2 śaṃ no devyodakaṃ pātre tilo 'sīti tilāṃstathā //
KūPur, 2, 22, 44.2 kuruṣvetyabhyanujñāto juhuyādupavītavān //
KūPur, 2, 22, 47.1 somāya vai pitṛmate svadhā nama iti bruvan /
KūPur, 2, 22, 47.2 agnaye kavyavāhanāya svadheti juhuyāt tataḥ //
KūPur, 2, 22, 70.2 pṛṣṭvā tṛptāḥ stha ityevaṃ tṛptānācāmayet tataḥ //
KūPur, 2, 22, 71.1 ācāntānanujānīyād abhito ramyatāmiti /
KūPur, 2, 22, 71.2 svadhāstviti ca taṃ brūyurbrāhmaṇāstadanantaram //
KūPur, 2, 22, 73.1 pitrye svadita ityeva vākyaṃ goṣṭheṣu sūnṛtam /
KūPur, 2, 22, 73.2 sampannam ityabhyudaye daive rocata ityapi //
KūPur, 2, 22, 73.2 sampannam ityabhyudaye daive rocata ityapi //
KūPur, 2, 22, 75.2 śraddhā ca no mā vyagamad bahudeyaṃ ca no 'stviti //
KūPur, 2, 22, 95.2 nāndīmukhāstu pitaraḥ prīyantāmiti vācayet //
KūPur, 2, 22, 101.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge dvāviṃśo 'dhyāyaḥ //
KūPur, 2, 23, 21.2 yatheṣṭācaraṇe jñātau trirātramiti niścayaḥ //
KūPur, 2, 23, 45.2 daśarātreṇa śuddhiḥ syādityāha kamalodbhavaḥ //
KūPur, 2, 23, 86.1 ye samānā iti dvābhyāṃ piṇḍānapyevameva hi /
KūPur, 2, 23, 94.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge trayoviṃśo 'dhyāyaḥ //
KūPur, 2, 24, 20.2 sa dharmaḥ kathitaḥ sadbhirnānyeṣāmiti dhāraṇā //
KūPur, 2, 24, 24.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge caturviṃśo 'dhyāyaḥ //
KūPur, 2, 25, 22.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge pañcaviṃśo 'dhyāyaḥ //
KūPur, 2, 26, 2.2 dānamityabhinirdiṣṭaṃ bhuktimuktiphalapradam //
KūPur, 2, 26, 21.1 prīyatāṃ dharmarājeti yad vā manasi vartate /
KūPur, 2, 26, 79.1 iti devamanādimekamīśaṃ gṛhadharmeṇa samarcayed ajasram /
KūPur, 2, 26, 80.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge ṣaḍviṃśo 'dhyāyaḥ //
KūPur, 2, 27, 39.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge saptaviṃśo 'dhyāyaḥ //
KūPur, 2, 28, 31.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge 'ṣṭāviṃśo 'dhyāyaḥ //
KūPur, 2, 29, 6.2 bhikṣetyuktvā sakṛt tūṣṇīmaśnīyād vāgyataḥ śuciḥ //
KūPur, 2, 29, 28.1 na dharmayuktamanṛtaṃ hinastīti manīṣiṇaḥ /
KūPur, 2, 29, 30.2 steyādabhyadhikaḥ kaścinnāstyadharma iti smṛtiḥ /
KūPur, 2, 29, 33.1 vidhinā śāstradṛṣṭena saṃvatsaramiti śrutiḥ /
KūPur, 2, 29, 47.1 iti yatiniyamānāmetaduktaṃ vidhānaṃ paśupatiparitoṣe yad bhavedekahetuḥ /
KūPur, 2, 29, 48.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge ekonatriṃśo 'dhyāyaḥ //
KūPur, 2, 30, 27.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge triṃśo 'dhyāyaḥ //
KūPur, 2, 31, 19.1 itīrite 'tha bhagavān praṇavātmā sanātanaḥ /
