Occurrences

Atharvaveda (Śaunaka)
Kaṭhopaniṣad
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa
Dhanurveda

Atharvaveda (Śaunaka)
AVŚ, 6, 126, 3.2 sam aśvaparṇāḥ patantu no naro 'smākam indra rathino jayantu //
AVŚ, 7, 62, 1.1 ayam agniḥ satpatir vṛddhavṛṣṇo rathīva pattīn ajayat purohitaḥ /
AVŚ, 7, 73, 1.1 samiddho agnir vṛṣaṇā rathī divas tapto gharmo duhyate vām iṣe madhu /
Kaṭhopaniṣad
KaṭhUp, 3, 3.1 ātmānaṃ rathinaṃ viddhi śarīraṃ ratham eva tu /
Maitrāyaṇīsaṃhitā
MS, 3, 16, 2, 7.1 prathamā vāṃ sarathinā suvarṇā devau paśyantau bhuvanāni viśvā /
MS, 3, 16, 3, 22.2 sam aśvaparṇāś carantu no naro 'smākam indra rathino jayantu //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 8, 15.0 aśveṣv abhivāteṣu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād aśvī rathī dvitīyenāśvibhyāṃ svāheti ca yāvato dhūmaḥ spṛśati svasti haiṣāṃ bhavati svasti haiṣāṃ bhavati //
Taittirīyasaṃhitā
TS, 5, 1, 11, 7.1 prathamā vāṃ sarathinā suvarṇā devau paśyantau bhuvanāni viśvā /
Ṛgveda
ṚV, 1, 11, 1.2 rathītamaṃ rathīnāṃ vājānāṃ satpatim patim //
ṚV, 5, 83, 3.1 rathīva kaśayāśvāṁ abhikṣipann āvir dūtān kṛṇute varṣyāṁ aha /
ṚV, 6, 47, 31.2 sam aśvaparṇāś caranti no naro 'smākam indra rathino jayantu //
ṚV, 9, 97, 50.2 abhi candrā bhartave no hiraṇyābhy aśvān rathino deva soma //
ṚV, 10, 51, 6.1 agneḥ pūrve bhrātaro artham etaṃ rathīvādhvānam anv āvarīvuḥ /
Carakasaṃhitā
Ca, Sū., 5, 103.1 nagarī nagarasyeva rathasyeva rathī yathā /
Mahābhārata
MBh, 1, 96, 4.1 tataḥ sa rathināṃ śreṣṭho rathenaikena varmabhṛt /
MBh, 1, 134, 7.1 nagarādhikṛtānāṃ ca gṛhāṇi rathināṃ tathā /
MBh, 1, 206, 7.2 kṛtavān yad viśuddhātmā pāṇḍūnāṃ pravaro rathī //
MBh, 1, 212, 1.354 ratho 'yaṃ rathināṃ śreṣṭha ānītastava śāsanāt /
MBh, 2, 8, 13.1 ruṣadaśvo vasumanāḥ purukutso dhvajī rathī /
MBh, 2, 31, 7.1 acalo vṛṣakaścaiva karṇaśca rathināṃ varaḥ /
MBh, 2, 54, 19.3 hayair vinītaiḥ sampannā rathibhiścitrayodhibhiḥ //
MBh, 3, 19, 8.2 mohitaś ca raṇe śūro rakṣyaḥ sārathinā rathī //
MBh, 3, 19, 9.2 rakṣitavyo rathī nityam iti kṛtvāpayāmy aham //
MBh, 3, 20, 3.2 sarvārtheṣu rathī rakṣyas tvaṃ cāpi bhṛśapīḍitaḥ //
MBh, 3, 46, 8.2 aniśaṃ cintayāno 'pi ya enam udiyād rathī //
MBh, 3, 69, 21.2 samutpetur ivākāśaṃ rathinaṃ mohayann iva //
MBh, 3, 173, 1.2 tasmin kṛtāstre rathināṃ pradhāne pratyāgate bhavanād vṛtrahantuḥ /
MBh, 3, 180, 6.2 sainyasugrīvayuktena rathena rathināṃ varaḥ //
MBh, 3, 202, 21.2 tair apramattaḥ kuśalī sadaśvair dāntaiḥ sukhaṃ yāti rathīva dhīraḥ //
MBh, 3, 249, 11.1 yaṃ ṣaṭsahasrā rathino 'nuyānti nāgā hayāścaiva padātinaśca /
MBh, 4, 31, 20.1 tato rathābhyāṃ rathinau vyatiyāya samantataḥ /
MBh, 4, 36, 12.1 duryodhanastathā vīro rājā ca rathināṃ varaḥ /
MBh, 4, 53, 9.1 tam āpatantaṃ vegena pāṇḍavaṃ rathināṃ varam /
MBh, 4, 56, 11.2 jitvā ṣaṣṭisahasrāṇi rathinām ugradhanvinām //
MBh, 4, 57, 6.1 upaplavanta vitrastā rathebhyo rathinastadā /
MBh, 4, 58, 4.1 tataḥ kṛpaśca karṇaśca droṇaśca rathināṃ varaḥ /
MBh, 4, 58, 12.1 trastāśca rathinaḥ sarve babhūvustatra sarvaśaḥ /
MBh, 5, 29, 43.1 ato 'nyathā rathinā phalgunena bhīmena caivāhavadaṃśitena /
MBh, 5, 30, 21.2 maheṣvāso rathinām uttamo yaḥ sahāmātyaḥ kuśalaṃ tasya pṛccheḥ //
