Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8150
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
etacchrutvā tu kaunteyaḥ sarvān bhrātṝn upahvare / (1.2) Par.?
āhūya bharataśreṣṭha idaṃ vacanam abravīt // (1.3) Par.?
dhārtarāṣṭrasya sainyeṣu ye cārapuruṣā mama / (2.1) Par.?
te pravṛttiṃ prayacchanti mamemāṃ vyuṣitāṃ niśām // (2.2) Par.?
duryodhanaḥ kilāpṛcchad āpageyaṃ mahāvratam / (3.1) Par.?
kena kālena pāṇḍūnāṃ hanyāḥ sainyam iti prabho // (3.2) Par.?
māseneti ca tenokto dhārtarāṣṭraḥ sudurmatiḥ / (4.1) Par.?
tāvatā cāpi kālena droṇo 'pi pratyajānata // (4.2) Par.?
gautamo dviguṇaṃ kālam uktavān iti naḥ śrutam / (5.1) Par.?
drauṇistu daśarātreṇa pratijajñe mahāstravit // (5.2) Par.?
tathā divyāstravit karṇaḥ saṃpṛṣṭaḥ kurusaṃsadi / (6.1) Par.?
pañcabhir divasair hantuṃ sa sainyaṃ pratijajñivān // (6.2) Par.?
tasmād aham apīcchāmi śrotum arjuna te vacaḥ / (7.1) Par.?
kālena kiyatā śatrūn kṣapayer iti saṃyuge // (7.2) Par.?
evam ukto guḍākeśaḥ pārthivena dhanaṃjayaḥ / (8.1) Par.?
vāsudevam avekṣyedaṃ vacanaṃ pratyabhāṣata // (8.2) Par.?
sarva ete mahātmānaḥ kṛtāstrāścitrayodhinaḥ / (9.1) Par.?
asaṃśayaṃ mahārāja hanyur eva balaṃ tava // (9.2) Par.?
apaitu te manastāpo yathāsatyaṃ bravīmyaham / (10.1) Par.?
hanyām ekarathenāhaṃ vāsudevasahāyavān // (10.2) Par.?
sāmarān api lokāṃstrīn sahasthāvarajaṅgamān / (11.1) Par.?
bhūtaṃ bhavyaṃ bhaviṣyacca nimeṣād iti me matiḥ // (11.2) Par.?
yat tad ghoraṃ paśupatiḥ prādād astraṃ mahanmama / (12.1) Par.?
kairāte dvandvayuddhe vai tad idaṃ mayi vartate // (12.2) Par.?
yad yugānte paśupatiḥ sarvabhūtāni saṃharan / (13.1) Par.?
prayuṅkte puruṣavyāghra tad idaṃ mayi vartate // (13.2) Par.?
tanna jānāti gāṅgeyo na droṇo na ca gautamaḥ / (14.1) Par.?
na ca droṇasuto rājan kuta eva tu sūtajaḥ // (14.2) Par.?
na tu yuktaṃ raṇe hantuṃ divyair astraiḥ pṛthagjanam / (15.1) Par.?
ārjavenaiva yuddhena vijeṣyāmo vayaṃ parān // (15.2) Par.?
tatheme puruṣavyāghrāḥ sahāyāstava pārthiva / (16.1) Par.?
sarve divyāstraviduṣaḥ sarve yuddhābhinandinaḥ // (16.2) Par.?
vedāntāvabhṛthasnātāḥ sarva ete 'parājitāḥ / (17.1) Par.?
nihanyuḥ samare senāṃ devānām api pāṇḍava // (17.2) Par.?
śikhaṇḍī yuyudhānaśca dhṛṣṭadyumnaśca pārṣataḥ / (18.1) Par.?
bhīmaseno yamau cobhau yudhāmanyūttamaujasau // (18.2) Par.?
virāṭadrupadau cobhau bhīṣmadroṇasamau yudhi / (19.1) Par.?
svayaṃ cāpi samartho 'si trailokyotsādane api // (19.2) Par.?
krodhād yaṃ puruṣaṃ paśyestvaṃ vāsavasamadyute / (20.1) Par.?
kṣipraṃ na sa bhaved vyaktam iti tvāṃ vedmi kaurava // (20.2) Par.?
Duration=0.21012496948242 secs.