Occurrences

Yogasūtrabhāṣya

Yogasūtrabhāṣya
YSBhā zu YS, 1, 1.1, 1.1 atha iti ayam adhikārārthaḥ //
YSBhā zu YS, 1, 1.1, 4.1 kṣiptaṃ mūḍhaṃ vikṣiptaṃ ekāgraṃ niruddham iti cittabhūmayaḥ //
YSBhā zu YS, 1, 1.1, 6.1 yas tv ekāgre cetasi sadbhūtam arthaṃ pradyotayati kṣiṇoti ca kleśān karmabandhanāni ślathayati nirodham abhimukhaṃ karoti sa samprajñāto yoga ity ākhyāyate //
YSBhā zu YS, 1, 1.1, 7.1 sa ca vitarkānugato vicārānugata ānandānugato 'smitānugata iti upariṣṭāt pravedayiṣyāmaḥ //
YSBhā zu YS, 1, 2.1, 1.1 sarvaśabdāgrahaṇāt samprajñāto 'pi yoga ity ākhyāyate /
YSBhā zu YS, 1, 2.1, 1.7 tat paraṃ prasaṃkhyānam ity ācakṣate dhyāyinaḥ /
YSBhā zu YS, 1, 2.1, 1.9 sattvaguṇātmikā ceyam ato viparītā vivekakhyātir iti /
YSBhā zu YS, 1, 2.1, 1.10 atas tasyāṃ viraktaṃ cittaṃ tām api khyātiṃ niruṇaddhi tadavasthaṃ cittaṃ saṃskāropagaṃ bhavati sa nirbījaḥ samādhiḥ na tatra kiṃcit samprajñāyata iti asaṃprajñātaḥ /
YSBhā zu YS, 1, 2.1, 1.11 dvividhaḥ sa yogaḥ cittavṛttinirodha iti //
YSBhā zu YS, 1, 2.1, 2.1 tadavasthe cetasi svaviṣayābhāvāt buddhibodhātmā puruṣaḥ kiṃsvabhāvaḥ iti //
YSBhā zu YS, 1, 4.1, 1.3 ekam eva darśanaṃ khyātir eva darśanam iti /
YSBhā zu YS, 1, 5.1, 1.4 kliṣṭacchidreṣv apy akliṣṭā bhavanti akliṣṭacchidreṣu kliṣṭā iti /
YSBhā zu YS, 1, 5.1, 1.5 tathājātīyakāḥ saṃskārā vṛttibhir eva kriyante saṃskāraiśca vṛttaya iti /
YSBhā zu YS, 1, 5.1, 1.7 tad evaṃbhūtaṃ cittam avasitādhikāram ātmakalpena vyavatiṣṭhate pralayaṃ vā gacchatīti //
YSBhā zu YS, 1, 7.1, 3.1 buddheḥ pratisaṃvedī puruṣa ityupariṣṭād upapādayiṣyāmaḥ //
YSBhā zu YS, 1, 8.1, 1.6 dvicandradarśanaṃ sadviṣayeṇaikacandradarśanena bādhyate iti /
YSBhā zu YS, 1, 8.1, 1.7 seyaṃ pañcaparvā bhavaty avidyā avidyāsmitārāgadveṣābhiniveśāḥ kleśā iti /
YSBhā zu YS, 1, 8.1, 1.8 eta eva svasaṃjñābhiḥ tamo moho mahāmohas tāmisro 'ndhatāmisra iti /
YSBhā zu YS, 1, 9.1, 1.4 caitanyaṃ puruṣasya svarūpam iti /
YSBhā zu YS, 1, 9.1, 1.8 caitrasya gaur iti /
YSBhā zu YS, 1, 9.1, 1.10 pratiṣiddhavastudharmā niṣkriyaḥ puruṣaḥ tiṣṭhati bāṇaḥ sthāsyati sthita iti /
YSBhā zu YS, 1, 9.1, 1.12 tathā anutpattidharmā puruṣa iti utpattidharmasyābhāvamātram avagamyate na puruṣānvayī dharmaḥ /
YSBhā zu YS, 1, 9.1, 1.13 tasmāt vikalpitaḥ sa dharmaḥ tena cāsti vyavahāra iti //
YSBhā zu YS, 1, 10.1, 1.5 gāḍhaṃ mūḍho 'ham asvāpsam gurūṇi me gātrāṇi klāntaṃ me cittam ālasaṃ muṣiṭam iva tiṣṭhatīti /
YSBhā zu YS, 1, 10.1, 1.9 sā ca samādhāv itarapratyayavan niroddhavyā iti //
YSBhā zu YS, 1, 11.1, 1.1 kiṃ pratyayasya cittaṃ smarati āhosvid viṣayasyeti //
YSBhā zu YS, 1, 11.1, 8.1 jāgratsamaye tv abhāvitasmartavyeti //
YSBhā zu YS, 1, 11.1, 12.1 sukhānuśayī rāgaḥ duḥkhānuśayī dveṣo mohaḥ punar avidyeti //
YSBhā zu YS, 1, 11.1, 14.1 āsāṃ nirodhe samprajñāto vā samādhir bhavaty asaṃprajñāto veti //
YSBhā zu YS, 1, 11.1, 15.1 athāsāṃ nirodhe ka upāya iti //
YSBhā zu YS, 1, 12.1, 1.4 tatra vairāgyeṇa viṣayasrotaḥ khilīkriyate vivekadarśanābhyāsena vivekasrota udghāṭyata ity ubhayādhīnaścittavṛttinirodhaḥ //
YSBhā zu YS, 1, 14.1, 1.1 dīrghakālāsevito nirantarāsevitaḥ satkārāsevitaḥ tapasā brahmacaryeṇa vidyayā śraddhayā ca sampāditaḥ satkāravān dṛḍhabhūmir bhavati vyutthānasaṃskāreṇa drāg ity evānabhibhūtaviṣaya ity arthaḥ //
YSBhā zu YS, 1, 14.1, 1.1 dīrghakālāsevito nirantarāsevitaḥ satkārāsevitaḥ tapasā brahmacaryeṇa vidyayā śraddhayā ca sampāditaḥ satkāravān dṛḍhabhūmir bhavati vyutthānasaṃskāreṇa drāg ity evānabhibhūtaviṣaya ity arthaḥ //
YSBhā zu YS, 1, 15.1, 1.1 striyo 'nnapānam aiśvaryam iti dṛṣṭaviṣaye vitṛṣṇasya svargavaidehyaprakṛtilayatvaprāptāv ānuśravikaviṣaye vitṛṣṇasya divyādivyaviṣayasaṃprayoge 'pi cittasya viṣayadoṣadarśinaḥ prasaṃkhyānabalād anābhogātmikā heyopādeyaśūnyā vaśīkārasaṃjñā vairāgyam //
YSBhā zu YS, 1, 16.1, 1.1 dṛṣṭānuśravikaviṣayadoṣadarśī viraktaḥ puruṣadarśanābhyāsāt tacchuddhipravivekāpyāyitabuddhir guṇebhyo vyaktāvyaktadharmakebhyo virakta iti /
YSBhā zu YS, 1, 16.1, 1.4 prāptaṃ prāpaṇīyaṃ kṣīṇāḥ kṣetavyāḥ kleśāḥ chinnaḥ śliṣṭaparvā bhavasaṃkramaḥ yasyāvicchedāj janitvā mriyate mṛtvā ca jāyata iti /
YSBhā zu YS, 1, 16.1, 1.6 etasyaiva hi nāntarīyakaṃ kaivalyam iti //
YSBhā zu YS, 1, 17.1, 1.8 caturthas tadvikalo 'smitāmātra iti /
YSBhā zu YS, 1, 17.1, 2.1 athāsaṃprajñātaḥ samādhiḥ kimupāyaḥ kiṃsvabhāvo veti //
YSBhā zu YS, 1, 18.1, 1.3 sālambano hy abhyāsas tatsādhanāya na kalpata iti virāmapratyayo nirvastuka ālambanīkriyate /
YSBhā zu YS, 1, 18.1, 1.5 tadabhyāsapūrvaṃ cittaṃ nirālambanam abhāvaprāptam iva bhavatīty eṣa nirbījaḥ samādhir asaṃprajñātaḥ //
YSBhā zu YS, 1, 19.1, 1.3 tathā prakṛtilayāḥ sādhikāre cetasi prakṛtilīne kaivalyapadam ivānubhavanti yāvan na punar āvartate 'dhikāravaśāc cittam iti //
YSBhā zu YS, 1, 20.1, 2.2 tadyathā mṛdūpāyo madhyopāyo 'dhimātropāya iti /
YSBhā zu YS, 1, 20.1, 2.4 mṛdusaṃvego madhyasaṃvegas tīvrasaṃvega iti /
YSBhā zu YS, 1, 20.1, 2.5 tathā madhyopāyas tathādhimātropāya iti /
YSBhā zu YS, 1, 21.1, 1.1 samādhilābhaḥ samādhiphalaṃ ca bhavatīti //
YSBhā zu YS, 1, 22.1, 1.1 mṛdutīvro madhyatīvro 'dhimātratīvra iti tato 'pi viśeṣaḥ /
YSBhā zu YS, 1, 22.1, 1.2 tadviśeṣān mṛdutīvrasaṃvegasyāsannas tato madhyatīvrasaṃvegasyāsannataras tasmād adhimātratīvrasaṃvegasyādhimātropāyasyāsannatamaḥ samādhilābhaḥ samādhiphalaṃ ceti /
YSBhā zu YS, 1, 22.1, 1.4 athāsya lābhe bhavaty anyo 'pi kaścid upāyo na veti //
YSBhā zu YS, 1, 23.1, 1.2 tadabhidhyānamātrād api yogina āsannataraḥ samādhilābhaḥ samādhiphalaṃ ca bhavatīti /
YSBhā zu YS, 1, 23.1, 1.3 atha pradhānapuruṣavyatiriktaḥ ko 'yam īśvaro nāmeti //
YSBhā zu YS, 1, 24.1, 1.2 te ca manasi vartamānāḥ puruṣe vyapadiśyante sa hi tatphalasya bhokteti /
YSBhā zu YS, 1, 24.1, 1.9 sa tu sadaiva muktaḥ sadaiveśvara iti /