MBh, 5, 30, 25.1 hastyārohā rathinaḥ sādinaśca padātayaścāryasaṃghā mahāntaḥ /
MBh, 5, 34, 57.2 tair apramattaḥ kuśalaḥ sadaśvair dāntaiḥ sukhaṃ yāti rathīva dhīraḥ //
MBh, 5, 47, 20.2 yadā rathāgryo rathinaḥ pracetā tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 34.1 jyeṣṭhaṃ mātsyānām anṛśaṃsarūpaṃ virāṭaputraṃ rathinaṃ purastāt /
MBh, 5, 47, 36.1 yadā śikhaṇḍī rathinaḥ pracinvan bhīṣmaṃ rathenābhiyātā varūthī /
MBh, 5, 50, 34.2 ārujan puruṣavyāghro rathinaḥ sādinastathā //
MBh, 5, 74, 15.2 mayā praṇunnānmātaṅgān rathinaḥ sādinastathā //
MBh, 5, 88, 32.2 sa sarvarathināṃ śreṣṭhaḥ pāṇḍavaḥ satyavikramaḥ //
MBh, 5, 93, 31.2 kṣīṇān ubhayataḥ śūrān rathebhyo rathibhir hatān //
MBh, 5, 152, 11.2 tau cāpi rathināṃ śreṣṭhau rathī ca hayavit tathā //
MBh, 5, 152, 11.2 tau cāpi rathināṃ śreṣṭhau rathī ca hayavit tathā //
MBh, 5, 161, 5.1 yathābalaṃ yathotsāhaṃ rathinaḥ samupādiśat /
MBh, 5, 166, 18.1 mādrīputrau tu rathinau dvāveva puruṣarṣabhau /
MBh, 5, 166, 36.3 ya enaṃ śaravarṣāṇi varṣantam udiyād rathī //
MBh, 5, 194, 12.2 sahasraṃ rathinām ekam eṣa bhāgo mato mama //
MBh, 6, 1, 29.1 rathī ca rathinā yodhyo gajena gajadhūrgataḥ /
MBh, 6, 1, 29.1 rathī ca rathinā yodhyo gajena gajadhūrgataḥ /
MBh, 6, 43, 79.1 gajo gajena samare rathī ca rathinaṃ yayau /
MBh, 6, 43, 79.1 gajo gajena samare rathī ca rathinaṃ yayau /
MBh, 6, 44, 22.2 śirāṃsyādadire vīrā rathinām aśvasādinaḥ //
MBh, 6, 44, 23.2 rathī jaghāna samprāpya bāṇagocaram āgatān //
MBh, 6, 45, 36.1 tasya vāraṇarājasya javenāpatato rathī /
MBh, 6, 48, 6.1 muktāstu rathibhir bāṇā rukmapuṅkhāḥ sutejanāḥ /
MBh, 6, 48, 31.1 bhīṣmastu rathināṃ śreṣṭhastūrṇaṃ vivyādha pāṇḍavam /
MBh, 6, 48, 35.3 tvayi jīvati gāṅgeye droṇe ca rathināṃ vare //
MBh, 6, 49, 39.1 pāñcālyam abhisaṃtyajya droṇo 'pi rathināṃ varaḥ /
MBh, 6, 50, 44.1 nikṛtya rathinām ājau ratheṣāśca yugāni ca /
MBh, 6, 50, 44.2 jaghāna rathinaścāpi balavān arimardanaḥ //
MBh, 6, 50, 56.1 āplutya rathinaḥ kāṃścit parāmṛśya mahābalaḥ /
MBh, 6, 50, 106.1 bhīṣmastu nihate tasmin sārathau rathināṃ varaḥ /
MBh, 6, 50, 109.1 dhṛṣṭadyumnastam āropya svarathe rathināṃ varaḥ /
MBh, 6, 51, 23.1 sāditadhvajanāgāstu hatāśvā rathino bhṛśam /
MBh, 6, 51, 24.1 virathā rathinaścānye dhāvamānāḥ samantataḥ /
MBh, 6, 53, 11.1 rathī rathinam āsādya śaraiḥ kanakabhūṣaṇaiḥ /
MBh, 6, 53, 11.1 rathī rathinam āsādya śaraiḥ kanakabhūṣaṇaiḥ /
MBh, 6, 53, 14.1 padātī rathinaṃ saṃkhye rathī cāpi padātinam /
MBh, 6, 53, 14.1 padātī rathinaṃ saṃkhye rathī cāpi padātinam /
MBh, 6, 53, 24.2 pratyadṛśyanta rathino dhāvamānāḥ samantataḥ //
MBh, 6, 56, 15.1 rathī rathenābhihataḥ sasūtaḥ papāta sāśvaḥ sarathaḥ saketuḥ /
MBh, 6, 56, 18.1 gajair viṣāṇair varahastarugṇāḥ kecit sasūtā rathinaḥ prapetuḥ /
MBh, 6, 57, 34.1 tau tatra samare vīrau sametau rathināṃ varau /
MBh, 6, 58, 20.2 tāvakānāṃ pareṣāṃ ca prekṣakā rathino 'bhavan //
MBh, 6, 58, 28.1 tataḥ śalyo mahārāja svasrīyau rathināṃ varau /
MBh, 6, 59, 8.1 sa saṃvārya balaughāṃstān gadayā rathināṃ varaḥ /
MBh, 6, 59, 14.1 mṛdnan rathebhyo rathino gajebhyo gajayodhinaḥ /
MBh, 6, 65, 5.2 mahatā rathavaṃśena saṃvṛto rathināṃ varaḥ //
MBh, 6, 65, 6.2 rathinaḥ pattayaścaiva dantinaḥ sādinastathā //
