Occurrences

Kātyāyanaśrautasūtra
Āpastambadharmasūtra
Arthaśāstra
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Ratnaṭīkā
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṭikanikayātrā
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Nāṭyaśāstravivṛti
Dhanurveda
Skandapurāṇa (Revākhaṇḍa)

Kātyāyanaśrautasūtra
KātyŚS, 20, 2, 8.0 rājanyo dhṛtiṣu yuddhajapayuktāḥ //
Āpastambadharmasūtra
ĀpDhS, 2, 10, 6.0 etāny eva kṣatriyasyādhyāpanayājanapratigrahaṇānīti parihāpya daṇḍayuddhādhikāni //
ĀpDhS, 2, 10, 7.0 kṣatriyavad vaiśyasya daṇḍayuddhavarjaṃ kṛṣigorakṣyavāṇijyādhikam //
Arthaśāstra
ArthaŚ, 1, 16, 8.1 anīkasthānayuddhapratigrahāpasārabhūmīr ātmanaḥ parasya cāvekṣeta //
Buddhacarita
BCar, 13, 28.1 taṃ prekṣya mārasya ca pūrvarātre śākyarṣabhasyaiva ca yuddhakālam /
Lalitavistara
LalVis, 1, 66.1 ekānte sthitāśca te śuddhāvāsakāyikā devaputrā bhagavantametadavocan asti bhagavan lalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyanicayo bodhisattvakuśalamūlasamudbhāvanaḥ tuṣitavarabhavanavikiraṇasaṃcintyāvakramaṇavikrīḍanagarbhasthānaviśeṣasaṃdarśano 'bhijātajanmabhūmiprabhāvasaṃdarśanaḥ sarvabālacaryāguṇaviśeṣasamatikramasarvalaukikaśilpasthānakarmasthānalipisaṃkhyāmudrāgaṇanāsidhanukalāpayuddhasālambhasarvasattvaprativiśiṣṭasaṃdarśanāntaḥpuraviṣayopabhogasaṃdarśanaḥ sarvabodhisattvacariniṣpandaniṣpattiphalādhigamaparikīrtano bodhisattvavikrīḍitaḥ sarvamāramaṇḍalavidhvaṃsanaḥ tathāgatabalavaiśāradyāṣṭādaśāveṇikasamuccayo 'pramāṇabuddhadharmanirdeśaḥ pūrvakairapi tathāgatairbhāṣitapūrvaḥ //
LalVis, 12, 37.3 kumāraśca na śilpajño nāsidhanuṣkalāpayuddhasālambhavidhijñaḥ /
LalVis, 12, 41.2 daṇḍapāṇeśca śākyasya duhitā gopā nāma śākyakanyā jayapatākā sthāpitābhūd yo vā atra asidhanuṣkalāpayuddhasālambheṣu jeṣyati tasyaiṣā bhaviṣyatīti //
Mahābhārata
MBh, 1, 1, 63.31 purāṇāṃ caiva divyānāṃ kalpānāṃ yuddhakauśalam /
MBh, 1, 25, 25.1 tāvetau yuddhasaṃmattau parasparajayaiṣiṇau /
MBh, 1, 56, 32.24 rathāśvavāraṇendrāṇāṃ kalpanā yuddhakauśalam /
MBh, 1, 61, 83.36 sarve tvatirathāḥ śūrāḥ sarve yuddhaviśāradāḥ /
MBh, 1, 61, 100.1 ye pṛthivyāṃ samudbhūtā rājāno yuddhadurmadāḥ /
MBh, 1, 108, 15.2 sarve tvatirathāḥ śūrāḥ sarve yuddhaviśāradāḥ //
MBh, 1, 126, 30.2 dvandvayuddhasamācāre kuśalaḥ sarvadharmavit //
MBh, 1, 128, 4.54 suyuddhakuśalaḥ pārtho bāhuvīryeṇa cātulaḥ /
MBh, 1, 128, 4.122 atṛpto yuddhadharmeṣu nyavartata mahārathaḥ /
MBh, 1, 141, 23.14 yuddhasaṃrambhanirgacchat phūtkāraravanisvanam /
MBh, 1, 181, 7.2 yuddhārthī vāśitāhetor gajaḥ pratigajaṃ yathā //
MBh, 1, 181, 33.1 ta evaṃ saṃnivṛttāstu yuddhād yuddhaviśāradāḥ /
MBh, 1, 192, 15.2 drupadasyātmajāṃścānyān sarvayuddhaviśāradān /
MBh, 1, 197, 17.7 udyogaṃ tvatkṛtaṃ śrutvā yuddhārthaṃ pāṇḍavaiḥ saha /
MBh, 1, 202, 5.2 devānām eva bhavanaṃ jagmatur yuddhadurmadau //
MBh, 2, 5, 1.18 yuddhagāndharvasevī ca sarvatrāpratighastathā /
MBh, 2, 5, 37.1 kaccid balasya te mukhyāḥ sarve yuddhaviśāradāḥ /
MBh, 2, 13, 54.3 aṣṭādaśāvarair naddhaṃ kṣatriyair yuddhadurmadaiḥ //
MBh, 2, 17, 25.2 mantre matimatāṃ śreṣṭhau yuddhaśāstraviśāradau /
MBh, 2, 38, 7.2 tau vāśvavṛṣabhau bhīṣma yau na yuddhaviśāradau //
MBh, 2, 44, 15.2 mahārathā maheṣvāsāḥ kṛtāstrā yuddhadurmadāḥ //
MBh, 2, 72, 4.3 pāṇḍavair yuddhaśauṇḍair hi mitravadbhir mahārathaiḥ //
MBh, 3, 15, 9.1 tasya yuddhārthino darpaṃ yuddhe nāśayitāsmyaham /
MBh, 3, 19, 33.2 mayi yuddhārthini bhṛśaṃ sa tvaṃ yāhi yato raṇam //
MBh, 3, 20, 2.2 yuddhajñaś cāsmi vṛṣṇīnāṃ nātra kiṃcid ato 'nyathā //
MBh, 3, 36, 16.2 sarve hi vyasanaṃ prāptāḥ sarve yuddhābhinandinaḥ //
MBh, 3, 44, 4.2 sa lokaḥ puṇyakartṝṇāṃ nāpi yuddhaparāṅmukhaiḥ //
MBh, 3, 48, 2.2 nakulaḥ sahadevaś ca pāṇḍavau yuddhadurmadau //
MBh, 3, 77, 8.1 na ced vāñchasi tad dyūtaṃ yuddhadyūtaṃ pravartatām /
MBh, 3, 98, 3.1 āsan kṛtayuge ghorā dānavā yuddhadurmadāḥ /
MBh, 3, 116, 20.2 sa yuddhamadasaṃmatto nābhyanandat tathārcanam //
MBh, 3, 119, 19.1 yaḥ pārthivān ekarathena vīro diśaṃ pratīcīṃ prati yuddhaśauṇḍaḥ /
MBh, 3, 153, 7.1 sajjībhavata bhadraṃ vaḥ pāṇḍavā yuddhadurmadāḥ /
MBh, 3, 154, 41.1 rākṣaso 'pi tadā bhīmaṃ yuddhārthinam avasthitam /
MBh, 3, 157, 60.1 gadāyuddhasamācāraṃ budhyamānaḥ sa vīryavān /
MBh, 3, 157, 63.2 gadāṃ jagrāha kauravyo gadāyuddhaviśāradaḥ //
MBh, 3, 157, 66.1 bhaṅktvā śūlaṃ gadāgreṇa gadāyuddhaviśāradaḥ /
MBh, 3, 168, 11.1 tasyāṃ pratihatāyāṃ tu dānavā yuddhadurmadāḥ /
MBh, 3, 195, 17.1 kuvalāśvasya dhundhośca yuddhakautūhalānvitāḥ /
MBh, 3, 229, 22.1 sa tu teṣāṃ vacaḥ śrutvā sainikān yuddhadurmadān /
MBh, 3, 256, 11.2 evaṃ te jīvitaṃ dadyām eṣa yuddhajito vidhiḥ //
MBh, 3, 260, 13.1 kāmavīryadharāścaiva sarve yuddhaviśāradāḥ /
MBh, 3, 264, 15.2 abhyetya sarve kiṣkindhāṃ tasthur yuddhābhikāṅkṣiṇaḥ //
MBh, 3, 268, 25.1 karabhāruṇagātrāṇāṃ harīṇāṃ yuddhaśālinām /
MBh, 3, 269, 9.2 yuyudhe yuddhavelāyāṃ svabāhubalam āśritaḥ //
MBh, 3, 271, 3.1 bahudhā yudhyamānās te yuddhamārgaiḥ plavaṃgamāḥ /