YSBhā zu YS, 1, 24.1, 1.10 yo 'sau prakṛṣṭasattvopādānād īśvarasya śāśvatika utkarṣaḥ sa kiṃ sanimitta āhosvin nirnimitta iti /
YSBhā zu YS, 1, 24.1, 1.15 etasmād etad bhavati sadaiveśvaraḥ sadaiva mukta iti /
YSBhā zu YS, 1, 24.1, 1.21 dvayos tulyayor ekasmin yugapat kāmite 'rthe navam idam astu purāṇam idam astv ity ekasya siddhāv itarasya prākāmyavidhātād ūnatvaṃ prasaktam /
YSBhā zu YS, 1, 24.1, 1.23 tasmād yasya sāmyātiśayair nivirmuktam aiśvaryaṃ sa eveśvaraḥ sa puruṣaviśeṣa iti //
YSBhā zu YS, 1, 25.1, 1.1 yad idam atītānāgatapratyutpannapratyekasamuccayātīndriyagrahaṇam alpaṃ bahv iti sarvajñabījam etad vivardhamānaṃ yatra niratiśayaṃ sa sarvajñaḥ /
YSBhā zu YS, 1, 25.1, 1.2 asti kāṣṭhāprāptiḥ sarvajñabījasya sātiśayatvāt parimāṇavad iti /
YSBhā zu YS, 1, 25.1, 1.4 sa ca puruṣaviśeṣa iti /
YSBhā zu YS, 1, 25.1, 1.5 sāmānyamātropasaṃhāre ca kṛtopakṣayam anumānaṃ na viśeṣapratipattau samartham iti tasya saṃjñādiviśeṣapratipattir āgamataḥ paryanveṣyā /
YSBhā zu YS, 1, 25.1, 1.6 tasyātmānugrahābhāve 'pi bhūtānugrahaḥ prayojanam jñānadharmopadeśena kalpapralayamahāpralayeṣu saṃsāriṇaḥ puruṣān uddhariṣyāmi iti /
YSBhā zu YS, 1, 25.1, 1.8 ādividvān nirmāṇacittam adhiṣṭhāya kāruṇyād bhagavān paramarṣir āsuraye jijñāsamānāya tantraṃ provāceti //
YSBhā zu YS, 1, 27.1, 1.2 kim asya saṃketakṛtaṃ vācyavācakatvam atha pradīpaprakāśavad avasthitam iti /
YSBhā zu YS, 1, 27.1, 1.5 yathāvasthitaḥ pitāputrayoḥ saṃbandhaḥ saṃketenāvadyotyate ayam asya pitā ayam asya putra iti sargāntareṣv api vācyavācakaśaktyapekṣas tathaiva saṃketaḥ kriyate /
YSBhā zu YS, 1, 27.1, 1.6 saṃpratipattinityatayā nityaḥ śabdārthasaṃbandha ity āgaminaḥ pratijānate //
YSBhā zu YS, 1, 28.1, 2.1 iti kiṃ cāsya bhavati //
YSBhā zu YS, 1, 29.1, 1.3 yathaiveśvaraḥ puruṣaḥ śuddhaḥ prasannaḥ kevalo 'nupasargas tathāyam api buddheḥ pratisaṃvedī yaḥ puruṣaḥ ity evam adhigacchati /
YSBhā zu YS, 1, 29.1, 1.4 atha ke 'ntarāyāḥ ye cittasya vikṣepāḥ ke punas te kiyanto veti //
YSBhā zu YS, 1, 30.1, 1.5 saṃśayaḥ ubhayakoṭispṛgvijñānaṃ syād idam evaṃ naivaṃ syād iti /
YSBhā zu YS, 1, 30.1, 1.12 samādhipratilambhe hi sati tadavasthitaṃ syād iti /
YSBhā zu YS, 1, 30.1, 1.13 ete cittavikṣepā nava yogamalā yogapratipakṣā yogāntarāyā ity abhidhīyante //
YSBhā zu YS, 1, 32.1, 1.3 yadi punar idaṃ sarvataḥ pratyāhṛtyaikasminn arthe samādhīyate tadā bhavaty ekāgram ity ato na pratyarthaniyatam /
YSBhā zu YS, 1, 32.1, 1.6 sa sarvaḥ sadṛśapratyayapravāhī vā visadṛśapratyayapravāhī vā pratyarthaniyatatvād ekāgra eveti vikṣiptacittānupapattiḥ /
YSBhā zu YS, 1, 32.1, 1.7 tasmād ekam anekārtham avasthitaṃ cittam iti /
YSBhā zu YS, 1, 32.1, 1.12 yad aham adrākṣaṃ tat spṛśāmi yac cāsprākṣaṃ tat paśyāmy aham iti pratyayaḥ sarvasya pratyayasya bhede sati pratyayiny abhedenopasthitaḥ /
YSBhā zu YS, 1, 32.1, 1.13 ekapratyayaviṣayo 'yam abhedātmāham iti pratyayaḥ katham atyantabhinneṣu citteṣu vartamānaṃ sāmānyam ekaṃ pratyayinam āśrayet /
YSBhā zu YS, 1, 32.1, 1.14 svānubhavagrāhyaścāyam abhedātmāham iti pratyayaḥ /
YSBhā zu YS, 1, 35.1, 1.1 nāsikāgre dhārayato 'sya yā divyagandhasaṃvit sā gandhapravṛttiḥ jihvāgre rasasaṃvit tāluni rūpasaṃvit jihvāmadhye sparśasaṃvit jihvāmūle śabdasaṃvid ity etāḥ vṛttaya utpannāścittaṃ sthitau nibadhnanti saṃśayaṃ vidhamanti samādhiprajñāyāṃ ca dvārībhavantīti /
YSBhā zu YS, 1, 35.1, 1.1 nāsikāgre dhārayato 'sya yā divyagandhasaṃvit sā gandhapravṛttiḥ jihvāgre rasasaṃvit tāluni rūpasaṃvit jihvāmadhye sparśasaṃvit jihvāmūle śabdasaṃvid ity etāḥ vṛttaya utpannāścittaṃ sthitau nibadhnanti saṃśayaṃ vidhamanti samādhiprajñāyāṃ ca dvārībhavantīti /
YSBhā zu YS, 1, 35.1, 1.5 etadartham evedaṃ cittaparikarma nirdiśyate aniyatāsu vṛttiṣu tadviṣayāyāṃ vaśīkārasaṃjñāyām upajātāyāṃ tathā ca sati śraddhāvīryasmṛtisamādhayo 'syāpratibandhena bhaviṣyantīti //
YSBhā zu YS, 1, 36.1, 1.1 pravṛttir utpannā manasaḥ sthitinibandhanīti anuvartate /
YSBhā zu YS, 1, 36.1, 1.5 tam aṇumātram ātmānam anuvidyāsmīty evaṃ tāvat samprajānīte iti /
YSBhā zu YS, 1, 36.1, 1.5 tam aṇumātram ātmānam anuvidyāsmīty evaṃ tāvat samprajānīte iti /
YSBhā zu YS, 1, 36.1, 1.6 eṣā dvayī viśokā viṣayavatī asmitāmātrā ca pravṛttir jyotiṣmatīty ucyate yayā yoginaścittaṃ sthitipadaṃ labhata iti //
YSBhā zu YS, 1, 36.1, 1.6 eṣā dvayī viśokā viṣayavatī asmitāmātrā ca pravṛttir jyotiṣmatīty ucyate yayā yoginaścittaṃ sthitipadaṃ labhata iti //
YSBhā zu YS, 1, 37.1, 1.1 vītarāgacittālambanoparaktaṃ vā yoginaścittaṃ sthitipadaṃ labhata iti //
YSBhā zu YS, 1, 38.1, 1.1 svapnajñānālambanaṃ vā nidrājñānālambanaṃ vā tadākāraṃ yoginaścittaṃ sthitipadaṃ labhata iti //
YSBhā zu YS, 1, 39.1, 1.2 tatra labdhasthitikam anyatrāpi sthitipadaṃ labhata iti //
YSBhā zu YS, 1, 40.1, 1.1 sūkṣme niviśamānasya paramāṇvantaṃ sthitipadaṃ labhata iti /
YSBhā zu YS, 1, 40.1, 1.4 tadvaśīkārāt paripūrṇaṃ yoginaścittaṃ na punar abhyāsakṛtaṃ parikarmāpekṣata iti /
YSBhā zu YS, 1, 40.1, 1.5 atha labdhasthitikasya cetasaḥ kiṃsvarūpā kiṃviṣayā vā samāpattir iti /
YSBhā zu YS, 2, 1.1, 2.1 anādikarmakleśavāsanācitrā pratyupasthitaviṣayajālā cāśuddhir nāntareṇa tapaḥ saṃbhedam āpadyata iti tapasa upādānam //
YSBhā zu YS, 2, 1.1, 3.1 tac ca cittaprasādanam abādhyamānam anenāsevyam iti manyate //
YSBhā zu YS, 2, 2.1, 3.1 pratanūkṛtān kleśān prasaṃkhyānāgninā dagdhabījakalpān aprasavadharmiṇaḥ kariṣyatīti teṣāṃ tanūkaraṇāt punaḥ kleśair aparāmṛṣṭā sattvapuruṣānyatāmātrakhyātiḥ sūkṣmā prajñā samāptādhikārā pratiprasavāya kalpayiṣyata iti //
YSBhā zu YS, 2, 2.1, 3.1 pratanūkṛtān kleśān prasaṃkhyānāgninā dagdhabījakalpān aprasavadharmiṇaḥ kariṣyatīti teṣāṃ tanūkaraṇāt punaḥ kleśair aparāmṛṣṭā sattvapuruṣānyatāmātrakhyātiḥ sūkṣmā prajñā samāptādhikārā pratiprasavāya kalpayiṣyata iti //
YSBhā zu YS, 2, 2.1, 4.1 atha ke kleśāḥ kiyanto veti //
YSBhā zu YS, 2, 3.1, 1.1 kleśā iti pañca viparyayā ity arthaḥ //