MBh, 6, 66, 20.1 virathā rathinaścātra nistriṃśavaradhāriṇaḥ /
MBh, 6, 67, 10.1 samutpatanta vitrastā rathebhyo rathinastadā /
MBh, 6, 67, 17.1 rathibhir vāraṇair aśvaiḥ padātaiśca samīritam /
MBh, 6, 67, 38.2 drumaśākhā ivāvidhya niṣpiṣṭā rathino raṇe //
MBh, 6, 68, 20.1 bhīṣmastu rathināṃ śreṣṭho bhīmasenaṃ mahābalam /
MBh, 6, 69, 41.2 rathibhiḥ sādibhiścaiva samāstīryata medinī //
MBh, 6, 70, 19.1 tam ekaṃ rathināṃ śreṣṭhaṃ śaravarṣair avākiran /
MBh, 6, 71, 5.2 vyādideśa mahārāja rathino rathināṃ varaḥ //
MBh, 6, 71, 5.2 vyādideśa mahārāja rathino rathināṃ varaḥ //
MBh, 6, 71, 23.1 pratīyū rathino nāgānnāgāśca rathino yayuḥ /
MBh, 6, 71, 23.1 pratīyū rathino nāgānnāgāśca rathino yayuḥ /
MBh, 6, 71, 23.2 hayārohā hayārohān rathinaścāpi sādinaḥ //
MBh, 6, 71, 24.1 sārathiṃ ca rathī rājan kuñjarāṃśca mahāraṇe /
MBh, 6, 71, 24.2 hastyārohā rathārohān rathinaścāpi sādinaḥ //
MBh, 6, 71, 25.1 rathinaḥ pattibhiḥ sārdhaṃ sādinaścāpi pattibhiḥ /
MBh, 6, 73, 12.1 tataḥ śatasahasrāṇi rathināṃ sarvaśaḥ prabho /
MBh, 6, 73, 33.1 te hanyamānāḥ samare rathinaḥ sādinastathā /
MBh, 6, 75, 18.1 kṛpaśca rathināṃ śreṣṭhaḥ kauravyam amitaujasam /
MBh, 6, 75, 56.2 rathinaḥ sādinaścaiva vyakīryanta sahasraśaḥ //
MBh, 6, 77, 22.2 rathinaḥ sādinaścaiva siṃhanādam athānadan //
MBh, 6, 78, 18.2 āruroha rathaṃ tūrṇaṃ śaṅkhasya rathināṃ varaḥ //
MBh, 6, 78, 28.1 sa hatāśvād avaplutya rathād vai rathināṃ varaḥ /
MBh, 6, 79, 18.1 tāvekasthau raṇe vīrāvāvantyau rathināṃ varau /
MBh, 6, 80, 20.1 cekitānastu vārṣṇeyo gautamaṃ rathināṃ varam /
MBh, 6, 80, 32.2 āropayad rathaṃ tūrṇaṃ gautamaṃ rathināṃ varam //
MBh, 6, 80, 38.2 rathino hemasaṃnāhāḥ saubhadram abhidudruvuḥ //
MBh, 6, 82, 21.1 śirāṃsi rathināṃ bhīṣmaḥ pātayāmāsa saṃyuge /
MBh, 6, 83, 3.2 bhīṣmaśca rathināṃ śreṣṭho bhāradvājaśca vai dvijaḥ //
MBh, 6, 83, 32.1 rathāstu rathibhistūrṇaṃ preṣitāḥ paramāhave /
MBh, 6, 84, 5.1 sa teṣāṃ rathināṃ vīro bhīṣmaḥ śāṃtanavo yudhi /
MBh, 6, 84, 6.1 virathān rathinaścakre pitā devavratastava /
MBh, 6, 84, 8.2 anyatra rathināṃ śreṣṭhād bhīmasenānmahābalāt //
MBh, 6, 84, 12.1 bhīmastu sārathiṃ hatvā bhīṣmasya rathināṃ varaḥ /
MBh, 6, 85, 20.1 droṇastu rathināṃ śreṣṭhaḥ somakān sṛñjayaiḥ saha /
MBh, 6, 86, 74.2 rathibhir nihatā rājaṃstava teṣāṃ ca saṃkule //
MBh, 6, 86, 79.2 dantinaḥ sādinaścaiva rathino 'tha hayāstathā //
MBh, 6, 89, 20.1 hayā gajaiḥ samājagmuḥ pādātā rathibhiḥ saha /
MBh, 6, 89, 39.1 rathino rathibhiḥ sārdhaṃ kulaputrāstanutyajaḥ /
MBh, 6, 89, 39.1 rathino rathibhiḥ sārdhaṃ kulaputrāstanutyajaḥ /
MBh, 6, 90, 42.1 vidhvastā rathinaḥ sarve gajāśca vinipātitāḥ /
MBh, 6, 91, 25.1 pramuktā rathibhir bāṇā bhīmavegāḥ sutejanāḥ /
MBh, 6, 91, 30.1 rathinaśca tathā rājan karṇinālīkasāyakaiḥ /
MBh, 6, 91, 72.1 tato bhīmo mahārāja viratho rathināṃ varaḥ /
MBh, 6, 92, 16.1 tataḥ śāṃtanavo bhīṣmaḥ kṛpaśca rathināṃ varaḥ /
MBh, 6, 92, 37.2 virathaṃ rathināṃ śreṣṭhaṃ kārayāmāsa sāyakaiḥ //
MBh, 6, 95, 24.2 arjuno rathināṃ śreṣṭho dhṛṣṭadyumnam uvāca ha //
MBh, 6, 96, 5.1 rathinaṃ ca rathāt tūrṇaṃ hayapṛṣṭhācca sādinam /
MBh, 6, 97, 10.2 rathābhyāṃ rathināṃ śreṣṭhau yathā vai devadānavau /