MBh, 4, 30, 25.1 tarasvinaśchannarūpāḥ sarve yuddhaviśāradāḥ /
MBh, 4, 30, 27.1 svārūḍhā yuddhakuśalaiḥ śikṣitair hastisādibhiḥ /
MBh, 4, 31, 2.1 te trigartāśca matsyāśca saṃrabdhā yuddhadurmadāḥ /
MBh, 4, 31, 23.1 tathaiva matsyarājānaṃ suśarmā yuddhadurmadaḥ /
MBh, 4, 36, 12.2 dyutimanto maheṣvāsāḥ sarve yuddhaviśāradāḥ //
MBh, 4, 39, 12.1 abhiprayāmi saṃgrāme yad ahaṃ yuddhadurmadān /
MBh, 4, 44, 19.1 saha yudhyāmahe pārtham āgataṃ yuddhadurmadam /
MBh, 4, 47, 15.3 yuddhāvacārikaṃ yat tu tacchīghraṃ saṃvidhīyatām //
MBh, 4, 50, 13.2 prāpayasvaiṣa tejo'bhipramāthī yuddhadurmadaḥ //
MBh, 4, 52, 1.4 arjunaṃ prati saṃyoddhuṃ yuddhārthī sa mahārathaḥ //
MBh, 4, 59, 38.1 ubhau viśrutakarmāṇāvubhau yuddhaviśāradau /
MBh, 5, 4, 25.1 kumāraśca kaliṅgānām īśvaro yuddhadurmadaḥ /
MBh, 5, 21, 3.2 diṣṭyā na yuddhamanasaḥ saha dāmodareṇa te //
MBh, 5, 22, 19.2 kekayebhyo rājyam ākāṅkṣamāṇā yuddhārthinaścānuvasanti pārthān //
MBh, 5, 26, 1.2 kāṃ nu vācaṃ saṃjaya me śṛṇoṣi yuddhaiṣiṇīṃ yena yuddhād bibheṣi /
MBh, 5, 47, 27.1 yadā draṣṭā draupadeyānmaheṣūñ śūrān kṛtāstrān rathayuddhakovidān /
MBh, 5, 48, 21.2 tatra tatraiva jāyete yuddhakāle punaḥ punaḥ //
MBh, 5, 49, 33.1 yaḥ kaliṅgān samāpede pāñcālo yuddhadurmadaḥ /
MBh, 5, 55, 1.3 kiṃ svid icchati kaunteyo yuddhaprepsur yudhiṣṭhiraḥ //
MBh, 5, 55, 2.2 atīva mudito rājan yuddhaprepsur yudhiṣṭhiraḥ /
MBh, 5, 71, 33.1 kauravāṇāṃ pravṛttiṃ ca gatvā yuddhādhikārikām /
MBh, 5, 72, 23.2 arjuno naiva yuddhārthī bhūyasī hi dayārjune //
MBh, 5, 73, 15.1 aho yuddhapratīpāni yuddhakāla upasthite /
MBh, 5, 73, 15.1 aho yuddhapratīpāni yuddhakāla upasthite /
MBh, 5, 93, 30.1 śūrāśca hi kṛtāstrāśca sarve yuddhābhikāṅkṣiṇaḥ /
MBh, 5, 94, 23.2 abravīd ehi yudhyasva yuddhakāmuka kṣatriya //
MBh, 5, 94, 24.2 ahaṃ hi te vineṣyāmi yuddhaśraddhām itaḥ param //
MBh, 5, 94, 25.3 etenāpi tvayā yotsye yuddhārthī hyaham āgataḥ //
MBh, 5, 98, 7.1 nivātakavacā nāma dānavā yuddhadurmadāḥ /
MBh, 5, 120, 6.2 yathā dharmaratir nityaṃ nityaṃ yuddhaparāyaṇaḥ //
MBh, 5, 132, 11.2 evaṃ vidvān yuddhamanā bhava mā pratyupāhara //
MBh, 5, 144, 10.1 abhrātā viditaḥ pūrvaṃ yuddhakāle prakāśitaḥ /
MBh, 5, 149, 6.2 hrīmanto nītimantaśca sarve yuddhaviśāradāḥ /
MBh, 5, 149, 10.1 matsyo virāṭo balavān kṛtāstro yuddhadurmadaḥ /
MBh, 5, 154, 11.1 etān sapta maheṣvāsān vīrān yuddhābhinandinaḥ /
MBh, 5, 154, 32.1 ubhau śiṣyau hi me vīrau gadāyuddhaviśāradau /
MBh, 5, 156, 4.2 yad ahaṃ jānamāno 'pi yuddhadoṣān kṣayodayān //
MBh, 5, 161, 4.1 tasyāstvagre maheṣvāsaḥ pāñcālyo yuddhadurmadaḥ /
MBh, 5, 162, 13.2 droṇe ca puruṣavyāghre sthite yuddhābhinandini //
MBh, 5, 162, 22.1 ete haniṣyanti raṇe pāñcālān yuddhadurmadān /
MBh, 5, 163, 8.1 yuddhābhikāmau samare krīḍantāviva yūthapau /
MBh, 5, 165, 22.1 kva ca yuddhavimardo vā mantrāḥ suvyāhṛtāni vā /
MBh, 5, 166, 3.2 yuddhaśraddhāṃ raṇe chindyāṃ jīvitasya ca sūtaja //
MBh, 5, 168, 13.1 kekayāḥ pañca rājendra bhrātaro yuddhadurmadāḥ /
MBh, 5, 169, 4.2 yodhāścāsya parikhyātāḥ sarve yuddhaviśāradāḥ //
MBh, 5, 178, 35.1 tatra gacchasva rāma tvaṃ tvaritaṃ yuddhadurmada /
MBh, 5, 178, 37.2 yaste yuddhamayaṃ darpaṃ kāmaṃ ca vyapanāśayet //
MBh, 5, 179, 5.2 yā tvām ajījananmandaṃ yuddhakāmukam āturam //
MBh, 5, 195, 16.2 sarve divyāstraviduṣaḥ sarve yuddhābhinandinaḥ //
MBh, 6, 1, 4.1 vedādhyayanasampannāḥ sarve yuddhābhinandinaḥ /
MBh, 6, 1, 12.2 yojayāmāsa kauravyo yuddhakāla upasthite //
MBh, 6, 5, 3.1 saṃjayeme mahīpālāḥ śūrā yuddhābhinandinaḥ /
MBh, 6, 15, 38.1 yaḥ purā vibudhaiḥ sendraiḥ sāhāyye yuddhadurmadaḥ /
MBh, 6, 15, 46.1 tasmānnūnaṃ mahāvīryād bhārgavād yuddhadurmadāt /
MBh, 6, 16, 31.2 saṃnaddhāsteṣu te vīrā dadṛśur yuddhakāṅkṣiṇaḥ //
MBh, 6, 19, 9.2 agre 'graṇīr yāsyati no yuddhopāyavicakṣaṇaḥ //
MBh, 6, 19, 43.1 evaṃ te puruṣavyāghrāḥ pāṇḍavā yuddhanandinaḥ /
MBh, 6, BhaGī 1, 9.2 nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ //
MBh, 6, 43, 25.1 tāvanyonyaṃ samāsādya samare yuddhadurmadau /
MBh, 6, 46, 38.1 athotkruṣṭaṃ maheṣvāsaiḥ pāṇḍavair yuddhadurmadaiḥ /
MBh, 6, 48, 44.1 ubhau paramasaṃhṛṣṭāvubhau yuddhābhinandinau /
MBh, 6, 55, 63.2 samprekṣya ca mahābāhuḥ pārthasya mṛduyuddhatām //
MBh, 6, 55, 80.2 pārthasya dṛṣṭvā mṛduyuddhatāṃ ca bhīṣmaṃ ca saṃkhye samudīryamāṇam //
MBh, 6, 57, 21.1 tataḥ sāṃyamaneḥ putraḥ pāñcālyaṃ yuddhadurmadam /
MBh, 6, 57, 33.2 abhidudrāva vegena pāñcālyaṃ yuddhadurmadam //
MBh, 6, 66, 13.2 vavarṣuḥ śaravarṣāṇi kṣatriyā yuddhadurmadāḥ //
MBh, 6, 70, 1.2 atha rājanmahābāhuḥ sātyakir yuddhadurmadaḥ /
MBh, 6, 70, 10.3 vihāya samare rājan sātyakiṃ yuddhadurmadam //
MBh, 6, 75, 26.1 sa pīḍyamānaḥ samare kṛtāstro yuddhadurmadaḥ /
MBh, 6, 75, 32.2 avidhyan samare 'nyonyaṃ saṃrabdhā yuddhadurmadāḥ //
MBh, 6, 76, 2.2 saṃnaddhāḥ samadṛśyanta bhūyo yuddhacikīrṣayā //
MBh, 6, 77, 23.1 bibhitsavastato vyūhaṃ niryayur yuddhakāṅkṣiṇaḥ /