YSBhā zu YS, 2, 3.1, 1.1 kleśā iti pañca viparyayā ity arthaḥ //
YSBhā zu YS, 2, 3.1, 2.1 te spandamānā guṇādhikāraṃ draḍhayanti pariṇāmam avasthāpayanti kāryakāraṇasrota unnamayanti parasparānugrahatantrībhūtvā karmavipākaṃ cābhinirharantīti //
YSBhā zu YS, 2, 4.1, 5.1 prasaṃkhyānavato dagdhakleśabījasya saṃmukhībhūte 'py ālambane nāsau punar asti dagdhabījasya kutaḥ praroha iti ataḥ kṣīṇakleśaḥ kuśalaścaramadeha ity ucyate //
YSBhā zu YS, 2, 4.1, 5.1 prasaṃkhyānavato dagdhakleśabījasya saṃmukhībhūte 'py ālambane nāsau punar asti dagdhabījasya kutaḥ praroha iti ataḥ kṣīṇakleśaḥ kuśalaścaramadeha ity ucyate //
YSBhā zu YS, 2, 4.1, 6.1 tatraiva sā dagdhabījabhāvā pañcamī kleśāvasthā nānyatreti //
YSBhā zu YS, 2, 4.1, 7.1 satāṃ kleśānāṃ tadā bījasāmarthyaṃ dagdham iti //
YSBhā zu YS, 2, 4.1, 8.1 viṣayasya saṃmukhībhāve 'pi sati na bhavaty eṣāṃ prabodha iti uktā prasuptiḥ dagdhabījānām aprarohaśca //
YSBhā zu YS, 2, 4.1, 10.1 tathā vicchidya vicchidya tena tenātmanā punaḥ punaḥ samudācaranti iti vicchinnāḥ //
YSBhā zu YS, 2, 4.1, 14.1 naikasyāṃ striyāṃ caitro rakta ity anyāsu strīṣu viraktaḥ kiṃtu tatra rāgo labdhavṛttir anyatra tu bhaviṣyadvṛttir iti //
YSBhā zu YS, 2, 4.1, 14.1 naikasyāṃ striyāṃ caitro rakta ity anyāsu strīṣu viraktaḥ kiṃtu tatra rāgo labdhavṛttir anyatra tu bhaviṣyadvṛttir iti //
YSBhā zu YS, 2, 4.1, 18.1 kas tarhi vicchinnaḥ prasuptas tanur udāro vā kleśa iti //
YSBhā zu YS, 2, 4.1, 21.1 yathaiva pratipakṣabhāvanāto vivṛttas tathaiva svavyañjakāñjanenābhivyakta iti //
YSBhā zu YS, 2, 4.1, 25.1 yad avidyayā vastv ākāryate tad evānuśerate kleśā viparyāsapratyayakāla upalabhyante kṣīyamāṇāṃ cāvidyām anukṣīyanta iti //
YSBhā zu YS, 2, 5.1, 2.1 tad yathā dhruvā pṛthivī dhruvā sacandratārakā dyauḥ amṛtā divaukasa iti //
YSBhā zu YS, 2, 5.1, 7.1 ityaśucau śucikhyātir dṛśyate //
YSBhā zu YS, 2, 5.1, 8.1 naveva śaśāṅkalekhā kamanīyeyaṃ kanyā madhvamṛtāvayavanirmiteva candraṃ bhittvā niḥsṛteva jñāyate nīlotpalapatrāyatākṣī hāvagarbhābhyāṃ locanābhyāṃ jīvalokam āśvāsayantīveti kasya kenābhisaṃbandhaḥ bhavati caivam aśucau śuciviparyāsapratyaya iti //
YSBhā zu YS, 2, 5.1, 8.1 naveva śaśāṅkalekhā kamanīyeyaṃ kanyā madhvamṛtāvayavanirmiteva candraṃ bhittvā niḥsṛteva jñāyate nīlotpalapatrāyatākṣī hāvagarbhābhyāṃ locanābhyāṃ jīvalokam āśvāsayantīveti kasya kenābhisaṃbandhaḥ bhavati caivam aśucau śuciviparyāsapratyaya iti //
YSBhā zu YS, 2, 5.1, 11.1 pariṇāmatāpasaṃskāraduḥkhair guṇavṛttivirodhācca duḥkham eva sarvaṃ vivekinaḥ iti //
YSBhā zu YS, 2, 5.1, 13.1 tathānātmany ātmakhyātir bāhyopakaraṇeṣu cetanācetaneṣu bhogādhiṣṭhāne vā śarīre puruṣopakaraṇe vā manasy anātmany ātmakhyātir iti //
YSBhā zu YS, 2, 5.1, 15.1 vyaktam avyaktaṃ vā sattvam ātmatvenābhipratītya tasya saṃpadam anunandaty ātmasaṃpadaṃ manvānas tasya vyāpadam anuśocaty ātmavyāpadaṃ manyamānaḥ sa sarvo 'pratibuddha iti //
YSBhā zu YS, 2, 5.1, 16.1 eṣā catuṣpadā bhavaty avidyā mūlam asya kleśasaṃtānasya karmāśayasya ca savipākasyeti //
YSBhā zu YS, 2, 5.1, 20.1 evam avidyā na pramāṇaṃ na pramāṇābhāvaḥ kiṃtu vidyāviparītaṃ jñānāntaram avidyeti //
YSBhā zu YS, 2, 6.1, 1.1 puruṣo dṛkśaktir buddhir darśanaśaktir ity etayor ekasvarūpāpattir ivāsmitā kleśa ucyate //
YSBhā zu YS, 2, 6.1, 2.1 bhoktṛbhogyaśaktyor atyantavibhaktayor atyantāsaṃkīrṇayor avibhāgaprāptāviva satyāṃ bhogaḥ kalpate svarūpapratilambhe tu tayoḥ kaivalyam eva bhavati kuto bhoga iti //
YSBhā zu YS, 2, 6.1, 3.1 buddhitaḥ paraṃ puruṣam ākāraśīlavidyādibhir vibhaktam apaśyan kuryāt tatrātmabuddhiṃ mohena iti //
YSBhā zu YS, 2, 7.1, 1.1 sukhābhijñasya sukhānusmṛtipūrvaḥ sukhe tatsādhane vā yo gardhas tṛṣṇā lobhaḥ sa rāga iti //
YSBhā zu YS, 2, 8.1, 1.1 duḥkhābhijñasya duḥkhānusmṛtipūrvo duḥkhe tatsādhane vā yaḥ pratigho manyur jighāṃsā krodhaḥ sa dveṣa iti //
YSBhā zu YS, 2, 9.1, 1.1 sarvasya prāṇina iyam ātmāśir nityā bhavati mā na bhūvaṃ bhūyāsam iti //
YSBhā zu YS, 2, 9.1, 7.1 samānā hi tayoḥ kuśalākuśalayor maraṇaduḥkhānubhavād iyaṃ vāsaneti //
YSBhā zu YS, 2, 11.1, 1.1 kleśānāṃ yā vṛttayaḥ sthūlās tāḥ kriyāyogena tanūkṛtāḥ satyaḥ prasaṃkhyānena dhyānena hātavyā yāvat sūkṣmīkṛtā yāvad dagdhabījakalpā iti //
YSBhā zu YS, 2, 11.1, 2.1 yathā vastrāṇāṃ sthūlo malaḥ pūrvaṃ nirdhūyate paścāt sūkṣmo yatnenopāyena vāpanīyate tathā svalpapratipakṣāḥ sthūlā vṛttayaḥ kleśānāṃ sūkṣmās tu mahāpratipakṣā iti //
YSBhā zu YS, 2, 12.1, 3.1 tatra tīvrasaṃvegena mantratapaḥsamādhibhir nirvartita īśvaradevatāmaharṣimahānubhāvānām ārādhanād vā yaḥ pariniṣpannaḥ sa sadyaḥ paripacyate puṇyakarmāśaya iti //
YSBhā zu YS, 2, 12.1, 4.1 yathā tīvrakleśena bhītavyādhitakṛpaṇeṣu viśvāsopagateṣu vā mahānubhāveṣu vā tapasviṣu kṛtaḥ punaḥ punar apakāraḥ sa cāpi pāpakarmāśayaḥ sadya eva paripacyate yathā nandīśvaraḥ kumāro manuṣyapariṇāmaṃ hitvā devatvena pariṇataḥ tathā nahuṣo 'pi devānām indraḥ svakaṃ pariṇāmaṃ hitvā tiryaktvena pariṇata iti //
YSBhā zu YS, 2, 12.1, 6.1 kṣīṇakleśānām api nāstyadṛṣṭajanmavedanīyaḥ karmāśaya iti //
YSBhā zu YS, 2, 13.1, 2.1 yathā tuṣāvanaddhāḥ śālitaṇḍulā adagdhabījabhāvāḥ prarohasamarthā bhavanti nāpanītatuṣā dagdhabījabhāvā vā tathā kleśāvanaddhaḥ karmāśayo vipākaprarohī bhavati nāpanītakleśo na prasaṃkhyānadagdhakleśabījabhāvo veti //
YSBhā zu YS, 2, 13.1, 3.1 sa ca vipākas trividho jātir āyur bhoga iti //
YSBhā zu YS, 2, 13.1, 5.1 kim ekaṃ karmaikasya janmanaḥ kāraṇam athaikaṃ karmānekaṃ janmākṣipatīti //
YSBhā zu YS, 2, 13.1, 6.1 dvitīyā vicāraṇā kim anekaṃ karmānekaṃ janma nirvartayaty athānekaṃ karmaikaṃ janma nirvartayatīti //
YSBhā zu YS, 2, 13.1, 9.1 anādikālapracitasyāsaṃkhyeyasyāviśiṣṭakarmaṇaḥ sāṃpratikasya ca phalakramāniyamād anāśvāso lokasya prasaktaḥ sa cāniṣṭa iti //