MBh, 6, 97, 31.1 sa teṣāṃ rathināṃ vīraḥ pitustulyaparākramaḥ /
MBh, 6, 97, 42.1 samutsṛjyātha śaineyo gautamaṃ rathināṃ varam /
MBh, 6, 98, 3.1 tāvubhau rathinau saṃkhye dṛptau siṃhāvivotkaṭau /
MBh, 6, 98, 13.1 arjunastu raṇe nādaṃ vinadya rathināṃ varaḥ /
MBh, 6, 98, 23.1 tato duryodhano rājā kṛpaśca rathināṃ varaḥ /
MBh, 6, 98, 29.1 tatastu rathināṃ śreṣṭho gadāṃ gṛhya mahāhave /
MBh, 6, 99, 2.1 gāṅgeyo rathināṃ śreṣṭhaḥ pāṇḍavānām anīkinīm /
MBh, 6, 99, 17.1 rathī rathinam āsādya prāhiṇod yamasādanam /
MBh, 6, 99, 17.1 rathī rathinam āsādya prāhiṇod yamasādanam /
MBh, 6, 99, 19.1 rathāśca rathibhir hīnā hatasārathayastathā /
MBh, 6, 99, 21.1 rathinaśca rathair hīnā varmiṇastejasā yutāḥ /
MBh, 6, 101, 18.1 tataste rathino rājañ śaraiḥ saṃnataparvabhiḥ /
MBh, 6, 102, 12.1 apātayad dhvajāṃścaiva rathinaśca śitaiḥ śaraiḥ /
MBh, 6, 102, 20.1 savarūthai rathair bhagnai rathibhiśca nipātitaiḥ /
MBh, 6, 104, 31.2 rathino 'pātayad rājan rathebhyaḥ puruṣarṣabhaḥ //
MBh, 6, 104, 54.2 vārayan rathinaḥ sarvān sādhayasva pitāmaham //
MBh, 6, 105, 11.2 trāsayan rathinaḥ sarvān bībhatsur aparājitaḥ //
MBh, 6, 106, 28.1 ubhau hi rathināṃ śreṣṭhāvubhau bhārata durjayau /
MBh, 6, 107, 8.1 vihāya rākṣasaṃ yuddhe śaineyo rathināṃ varaḥ /
MBh, 6, 107, 55.2 loḍyate rathibhiḥ śreṣṭhaistatra tatraiva bhārata //
MBh, 6, 109, 11.1 athānyad dhanur ādāya gautamo rathināṃ varaḥ /
MBh, 6, 109, 33.1 te cāpi rathināṃ śreṣṭhā bhīmāya niśitāñ śarān /
MBh, 6, 110, 6.1 śalyaśca samare jiṣṇuṃ kṛpaśca rathināṃ varaḥ /
MBh, 6, 110, 8.1 tau tatra rathināṃ śreṣṭhau kaunteyau bharatarṣabhau /
MBh, 6, 110, 10.1 anye ca rathinaḥ śūrā bhīmasenadhanaṃjayau /
MBh, 6, 110, 11.1 teṣāṃ tu rathināṃ madhye kaunteyau rathināṃ varau /
MBh, 6, 110, 11.1 teṣāṃ tu rathināṃ madhye kaunteyau rathināṃ varau /
MBh, 6, 110, 14.1 rathinaḥ sādinaścaiva tatra tatra nisūditāḥ /
MBh, 6, 110, 46.1 bhīṣmo 'pi rathināṃ śreṣṭhaḥ pratijagrāha tāṃ camūm /
MBh, 6, 111, 41.1 anyonyaṃ rathinaḥ petur vājinaśca mahāhave /
MBh, 6, 112, 68.1 pātayan rathino rājan gajāṃśca saha sādibhiḥ /
MBh, 6, 112, 92.1 duḥśāsanena samare rathino virathīkṛtāḥ /
MBh, 6, 112, 115.1 sadhvajā rathinaḥ petur hayārohā hayaiḥ saha /
MBh, 6, 112, 125.1 gajāśca rathasaṃghāśca bahudhā rathibhir hatāḥ /
MBh, 6, 113, 2.2 na rathā rathibhiḥ sārdhaṃ na padātāḥ padātibhiḥ //
MBh, 6, 113, 22.1 hatvā pañca sahasrāṇi rathināṃ prapitāmahaḥ /
MBh, 6, 116, 21.1 tataḥ pradakṣiṇaṃ kṛtvā rathena rathināṃ varaḥ /
MBh, 7, 8, 25.1 nūnam āvārayat pārtho rathino 'nyān ajihmagaiḥ /
MBh, 7, 11, 6.2 gṛhītvā rathināṃ śreṣṭhaṃ matsamīpam ihānaya //
MBh, 7, 13, 4.1 rathinaḥ sādinaścaiva nāgān aśvān padātinaḥ /
MBh, 7, 15, 4.1 tenārditā mahārāja rathinaḥ sādinastathā /
MBh, 7, 19, 37.2 rathāṃśca rathino jaghnur vāraṇā varavāraṇān //
MBh, 7, 19, 52.2 rathibhiḥ pātitā bhallair vikīrṇāṅkuśatomarāḥ //
MBh, 7, 19, 56.1 rathāśca rathibhir hīnā nirmanuṣyāśca vājinaḥ /
MBh, 7, 20, 26.1 nāgān aśvān padātīṃśca rathino gajasādinaḥ /
MBh, 7, 25, 25.1 taṃ rathai rathināṃ śreṣṭhāḥ parivārya samantataḥ /
MBh, 7, 25, 33.1 sa kuñjarastho rathibhiḥ śuśubhe sarvato vṛtaḥ /
MBh, 7, 25, 34.1 maṇḍalaṃ sarvataḥ śliṣṭaṃ rathinām ugradhanvinām /