MBh, 6, 77, 29.1 alambusastato rājan sātyakiṃ yuddhadurmadam /
MBh, 6, 77, 34.1 yuddhābhikāmāñ śūrāṃśca paśya mādhava daṃśitān /
MBh, 6, 80, 43.2 ete hi bahavaḥ śūrāḥ kṛtāstrā yuddhadurmadāḥ /
MBh, 6, 82, 55.2 na hi yuddhakathāṃ kāṃcit tatra cakrur mahārathāḥ //
MBh, 6, 86, 14.3 yuddhakāle tvayāsmākaṃ sāhyaṃ deyam iti prabho //
MBh, 6, 86, 15.1 bāḍham ityevam uktvā ca yuddhakāla upāgataḥ /
MBh, 6, 86, 25.2 saṃnaddhā yuddhakuśalā raudrarūpā mahābalāḥ //
MBh, 6, 86, 26.3 viviśuste tadā hṛṣṭā gāndhārā yuddhadurmadāḥ //
MBh, 6, 86, 49.1 svārūḍhair yuddhakuśalair vimalaprāsayodhibhiḥ /
MBh, 6, 86, 54.1 tasmiṃstu nihate sainye tāvubhau yuddhadurmadau /
MBh, 6, 86, 55.1 ādravantam abhiprekṣya rākṣasaṃ yuddhadurmadam /
MBh, 6, 88, 38.3 bibhiduste mahārāja śalyaṃ yuddhaviśāradam //
MBh, 6, 89, 2.2 abhyadhāvajjighāṃsantastāvakā yuddhadurmadāḥ //
MBh, 6, 89, 12.1 tam anvayāt satyadhṛtiḥ saucittir yuddhadurmadaḥ /
MBh, 6, 89, 40.2 prārthayānā yaśo rājan svargaṃ vā yuddhaśālinaḥ //
MBh, 6, 90, 35.2 tathetare abhyadhāvan rākṣasā yuddhadurmadāḥ //
MBh, 6, 91, 17.1 gaccha śīghraṃ mahārāja haiḍimbaṃ yuddhadurmadam /
MBh, 6, 92, 40.1 āpatantaṃ tu nistriṃśaṃ yuddhamārgaviśāradaḥ /
MBh, 6, 95, 40.2 bhīṣmaṃ yuddhapariprepsuṃ saṃgrāme vijigīṣavaḥ //
MBh, 6, 101, 9.2 śikṣitair yuddhakuśalair upetānāṃ narottamaiḥ //
MBh, 6, 102, 50.1 vāsudevastu samprekṣya pārthasya mṛduyuddhatām /
MBh, 6, 109, 25.1 te hi yattā maheṣvāsāḥ pāṇḍavaṃ yuddhadurmadam /
MBh, 7, 3, 23.1 tam adyāhaṃ pāṇḍavaṃ yuddhaśauṇḍam amṛṣyamāṇo bhavatānuśiṣṭaḥ /
MBh, 7, 10, 45.1 lokasaṃbhāvitau vīrau kṛtāstrau yuddhadurmadau /
MBh, 7, 13, 46.1 tato 'bhiyāya tvarito yuddhākāṅkṣī mahābalaḥ /
MBh, 7, 19, 14.2 vyūhasyopari te rājan sthitā yuddhaviśāradāḥ //
MBh, 7, 21, 19.2 śūrāśca balavantaśca kṛtāstrā yuddhadurmadāḥ //
MBh, 7, 22, 12.1 te hemamālinaḥ śūrāḥ sarve yuddhaviśāradāḥ /
MBh, 7, 22, 34.1 tam anvayāt satyadhṛtiḥ saucittir yuddhadurmadaḥ /
MBh, 7, 22, 52.2 rathasenaṃ hayaśreṣṭhāḥ samūhur yuddhadurmadam //
MBh, 7, 23, 10.1 madhye rājñāṃ mahābāhuṃ sadā yuddhābhinandinam /
MBh, 7, 24, 47.1 rājānaṃ tu tathāmbaṣṭham ekaṃ yuddhābhinandinam /
MBh, 7, 24, 50.2 te yuddhasaktamanaso nānyā bubudhire kriyāḥ //
MBh, 7, 24, 57.1 taṃ tu nānāpraharaṇair nānāyuddhaviśeṣaṇaiḥ /
MBh, 7, 25, 5.1 sa yuddhakuśalaḥ pārtho bāhuvīryeṇa cānvitaḥ /
MBh, 7, 27, 2.2 suśarmā bhrātṛbhiḥ sārdhaṃ yuddhārthī pṛṣṭhato 'nvayāt //
MBh, 7, 34, 6.1 ete cānye ca sagaṇāḥ kṛtāstrā yuddhadurmadāḥ /
MBh, 7, 35, 4.2 atyantasukhasaṃvṛddhastvaṃ ca yuddhaviśāradaḥ //
MBh, 7, 49, 5.2 prabhagnā vinivartante kṛtāstrā yuddhadurmadāḥ //
MBh, 7, 50, 31.2 yuddhābhinandinaṃ nityaṃ dviṣatām aghavardhanam //
MBh, 7, 53, 27.3 sthāsyate rakṣito vīraiḥ sindhurāḍ yuddhadurmadaiḥ //
MBh, 7, 59, 15.2 yuddhaśauṇḍaḥ sadāmarṣī tejasā paramo nṛṇām //
MBh, 7, 62, 5.1 yuddhakāle punaḥ prāpte tadaiva bhavatā yadi /
MBh, 7, 62, 17.1 yat punar yuddhakāle tvaṃ putrān garhayase nṛpa /
MBh, 7, 64, 11.1 adya gāṇḍīvadhanvānaṃ tapantaṃ yuddhadurmadam /
MBh, 7, 70, 51.1 nītimanto maheṣvāsāḥ sarve yuddhaviśāradāḥ /
MBh, 7, 72, 18.2 anyonyaṃ jaghnire kruddhā yuddharaṅgagatā narāḥ //
MBh, 7, 73, 8.2 uvāca sūtaṃ śaineyaḥ prahasan yuddhadurmadaḥ //
MBh, 7, 74, 15.1 kṣatāśca bahubhiḥ śastrair yuddhaśauṇḍair anekaśaḥ /
MBh, 7, 77, 2.1 dūrapātī maheṣvāsaḥ kṛtāstro yuddhadurmadaḥ /
MBh, 7, 82, 35.1 ayodhayan raṇe śūrāḥ sātvataṃ yuddhadurmadam /
MBh, 7, 82, 35.2 tāṃstu sarvān sa balavān sātyakir yuddhadurmadaḥ /
MBh, 7, 84, 4.1 tathaivālambuso rājan haiḍimbaṃ yuddhadurmadam /
MBh, 7, 84, 8.1 taṃ tathā yudhyamānaṃ tu māyāyuddhaviśāradam /
MBh, 7, 85, 92.1 bhīṣmadroṇāvatikramya sarvayuddhaviśāradam /
MBh, 7, 87, 3.1 niścitya bahudhaivaṃ sa sātyakir yuddhadurmadaḥ /
MBh, 7, 87, 17.1 āsthitā bahubhir mlecchair yuddhaśauṇḍaiḥ prahāribhiḥ /
MBh, 7, 87, 21.1 gadāyuddhaviśeṣajñā niyuddhakuśalāstathā /
MBh, 7, 87, 30.1 teṣām ete mahāmātrāḥ kirātā yuddhadurmadāḥ /
MBh, 7, 87, 32.1 etān bhittvā śarai rājan kirātān yuddhadurmadān /
MBh, 7, 87, 51.2 sameṣyāmi raṇe rājan bahubhir yuddhadurmadaiḥ //
MBh, 7, 88, 3.2 yathā sukhena gaccheta sātyakir yuddhadurmadaḥ //
MBh, 7, 95, 12.1 daṃśitāḥ krūrakarmāṇaḥ kāmbojā yuddhadurmadāḥ /
MBh, 7, 97, 8.1 nirjitya samare droṇaṃ kṛtinaṃ yuddhadurmadam /
MBh, 7, 97, 30.2 aśmayuddham ajānantaṃ ghnatainaṃ yuddhakāmukam //
MBh, 7, 97, 31.1 tathaiva kuravaḥ sarve nāśmayuddhaviśāradāḥ /
MBh, 7, 99, 5.2 trigartānāṃ trisāhasrā rathā yuddhaviśāradāḥ //
MBh, 7, 102, 15.2 tathaiva vṛṣṇivīre 'pi sātvate yuddhadurmade //
MBh, 7, 102, 40.1 tasmāt kṛṣṇo raṇe nūnaṃ yudhyate yuddhakovidaḥ /
MBh, 7, 103, 22.2 tathā mlecchagaṇāṃścānyān bahūn yuddhaviśāradān //
MBh, 7, 113, 14.2 śarapātaṃ samutsṛjya sthitā yuddhadidṛkṣavaḥ //
MBh, 7, 114, 71.2 vanāya vraja kaunteya na tvaṃ yuddhaviśāradaḥ //
MBh, 7, 114, 73.2 ucitastvaṃ vane bhīma na tvaṃ yuddhaviśāradaḥ //
MBh, 7, 114, 74.2 na tvaṃ yuddhocitastāta vanavāsaratir bhava //