YSBhā zu YS, 2, 13.1, 12.1 anekeṣu karmasv ekaikam eva karmānekasya janmanaḥ kāraṇam ity avaśiṣṭasya vipākakālābhāvaḥ prasaktaḥ sa cāpy aniṣṭa iti //
YSBhā zu YS, 2, 13.1, 12.1 anekeṣu karmasv ekaikam eva karmānekasya janmanaḥ kāraṇam ity avaśiṣṭasya vipākakālābhāvaḥ prasaktaḥ sa cāpy aniṣṭa iti //
YSBhā zu YS, 2, 13.1, 15.1 tad anekaṃ janma yugapan na sambhavati iti krameṇaiva vācyam tathā ca pūrvadoṣānuṣaṅgaḥ //
YSBhā zu YS, 2, 13.1, 17.1 tasminn āyuṣi tenaiva karmaṇā bhogaḥ sampadyata iti //
YSBhā zu YS, 2, 13.1, 18.1 asau karmāśayo janmāyurbhogahetutvāt trivipāko 'bhidhīyata iti //
YSBhā zu YS, 2, 13.1, 19.1 ata ekabhavikaḥ karmāśaya ukta iti //
YSBhā zu YS, 2, 13.1, 20.1 dṛṣṭajanmavedanīyas tv ekavipākārambhī bhogahetutvād dvivipākārambhī vā bhogāyurhetutvān nandīśvaravan nahuṣavad veti //
YSBhā zu YS, 2, 13.1, 21.1 kleśakarmavipākānubhavanirvartitābhis tu vāsanābhir anādikālasaṃmūrchitam idaṃ cittaṃ vicitrīkṛtam iva sarvato matsyajālaṃ granthibhir ivātatam ity etā anekabhavapūrvikā vāsanāḥ //
YSBhā zu YS, 2, 13.1, 22.1 yas tvayaṃ karmāśaya eṣa evaikabhavika ukta iti //
YSBhā zu YS, 2, 13.1, 23.1 ye saṃskārāḥ smṛtihetavas tā vāsanās tāścānādikālīnā iti //
YSBhā zu YS, 2, 13.1, 28.1 kṛtasyāvipakvasya vināśaḥ pradhānakarmaṇy āvāpagamanaṃ vā niyatavipākapradhānakarmaṇābhibhūtasya vā ciram avasthānam iti //
YSBhā zu YS, 2, 13.1, 37.1 kuśalaṃ hi me bahvanyad asti yatrāyam āvāpaṃ gataḥ svarge 'py apakarṣam alpaṃ kariṣyatīti //
YSBhā zu YS, 2, 13.1, 41.1 yat tvadṛṣṭajanmavedanīyaṃ karmāniyatavipākaṃ tan naśyed āvāpaṃ vā gacched abhibhūtaṃ vā ciram apyupāsīta yāvat samānaṃ karmābhivyañjakaṃ nimittam asya na vipākābhimukhaṃ karotīti //
YSBhā zu YS, 2, 13.1, 42.1 tadvipākasyaiva deśakālanimittānavadhāraṇād iyaṃ karmagatir vicitrā durvijñānā ceti //
YSBhā zu YS, 2, 13.1, 43.1 na cotsargasyāpavādān nivṛttir ityekabhavikaḥ karmāśayo 'nujñāyata iti //
YSBhā zu YS, 2, 13.1, 43.1 na cotsargasyāpavādān nivṛttir ityekabhavikaḥ karmāśayo 'nujñāyata iti //
YSBhā zu YS, 2, 14.1, 1.1 te janmāyurbhogāḥ puṇyahetukāḥ sukhaphalā apuṇyahetukā duḥkhaphalā iti //
YSBhā zu YS, 2, 15.1, 1.1 sarvasyāyaṃ rāgānuviddhaś cetanācetanasādhanādhīnaḥ sukhānubhava iti tatrāsti rāgajaḥ karmāśayaḥ //
YSBhā zu YS, 2, 15.1, 2.1 tathā ca dveṣṭi duḥkhasādhanāni muhyati ceti //
YSBhā zu YS, 2, 15.1, 5.1 nānupahatya bhūtāny upabhogaḥ sambhavatīti //
YSBhā zu YS, 2, 15.1, 7.1 viṣayasukhaṃ cāvidyety uktam //
YSBhā zu YS, 2, 15.1, 12.1 yato bhogābhyāsam anu vivardhante rāgāḥ kauśalāni cendriyāṇām iti //
YSBhā zu YS, 2, 15.1, 13.1 tasmād anupāyaḥ sukhasya bhogābhyāsa iti //
YSBhā zu YS, 2, 15.1, 15.1 viṣayānuvāsito mahati duḥkhapaṅke nimagna iti //
YSBhā zu YS, 2, 15.1, 18.1 sarvasya dveṣānuviddhaś cetanācetanasādhanādhīnas tāpānubhava iti tatrāsti dveṣajaḥ karmāśayaḥ //
YSBhā zu YS, 2, 15.1, 19.1 sukhasādhanāni ca prārthayamānaḥ kāyena vācā manasā ca parispandate tataḥ param anugṛhṇāty upahanti ceti //
YSBhā zu YS, 2, 15.1, 21.1 sa karmāśayo lobhān mohācca bhavatīty eṣā tāpaduḥkhatocyate //
YSBhā zu YS, 2, 15.1, 23.1 sukhānubhavāt sukhasaṃskārāśayo duḥkhānubhavād api duḥkhasaṃskārāśaya iti //
YSBhā zu YS, 2, 15.1, 24.1 evaṃ karmabhyo vipāke 'nubhūyamāne sukhe duḥkhe vā punaḥ karmāśayapracaya iti //
YSBhā zu YS, 2, 15.1, 27.1 akṣipātrakalpo hi vidvān iti //
YSBhā zu YS, 2, 15.1, 30.1 tad evam anādinā duḥkhasrotasā vyuhyamānam ātmānaṃ bhūtagrāmaṃ ca dṛṣṭvā yogī sarvaduḥkhakṣayakāraṇaṃ samyagdarśanaṃ śaraṇaṃ prapadyata iti //
YSBhā zu YS, 2, 15.1, 33.1 calaṃ ca guṇavṛttam iti kṣiprapariṇāmi cittam uktam //
YSBhā zu YS, 2, 15.1, 35.1 evam ete guṇā itaretarāśrayeṇopārjitasukhaduḥkhamohapratyayāḥ sarve sarvarūpā bhavantīti guṇapradhānabhāvakṛtas tv eṣāṃ viśeṣa iti //
YSBhā zu YS, 2, 15.1, 35.1 evam ete guṇā itaretarāśrayeṇopārjitasukhaduḥkhamohapratyayāḥ sarve sarvarūpā bhavantīti guṇapradhānabhāvakṛtas tv eṣāṃ viśeṣa iti //
YSBhā zu YS, 2, 15.1, 36.1 tasmād duḥkham eva sarvaṃ vivekina iti //
YSBhā zu YS, 2, 15.1, 39.1 yathā cikitsāśāstraṃ caturvyūhaṃ rogo rogahetur ārogyaṃ bhaiṣajyam iti evam idam api śāstraṃ caturvyūham eva //
YSBhā zu YS, 2, 15.1, 40.1 tad yathā saṃsāraḥ saṃsārahetur mokṣo mokṣopāya iti //
YSBhā zu YS, 2, 15.1, 46.1 hāne tasyocchedavādaprasaṅgaḥ upādāne ca hetuvādaḥ ubhayapratyākhyāne ca śāśvatavāda ity etat samyagdarśanam //
YSBhā zu YS, 2, 15.1, 47.1 tad etacchāstraṃ caturvyūham ityabhidhīyate //
YSBhā zu YS, 2, 16.1, 2.1 vartamānaṃ ca svakṣaṇe bhogārūḍham iti na tatkṣaṇāntare heyatām āpadyate //
YSBhā zu YS, 2, 16.1, 5.1 tasmād yad eva heyam ity ucyate tasyaiva kāraṇaṃ pratinirdiśyate //
YSBhā zu YS, 2, 17.1, 4.1 anubhavakarmaviṣayatām āpannam tayor dṛgdarśanaśaktyor anādir arthakṛtaḥ saṃyogo heyahetur duḥkhasya kāraṇam ity arthaḥ //
YSBhā zu YS, 2, 17.1, 11.1 tritvopalabdhisāmarthyād iti //
YSBhā zu YS, 2, 17.1, 16.1 darśitaviṣayatvāt sattve tu tapyamāne tadākārānurodhī puruṣo 'nutapyata iti dṛśyasvarūpam ucyate //
YSBhā zu YS, 2, 18.1, 3.1 sthitiśīlaṃ tama iti //
YSBhā zu YS, 2, 18.1, 5.1 etad dṛśyam ity ucyate //
YSBhā zu YS, 2, 18.1, 6.1 tad etad bhūtendriyātmakaṃ bhūtabhāvena pṛthivyādinā sūkṣmasthūlena pariṇamate tathendriyabhāvena śrotrādinā sūkṣmasthūlena pariṇamata iti //
YSBhā zu YS, 2, 18.1, 7.1 tat tu nāprayojanam api tu prayojanam urarīkṛtya pravartata iti bhogāpavargārthaṃ hi tad dṛśyaṃ puruṣasyeti //
YSBhā zu YS, 2, 18.1, 7.1 tat tu nāprayojanam api tu prayojanam urarīkṛtya pravartata iti bhogāpavargārthaṃ hi tad dṛśyaṃ puruṣasyeti //
YSBhā zu YS, 2, 18.1, 8.1 tatreṣṭāniṣṭaguṇasvarūpāvadhāraṇam avibhāgāpannaṃ bhogaḥ bhoktuḥ svarūpāvadhāraṇam apavarga iti //
YSBhā zu YS, 2, 18.1, 10.2 ayaṃ tu khalu triṣu guṇeṣu kartṛṣv akartari ca puruṣe tulyātulyajātīye caturthe tatkriyāsākṣiṇy upanīyamānān sarvabhāvān upapannān anupaśyan na darśanam anyacchaṅkate iti //