MBh, 7, 26, 21.2 ketavo vājinaḥ sūtā rathinaścāpatan kṣitau //
MBh, 7, 29, 38.1 turagaṃ rathinaṃ nāgaṃ padātim api māriṣa /
MBh, 7, 31, 9.2 tān pratyagṛhṇād avyagro droṇo 'pi rathināṃ varaḥ //
MBh, 7, 31, 11.1 sādinaḥ sādino 'bhyaghnaṃstathaiva rathino rathān /
MBh, 7, 31, 15.2 viṣāṇaiścāvaniṃ gatvā vyabhindan rathino bahūn //
MBh, 7, 31, 22.1 rathinā tāḍito nāgo nārācenāpatad vyasuḥ /
MBh, 7, 31, 31.1 tathaiva rathinaṃ nāgaḥ kṣaran girir ivārujat /
MBh, 7, 31, 70.2 rathino nāgapattyaśvai rathapattī rathadvipaiḥ //
MBh, 7, 31, 71.1 aśvair aśvā gajair nāgā rathino rathibhiḥ saha /
MBh, 7, 31, 71.1 aśvair aśvā gajair nāgā rathino rathibhiḥ saha /
MBh, 7, 31, 73.2 gajair gajā rathibhir udāyudhā rathā hayair hayāḥ pattigaṇaiśca pattayaḥ //
MBh, 7, 31, 74.1 rathair dvipā dviradavarair mahāhayā hayair narā vararathibhiśca vājinaḥ /
MBh, 7, 38, 4.2 rathastho rathinaḥ sarvāṃstāvakān apyaharṣayat //
MBh, 7, 41, 2.2 api yaudhiṣṭhirāt sainyāt kaścid anvapatad rathī //
MBh, 7, 44, 29.1 rathinaḥ kuñjarān aśvān padātīṃścāvamarditān /
MBh, 7, 48, 8.1 punar brahmavasātīyāñ jaghāna rathino daśa /
MBh, 7, 51, 3.1 sa vāryamāṇo rathibhī rakṣitena mayā tathā /
MBh, 7, 52, 18.1 tvaṃ cāpi rathināṃ śreṣṭhaḥ svayaṃ śūro 'mitadyutiḥ /
MBh, 7, 58, 28.2 nemighoṣaśca rathināṃ khuraghoṣaśca vājinām //
MBh, 7, 59, 13.2 rathī yat kurute kṛṣṇa sārathir yatnam āsthitaḥ //
MBh, 7, 60, 17.1 sa rathe rathināṃ śreṣṭhaḥ kāñcane kāñcanāvṛtaḥ /
MBh, 7, 64, 33.1 te cāpi rathinaḥ sarve tvaritāḥ kṛtahastavat /
MBh, 7, 64, 34.2 śirāṃsi rathināṃ pārthaḥ kāyebhyo 'pāharaccharaiḥ //
MBh, 7, 64, 51.2 abhinat phalguno bāṇai rathinaṃ ca sasārathim //
MBh, 7, 64, 59.2 sādino rathinaścaiva pattayaścārjunārditāḥ //
MBh, 7, 65, 23.2 rathināṃ kuṭṭayāmāsa bhallaiḥ saṃnataparvabhiḥ //
MBh, 7, 66, 17.2 rathino rathamukhyebhyaḥ sahayāḥ śarapīḍitāḥ //
MBh, 7, 67, 1.3 drutaṃ samanuyātaśca droṇena rathināṃ varaḥ //
MBh, 7, 68, 17.1 tatastau rathināṃ śreṣṭhau labdhalakṣau dhanaṃjayam /
MBh, 7, 68, 61.1 tataḥ śarair hemapuṅkhaiḥ sagadaṃ rathināṃ varam /
MBh, 7, 70, 22.1 sainyānyaghaṭayad yāni droṇastu rathināṃ varaḥ /
MBh, 7, 72, 19.1 rathino rathibhiḥ sārdham aśvārohāśca sādibhiḥ /
MBh, 7, 72, 19.1 rathino rathibhiḥ sārdham aśvārohāśca sādibhiḥ /
MBh, 7, 73, 23.1 rathino hastiyantāro hayārohāḥ padātayaḥ /
MBh, 7, 75, 33.2 ghoraṃ kapidhvajaṃ dṛṣṭvā viṣaṇṇā rathino 'bhavan //
MBh, 7, 78, 45.1 tāvakā rathinastatra dṛṣṭvā kṛṣṇadhanaṃjayau /
MBh, 7, 79, 4.2 kṛpaśca madrarājaśca drauṇiśca rathināṃ varaḥ //
MBh, 7, 80, 7.2 dodhūyamānā rathināṃ śobhayanti mahārathān //
MBh, 7, 81, 6.1 droṇasya rathaparyantaṃ rathino ratham āsthitāḥ /
MBh, 7, 81, 15.2 saṃrabdhān rathināṃ śreṣṭhān saumadattir avārayat //
MBh, 7, 83, 28.3 rathebhyo rathinaḥ petustasya nunnāḥ sma sāyakaiḥ //
MBh, 7, 87, 19.1 atha yān rathino rājan samantād anupaśyasi /
MBh, 7, 87, 38.2 kṛpaṃ ca saumadattiṃ ca droṇaṃ ca rathināṃ varam //
MBh, 7, 87, 42.1 ye tvete rathino rājan dṛśyante kāñcanadhvajāḥ /
MBh, 7, 87, 62.3 utsaṅge dhanur ādāya saśaraṃ rathināṃ varaḥ //
MBh, 7, 89, 32.1 vidrutān rathino dṛṣṭvā nirutsāhān dviṣajjaye /
MBh, 7, 95, 16.1 droṇo vā rathināṃ śreṣṭhaḥ kṛpo madreśvaro 'pi vā /
MBh, 7, 96, 1.3 jagāma tava sainyasya madhyena rathināṃ varaḥ //