KūPur, 2, 31, 22.1 ityevamukte 'pi tadā yajñamūrterajasya ca /
KūPur, 2, 31, 59.1 iti somāṣṭakeneśaṃ praṇanāma pitāmahaḥ /
KūPur, 2, 31, 66.1 ityetaduktvā vacanaṃ bhagavān parameśvaraḥ /
KūPur, 2, 31, 69.1 uktvaivaṃ prāhiṇot kanyāṃ brahmahatyāmiti śrutām /
KūPur, 2, 31, 82.2 viṣvaksena iti khyāto viṣṇoraṃśasamudbhavaḥ //
KūPur, 2, 31, 83.2 bhīṣaṇo bhairavādeśāt kālavega iti śrutaḥ //
KūPur, 2, 31, 94.2 prārthayāmāsa deveśo vimuñceti triśūlinam //
KūPur, 2, 31, 101.2 bheje mahādevapurīṃ vārāṇasīmiti śrutām //
KūPur, 2, 31, 102.2 hā hetyuktvā sanādaṃ sā pātālaṃ prāpa duḥkhitā //
KūPur, 2, 31, 108.1 itīdamuktvā bhagavān samāliṅgya janārdanam /
KūPur, 2, 31, 112.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge ekatriṃśo 'dhyāyaḥ //
KūPur, 2, 32, 4.2 svakarma khyāpayan brūyānmāṃ bhavānanuśāstviti //
KūPur, 2, 32, 24.2 praviśejjvalanaṃ dīptaṃ matipūrvamiti sthitiḥ //
KūPur, 2, 32, 49.3 parākeṇāthavā śuddhirityāha bhagavānajaḥ //
KūPur, 2, 32, 60.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge dvātriṃśo 'dhyāyaḥ //
KūPur, 2, 33, 49.2 caret sāṃtapanaṃ kṛcchramityāha bhagavān prabhuḥ //
KūPur, 2, 33, 125.1 iti vahnyaṣṭakaṃ japtvā rāmapatnī yaśasvinī /
KūPur, 2, 33, 141.1 ityuktvā bhagavāṃścaṇḍo viśvārcir viśvatomukhaḥ /
KūPur, 2, 33, 145.2 ityeṣa mānavo dharmo yuṣmākaṃ kathito mayā /
KūPur, 2, 33, 154.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge trayastriṃśo 'dhyāyaḥ //
KūPur, 2, 34, 16.2 prabhāsamiti vikhyātaṃ yatrāste bhagavān bhavaḥ //
KūPur, 2, 34, 32.1 tatra devo mahādevaḥ sthāṇurityabhiviśrutaḥ /
KūPur, 2, 34, 38.1 aśvatīrthamiti khyātaṃ siddhāvāsaṃ supāvanam /
KūPur, 2, 34, 46.1 namaḥ śivāyeti muniḥ japan pañcākṣaraṃ param /
KūPur, 2, 34, 52.1 ityābhāṣya muniśreṣṭhaṃ sa rudraḥ kila viśvadṛk /
KūPur, 2, 34, 61.1 ityukte vyājahāramaṃ tathā maṅkaṇakaṃ haraḥ /
KūPur, 2, 34, 65.2 nārāyaṇaḥ paro 'vyakto māyārūpa iti śrutiḥ //
KūPur, 2, 34, 70.1 mama vai sāparā śaktirdevī vidyeti viśrutā /
KūPur, 2, 34, 71.2 viṣṇurbrahmā ca bhagavān rudraḥ kāla iti śrutiḥ //
KūPur, 2, 34, 72.2 tadātmakaṃ tadavyaktaṃ tadakṣaramiti śrutiḥ //
KūPur, 2, 34, 77.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge catustriṃśo 'dhyāyaḥ //
KūPur, 2, 35, 1.3 rudrakoṭiriti khyātaṃ rudrasya parameṣṭhinaḥ //
KūPur, 2, 35, 6.2 dṛṣṭavāniti bhaktyā te rudranyastadhiyo 'bhavan //
KūPur, 2, 35, 17.2 ehyehīti puraḥ sthitvā kṛtāntaḥ prahasanniva //
KūPur, 2, 35, 19.1 ityuktavantaṃ bhagavānabravīd bhītamānasam /
KūPur, 2, 35, 22.2 tejorūpaṃ paśyati smātihṛṣṭo mene cāsmannātha āgacchatīti //