YSBhā zu YS, 2, 18.1, 11.1 tāv etau bhogāpavargau buddhikṛtau buddhāv eva vartamānau kathaṃ puruṣe vyapadiśyete iti //
YSBhā zu YS, 2, 18.1, 12.1 yathā ca jayaḥ parājayo vā yoddhṛṣu vartamānaḥ svāmini vyapadiśyate sa hi tatphalasya bhokteti evaṃ bandhamokṣau buddhāv eva vartamānau puruṣe vyapadiśyete sa hi tatphalasya bhokteti //
YSBhā zu YS, 2, 18.1, 12.1 yathā ca jayaḥ parājayo vā yoddhṛṣu vartamānaḥ svāmini vyapadiśyate sa hi tatphalasya bhokteti evaṃ bandhamokṣau buddhāv eva vartamānau puruṣe vyapadiśyete sa hi tatphalasya bhokteti //
YSBhā zu YS, 2, 18.1, 13.1 buddher eva puruṣārthāparisamāptir bandhas tadarthāvasāyo mokṣa iti //
YSBhā zu YS, 2, 18.1, 14.1 etena grahaṇadhāraṇohāpohatattvajñānābhiniveśā buddhau vartamānāḥ puruṣe 'dhyāropitasadbhāvāḥ sa hi tatphalasya bhokteti //
YSBhā zu YS, 2, 19.1, 2.1 tathā śrotratvakcakṣurjihvāghrāṇāni buddhīndriyāṇi vākyapāṇipādapāyūpasthāni karmendriyāṇi ekādaśaṃ manaḥ sarvārtham ity etāny asmitālakṣaṇasyāviśeṣasya viśeṣāḥ //
YSBhā zu YS, 2, 19.1, 5.2 śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātraṃ cety ekadvitricatuṣpañcalakṣaṇāḥ śabdādayaḥ pañcāviśeṣāḥ ṣaṣṭhaścāviśeṣo 'smitāmātra iti //
YSBhā zu YS, 2, 19.1, 5.2 śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātraṃ cety ekadvitricatuṣpañcalakṣaṇāḥ śabdādayaḥ pañcāviśeṣāḥ ṣaṣṭhaścāviśeṣo 'smitāmātra iti //
YSBhā zu YS, 2, 19.1, 8.1 eṣa teṣāṃ liṅgamātraḥ pariṇāmo niḥsattāsattaṃ cāliṅgapariṇāma iti //
YSBhā zu YS, 2, 19.1, 10.1 nāliṅgāvasthāyām ādau puruṣārthatā kāraṇaṃ bhavatīti na tasyāḥ puruṣārthatā kāraṇaṃ bhavatīti nāsau puruṣārthakṛteti nityākhyāyate //
YSBhā zu YS, 2, 19.1, 10.1 nāliṅgāvasthāyām ādau puruṣārthatā kāraṇaṃ bhavatīti na tasyāḥ puruṣārthatā kāraṇaṃ bhavatīti nāsau puruṣārthakṛteti nityākhyāyate //
YSBhā zu YS, 2, 19.1, 10.1 nāliṅgāvasthāyām ādau puruṣārthatā kāraṇaṃ bhavatīti na tasyāḥ puruṣārthatā kāraṇaṃ bhavatīti nāsau puruṣārthakṛteti nityākhyāyate //
YSBhā zu YS, 2, 19.1, 12.1 sa cārtho hetur nimittaṃ kāraṇaṃ bhavatīty anityākhyāyate //
YSBhā zu YS, 2, 19.1, 17.1 yato 'sya mriyante gāva iti //
YSBhā zu YS, 2, 19.1, 18.1 gavām eva maraṇāt tasya daridratā na svarūpahānād iti samaḥ samādhiḥ //
YSBhā zu YS, 2, 19.1, 22.1 na viśeṣebhyaḥ paraṃ tattvāntaram astīti viśeṣāṇāṃ nāsti tattvāntarapariṇāmaḥ //
YSBhā zu YS, 2, 20.1, 1.1 dṛśimātra iti dṛkśaktir eva viśeṣaṇāparāmṛṣṭety arthaḥ //
YSBhā zu YS, 2, 20.1, 1.1 dṛśimātra iti dṛkśaktir eva viśeṣaṇāparāmṛṣṭety arthaḥ //
YSBhā zu YS, 2, 20.1, 3.1 sa buddher na sarūpo nātyantaṃ virūpa iti //
YSBhā zu YS, 2, 20.1, 6.1 jñātājñātaviṣayatvāt pariṇāminī hi buddhiḥ tasyāśca viṣayo gavādir ghaṭādir vā jñātaścājñātaśceti pariṇāmitvaṃ darśayati //
YSBhā zu YS, 2, 20.1, 9.1 na hi buddhiśca nāma puruṣaviṣayaśca syād gṛhītāgṛhītā ceti siddhaṃ puruṣasya sadājñātaviṣayatvaṃ tataścāpariṇāmitvam iti //
YSBhā zu YS, 2, 20.1, 9.1 na hi buddhiśca nāma puruṣaviṣayaśca syād gṛhītāgṛhītā ceti siddhaṃ puruṣasya sadājñātaviṣayatvaṃ tataścāpariṇāmitvam iti //
YSBhā zu YS, 2, 20.1, 10.1 kiṃ ca parārthā buddhiḥ saṃhatyakāritvāt svārthaḥ puruṣa iti //
YSBhā zu YS, 2, 20.1, 11.1 tathā sarvārthādhyavasāyakatvāt triguṇā buddhis triguṇatvād acetaneti //
YSBhā zu YS, 2, 20.1, 12.1 guṇānāṃ tūpadraṣṭā puruṣa iti //
YSBhā zu YS, 2, 20.1, 14.1 astu tarhi virūpa iti //
YSBhā zu YS, 2, 20.1, 20.2 apariṇāminī hi bhoktṛśaktir apratisaṃkramā ca pariṇāminyarthe pratisaṃkrānteva tadvṛttim anupatati tasyāśca prāptacaitanyopagraharūpāyā buddhivṛtter anukāramātratayā buddhivṛttyaviśiṣṭā hi jñānavṛttir ity ākhyāyate //
YSBhā zu YS, 2, 21.1, 1.1 dṛśirūpasya puruṣasya karmarūpatām āpannaṃ dṛśyam iti tadartha eva dṛśyasyātmā svarūpaṃ bhavatīty arthaḥ //
YSBhā zu YS, 2, 21.1, 1.1 dṛśirūpasya puruṣasya karmarūpatām āpannaṃ dṛśyam iti tadartha eva dṛśyasyātmā svarūpaṃ bhavatīty arthaḥ //
YSBhā zu YS, 2, 21.1, 2.1 tatsvarūpaṃ tu pararūpeṇa pratilabdhātmakaṃ bhogāpavargārthatāyāṃ kṛtāyāṃ puruṣeṇa na dṛśyata iti //
YSBhā zu YS, 2, 22.1, 2.1 kuśalaṃ puruṣaṃ prati nāśaṃ prāptam apy akuśalān puruṣān prati na kṛtārtham iti teṣāṃ dṛśeḥ karmaviṣayatām āpannaṃ labhate eva pararūpeṇātmarūpam iti //
YSBhā zu YS, 2, 22.1, 2.1 kuśalaṃ puruṣaṃ prati nāśaṃ prāptam apy akuśalān puruṣān prati na kṛtārtham iti teṣāṃ dṛśeḥ karmaviṣayatām āpannaṃ labhate eva pararūpeṇātmarūpam iti //
YSBhā zu YS, 2, 22.1, 3.1 ataśca dṛgdarśanaśaktyor nityatvād anādiḥ saṃyogo vyākhyāta iti //
YSBhā zu YS, 2, 22.1, 4.2 dharmiṇām anādisaṃyogād dharmamātrāṇām apy anādiḥ saṃyoga iti //
YSBhā zu YS, 2, 23.1, 3.1 darśanakāryāvasānaḥ saṃyoga iti darśanaṃ viyogasya kāraṇam uktam //
YSBhā zu YS, 2, 23.1, 4.1 darśanam adarśanasya pratidvaṃdvīty adarśanaṃ saṃyoganimittam uktam //
YSBhā zu YS, 2, 23.1, 5.1 nātra darśanaṃ mokṣakāraṇam adarśanābhāvād eva bandhābhāvaḥ sa mokṣa iti //
YSBhā zu YS, 2, 23.1, 6.1 darśanasya bhāve bandhakāraṇasyādarśanasya nāśa ity ato darśanajñānaṃ kaivalyakāraṇam uktam //
YSBhā zu YS, 2, 23.1, 17.1 darśanaśaktir evādarśanam ityeke //
YSBhā zu YS, 2, 23.1, 18.1 pradhānasyātmakhyāpanārthā pravṛttir iti śruteḥ //
YSBhā zu YS, 2, 23.1, 19.1 sarvabodhyabodhasamarthaḥ prākpravṛtteḥ puruṣo na paśyati sarvakāryakaraṇasamarthaṃ dṛśyaṃ tadā na dṛśyata iti //
YSBhā zu YS, 2, 23.1, 20.1 ubhayasyāpyadarśanaṃ dharma ityeke //
YSBhā zu YS, 2, 23.1, 22.1 darśanajñānam evādarśanam iti kecid abhidadhati //
YSBhā zu YS, 2, 23.1, 23.1 ityete śāstragatā vikalpāḥ //
YSBhā zu YS, 2, 24.1, 1.1 viparyayajñānavāsanety arthaḥ //
YSBhā zu YS, 2, 24.1, 6.1 āryaputra apatyavatī me bhaginī kimarthaṃ nāham iti //
YSBhā zu YS, 2, 24.1, 8.1 mṛtas te 'ham apatyam utpādayiṣyāmīti //
YSBhā zu YS, 2, 24.1, 9.1 tathedaṃ vidyamānaṃ jñānaṃ cittanivṛttiṃ na karoti vinaṣṭaṃ kariṣyatīti kā pratyāśā //
YSBhā zu YS, 2, 25.1, 1.1 tasyādarśanasyābhāvād buddhipuruṣasaṃyogābhāva ātyantiko bandhanoparama ity arthaḥ //