MBh, 7, 117, 1.2 tam āpatantaṃ samprekṣya sātvataṃ yuddhadurmadam /
MBh, 7, 117, 18.1 tvarate me matistāta tvayi yuddhābhikāṅkṣiṇi /
MBh, 7, 117, 44.2 yuddhakāṅkṣiṇam āyāntaṃ naitat samam ivārjuna //
MBh, 7, 117, 45.1 tato bhūriśravāḥ kruddhaḥ sātyakiṃ yuddhadurmadam /
MBh, 7, 120, 11.1 ayaṃ sa vaikartana yuddhakālo vidarśayasvātmabalaṃ mahātman /
MBh, 7, 120, 42.1 saṃgrāmakovidaṃ pārthaṃ sarve yuddhaviśāradāḥ /
MBh, 7, 120, 45.1 tān astān asyamānāṃśca kirīṭī yuddhadurmadaḥ /
MBh, 7, 123, 11.2 yuddhadharmaṃ vijānan vai yudhyantam apalāyinam /
MBh, 7, 131, 62.2 yuddhaśraddhām ahaṃ te 'dya vineṣyāmi raṇājire //
MBh, 7, 131, 78.1 upasthitaistato yuddhe rākṣasair yuddhadurmadaiḥ /
MBh, 7, 132, 36.2 droṇapārthau maheṣvāsau sarvayuddhaviśāradau //
MBh, 7, 133, 33.1 dhruvastatra jayaḥ karṇa yatra yuddhaviśāradau /
MBh, 7, 133, 55.1 tiṣṭheyur daṃśitā yatra sarve yuddhaviśāradāḥ /
MBh, 7, 133, 56.2 dharmajñā yuddhakuśalā hanyur yuddhe surān api //
MBh, 7, 135, 29.1 sa chādyamānaḥ samare drauṇinā yuddhadurmadaḥ /
MBh, 7, 136, 4.1 abhīṣāhāñ śūrasenān kṣatriyān yuddhadurmadān /
MBh, 7, 140, 9.1 nakulaṃ ca yudhāṃ śreṣṭhaṃ sarvayuddhaviśāradam /
MBh, 7, 141, 3.1 tathaiva kauravo yuddhe śaineyaṃ yuddhadurmadam /
MBh, 7, 141, 15.3 yuddhaśraddhām ahaṃ te 'dya vineṣyāmi raṇājire //
MBh, 7, 144, 20.1 rātriśca bharataśreṣṭha yodhānāṃ yuddhaśālinām /
MBh, 7, 145, 30.1 tam āyāntaṃ maheṣvāsaṃ sātyakiṃ yuddhadurmadam /
MBh, 7, 146, 1.2 tataste prādravan sarve tvaritā yuddhadurmadāḥ /
MBh, 7, 146, 6.1 tatra vīro maheṣvāsaḥ sātyakir yuddhadurmadaḥ /
MBh, 7, 149, 6.1 duryodhana tavāmitrān prakhyātān yuddhadurmadān /
MBh, 7, 150, 63.2 yuddhaśraddhām ahaṃ te 'dya vineṣyāmi raṇājire //
MBh, 7, 151, 5.2 duryodhanam idaṃ vākyam abravīd yuddhalālasaḥ //
MBh, 7, 155, 25.1 yuddhaśauṇḍo mahābāhur nityodyataśarāsanaḥ /
MBh, 7, 157, 27.2 aprameye hṛṣīkeśe yuddhakāle vyamuhyata //
MBh, 7, 162, 18.1 yuddhopakaraṇaiścānyaistatra tatra prakāśitaiḥ /
MBh, 7, 164, 18.1 dṛṣṭvā droṇāya pāñcālyaṃ vrajantaṃ yuddhadurmadam /
MBh, 7, 164, 36.1 tataḥ pūrṇāyatotsṛṣṭaiḥ sātvataṃ yuddhadurmadam /
MBh, 7, 165, 88.1 hatvā bahuvidhāṃ senāṃ pāṇḍūnāṃ yuddhadurmadaḥ /
MBh, 7, 167, 24.2 nivartayati yuddhārthaṃ mṛdhe deveśvaro yathā //
MBh, 7, 169, 55.1 muñca muñca śineḥ pautraṃ bhīma yuddhamadānvitam /
MBh, 7, 169, 56.2 yuddhaśraddhāṃ ca kaunteya jīvitasya ca saṃyuge //
MBh, 8, 4, 13.1 tathā duryodhanasutas tarasvī yuddhadurmadaḥ /
MBh, 8, 4, 19.1 tava putraḥ sadā saṃkhye kṛtāstro yuddhadurmadaḥ /
MBh, 8, 4, 53.1 sajñātibāndhavaḥ śūraḥ samare yuddhadurmadaḥ /
MBh, 8, 4, 54.1 tathārjunena nihato dvairathe yuddhadurmadaḥ /
MBh, 8, 4, 65.1 bṛhantas tu maheṣvāsaḥ kṛtāstro yuddhadurmadaḥ /
MBh, 8, 4, 66.1 maṇimān daṇḍadhāraś ca rājānau yuddhadurmadau /
MBh, 8, 7, 17.2 nārāyaṇabalair yukto gopālair yuddhadurmadaḥ //
MBh, 8, 9, 20.1 tataḥ kruddho mahārāja sātvato yuddhadurmadaḥ /
MBh, 8, 12, 19.2 tataḥ sarvātmanādya tvaṃ yuddhātithyaṃ prayaccha me //
MBh, 8, 12, 41.2 vinītajavanāny uktān āsthitān yuddhadurmadān //
MBh, 8, 14, 59.1 evaṃ tāṃ darśayan kṛṣṇo yuddhabhūmiṃ kirīṭine /
MBh, 8, 18, 15.2 apākrametāṃ yuddhārtau prekṣamāṇau parasparam //
MBh, 8, 20, 10.2 sametya ca mahāvīryau saṃnaddhau yuddhadurmadau /
MBh, 8, 21, 1.2 tataḥ karṇaṃ puraskṛtya tvadīyā yuddhadurmadāḥ /
MBh, 8, 24, 147.3 nihantuṃ dānavān sarvān kṛtāstrān yuddhadurmadān //
MBh, 8, 26, 23.2 abhyabhāṣata rādheyaḥ śalyaṃ yuddhaviśāradam //
MBh, 8, 28, 1.2 māriṣādhiratheḥ śrutvā vaco yuddhābhinandinaḥ /
MBh, 8, 29, 12.1 atimānī pāṇḍavo yuddhakāmo amānuṣair eṣyati me mahāstraiḥ /
MBh, 8, 31, 3.1 vepamāna iva krodhād yuddhaśauṇḍaḥ paraṃtapaḥ /
MBh, 8, 31, 14.2 saṃśaptakā yuddhaśauṇḍā vāmaṃ pārśvam apālayan //
MBh, 8, 31, 37.2 uvācādhirathiṃ śalyaḥ punas taṃ yuddhadurmadam //
MBh, 8, 32, 17.2 śūrasenaiḥ śūravīrair yuyudhur yuddhadurmadāḥ //
MBh, 8, 33, 12.3 yuddhaśraddhāṃ sa te 'dyāhaṃ vineṣyāmi mahāhave //
MBh, 8, 33, 54.2 śirobhir yuddhaśauṇḍānāṃ sarvataḥ saṃstṛtā mahī //
MBh, 8, 34, 11.1 dṛṣṭvā tvaritam āyāntaṃ bhīmaṃ yuddhābhinandinam /
MBh, 8, 34, 16.1 tathāgataṃ tu samprekṣya bhīmaṃ yuddhābhinandinam /
MBh, 8, 40, 49.2 jaghāna bahusāhasrān yodhān yuddhaviśāradaḥ //
MBh, 8, 40, 89.1 yuddhaśauṇḍau samāhūtāv aribhis tau raṇādhvaram /
MBh, 8, 43, 3.1 tathānuyānti saṃrabdhāḥ pāñcālā yuddhadurmadāḥ /
MBh, 8, 43, 5.2 āśīviṣasamasparśaiḥ sarvayuddhaviśāradaiḥ //
MBh, 8, 43, 14.2 balavāṃl laghuhastaś ca kṛtī yuddhaviśāradaḥ //
MBh, 8, 44, 5.2 pratyudyayau tadā karṇaḥ pāṇḍavān yuddhadurmadān //
MBh, 8, 44, 45.3 apovāhātha śīghraṃ sa śaineyād yuddhaśālinaḥ //
MBh, 8, 46, 26.1 mahārathaḥ samākhyātaḥ sarvayuddhaviśāradaḥ /
MBh, 8, 49, 95.2 pādau ca me saśarau sahadhvajau na mādṛśaṃ yuddhagataṃ jayanti //
MBh, 8, 50, 55.1 dhanurgrahā hi ye kecit kṣatriyā yuddhadurmadāḥ /
MBh, 8, 51, 14.2 akṣauhiṇīpatīn ugrān saṃrabdhān yuddhadurmadān //