KūPur, 2, 35, 24.2 ekaṃ bhaktaṃ matparaṃ māṃ smarantaṃ dehītīmaṃ kālamūce mameti //
KūPur, 2, 35, 24.2 ekaṃ bhaktaṃ matparaṃ māṃ smarantaṃ dehītīmaṃ kālamūce mameti //
KūPur, 2, 35, 35.2 ayācata varaṃ rudraṃ sajīvo 'yaṃ bhavatviti //
KūPur, 2, 35, 37.2 tathāstvityāha viśvātmā so 'pi tādṛgvidho 'bhavat //
KūPur, 2, 35, 38.1 ityetat paramaṃ tīrthaṃ kālañjaramiti śrutam /
KūPur, 2, 35, 38.1 ityetat paramaṃ tīrthaṃ kālañjaramiti śrutam /
KūPur, 2, 35, 39.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge pañcatriṃśo 'dhyāyaḥ //
KūPur, 2, 36, 1.3 mahādevasya devasya mahālayamiti śrutam //
KūPur, 2, 36, 5.2 kedāramiti vikhyātaṃ siddhānāmālayaṃ śubham //
KūPur, 2, 36, 12.1 mahātīrthamiti khyātaṃ puṇyaṃ nārāyaṇapriyam /
KūPur, 2, 36, 20.1 nadī trailokyavikhyātā tāmraparṇīti nāmataḥ /
KūPur, 2, 36, 21.1 candratīrthamiti khyātaṃ kāveryāḥ prabhave 'kṣayam /
KūPur, 2, 36, 26.1 tīrthebhyaḥ paramaṃ tīrthaṃ brahmatīrthamiti śrutam /
KūPur, 2, 36, 28.1 pitṝṇāṃ duhitā devī gandhakālīti viśrutā /
KūPur, 2, 36, 30.1 umātuṅgamiti khyātaṃ yatra sā rudravallabhā /
KūPur, 2, 36, 31.2 kulānyubhayataḥ sapta punātīti śrutirmama //
KūPur, 2, 36, 32.1 kāśyapasya mahātīrthaṃ kālasarpiriti śrutam /
KūPur, 2, 36, 39.1 nāmnā kanakanandeti tīrthaṃ trailokyaviśrutam /
KūPur, 2, 36, 58.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge ṣaṭtriṃśo 'dhyāyaḥ //
KūPur, 2, 37, 24.2 ko bhavāniti deveśaṃ pṛcchanti sma vimohitāḥ //
KūPur, 2, 37, 28.2 tyaktavyā mama bhāryeti dharmajñaiḥ śāntamānasaiḥ //
KūPur, 2, 37, 32.2 bhavatāṃ pratibhātyeṣetyuktvāsau vicacāra ha //
KūPur, 2, 37, 36.2 ko bhavān kuta āyātaḥ kimācāro bhavāniti /
KūPur, 2, 37, 38.1 ityuktvā prayayau śrīmānanugṛhya pativratām /
KūPur, 2, 37, 40.1 tānabravīnmahāyogī kariṣyāmīti śaṅkaraḥ /
KūPur, 2, 37, 41.1 ityuktvotpāṭayāmāsa bhagavān bhaganetrahā /
KūPur, 2, 37, 44.2 bhikṣamāṇaḥ śivo nūnaṃ dṛṣṭo 'smākaṃ gṛheṣviti //
KūPur, 2, 37, 70.2 tamo hyagnī rajo brahmā sattvaṃ viṣṇuriti prabhuḥ //
KūPur, 2, 37, 75.2 ekamūrtirameyātmā nārāyaṇa iti śrutiḥ //
KūPur, 2, 37, 85.1 itīritā bhagavatā marīcipramukhā vibhum /
KūPur, 2, 37, 143.2 bhasmacchannairhi satataṃ niṣkāmairiti viśrutiḥ //
KūPur, 2, 37, 150.1 ityuktvā bhagavān somastatraivāntaradhīyata /
KūPur, 2, 37, 153.1 ityevaṃ manyamānānāṃ dhyānamārgāvalambinām /
KūPur, 2, 37, 165.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge saptatriṃśo 'dhyāyaḥ //
KūPur, 2, 38, 41.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge aṣṭātriṃśo 'dhyāyaḥ //
KūPur, 2, 39, 11.1 tato gaccheta rājendra śūlabhedamiti śrutam /