YSBhā zu YS, 2, 25.1, 3.1 tad dṛśeḥ kaivalyaṃ puruṣasyāmiśrībhāvaḥ punar asaṃyogo guṇair ityarthaḥ //
YSBhā zu YS, 2, 25.1, 4.1 duḥkhakāraṇanivṛttau duḥkhoparamo hānaṃ tadā svarūpapratiṣṭhaḥ puruṣa ityuktam //
YSBhā zu YS, 2, 25.1, 5.1 atha hānasya kaḥ prāptyupāya iti //
YSBhā zu YS, 2, 26.1, 5.1 tato mithyājñānasya dagdhabījabhāvopagamaḥ punaścāprasava ity eṣa mokṣasya mārgo hānasyopāya iti //
YSBhā zu YS, 2, 26.1, 5.1 tato mithyājñānasya dagdhabījabhāvopagamaḥ punaścāprasava ity eṣa mokṣasya mārgo hānasyopāya iti //
YSBhā zu YS, 2, 27.1, 1.1 tasyeti pratyuditakhyāteḥ pratyāmnāyaḥ //
YSBhā zu YS, 2, 27.1, 2.1 saptadhetyaśuddhyāvaraṇamalāpagamāc cittasya pratyayāntarānutpāde sati saptaprakāraiva prajñā vivekino bhavati //
YSBhā zu YS, 2, 27.1, 7.1 bhāvito vivekakhyātirūpo hānopāya iti //
YSBhā zu YS, 2, 27.1, 12.1 na caiṣāṃ pravilīnānāṃ punar astyutpādaḥ prayojanābhāvād iti //
YSBhā zu YS, 2, 27.1, 13.1 etasyām avasthāyāṃ guṇasaṃbandhātītaḥ svarūpamātrajyotir amalaḥ kevalī puruṣa iti //
YSBhā zu YS, 2, 27.1, 14.1 etāṃ saptavidhāṃ prāntabhūmiprajñām anupaśyan puruṣaḥ kuśala ity ākhyāyate //
YSBhā zu YS, 2, 27.1, 15.1 pratiprasave 'pi cittasya muktaḥ kuśala ity eva bhavati guṇātītatvād iti //
YSBhā zu YS, 2, 27.1, 15.1 pratiprasave 'pi cittasya muktaḥ kuśala ity eva bhavati guṇātītatvād iti //
YSBhā zu YS, 2, 27.1, 16.1 siddhā bhavati vivekakhyātir hānopāya iti //
YSBhā zu YS, 2, 27.1, 17.1 na ca siddhir antareṇa sādhanam ityetad ārabhyate //
YSBhā zu YS, 2, 28.1, 7.1 ā guṇapuruṣasvarūpavijñānād ityarthaḥ //
YSBhā zu YS, 2, 28.1, 11.1 navaivety āha //
YSBhā zu YS, 2, 28.1, 15.1 sthitikāraṇaṃ manasaḥ puruṣārthatā śarīrasyevāhāra iti //
YSBhā zu YS, 2, 28.1, 25.1 tairyagyaunamānuṣadaivatāni ca parasparārthatvād iti //
YSBhā zu YS, 2, 28.1, 28.1 yogāṅgānuṣṭhānaṃ tu dvidhaiva kāraṇatvaṃ labhata iti //
YSBhā zu YS, 2, 30.1, 5.1 yathā dṛṣṭaṃ yathānumitaṃ yathā śrutaṃ tathā vāṅ manaśceti //
YSBhā zu YS, 2, 30.1, 6.1 paratra svabodhasaṃkrāntaye vāg uktā sā yadi na vañcitā bhrāntā vā pratipattibandhyā vā bhaved iti //
YSBhā zu YS, 2, 30.1, 11.1 steyam aśāstrapūrvakaṃ dravyāṇāṃ parataḥ svīkaraṇaṃ tatpratiṣedhaḥ punar aspṛhārūpam asteyam iti //
YSBhā zu YS, 2, 30.1, 13.1 viṣayāṇām arjanarakṣaṇakṣayasaṅgahiṃsādoṣadarśanād asvīkaraṇam aparigraha iti ete yamāḥ //
YSBhā zu YS, 2, 31.1, 4.1 na tīrthe haniṣyāmīti //
YSBhā zu YS, 2, 31.1, 6.1 na caturdaśyāṃ na puṇye 'hani haniṣyāmīti //
YSBhā zu YS, 2, 31.1, 8.1 devabrāhmaṇārthe nānyathā haniṣyāmīti //
YSBhā zu YS, 2, 31.1, 9.1 yathā ca kṣatriyāṇāṃ yuddha eva hiṃsā nānyatreti //
YSBhā zu YS, 2, 31.1, 11.1 sarvabhūmiṣu sarvaviṣayeṣu sarvathaivāviditavyabhicārāḥ sārvabhaumā mahāvratam ity ucyante //
YSBhā zu YS, 2, 32.1, 14.1 tataḥ pratyakcetanādhigamo 'pyantarāyābhāvaśca iti //
YSBhā zu YS, 2, 33.1, 1.1 yadāsya brāhmaṇasya hiṃsādayo vitarkā jāyeran haniṣyāmy aham apakāriṇam nṛtam api vakṣyāmi dravyam apy asya svīkariṣyāmi dāreṣu cāsya vyavāyī bhaviṣyāmi parigraheṣu cāsya svāmī bhaviṣyāmīti //
YSBhā zu YS, 2, 33.1, 4.1 sa khalv ahaṃ tyaktvā vitarkān punas tān ādadānas tulyaḥ śvavṛtteneti bhāvayet //
YSBhā zu YS, 2, 33.1, 5.1 yathā śvā vāntāvalehī tathā tyaktasya punar ādadāna ityevamādi sūtrāntareṣv api yojyam //
YSBhā zu YS, 2, 34.1, 1.1 tatra hiṃsā tāvat kṛtā kāritānumoditeti tridhā //
YSBhā zu YS, 2, 34.1, 3.1 lobhena māṃsacarmārthena krodhenāpakṛtam aneneti mohena dharmo me bhaviṣyatīti //
YSBhā zu YS, 2, 34.1, 3.1 lobhena māṃsacarmārthena krodhenāpakṛtam aneneti mohena dharmo me bhaviṣyatīti //
YSBhā zu YS, 2, 34.1, 4.1 lobhakrodhamohāḥ punas trividhā mṛdumadhyādhimātrā iti //
YSBhā zu YS, 2, 34.1, 7.1 mṛdumṛdur madhyamṛdus tīvramṛdur iti //
YSBhā zu YS, 2, 34.1, 8.1 tathā mṛdumadhyo madhyamadhyas tīvramadhya iti //
YSBhā zu YS, 2, 34.1, 9.1 tathā mṛdutīvro madhyatīvro 'dhimātratīvra iti //
YSBhā zu YS, 2, 34.1, 11.1 sā punar niyamavikalpasamuccayabhedād asaṃkhyeyā prāṇabhṛdbhedasyāparisaṃkhyeyatvād iti //
YSBhā zu YS, 2, 34.1, 13.1 te khalvamī vitarkā duḥkhājñānānantaphalā iti pratipakṣabhāvanam //
YSBhā zu YS, 2, 34.1, 14.1 duḥkham ajñānaṃ cānantaṃ phalaṃ yeṣām iti pratipakṣabhāvanam //
YSBhā zu YS, 2, 34.1, 16.1 yadi ca kathaṃcit puṇyāvāpagatā hiṃsā bhavet tatra sukhaprāptau bhaved alpāyur iti //
YSBhā zu YS, 2, 36.1, 1.1 dhārmiko bhūyā iti bhavati dhārmikaḥ //
YSBhā zu YS, 2, 36.1, 2.1 svargaṃ prāpnuhīti svargaṃ prāpnoti //
YSBhā zu YS, 2, 38.1, 1.1 yasya lābhād apratighān guṇān utkarṣayati siddhaśca vineyeṣu jñānam ādhātuṃ samartho bhavatīti //
YSBhā zu YS, 2, 39.1, 2.1 ko 'ham āsaṃ katham aham āsaṃ kiṃsvid idaṃ ke vā bhaviṣyāmaḥ kathaṃ vā bhaviṣyāma ity evam asya pūrvāntaparāntamadhyeṣv ātmabhāvajijñāsā svarūpeṇopāvartate //
YSBhā zu YS, 2, 41.1, 1.1 bhavantīti vākyaśeṣaḥ //
YSBhā zu YS, 2, 41.1, 2.1 śuceḥ sattvaśuddhis tataḥ saumanasyaṃ tata aikāgryaṃ tata indriyajayas tataścātmadarśanayogyatvaṃ buddhisattvasya bhavatīty etac chaucasthairyād adhigamyata iti //
YSBhā zu YS, 2, 41.1, 2.1 śuceḥ sattvaśuddhis tataḥ saumanasyaṃ tata aikāgryaṃ tata indriyajayas tataścātmadarśanayogyatvaṃ buddhisattvasya bhavatīty etac chaucasthairyād adhigamyata iti //
YSBhā zu YS, 2, 43.1, 3.1 tathendriyasiddhir dūrācchravaṇadarśanādyeti //
YSBhā zu YS, 2, 44.1, 1.1 devā ṛṣayaḥ siddhāśca svādhyāyaśīlasya darśanaṃ gacchanti kārye cāsya vartanta iti //
YSBhā zu YS, 2, 45.1, 2.1 tato 'sya prajñā yathābhūtaṃ prajānātīti //
YSBhā zu YS, 2, 46.1, 1.1 tad yathā padmāsanaṃ vīrāsanaṃ bhadrāsanaṃ svastikaṃ daṇḍāsanaṃ sopāśrayaṃ paryaṅkaṃ krauñcaniṣadanaṃ hastiniṣadanam uṣṭraniṣadanaṃ samasaṃsthānaṃ sthirasukhaṃ yathāsukhaṃ cety evamādīni //
YSBhā zu YS, 2, 47.1, 1.1 bhavatīti vākyaśeṣaḥ //
YSBhā zu YS, 2, 47.1, 3.1 anante vā samāpannaṃ cittam āsanaṃ nirvartayatīti //