MBh, 7, 96, 40.1 tataḥ sa rathināṃ śreṣṭhastava putrasya sārathim /
MBh, 7, 97, 47.2 tathā hi rathinaḥ sarve hriyante vidrutair hayaiḥ //
MBh, 7, 98, 24.1 droṇo 'pi rathināṃ śreṣṭhaḥ pāñcālān pāṇḍavāṃstathā /
MBh, 7, 101, 24.1 tasya tad vacanaṃ śrutvā sārathī rathināṃ varam /
MBh, 7, 101, 43.1 chādayitvā raṇe droṇo rathasthaṃ rathināṃ varam /
MBh, 7, 102, 54.2 sāṅgadaḥ satanutrāṇaḥ saśarī rathināṃ varaḥ //
MBh, 7, 102, 71.1 vividhai rathināṃ śreṣṭhāḥ saha sainyaiḥ sahānugaiḥ /
MBh, 7, 102, 105.2 vyatītya rathinaścāpi droṇānīkam upādravat //
MBh, 7, 103, 7.2 prāpatanmanujāstatra rathebhyo rathinastadā //
MBh, 7, 103, 37.2 nirjitā rathinaikena diṣṭyā pārthaḥ sa jīvati //
MBh, 7, 104, 11.2 rathināṃ sādināṃ caiva tayoḥ śrutvā talasvanam //
MBh, 7, 106, 17.2 bhīmasenastu rādheyam utsṛjya rathināṃ varam /
MBh, 7, 106, 42.1 karṇastu rathināṃ śreṣṭhaśchādyamānaḥ samantataḥ /
MBh, 7, 109, 14.2 viratho rathināṃ śreṣṭho vārayāmāsa yad ripum //
MBh, 7, 121, 9.1 tathā sarvā diśo rājan sarvāṃśca rathino raṇe /
MBh, 7, 122, 4.1 tāvenaṃ rathināṃ śreṣṭhau rathābhyāṃ rathasattamam /
MBh, 7, 122, 5.2 pīḍyamānaḥ parām ārtim agamad rathināṃ varaḥ //
MBh, 7, 123, 18.2 mahān sutumulaḥ śabdo babhūva rathināṃ tadā //
MBh, 7, 128, 4.1 rathināṃ rathibhiḥ sārdhaṃ rudhirasrāvi dāruṇam /
MBh, 7, 128, 4.1 rathināṃ rathibhiḥ sārdhaṃ rudhirasrāvi dāruṇam /
MBh, 7, 130, 9.2 rathino virathāṃścaiva kṛtān yuddheṣu māmakān //
MBh, 7, 131, 64.2 rathinām ṛṣabhaṃ drauṇiṃ dhārābhir iva toyadaḥ //
MBh, 7, 133, 60.1 śalaśca rathināṃ śreṣṭho bhagadattaśca vīryavān /
MBh, 7, 134, 9.2 karṇo 'pi rathināṃ śreṣṭhaścāpam udyamya vīryavān /
MBh, 7, 134, 26.1 hayānāṃ vadhyamānānāṃ gajānāṃ rathināṃ tathā /
MBh, 7, 139, 15.3 rathino virathāṃścaiva kṛtān yuddheṣu māmakān //
MBh, 7, 140, 10.1 śikhaṇḍinam athāyāntaṃ rathena rathināṃ varam /
MBh, 7, 140, 18.2 tāvakā rathino rājan vārayāmāsur ojasā //
MBh, 7, 140, 34.1 tatastu samare śūro vṛṣṇīnāṃ pravaro rathī /
MBh, 7, 141, 1.2 bhūristu samare rājañ śaineyaṃ rathināṃ varam /
MBh, 7, 141, 17.2 rathinām ṛṣabhaṃ drauṇiṃ dhārābhir iva toyadaḥ //
MBh, 7, 142, 14.1 mā yudhyasva raṇe vīra viśiṣṭai rathibhiḥ saha /
MBh, 7, 142, 16.1 evam uktvā tu taṃ karṇo rathena rathināṃ varaḥ /
MBh, 7, 144, 24.1 athānyad dhanur ādāya gautamo rathināṃ varaḥ /
MBh, 7, 144, 25.2 vyaṣīdata rathopasthe śikhaṇḍī rathināṃ varaḥ //
MBh, 7, 145, 19.2 vivyadhuḥ pañcabhistūrṇam ekaiko rathināṃ varaḥ //
MBh, 7, 146, 12.1 sutastavābravīd rājan sārathiṃ rathināṃ varaḥ /
MBh, 7, 147, 9.1 tatastau rathināṃ śreṣṭhau sarvalokadhanurdharau /
MBh, 7, 149, 29.1 hayābhyāṃ ca gajābhyāṃ ca padātirathinau punaḥ /
MBh, 7, 150, 65.2 rathinām ṛṣabhaṃ karṇaṃ dhārābhir iva toyadaḥ /
MBh, 7, 150, 74.1 sa dṛṣṭvā punar āyāntaṃ rathena rathināṃ varam /
MBh, 7, 150, 89.1 sa yayau ghorarūpeṇa rathena rathināṃ varaḥ /
MBh, 7, 152, 16.1 rakṣasā vipramuktastu karṇo 'pi rathināṃ varaḥ /
MBh, 7, 159, 7.1 tathaiva rathinaḥ sarve hastyaśvaṃ yacca kiṃcana /
MBh, 7, 161, 18.1 virathā rathino rājan samāsādya parasparam /
MBh, 7, 161, 19.1 hatāśvā hatasūtāśca niśceṣṭā rathinastadā /
MBh, 7, 161, 36.2 śaśāpa rathināṃ madhye dhṛṣṭadyumno mahāmanāḥ //