MBh, 8, 51, 19.3 saṃrambhiṇo yuddhaśauṇḍā balino dṛbdhapāṇayaḥ //
MBh, 8, 52, 33.2 pādau ca me sarathau sadhvajau ca na mādṛśaṃ yuddhagataṃ jayanti //
MBh, 8, 58, 12.2 viśastrapatrakavacair yuddhaśauṇḍair gatāsubhiḥ /
MBh, 8, 62, 25.1 dvisāhasrā viditā yuddhaśauṇḍā nānādeśyāḥ subhṛtāḥ satyasaṃdhāḥ /
MBh, 8, 63, 28.1 tau tu sthitau mahārāja samare yuddhaśālinau /
MBh, 8, 63, 67.1 yuddhābhilāṣuko bhūtvā dhvajo gāṇḍīvadhanvanaḥ /
MBh, 8, 68, 1.3 duryodhanaṃ yāntam avekṣamāṇo saṃdarśayad bhārata yuddhabhūmim //
MBh, 8, 69, 38.2 jitakāśino labdhalakṣā yuddhaśauṇḍāḥ prahāriṇaḥ //
MBh, 9, 2, 36.1 nārāyaṇā hatā yatra gopālā yuddhadurmadāḥ /
MBh, 9, 3, 10.1 na yuddhadharmācchreyān vai panthā rājendra vidyate /
MBh, 9, 4, 48.1 tato vāhān samāśvāsya sarve yuddhābhinandinaḥ /
MBh, 9, 5, 1.2 atha haimavate prasthe sthitvā yuddhābhinandinaḥ /
MBh, 9, 5, 7.2 sarvayuddhavibhāgajñam antakapratimaṃ yudhi //
MBh, 9, 8, 41.1 mādrīputrau sarabhasau kṛtāstrau yuddhadurmadau /
MBh, 9, 9, 8.3 samārchaccitrasenena nakulo yuddhadurmadaḥ //
MBh, 9, 10, 4.1 harṣaṇe yuddhaśauṇḍānāṃ bhīrūṇāṃ bhayavardhane /
MBh, 9, 10, 51.1 gadayā yuddhakuśalastayā dāruṇanādayā /
MBh, 9, 13, 6.2 śarair vīkṣya vitunnāṅgau prahṛṣṭau yuddhadurmadau //
MBh, 9, 13, 30.3 cikṣepa caiva pārthāya drauṇir yuddhaviśāradaḥ //
MBh, 9, 15, 57.2 dīpyamānau mahātmānau prāṇayor yuddhadurmadau //
MBh, 9, 16, 60.2 hatasyāpacitiṃ bhrātuścikīrṣur yuddhadurmadaḥ //
MBh, 9, 16, 85.1 evam etanmahārāja yuddhaśeṣam avartata /
MBh, 9, 18, 42.1 āsādya bhīmasenaṃ tu saṃrabdhā yuddhadurmadāḥ /
MBh, 9, 18, 61.1 na yuddhadharmācchreyān vai panthāḥ svargasya kauravāḥ /
MBh, 9, 21, 25.1 ulūkastu maheṣvāsaṃ nakulaṃ yuddhadurmadam /
MBh, 9, 22, 37.2 raṇe hyabhyadravaṃste tu śakuniṃ yuddhadurmadam //
MBh, 9, 22, 83.2 śastrair nānāvidhair jaghnur yuddhapāraṃ titīrṣavaḥ //
MBh, 9, 24, 10.2 kurvantastava putrasya śāsanaṃ yuddhadurmadāḥ //
MBh, 9, 27, 25.1 athānyad dhanur ādāya śakunir yuddhadurmadaḥ /
MBh, 9, 28, 9.1 tasya te śirasā gṛhya vacanaṃ yuddhadurmadāḥ /
MBh, 9, 29, 18.2 evam ukto 'bravīd drauṇī rājānaṃ yuddhadurmadam /
MBh, 9, 29, 25.2 nirbandhaṃ paramaṃ cakrustadā vai yuddhakāṅkṣiṇaḥ //
MBh, 9, 32, 25.2 kṛtī ca balavāṃścaiva yuddhaśauṇḍaśca nityadā //
MBh, 9, 32, 46.3 adya te 'haṃ vineṣyāmi yuddhaśraddhāṃ vṛkodara //
MBh, 9, 54, 3.3 yuddhakāmo mahābāhuḥ samahṛṣyata vīryavān //
MBh, 9, 55, 36.2 adya te 'haṃ vineṣyāmi yuddhaśraddhāṃ kulādhama //
MBh, 9, 56, 18.3 upanyastam apanyastaṃ gadāyuddhaviśāradau //
MBh, 9, 56, 31.1 tau darśayantau samare yuddhakrīḍāṃ samantataḥ /
MBh, 9, 59, 2.1 gadāyuddhaviśeṣajño gadāyuddhaviśāradaḥ /
MBh, 9, 59, 2.1 gadāyuddhaviśeṣajño gadāyuddhaviśāradaḥ /
MBh, 9, 59, 25.1 yuddhadīkṣāṃ praviśyājau raṇayajñaṃ vitatya ca /
MBh, 9, 62, 42.1 mayā ca svayam āgamya yuddhakāla upasthite /
MBh, 10, 8, 37.2 bhāgaśo vicaranmārgān asiyuddhaviśāradaḥ //
MBh, 11, 16, 35.2 yuddhābhimāninaḥ prītā jīvanta iva bibhrati //
MBh, 11, 17, 9.1 amarṣaṇaṃ yudhāṃ śreṣṭhaṃ kṛtāstraṃ yuddhadurmadam /
MBh, 12, 19, 6.1 yuddhadharmeṣu sarveṣu kriyāṇāṃ naipuṇeṣu ca /
MBh, 12, 19, 8.1 yuddhaśāstravid eva tvaṃ na vṛddhāḥ sevitāstvayā /
MBh, 12, 59, 45.2 vyūhāśca vividhābhikhyā vicitraṃ yuddhakauśalam //
MBh, 12, 99, 13.2 yuddhayajñādhikārastho bhavatīti viniścayaḥ //
MBh, 12, 101, 14.2 bahubhir guṇajātaistu ye yuddhakuśalā janāḥ //
MBh, 12, 101, 18.2 aśvabhūmiṃ praśaṃsanti ye yuddhakuśalā janāḥ //
MBh, 12, 160, 1.2 kathāntaram athāsādya khaḍgayuddhaviśāradaḥ /
MBh, 12, 160, 85.2 aseśca pūjā kartavyā sadā yuddhaviśāradaiḥ //
MBh, 12, 202, 8.1 tathaiva cānye bahavo dānavā yuddhadurmadāḥ /
MBh, 12, 272, 44.1 rathasthasya hi śakrasya yuddhakāle mahātmanaḥ /
MBh, 12, 335, 62.2 yuddhārthinau tu vijñāya vibuddhaḥ puruṣottamaḥ //
MBh, 13, 31, 9.1 tulyarūpaprabhāvāṇāṃ viduṣāṃ yuddhaśālinām /
MBh, 13, 74, 23.2 yuddhaśūrāstathaivoktā dānaśūrāśca mānavāḥ //
MBh, 13, 87, 17.1 yuddhabhāgī bhavenmartyaḥ śrāddhaṃ kurvaṃścaturdaśīm /
MBh, 14, 2, 19.2 yuddhadharmāśca te sarve dānadharmāśca te śrutāḥ //
MBh, 14, 15, 6.1 tatra yuddhakathāścitrāḥ parikleśāṃśca pārthiva /
MBh, 14, 50, 48.1 pūrvam apyetad evoktaṃ yuddhakāla upasthite /
MBh, 14, 72, 25.2 samīyuḥ pāṇḍuputreṇa bahavo yuddhadurmadāḥ //
MBh, 14, 74, 6.2 āruhya nāgapravaraṃ niryayau yuddhakāṅkṣayā //
MBh, 14, 74, 10.2 śāstravat kalpitaṃ saṃkhye trisāhaṃ yuddhadurmadam //
MBh, 14, 77, 5.2 tiṣṭhadhvaṃ yuddhamanaso darpaṃ vinayitāsmi vaḥ //
MBh, 14, 77, 9.3 provāca vākyaṃ dharmajñaḥ saindhavān yuddhadurmadān //
MBh, 14, 78, 9.2 saṃtarjyamānam asakṛd bhartrā yuddhārthinā vibho //
MBh, 14, 81, 7.1 tasmād asi mayā putra yuddhārthaṃ paricoditaḥ /
MBh, 14, 84, 3.2 yuddhapūrveṇa mānena pūjayā ca mahābalaḥ //
MBh, 14, 85, 19.1 sā nyavārayad avyagrā taṃ putraṃ yuddhadurmadam /
Manusmṛti
ManuS, 3, 162.2 pakṣiṇāṃ poṣako yaś ca yuddhācāryas tathaiva ca //
ManuS, 12, 46.2 vādayuddhapradhānāś ca madhyamā rājasī gatiḥ //