YSBhā zu YS, 2, 50.1, 4.1 yathā tapte nyastam upale jalaṃ sarvataḥ saṃkocam āpadyate tathā dvayor yugapadgatyabhāva iti //
YSBhā zu YS, 2, 50.1, 5.1 trayo 'py ete deśena paridṛṣṭā iyān asya viṣayo deśa iti //
YSBhā zu YS, 2, 50.1, 6.1 kālena paridṛṣṭāḥ kṣaṇānām iyattāvadhāraṇenāvacchinnā ityarthaḥ //
YSBhā zu YS, 2, 50.1, 7.1 saṃkhyābhiḥ paridṛṣṭā etāvadbhiḥ śvāsapraśvāsaiḥ prathama udghātas tadvan nigṛhītasyaitāvadbhir dvitīya udghāta evaṃ tṛtīyaḥ evaṃ mṛdur evaṃ madhya evaṃ tīvra iti saṃkhyāparidṛṣṭaḥ //
YSBhā zu YS, 2, 51.1, 6.1 caturthas tu śvāsapraśvāsayor viṣayāvadhāraṇāt krameṇa bhūmijayād ubhayākṣepapūrvako gatyabhāvaścaturthaḥ prāṇāyāma ity ayaṃ viśeṣaḥ //
YSBhā zu YS, 2, 52.1, 3.1 mahāmohamayenendrajālena prakāśaśīlaṃ sattvam āvṛtya tad evākārye niyuṅkta iti //
YSBhā zu YS, 2, 52.1, 6.1 tapo na paraṃ prāṇāyāmāt tato viśuddhir malānāṃ dīptiśca jñānasyeti //
YSBhā zu YS, 2, 53.1, 1.1 prāṇāyāmābhyāsād eva pracchardanavidhāraṇābhyāṃ vā prāṇasya iti vacanāt //
YSBhā zu YS, 2, 54.1, 1.1 svaviṣayasaṃprayogābhāve cittasvarūpānukāra iveti cittanirodhe cittavan niruddhānīndriyāṇi netarendriyajayavad upāyāntaram apekṣante //
YSBhā zu YS, 2, 54.1, 2.1 yathā madhukararājaṃ makṣikā utpatantam anūtpatanti niviśamānam anuniviśante tathendriyāṇi cittanirodhe niruddhānīty eṣa pratyāhāraḥ //
YSBhā zu YS, 2, 55.1, 1.1 śabdādiṣvavyasanam indriyajaya iti kecit //
YSBhā zu YS, 2, 55.1, 2.1 saktir vyasanaṃ vyasyaty enaṃ śreyasa iti //
YSBhā zu YS, 2, 55.1, 4.1 śabdādisaṃprayogaḥ svecchayety anye //
YSBhā zu YS, 2, 55.1, 5.1 rāgadveṣābhāve sukhaduḥkhaśūnyaṃ śabdādijñānam indriyajaya iti kecit //
YSBhā zu YS, 2, 55.1, 6.1 cittaikāgryād apratipattir eveti jaigīṣavyaḥ //
YSBhā zu YS, 2, 55.1, 7.1 tataśca paramā tviyaṃ vaśyatā yac cittanirodhe niruddhānīndriyāṇi netarendriyajayavat prayatnakṛtam upāyāntaram apekṣante yogina iti //
YSBhā zu YS, 2, 55.1, 8.1 iti śrīpātañjale sāṃkhyapravacane yogaśāstre sādhananirdeśo nāma dvitīyaḥ pādaḥ samāptaḥ //
YSBhā zu YS, 3, 1.1, 1.1 nābhicakre hṛdayapuṇḍarīke mūrdhni jyotiṣi nāsikāgre jihvāgre ity evamādiṣu deśeṣu bāhye vā viṣaye cittasya vṛttimātreṇa bandha iti dhāraṇā //
YSBhā zu YS, 3, 1.1, 1.1 nābhicakre hṛdayapuṇḍarīke mūrdhni jyotiṣi nāsikāgre jihvāgre ity evamādiṣu deśeṣu bāhye vā viṣaye cittasya vṛttimātreṇa bandha iti dhāraṇā //
YSBhā zu YS, 3, 36.1, 5.1 vārtāto divyagandhavijñānam iti //
YSBhā zu YS, 3, 38.1, 1.1 lolībhūtasya manaso 'pratiṣṭhasya śarīre karmāśayavaśād bandhaḥ pratiṣṭhety arthaḥ //
YSBhā zu YS, 3, 38.1, 5.1 yathā madhukararājānaṃ makṣikā utpatantam anūtpatanti niviśamānam anuniviśante tathendriyāṇi paraśarīrāveśe cittam anuvidhīyanta iti //
YSBhā zu YS, 3, 39.1, 3.1 prāṇo mukhanāsikāgatir ā hṛdayavṛttiḥ samaṃ nayanāt samāna ā nābhivṛttir apanayanād apāna ā pādatalavṛttir unnayanād udāna ā śirovṛttir vyāpī vyāna iti //
YSBhā zu YS, 3, 41.1, 2.2 tulyadeśaśravaṇānām ekadeśaśrutitvaṃ sarveṣāṃ bhavatīti //
YSBhā zu YS, 3, 41.1, 5.1 śabdagrahaṇānumitaṃ śrotraṃ badhirābadhirayor ekaḥ śabdaṃ gṛhṇāty aparo na gṛhṇātīti //
YSBhā zu YS, 3, 42.1, 4.1 tato yatheṣṭam ākāśagatir asya bhavatīti //
YSBhā zu YS, 3, 43.1, 2.1 sā yadi śarīrapratiṣṭhasya manaso bahirvṛttimātreṇa bhavati sā kalpitety ucyate //
YSBhā zu YS, 3, 43.1, 4.1 tatra kalpitayā sādhayanty akalpitāṃ mahāvidehām iti yathā paraśarīrāṇy āviśanti yoginaḥ //
YSBhā zu YS, 3, 44.1, 3.1 dvitīyaṃ rūpaṃ svasāmānyaṃ mūrtir bhūmiḥ sneho jalaṃ vahnir uṣṇatā vāyuḥ praṇāmī sarvatogatir ākāśa ity etat svarūpaśabdenocyate //
YSBhā zu YS, 3, 44.1, 5.2 ekajātisamanvitānām eṣāṃ dharmamātravyāvṛttir iti //
YSBhā zu YS, 3, 44.1, 8.1 pratyastamitabhedāvayavānugataḥ śarīraṃ vṛkṣo yūthaṃ vanam iti //
YSBhā zu YS, 3, 44.1, 13.1 āmrāṇāṃ vanaṃ brāhmaṇānāṃ saṃgha āmravaṇaṃ brāhmaṇasaṃgha iti //
YSBhā zu YS, 3, 44.1, 15.1 yutasiddhāvayavaḥ samūho vanaṃ saṃgha iti //
YSBhā zu YS, 3, 44.1, 16.1 ayutasiddhāvayavaḥ saṃghātaḥ śarīraṃ vṛkṣaḥ paramāṇur iti //
YSBhā zu YS, 3, 44.1, 17.1 ayutasiddhāvayavabhedānugataḥ samūho dravyam iti patañjaliḥ //
YSBhā zu YS, 3, 44.1, 18.1 etat svarūpam ityuktam //
YSBhā zu YS, 3, 44.1, 21.1 tasyaiko 'vayavaḥ paramāṇuḥ sāmānyaviśeṣātmāyutasiddhāvayavabhedānugataḥ samudāya ity evaṃ sarvatanmātrāṇy etat tṛtīyam //
YSBhā zu YS, 3, 44.1, 23.1 athaiṣa pañcamaṃ rūpam arthavattvaṃ bhogāpavargārthatā guṇeṣvanvayinī guṇās tanmātrabhūtabhautikeṣv iti sarvam arthavat //
YSBhā zu YS, 3, 45.1, 11.1 anyasya yatra kāmāvasāyinaḥ pūrvasiddhasya tathā bhūteṣu saṃkalpād iti //
YSBhā zu YS, 3, 45.1, 14.1 taddharmānabhighātaśca pṛthvī mūrtyā na niruṇaddhi yoginaḥ śarīrādikriyāṃ śilām apy anuviśatīti nāpaḥ snigdhāḥ kledayanti nāgnir uṣṇo dahati na vāyuḥ praṇāmī vahati //
YSBhā zu YS, 3, 46.1, 1.1 darśanīyaḥ kāntimān atiśayabalo vajrasaṃhananaśceti //
YSBhā zu YS, 3, 47.1, 2.1 na ca tat sāmānyamātragrahaṇākāraṃ katham anālocitaḥ sa viṣayaviśeṣa indriyeṇa manasā vānuvyavasīyeteti //
YSBhā zu YS, 3, 47.1, 7.1 pañcamaṃ rūpaṃ guṇeṣu yad anugataṃ puruṣārthavattvam iti //
YSBhā zu YS, 3, 48.1, 3.1 sarvaprakṛtivikāravaśitvaṃ pradhānajaya iti //
YSBhā zu YS, 3, 49.1, 2.1 sarvātmāno guṇā vyavasāyavyavaseyātmakāḥ svāminaṃ kṣetrajñaṃ praty aśeṣadṛśyātmatvenopasthitā ity arthaḥ //
YSBhā zu YS, 3, 49.1, 3.1 sarvajñātṛtvaṃ sarvātmanāṃ guṇānāṃ śāntoditāvyapadeśyadharmatvena vyavasthitānām akramopārūḍhaṃ vivekajaṃ jñānam ity artha iti //
YSBhā zu YS, 3, 49.1, 3.1 sarvajñātṛtvaṃ sarvātmanāṃ guṇānāṃ śāntoditāvyapadeśyadharmatvena vyavasthitānām akramopārūḍhaṃ vivekajaṃ jñānam ity artha iti //
YSBhā zu YS, 4, 1.1, 2.1 oṣadhibhir asurabhavaneṣu rasāyanenety evamādi //
YSBhā zu YS, 4, 1.1, 4.1 tapasā saṃkalpasiddhiḥ kāmarūpī yatra tatra kāmaga ity evamādi //
YSBhā zu YS, 4, 2.1, 2.1 kāyendriyaprakṛtayaśca svaṃ svaṃ vikāram anugṛhṇanty āpūreṇa dharmādinimittam apekṣamāṇā iti //