MBh, 7, 162, 31.1 tatra nāgā hayā yodhā rathino 'tha padātayaḥ /
MBh, 7, 162, 35.2 apaśyan rathino yuddhaṃ vicitraṃ citrayodhinām //
MBh, 7, 163, 5.2 yuyudhe rathināṃ śreṣṭhaścitraṃ laghu ca suṣṭhu ca //
MBh, 7, 166, 10.1 sa rathī prathamo loke dṛḍhadhanvā jitaklamaḥ /
MBh, 7, 166, 59.2 sametya rathināṃ śreṣṭhāḥ sahitāḥ saṃnyamantrayan //
MBh, 7, 171, 40.2 avāsṛjad ameyātmā pāñcālyo rathināṃ varaḥ //
MBh, 8, 4, 42.1 tathaiva rathināṃ śreṣṭhaḥ kṣemadhūrtir viśāṃ pate /
MBh, 8, 5, 14.1 sa kathaṃ rathināṃ śreṣṭhaḥ karṇaḥ pārthena saṃyuge /
MBh, 8, 5, 89.2 vidrutān rathino dṛṣṭvā manye śocati putrakaḥ //
MBh, 8, 5, 101.1 madrarājaḥ kathaṃ śalyo niyukto rathināṃ varaḥ /
MBh, 8, 7, 11.1 dṛṣṭvā karṇaṃ maheṣvāsaṃ rathasthaṃ rathināṃ varam /
MBh, 8, 7, 25.3 carācarais tribhir lokair yo 'jayyo rathināṃ varaḥ //
MBh, 8, 7, 42.2 rathināṃ ca mahārāja anyonyaṃ nighnatāṃ dṛḍham //
MBh, 8, 17, 22.1 tatas tad abhavad yuddhaṃ rathināṃ hastibhiḥ saha /
MBh, 8, 17, 62.2 vismayaṃ paramaṃ jagmū rathinaḥ saha daivataiḥ //
MBh, 8, 17, 110.2 bhramamāṇān apaśyāma hateṣu rathiṣu drutam //
MBh, 8, 17, 112.1 vihīnān rathinas tatra dhāvamānān samantataḥ /
MBh, 8, 18, 44.1 tatrāvocan vimanaso rathinaḥ sādinas tathā /
MBh, 8, 18, 75.1 apovāha raṇāt taṃ tu sārathī rathināṃ varam /
MBh, 8, 19, 46.2 rathāś ca rathibhiḥ sārdhaṃ hayāś ca hayasādibhiḥ //
MBh, 8, 19, 50.1 rathī nāgaṃ samāsādya vicaran raṇamūrdhani /
MBh, 8, 21, 29.1 rathinaḥ samahāmātrān gajān aśvān sasādinaḥ /
MBh, 8, 23, 4.2 sārathyaṃ rathināṃ śreṣṭha sumanāḥ kartum arhasi //
MBh, 8, 25, 1.3 sārathyam akarot tatra yatra rudro 'bhavad rathī //
MBh, 8, 25, 2.1 rathinābhyadhiko vīraḥ kartavyo rathasārathiḥ /
MBh, 8, 26, 8.1 taṃ rathaṃ rathināṃ śreṣṭhaḥ karṇo 'bhyarcya yathāvidhi /
MBh, 8, 28, 6.1 samaṃ ca viṣamaṃ caiva rathinaś ca balābalam /
MBh, 8, 28, 6.2 śramaḥ khedaś ca satataṃ hayānāṃ rathinā saha //
MBh, 8, 33, 58.1 rathino rathibhiḥ sārdhaṃ citraṃ yuyudhur āhave /
MBh, 8, 33, 58.1 rathino rathibhiḥ sārdhaṃ citraṃ yuyudhur āhave /
MBh, 8, 36, 5.2 hayā hayāṃś ca samare rathino rathinas tathā /
MBh, 8, 36, 5.2 hayā hayāṃś ca samare rathino rathinas tathā /
MBh, 8, 37, 4.2 vyagāhata raṇe pārtho vinighnan rathināṃ varaḥ //
MBh, 8, 37, 6.1 sa tasya śaravarṣāṇi vavarṣa rathināṃ varaḥ /
MBh, 8, 40, 72.1 sahasraśaś ca rathinaḥ patitāḥ patitāyudhāḥ /
MBh, 8, 40, 73.1 rathibhir vājibhiḥ sūtaiḥ pattibhiś ca tathā gajaiḥ /
MBh, 8, 43, 26.1 ete dravanti rathinas tvadīyāḥ pāṇḍunandana /
MBh, 8, 43, 59.1 rathebhyaḥ prapatanty ete rathino vigatāsavaḥ /
MBh, 8, 44, 55.1 sārathis tam apovāha rathena rathināṃ varam /
MBh, 8, 45, 10.1 nihatā rathinaḥ petuḥ pārthacāpacyutaiḥ śaraiḥ /
MBh, 8, 53, 6.1 karṇasya putras tu rathī suṣeṇaṃ samāgataḥ sṛñjayāṃś cottamaujāḥ /
MBh, 8, 54, 22.2 rathān viśīrṇāñ śaraśaktitāḍitān paśyasvaitān rathinaś caiva sūta //
MBh, 8, 59, 17.1 rathā hīnā mahārāja rathibhir vājibhis tathā /
MBh, 8, 62, 47.1 rathī dvipasthena hato 'pataccharaiḥ krāthādhipaḥ parvatajena durjayaḥ /
MBh, 8, 63, 13.1 tau dṛṣṭvā puruṣavyāghrau rathasthau rathināṃ varau /
MBh, 9, 1, 31.2 rathinaśca naravyāghra hayāśca nihatā yudhi //
MBh, 9, 1, 35.1 tavāpyete mahārāja rathino nṛpasattama /