Rāmāyaṇa
Rām, Bā, 19, 2.2 na yuddhayogyatām asya paśyāmi saha rākṣasaiḥ //
Rām, Bā, 19, 7.2 na cāstrabalasaṃyukto na ca yuddhaviśāradaḥ /
Rām, Ay, 94, 25.1 balavantaś ca kaccit te mukhyā yuddhaviśāradāḥ /
Rām, Ay, 106, 17.1 sahasā yuddhaśauṇḍena hayāroheṇa vāhitām /
Rām, Ār, 22, 26.1 sameyuś ca mahātmāno yuddhadarśanakāṅkṣiṇaḥ /
Rām, Ār, 23, 5.1 sadhūmāś ca śarāḥ sarve mama yuddhābhinandinaḥ /
Rām, Ār, 23, 9.1 udyatānāṃ hi yuddhārthaṃ yeṣāṃ bhavati lakṣmaṇaḥ /
Rām, Ār, 23, 24.2 dadarśa kharasainyaṃ tad yuddhābhimukham udyatam //
Rām, Ār, 28, 23.2 astaṃ gaccheddhi savitā yuddhavighnas tato bhavet //
Rām, Ār, 48, 27.2 yuddhātithyaṃ pradāsyāmi yathāprāṇaṃ niśācara /
Rām, Ki, 10, 9.2 māṃ samāhvayata krūro yuddhākāṅkṣī sudurmatiḥ //
Rām, Ki, 11, 11.1 samartho nāsmi te dātuṃ yuddhaṃ yuddhaviśārada /
Rām, Ki, 11, 22.1 sa samartho mahāprājñas tava yuddhaviśāradaḥ /
Rām, Ki, 16, 4.1 soḍhuṃ na ca samartho 'haṃ yuddhakāmasya saṃyuge /
Rām, Ki, 17, 13.2 yad ahaṃ yuddhasaṃrabdhas tvatkṛte nidhanaṃ gataḥ //
Rām, Ki, 27, 29.2 yuddhābhikāmaḥ pratināgaśaṅkī matto gajendraḥ pratisaṃnivṛttaḥ //
Rām, Su, 40, 25.2 yuddhābhimanasaḥ sarve hanūmadgrahaṇonmukhāḥ //
Rām, Su, 40, 34.2 yuddhākāṅkṣī punar vīrastoraṇaṃ samupasthitaḥ //
Rām, Su, 44, 14.2 ātmā rakṣyaḥ prayatnena yuddhasiddhir hi cañcalā //
Rām, Su, 46, 14.2 yuddhoddhatakṛtotsāhaḥ saṃgrāmaṃ pratipadyata //
Rām, Su, 48, 13.1 tataste rākṣasāḥ prāptā balino yuddhakāṅkṣiṇaḥ /
Rām, Su, 50, 14.2 yuddhāya yuddhapriyadurvinītāv udyojayed dīrghapathāvaruddhau //
Rām, Su, 50, 15.2 tvayā manonandana nairṛtānāṃ yuddhāyatir nāśayituṃ na yuktā //
Rām, Su, 56, 91.2 yuddhakāṅkṣī vanaṃ tacca vināśayitum ārabhe //
Rām, Su, 56, 107.3 vyādideśa susaṃkruddho balinaṃ yuddhadurmadam //
Rām, Su, 59, 6.1 priyākhyānonmukhāḥ sarve sarve yuddhābhinandinaḥ /
Rām, Yu, 4, 54.1 vānarāstvaritaṃ yānti sarve yuddhābhinandanaḥ /
Rām, Yu, 19, 33.2 sugrīvo vānarendrastvāṃ yuddhārtham abhivartate //
Rām, Yu, 20, 6.1 ripūṇāṃ pratikūlānāṃ yuddhārtham abhivartatām /
Rām, Yu, 21, 29.1 daśavānarakoṭyaśca śūrāṇāṃ yuddhakāṅkṣiṇām /
Rām, Yu, 23, 42.2 samānayaṃścaiva samāgataṃ ca te nyavedayan bhartari yuddhakāṅkṣiṇi //
Rām, Yu, 28, 18.1 ekaikasyātra yuddhārthe rākṣasasya viśāṃ pate /
Rām, Yu, 29, 16.1 te dṛṣṭvā vānarāḥ sarve rākṣasān yuddhakāṅkṣiṇaḥ /
Rām, Yu, 32, 3.2 asaṃkhyeyair harigaṇaiḥ sarvato yuddhakāṅkṣibhiḥ //
Rām, Yu, 34, 14.1 śastrapuṣpopahārā ca tatrāsīd yuddhamedinī /
Rām, Yu, 42, 1.2 vinedur vānarāḥ sarve prahṛṣṭā yuddhakāṅkṣiṇaḥ //
Rām, Yu, 42, 23.2 mandrastanitasaṃgītaṃ yuddhagāndharvam ābabhau //
Rām, Yu, 43, 7.1 vyasphurannayanaṃ cāsya savyaṃ yuddhābhinandinaḥ /
Rām, Yu, 45, 4.2 uvācāmarṣitaḥ kāle prahastaṃ yuddhakovidam //
Rām, Yu, 45, 5.2 nānyaṃ yuddhāt prapaśyāmi mokṣaṃ yuddhaviśārada //
Rām, Yu, 46, 22.1 mahatā hi śaraugheṇa prahasto yuddhakovidaḥ /
Rām, Yu, 46, 28.1 tāṃ kāpuruṣadustārāṃ yuddhabhūmimayīṃ nadīm /
Rām, Yu, 46, 44.1 tasya yuddhābhikāmasya mṛdhe musalayodhinaḥ /
Rām, Yu, 47, 69.2 viprekṣamāṇo yuddhepsuḥ saroṣam idam abravīt //
Rām, Yu, 53, 10.2 na hi rocayate tāta yuddhaṃ yuddhaviśārada //
Rām, Yu, 57, 9.2 atikāyaśca tejasvī babhūvur yuddhaharṣitāḥ //
Rām, Yu, 57, 13.1 sarve 'straviduṣo vīrāḥ sarve yuddhaviśāradāḥ /
Rām, Yu, 57, 18.2 nirjagmur nairṛtaśreṣṭhāḥ ṣaḍ ete yuddhakāṅkṣiṇaḥ //
Rām, Yu, 57, 37.2 jahṛṣuśca mahātmāno niryānto yuddhadurmadāḥ //
Rām, Yu, 60, 19.1 sa samprāpya mahātejā yuddhabhūmim ariṃdamaḥ /
Rām, Yu, 65, 21.2 aham aham iti yuddhakauśalāste rajanicarāḥ paribabhramur nadantaḥ //
Rām, Yu, 69, 3.2 tyaktayuddhasamutsāhāḥ śūratvaṃ kva nu vo gatam //
Rām, Yu, 76, 33.2 na ca tau yuddhavaimukhyaṃ śramaṃ vāpyupajagmatuḥ //
Rām, Yu, 83, 16.1 adya yuddhapracaṇḍānāṃ harīṇāṃ drumayodhinām /
Rām, Yu, 93, 6.2 paśyato yuddhalubdho 'haṃ kṛtaḥ kāpuruṣastvayā //
Rām, Yu, 93, 19.2 yuddhakālaśca vijñeyaḥ parasyāntaradarśanam //
Rām, Yu, 93, 24.2 praśasyainaṃ bahuvidhaṃ yuddhalubdho 'bravīd idam //
Rām, Yu, 102, 28.1 saiṣā yuddhagatā caiva kṛcchre mahati ca sthitā /
Rām, Utt, 8, 5.1 yuddhaśraddhātha vā te 'sti śaṅkhacakragadādhara /
Rām, Utt, 19, 1.2 nagarāṇi narendrāṇāṃ yuddhakāṅkṣī daśānanaḥ //
Rām, Utt, 23, 6.2 nānāpraharaṇāstatra prayuddhā yuddhadurmadāḥ //
Rām, Utt, 23, 22.1 yuddhārthī rāvaṇaḥ prāptastasya yuddhaṃ pradīyatām /
Rām, Utt, 23, 31.2 tyaktvā mṛtyubhayaṃ vīro yuddhakāṅkṣī vyalokayat //
Rām, Utt, 25, 31.2 indralokaṃ gamiṣyāmi yuddhakāṅkṣī suhṛdvṛtaḥ //
Rām, Utt, 25, 33.2 nānāpraharaṇānyāśu niryayur yuddhakāṅkṣiṇām //
Rām, Utt, 27, 4.2 sajjībhavata yuddhārthaṃ rāvaṇasya durātmanaḥ //
Rām, Utt, 27, 5.2 saṃnahyanta mahāsattvā yuddhaśraddhāsamanvitāḥ //
Rām, Utt, 27, 7.2 asau hi balavān rakṣo yuddhārtham abhivartate //
Rām, Utt, 27, 22.2 yuddhārtham abhyadhāvanta sacivā rāvaṇājñayā //
Rām, Utt, 28, 6.2 eṣa gacchati me putro yuddhārtham aparājitaḥ //
Rām, Utt, 31, 10.1 rāvaṇo 'ham anuprāpto yuddhepsur nṛvareṇa tu /