YSBhā zu YS, 4, 3.1, 2.1 na kāryeṇa kāraṇaṃ pravartate iti //
YSBhā zu YS, 4, 3.1, 8.1 tataścāśuddhipariṇāma iti //
YSBhā zu YS, 4, 3.1, 10.1 yadā tu yogī bahūn kāyān nirmimīte tadā kim ekamanaskās te bhavanty athānekamanaskā iti //
YSBhā zu YS, 4, 4.1, 2.1 tataḥ sacittāni bhavantīti //
YSBhā zu YS, 4, 5.1, 1.1 bahūnāṃ cittānāṃ katham ekacittābhiprāyapuraḥsarā pravṛttir iti sarvacittānāṃ prayojakaṃ cittam ekaṃ nirmimīte tataḥ pravṛttibhedaḥ //
YSBhā zu YS, 4, 6.1, 1.1 pañcavidhaṃ nirmāṇacittaṃ janmauṣadhimantratapaḥsamādhijāḥ siddhaya iti //
YSBhā zu YS, 4, 6.1, 4.1 nātaḥ puṇyapāpābhisaṃbandhaḥ kṣīṇakleśatvād yogina iti //
YSBhā zu YS, 4, 7.1, 2.1 kṛṣṇā śuklakṛṣṇā śuklāśuklākṛṣṇā ceti //
YSBhā zu YS, 4, 7.1, 7.1 aśuklākṛṣṇā saṃnyāsināṃ kṣīṇakleśānāṃ caramadehānām iti //
YSBhā zu YS, 4, 7.1, 9.1 itareṣāṃ tu bhūtānāṃ pūrvam eva trividham iti //
YSBhā zu YS, 4, 8.1, 1.1 tata iti trividhāt karmaṇaḥ //
YSBhā zu YS, 4, 8.1, 2.1 tadvipākānuguṇānām eveti //
YSBhā zu YS, 4, 9.1, 2.1 sa yadi jātiśatena vā dūradeśatayā vā kalpaśatena vā vyavahitaḥ punaśca svavyañjakāñjana evodiyād drāg ity evaṃ pūrvānubhūtavṛṣadaṃśavipākābhisaṃskṛtā vāsanā upādāya vyajyeta //
YSBhā zu YS, 4, 9.1, 4.1 yato vyavahitānām apyāsāṃ sadṛśaṃ karmābhivyañjakaṃ nimittībhūtam ity ānantaryam eva //
YSBhā zu YS, 4, 9.1, 8.1 te ca karmavāsanānurūpāḥ yathā ca vāsanās tathā smṛtir iti jātideśakālavyavahitebhyaḥ saṃskārebhyaḥ smṛtiḥ smṛteśca punaḥ saṃskārāḥ ity evam ete smṛtisaṃskārāḥ karmāśayavṛttilābhavaśād vyajyante //
YSBhā zu YS, 4, 9.1, 8.1 te ca karmavāsanānurūpāḥ yathā ca vāsanās tathā smṛtir iti jātideśakālavyavahitebhyaḥ saṃskārebhyaḥ smṛtiḥ smṛteśca punaḥ saṃskārāḥ ity evam ete smṛtisaṃskārāḥ karmāśayavṛttilābhavaśād vyajyante //
YSBhā zu YS, 4, 9.1, 9.1 ataśca vyavahitānām api nimittanaimittikabhāvānucchedād ānantaryam eva siddham iti //
YSBhā zu YS, 4, 10.1, 5.1 tasmād anādivāsanānuviddham idaṃ cittaṃ nimittavaśāt kāścid eva vāsanāḥ pratilabhya puruṣasya bhogāyopāvartata iti //
YSBhā zu YS, 4, 10.1, 6.1 ghaṭaprāsādapradīpakalpaṃ saṃkocavikāsi cittaṃ śarīraparimāṇākāramātram ity apare pratipannāḥ //
YSBhā zu YS, 4, 10.1, 7.1 tathā cāntarābhāvaḥ saṃsāraśca yukta iti //
YSBhā zu YS, 4, 10.1, 8.1 vṛttir evāsya vibhunaścittasya saṃkocavikāsinīty ācāryaḥ //
YSBhā zu YS, 4, 11.1, 2.1 tataḥ punar dharmādharmau sukhaduḥkhe rāgadveṣāv iti pravṛttim idaṃ ṣaḍaraṃ saṃsāracakram //
YSBhā zu YS, 4, 11.1, 3.1 asya ca pratikṣaṇam āvartamānasyāvidyā netrī mūlaṃ sarvakleśānām ity eṣa hetuḥ //
YSBhā zu YS, 4, 11.1, 10.1 nāsty asataḥ saṃbhavaḥ na cāsti sato vināśa iti dravyatvena sambhavantyaḥ kathaṃ nivartiṣyante vāsanā iti //
YSBhā zu YS, 4, 11.1, 10.1 nāsty asataḥ saṃbhavaḥ na cāsti sato vināśa iti dravyatvena sambhavantyaḥ kathaṃ nivartiṣyante vāsanā iti //
YSBhā zu YS, 4, 12.1, 3.1 yadi caitat svarūpato nābhaviṣyan nedaṃ nirviṣayaṃ jñānam udapatsyata tasmād atītānāgataṃ svarūpato 'stīti //
YSBhā zu YS, 4, 12.1, 4.1 kiṃca bhogabhāgīyasya vāpavargabhāgīyasya vā karmaṇaḥ phalam utpitsu yadi nirupākhyam iti tad uddeśena tena nimittena kuśalānuṣṭhānaṃ na yujyate //
YSBhā zu YS, 4, 12.1, 6.1 siddhaṃ nimittaṃ naimittikasya viśeṣānugrahaṃ kurute nāpūrvam utpādayatīti //
YSBhā zu YS, 4, 12.1, 11.1 svenaiva vyaṅgyena svarūpeṇānāgatam asti svena cānubhūtavyaktikena svarūpeṇātītam iti vartamānasyaivādhvanaḥ svarūpavyaktir iti na sā bhavaty atītānāgatayor adhvanoḥ //
YSBhā zu YS, 4, 12.1, 11.1 svenaiva vyaṅgyena svarūpeṇānāgatam asti svena cānubhūtavyaktikena svarūpeṇātītam iti vartamānasyaivādhvanaḥ svarūpavyaktir iti na sā bhavaty atītānāgatayor adhvanoḥ //
YSBhā zu YS, 4, 12.1, 12.1 ekasya cādhvanaḥ samaye dvāv adhvānau dharmisamanvāgatau bhavata eveti nābhūtvā bhāvas trayāṇām adhvanām iti //
YSBhā zu YS, 4, 12.1, 12.1 ekasya cādhvanaḥ samaye dvāv adhvānau dharmisamanvāgatau bhavata eveti nābhūtvā bhāvas trayāṇām adhvanām iti //
YSBhā zu YS, 4, 13.1, 1.1 te khalv amī tryadhvāno dharmā vartamānā vyaktātmāno 'tītānāgatāḥ sūkṣmātmānaḥ sarvam idaṃ guṇānāṃ saṃniveśaviśeṣamātram iti paramārthato guṇātmānaḥ /
YSBhā zu YS, 4, 13.1, 3.1 yadā tu sarve guṇāḥ katham ekaḥ śabda ekam indriyam iti //
YSBhā zu YS, 4, 14.1, 1.2 grāhyātmakānāṃ śabdatanmātrabhāvenaikaḥ pariṇāmaḥ śabdo viṣaya iti /
YSBhā zu YS, 4, 14.1, 1.4 teṣāṃ caikaḥ pariṇāmaḥ pṛthivī gaur vṛkṣaḥ parvata ity evamādi /
YSBhā zu YS, 4, 14.1, 1.6 nāsty artho vijñānavisahacaraḥ asti tu jñānam arthavisahacaraṃ svapnādau kalpitam ity anayā diśā ye vastusvarūpam apahnuvate jñānaparikalpanāmātraṃ vastu svapnaviṣayopamaṃ kutaścaitad anyāyyam //
YSBhā zu YS, 4, 15.1, 1.5 dharmāpekṣaṃ cittasya vastusāmye 'pi sukhajñānaṃ bhavaty adharmāpekṣaṃ tata eva duḥkhajñānam avidyāpekṣaṃ tata eva mūḍhajñānaṃ samyagdarśanāpekṣaṃ tata eva mādhyasthyajñānam iti /
YSBhā zu YS, 4, 15.1, 1.9 nānayoḥ saṃkaragandho 'py astīti /
YSBhā zu YS, 4, 15.1, 1.10 sāṃkhyapakṣe punar vastu triguṇaṃ calaṃ ca guṇavṛttam iti dharmādinimittāpekṣaṃ cittair abhisaṃbadhyate nimittānurūpasya ca pratyayasyotpadyamānasya tena tenātmanā hetur bhavati //
YSBhā zu YS, 4, 15.1, 2.2 jñānasahabhūr evārtho bhogyatvāt sukhādivad iti /
YSBhā zu YS, 4, 16.1, 1.3 ye cāsyānupasthitā bhāgās te cāsya na syur evaṃ nāsti pṛṣṭham ity udaram api na gṛhyeta /
YSBhā zu YS, 4, 16.1, 1.5 tayoḥ saṃbandhād upalabdhiḥ puruṣasya bhoga iti //
YSBhā zu YS, 4, 19.1, 1.6 kiṃca svābhāsaṃ cittam ity agrāhyam eva kasyacid iti śabdārthaḥ /
YSBhā zu YS, 4, 19.1, 1.6 kiṃca svābhāsaṃ cittam ity agrāhyam eva kasyacid iti śabdārthaḥ /
YSBhā zu YS, 4, 19.1, 1.8 svātmapratiṣṭham ākāśaṃ na parapratiṣṭham ity arthaḥ /
YSBhā zu YS, 4, 19.1, 1.10 kruddho 'haṃ bhīto 'ham amutra me rāgo 'mutra me krodha iti /
YSBhā zu YS, 4, 19.1, 1.11 etat svabuddher agrahaṇe na yuktam iti //