KūPur, 2, 39, 18.1 brahmaṇā nirmitaṃ liṅgaṃ brahmeśvaramiti śrutam /
KūPur, 2, 39, 53.2 kāmatīrthamiti khyātaṃ yatra kāmo 'rcayad bhavam //
KūPur, 2, 39, 55.2 umāhakamiti khyātaṃ tatra saṃtarpayet pitṝn //
KūPur, 2, 39, 66.2 śuklatīrthamiti khyātaṃ sarvapāpavināśanam //
KūPur, 2, 39, 101.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge ekonacatvāriṃśo 'dhyāyaḥ //
KūPur, 2, 40, 31.2 jamadagniriti khyātaḥ siddho yatra janārdanaḥ //
KūPur, 2, 40, 39.2 patanti narake ghore ityāha parameśvaraḥ //
KūPur, 2, 40, 41.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge catvāriṃśo 'dhyāyaḥ //
KūPur, 2, 41, 16.1 anyacca tīrthapravaraṃ jāpyeśvaramitiśrutam /
KūPur, 2, 41, 19.2 śarvaḥ somo gaṇavṛto varado 'smītyabhāṣata //
KūPur, 2, 41, 21.1 tathāstvityāha bhagavān devyā saha maheśvaraḥ /
KūPur, 2, 41, 24.2 śilādaṃ tāta tāteti prāha nandī punaḥ punaḥ //
KūPur, 2, 41, 27.2 cakre maheśvaraṃ draṣṭuṃ jeṣye mṛtyumiti prabhum //
KūPur, 2, 41, 29.2 āgatya sāmbaḥ sagaṇo varado 'smītyuvāca ha //
KūPur, 2, 41, 30.2 tāvadāyurmahādeva dehīti varamīśvara //
KūPur, 2, 41, 31.1 evamastviti samprocya devo 'pyantaradhīyata /
KūPur, 2, 41, 32.2 āgatya varado 'smīti prāha bhūtagaṇairvṛtaḥ //
KūPur, 2, 41, 33.2 tathāstvityāha viśvātmā devo 'pyantaradhīyata //
KūPur, 2, 41, 34.2 āgatya varado 'smīti prāha bhūtagaṇairvṛtaḥ //
KūPur, 2, 41, 35.2 ityukte bhagavānāha na japtavyaṃ tvayā punaḥ //
KūPur, 2, 41, 40.2 marutāṃ ca śubhāṃ kanyāṃ suyaśeti ca viśrutām //
KūPur, 2, 41, 42.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge ekacatvāriṃśo 'dhyāyaḥ //
KūPur, 2, 42, 3.2 mahābhairavamityuktaṃ mahāpātakanāśanam //
KūPur, 2, 42, 9.1 anyacca tīrthapravaraṃ kanyātīrthamiti śrutam /
KūPur, 2, 42, 11.1 mahākālamiti khyātaṃ tīrthaṃ trailokyaviśrutam /
KūPur, 2, 42, 15.2 bhīmeśvaramiti khyātaṃ gatvā muñcati pātakam //
KūPur, 2, 42, 25.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge dvicatvāriṃśo 'dhyāyaḥ //
KūPur, 2, 43, 60.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge tricatvāriṃśo 'dhyāyaḥ //
KūPur, 2, 44, 18.1 vaikārikastaijasaśca bhūtādiśceti sattamāḥ /
KūPur, 2, 44, 24.2 pradhānādyaṃ viśeṣāntaṃ dahed rudra iti śrutiḥ //
KūPur, 2, 44, 26.1 ityeṣa bhagavān rudraḥ saṃhāraṃ kurute vaśī /
KūPur, 2, 44, 26.2 sthāpikā mohanī śaktirnārāyaṇa iti śrutiḥ //
KūPur, 2, 44, 33.2 sarvakāmaprado rudra ityeṣā vaidikī śrutiḥ //
KūPur, 2, 44, 51.1 ityetat kathitaṃ jñānaṃ bhāvanāsaṃśrayaṃ param /
KūPur, 2, 44, 140.1 ityājñā devadevasya viṣṇoramitatejasaḥ /
KūPur, 2, 44, 149.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge catuścatvāriṃśo 'dhyāyaḥ //