Rām, Utt, 32, 20.2 rāvaṇo 'rjuna ityuktvā uttasthau yuddhalālasaḥ //
Rām, Utt, 32, 26.2 yuddhārthaṃ samanuprāpto rāvaṇo nāma nāmataḥ //
Rām, Utt, 32, 29.2 yuddhaśraddhā tu yadyasti śvastāta samare 'rjunam //
Rām, Utt, 32, 30.1 yadi vāpi tvarā tubhyaṃ yuddhatṛṣṇāsamāvṛtā /
Rām, Utt, 34, 4.2 uvāca rāvaṇaṃ vākyaṃ yuddhaprepsum upāgatam //
Rām, Utt, 34, 7.2 yuddhārthinām ime rājan vānarādhipatejasā //
Rām, Utt, 34, 34.2 yuddhepsur ahaṃ samprāptaḥ sa cādyāsāditastvayā //
Rām, Utt, 56, 8.1 yathā tvāṃ na prajānāti gacchantaṃ yuddhakāṅkṣiṇam /
Rām, Utt, 60, 12.1 tasya me yuddhakāmasya dvandvayuddhaṃ pradīyatām /
Rām, Utt, 60, 17.1 tasya te yuddhakāmasya yuddhaṃ dāsyāmi durmate /
Rām, Utt, 90, 11.1 taṃ ca rakṣanti gandharvāḥ sāyudhā yuddhakovidāḥ /
Agnipurāṇa
AgniPur, 14, 9.2 bhīṣmaḥ svacchandamṛtyuś ca yuddhamārgaṃ pradarśya ca //
AgniPur, 248, 8.1 yuddhādhikāraḥ śūdrasya svayaṃ vyāpādi śikṣayā /
Amarakośa
AKośa, 2, 517.2 yāne cakriṇi yuddhārthe śatāṅgaḥ syandano rathaḥ //
AKośa, 2, 566.2 sā vīrāśaṃsanaṃ yuddhabhūmiryātibhayapradā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 3, 27.2 yuddhādyaiḥ sāhasais tais taiḥ sevitairayathābalam //
AHS, Utt., 35, 31.2 marakavyādhidurbhikṣayuddhāśanibhayeṣu ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 67.1 tenoktaṃ yuddhavelāyāṃ damyante turagā iti /
BKŚS, 15, 99.2 apaśyaṃ yuddhasaṃnaddhāś caṇḍikāgaṇikā iva //
BKŚS, 18, 204.1 sahasram api caurāṇāṃ śūrāṇāṃ yuddhamūrdhani /
BKŚS, 18, 509.1 yatra vismṛtavān asmi duḥkhaṃ bhāruṇḍayuddhajam /
BKŚS, 22, 246.2 yātrāyāṃ kila yudhyante yuddhamātraprayojanāḥ //
Daśakumāracarita
DKCar, 1, 3, 9.5 pūrvameva kṛtaraṇaniścayo mānī mānapālaḥ saṃnaddhayodho yuddhakāmo bhūtvā niḥśaṅkaṃ niragāt /
DKCar, 1, 3, 9.6 ahamapi sabahumānaṃ mantridattāni bahulaturaṅgamopetaṃ caturasārathiṃ rathaṃ dṛḍhataraṃ kavacaṃ madanurūpaṃ cāpaṃ ca vividhabāṇapūrṇaṃ tūṇīradvayaṃ raṇasamucitānyāyudhāni gṛhītvā yuddhasaṃnaddho madīyabalaviśvāsena ripūddharaṇodyuktaṃ mantriṇamanvagām /
DKCar, 2, 4, 141.0 kimasi devakumāro danujayuddhatṛṣṇayā rasātalaṃ vivikṣuḥ //
DKCar, 2, 5, 45.1 mārge ca mahati nigame naigamānāṃ tāmracūḍayuddhakolāhalo mahānāsīt //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
Harivaṃśa
HV, 9, 36.2 karūṣasya tu kārūṣāḥ kṣatriyā yuddhadurmadāḥ //
HV, 25, 13.1 sa yuddhakāmo nṛpatiḥ paryapṛcchad dvijottamān /
Kāmasūtra
KāSū, 1, 3, 14.1 gītaṃ vādyaṃ nṛtyaṃ ālekhyaṃ viśeṣakachedyaṃ taṇḍulakusumavalivikārāḥ puṣpāstaraṇaṃ daśanavasanāṅgarāgaḥ maṇibhūmikākarma śayanaracanam udakavādyam udakāghātaḥ citrāśca yogāḥ mālyagrathanavikalpāḥ śekharakāpīḍayojanaṃ nepathyaprayogāḥ karṇapattrabhaṅgāḥ gandhayuktiḥ bhūṣaṇayojanam aindrajālāḥ kaucumārāś ca yogāḥ hastalāghavaṃ vicitraśākayūṣabhakṣyavikārakriyā pānakarasarāgāsavayojanaṃ sūcīvānakarmāṇi sūtrakrīḍā vīṇāḍamarukavādyāni prahelikā pratimālā durvācakayogāḥ pustakavācanaṃ nāṭakākhyāyikādarśanaṃ kāvyasamasyāpūraṇaṃ paṭṭikāvetravānavikalpāḥ takṣakarmāṇi takṣaṇaṃ vāstuvidyā rūpyaratnaparīkṣā dhātuvādaḥ maṇirāgākarajñānaṃ vṛkṣāyurvedayogāḥ meṣakukkuṭalāvakayuddhavidhiḥ śukasārikāpralāpanam utsādane saṃvāhane keśamardane ca kauśalyaṃ akṣaramuṣṭikākathanaṃ mlecchitavikalpāḥ deśabhāṣāvijñānaṃ puṣpaśakaṭikā nimittajñānaṃ yantramātṛkā dhāraṇamātṛkā sampāṭhyaṃ mānasī kāvyakriyā abhidhānakośaḥ chandojñānaṃ kriyākalpaḥ chalitakayogāḥ vastragopanāni dyūtaviśeṣā ākarṣakrīḍā bālakrīḍanakāni vainayikīnāṃ vaijayikīnāṃ vyāyāmikīnāṃ ca vidyānāṃ jñānam iti catuḥṣaṣṭir aṅgavidyāḥ kāmasūtrasyāvayavinyaḥ //
KāSū, 1, 4, 11.2 daivasikīṃ ca yātrāṃ tatrānubhūya kukkuṭayuddhadyūtaiḥ prekṣābhir anukūlaiśca ceṣṭitaiḥ kālaṃ gamayitvā aparāhṇe gṛhītatadudyānopabhogacihnāstathaiva pratyāvrajeyuḥ /
KāSū, 6, 1, 11.1 lāvakakukkuṭameṣayuddhaśukaśārikāpralāpanaprekṣaṇakakalāvyapadeśena pīṭhamardo nāyakaṃ tasyā udavasitam ānayet /
Kātyāyanasmṛti
KātySmṛ, 1, 834.1 yuddhopadeśakaś caiva tadvināśapradarśakaḥ /
Kūrmapurāṇa
KūPur, 1, 45, 26.1 ijyāyuddhavaṇijyābhirvartayantyatra mānavāḥ /
Liṅgapurāṇa
LiPur, 1, 52, 30.1 ijyāyuddhavaṇijyābhir vartayanto vyavasthitāḥ /
LiPur, 1, 69, 64.2 bahavaḥ parisaṃkhyātāḥ sarve yuddhaviśāradāḥ //
LiPur, 1, 71, 36.3 mayena rakṣitaiḥ sarvaiḥ śikṣitairyuddhalālasaiḥ //
LiPur, 2, 27, 11.2 yuddhakāle tu samprāpte kṛtvaivamabhiṣecanam //
Matsyapurāṇa
MPur, 134, 28.2 daṃśitā yuddhasajjāśca tiṣṭhadhvaṃ prodyatāyudhāḥ //
MPur, 135, 15.1 tena nādena tripurāddānavā yuddhalālasāḥ /
MPur, 135, 41.2 yuddhabhūmirbhayavatī māṃsaśoṇitapūritā //
MPur, 136, 3.1 indro'pi bibhyate yasya sthito yuddhepsuragrataḥ /
MPur, 136, 28.2 nyapatannasurāstūrṇaṃ tripurādyuddhalālasāḥ //
MPur, 136, 40.2 sādhayantyapare siddhā yuddhagāndharvamadbhutam //
MPur, 140, 10.2 prayudhya yuddhakuśalāḥ parasparakṛtāgasaḥ //
MPur, 140, 11.2 kopādvā yuddhalubdhāśca kuṭṭayante parasparam //
MPur, 140, 20.1 yuddhākāṅkṣī tu balavānvidyunmālyahamāgataḥ /
MPur, 151, 30.1 tadastramugraṃ dṛṣṭvā tu dānavā yuddhadurmadāḥ /
MPur, 152, 32.2 vadhaṃ na matto'rhasi ceha mūḍha vṛthaiva kiṃ yuddhasamutsuko'si //
MPur, 173, 26.2 ekapādārdhapādāśca nanṛturyuddhakāṅkṣiṇaḥ //
MPur, 173, 31.1 etaddānavasainyaṃ tatsarvaṃ yuddhamadotkaṭam /
MPur, 174, 15.2 yuddhavelāmabhilaṣanbhinnavela ivārṇavaḥ //
MPur, 174, 18.1 sa rājarājaḥ śuśubhe yuddhārthī naravāhanaḥ /
MPur, 176, 11.2 yanmāṃ vadasi yuddhārthe devarāja varaprada /
Nāradasmṛti
NāSmṛ, 2, 5, 32.1 tavāham ity upagato yuddhaprāptaḥ paṇe jitaḥ /
Nāṭyaśāstra
NāṭŚ, 4, 56.2 gatipracāre vakṣyāmi yuddhacārīvikalpanam //
NāṭŚ, 6, 64.20 yuddhaprahāraghātanavikṛtacchedanavidāraṇaiścaiva /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 81.0 anyathā hi yuddhakāla eva aśvadamananyāyaḥ syāditi //
Suśrutasaṃhitā
Su, Sū., 46, 426.2 yuddhādhvātapasaṃtāpaviṣamadyarujāsu ca //
Tantrākhyāyikā
TAkhy, 1, 35.1 anavaratayuddhaśaktisampannayoś ca tayoḥ śṛṅgapañjarāntarodbhūtāsṛg bahu bhūmau nipatitaṃ dṛṣṭvā āśāpratibaddhacittaḥ piśitalobhatayā gomāyus tajjighṛkṣuḥ saṃpīḍitodghātāt sadyaḥ pañcatvam agamat //
TAkhy, 1, 269.1 evaṃ ca vartamāne kadācit siṃho vanyagajayuddharadanakṣataśarīro guhāvāsī saṃvṛttaḥ //
Viṣṇupurāṇa
ViPur, 4, 13, 53.1 prītyabhivyañjitakaratalasparśanena cainam apagatayuddhakhedaṃ cakāra //
ViPur, 5, 16, 20.1 yuddhotsuko 'hamatyarthaṃ naravājimahāhavam /
ViPur, 5, 20, 42.2 gajayuddhakṛtāyāsasvedāmbukaṇikācitam //
Viṣṇusmṛti
ViSmṛ, 24, 25.1 yuddhaharaṇena rākṣasaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 61.2 rākṣaso yuddhaharaṇāt paiśācaḥ kanyakāchalāt //
YāSmṛ, 1, 327.2 na hanyād vinivṛttaṃ ca yuddhaprekṣaṇakādikam //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 34.2 yuddhānte mṛgaśakunaiś ca dīptanādaiḥ no bhadraṃ bhavati jite pari pārthivasya //
Bhāratamañjarī
BhāMañj, 1, 669.2 dvandvayuddhasamārambhe babhūvābhinavo rasaḥ //
BhāMañj, 1, 909.2 yuddhakāle pradāsyāmi śatamapyakṣayaṃ sadā //
BhāMañj, 1, 1217.1 tataḥ samudyatagadau samare yuddhadurmadau /
BhāMañj, 1, 1288.2 cukṣubhuryuddhasaṃnaddhā didhakṣava ivāgnayaḥ //
BhāMañj, 5, 128.1 yuddhaiṣiṇī kadā vācamasmākaṃ śrutavānasi /
BhāMañj, 5, 305.2 kiṃtu yuddhasamārambhabhītānasmānsa manyate //
BhāMañj, 5, 370.2 jagaccacāra yuddhārthī mūrto darpa ivākhilam //
BhāMañj, 5, 541.2 bandhuyuddhaviraktātmā draṣṭuṃ tīrthānyagātkṛtī //
BhāMañj, 5, 670.2 agresaraṃ tripathagātanayaṃ vidhāya yuddhāṅgaṇaṃ viviśurāśu vimuktadhāma //
BhāMañj, 6, 372.2 uktaḥ purā surapure tāṃ yuddhabhuvamāyayau //
BhāMañj, 7, 75.2 dvandvayuddhaniṣakteṣu samarotsavarājiṣu //
BhāMañj, 7, 489.1 haṃho bahubhujo neyamucitā tava yuddhabhūḥ /
BhāMañj, 7, 520.2 jātā hṛdyārthalobhena kūṭayuddhavidagdhatā //
BhāMañj, 10, 66.1 surairāpūrite vyomni yuddhadarśanalālasaiḥ /
BhāMañj, 10, 76.2 upadeśe gadāyuddhe kiṃtu yuddhaparākrame //
BhāMañj, 13, 490.1 sarvathā yuddharucinā pratyākhyāte janārdane /
BhāMañj, 14, 53.2 yuddhārambhe tvayoktaṃ yatsarvaṃ tanmama vismṛtam //
BhāMañj, 14, 150.2 yuddhārthī śakratanayo nābhyanandatkṛtāñjalim //
BhāMañj, 16, 16.1 vivāde yuddhasambaddhaḥ śaineyakṛtavarmaṇoḥ /
Garuḍapurāṇa
GarPur, 1, 38, 10.2 vārisarṣapabhasmādikṣepādyuddhādike jayaḥ //
GarPur, 1, 65, 13.2 balavānyuddhaśīlaśca laghuśektaḥ sa eva ca //
GarPur, 1, 67, 18.2 yuddhādibhojane ghāte strīṇāṃ caiva tu saṃgame //
GarPur, 1, 95, 10.2 rākṣaso yuddhaharaṇātpaiśācaḥ kanyakāchalāt //
GarPur, 1, 139, 56.1 śrutadevyāṃ dantavakro jajñe vai yuddhadurmadaḥ /
GarPur, 1, 149, 10.1 yuddhādyaiḥ sāhasaistaistaiḥ sevitairayathābalam /
GarPur, 1, 164, 1.3 sādhunindāvadhād yuddhaharaṇādyaiśca sevitaiḥ //
Hitopadeśa
Hitop, 3, 40.11 yuddhodyogaṃ svabhūtyāgaṃ nirdiśaty avicāritam //
Hitop, 3, 66.7 samprati yuddhodyogaḥ kriyatām /
Hitop, 3, 88.1 prathamaṃ yuddhakāritvaṃ samastabalapālanam /
Hitop, 4, 28.9 anekayuddhavijayī saṃdheyāḥ sapta kīrtitāḥ //
Hitop, 4, 34.2 anekayuddhajayinaḥ pratāpād eva bhajyate //
Hitop, 4, 35.1 anekayuddhavijayī sandhānaṃ yasya gacchati /
Hitop, 4, 41.2 yuddhāyuddhaphalaṃ yasmāj jñātuṃ śakto na bāliśaḥ //
Hitop, 4, 44.1 bhīrur yuddhaparityāgāt svayam eva praṇaśyati /
Kathāsaritsāgara
KSS, 1, 3, 46.1 bhraman dadarśa tatrāsau bāhuyuddhaikatatparau /
KSS, 2, 2, 20.1 bāhuyuddhajitāścānye dākṣiṇātyā guṇapriyāḥ /
KSS, 5, 2, 125.2 yuddhabhūmyāpi saṃtuṣya sādhuvāda ivodite //
KSS, 6, 1, 142.1 tathā ca pūrvaṃ bāṇena yuddhayogyam ariṃ haraḥ /
KSS, 6, 1, 146.2 yuddhādhvani na śasyante rājāno hyakṛtaśramāḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 12.0 atra vyācakṣate yuddhahetuka uddhatamanuṣyeṣu bhīmasenādiṣu rudhirapānādilakṣaṇaḥ //
NŚVi zu NāṭŚ, 6, 66.2, 15.0 bhīmasya rudhirapānaṃ na yuddhahetukam //
Dhanurveda
DhanV, 1, 28.1 prathamaṃ pauruṣaṃ cāpaṃ yuddhacāpaṃ dvitīyakam /
DhanV, 1, 214.2 yuddhajñāstu rathārūḍhāste jayanti raṇe ripūn //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 53, 5.1 svadharmanirataścaiva yuddhātithyapriyaḥ sadā /