MBh, 9, 2, 59.2 arjunaṃ vāsudevaṃ ca ko vā pratyudyayau rathī //
MBh, 9, 6, 2.2 yāvetau manyase kṛṣṇau rathasthau rathināṃ varau /
MBh, 9, 8, 4.1 nāgair abhyāhatāḥ kecit sarathā rathino 'patan /
MBh, 9, 8, 5.1 hayaughān pādarakṣāṃśca rathinastatra śikṣitāḥ /
MBh, 9, 8, 9.1 tathā ca rathinaṃ kruddhaṃ vikirantaṃ śarān bahūn /
MBh, 9, 8, 10.1 nāgo nāgam abhidrutya rathī ca rathinaṃ raṇe /
MBh, 9, 8, 10.1 nāgo nāgam abhidrutya rathī ca rathinaṃ raṇe /
MBh, 9, 9, 22.1 tato 'bhyadhāvatāṃ tūrṇaṃ pāṇḍavaṃ rathināṃ varam /
MBh, 9, 10, 23.1 dviradās turagāścārtāḥ pattayo rathinastathā /
MBh, 9, 13, 41.2 āruroha rathaṃ tūrṇaṃ tam eva rathināṃ varaḥ //
MBh, 9, 16, 4.3 rathāṃśca rathibhiḥ sārdhaṃ jaghāna rathināṃ varaḥ //
MBh, 9, 16, 4.3 rathāṃśca rathibhiḥ sārdhaṃ jaghāna rathināṃ varaḥ //
MBh, 9, 16, 59.2 bhrātuḥ sarvair guṇaistulyo rathī pāṇḍavam abhyayāt //
MBh, 9, 17, 34.1 rathinaḥ patamānāśca vyadṛśyanta narottama /
MBh, 9, 18, 37.1 gajāśvarathibhir hīnāstyaktātmānaḥ padātayaḥ /
MBh, 9, 19, 19.2 sa saṃgṛhīto rathibhir gajo vai cacāla tair vāryamāṇaśca saṃkhye //
MBh, 9, 20, 10.1 tau siṃhāviva nardantau dhanvinau rathināṃ varau /
MBh, 9, 21, 1.2 putrastu te mahārāja rathastho rathināṃ varaḥ /
MBh, 9, 21, 36.2 hayā hayaiḥ samāsaktā rathino rathibhistathā /
MBh, 9, 21, 36.2 hayā hayaiḥ samāsaktā rathino rathibhistathā /
MBh, 9, 22, 10.1 te rathā rathibhir yuktā manomārutaraṃhasaḥ /
MBh, 9, 22, 42.1 upāramanta jyāśabdāḥ prekṣakā rathino 'bhavan /
MBh, 9, 22, 86.1 rathebhyo rathinaḥ petur dvipebhyo hastisādinaḥ /
MBh, 9, 24, 23.2 pāṇḍavān rathinaḥ pañca samantāt paryavārayan //
MBh, 9, 25, 14.1 sa hataḥ prāpatad bhūmau svarathād rathināṃ varaḥ /
MBh, 9, 28, 23.2 nāpaśyat samare kaṃcit sahāyaṃ rathināṃ varaḥ //
MBh, 9, 28, 54.1 kṛpaṃ śāradvataṃ vīraṃ drauṇiṃ ca rathināṃ varam /
MBh, 9, 28, 60.2 prādravan rathināṃ śreṣṭhā dṛṣṭvā pāṇḍusutān raṇe //
MBh, 9, 55, 31.2 gāṅgeyo rathināṃ śreṣṭho nihato yājñaseninā //
MBh, 9, 62, 32.1 tataḥ prāyānmahārāja mādhavo bhagavān rathī /
MBh, 10, 4, 4.2 vikramya rathināṃ śreṣṭha pāñcālān sapadānugān //
MBh, 10, 4, 7.1 na hi tvā rathināṃ śreṣṭha pragṛhītavarāyudham /
MBh, 10, 4, 12.3 rathinaṃ tvarayā yāntaṃ rathāvāsthāya daṃśitau //
MBh, 10, 5, 18.1 karṇaśca patite cakre rathasya rathināṃ varaḥ /
MBh, 10, 12, 34.2 cakreṇa rathināṃ śreṣṭha kiṃ nu tāta yuyutsase //
MBh, 10, 17, 4.2 taṃ jaghne rathināṃ śreṣṭhaṃ dhṛṣṭadyumnaṃ kathaṃ nu saḥ //
MBh, 11, 27, 16.1 nānyaḥ kuntīsutāt karṇād agṛhṇād rathināṃ rathī /
MBh, 11, 27, 16.1 nānyaḥ kuntīsutāt karṇād agṛhṇād rathināṃ rathī /
MBh, 12, 59, 2.2 sukhāṃ ca rajanīṃ pṛṣṭvā gāṅgeyaṃ rathināṃ varam //
MBh, 12, 77, 5.1 aśvārohā gajārohā rathino 'tha padātayaḥ /
MBh, 12, 96, 10.1 nāśvena rathinaṃ yāyād udiyād rathinaṃ rathī /
MBh, 12, 96, 10.1 nāśvena rathinaṃ yāyād udiyād rathinaṃ rathī /
MBh, 12, 96, 10.1 nāśvena rathinaṃ yāyād udiyād rathinaṃ rathī /
MBh, 12, 100, 9.1 gajānāṃ rathino madhye rathānām anu sādinaḥ /
MBh, 14, 49, 23.2 rathena rathinaṃ paśyet kliśyamānam acetanam //
MBh, 14, 49, 28.2 vyākhyātaṃ pūrvakalpena yathā rathipadātinau //
MBh, 14, 60, 14.1 sa hi droṇaṃ ca bhīṣmaṃ ca karṇaṃ ca rathināṃ varam /
MBh, 14, 73, 3.1 rathino baddhatūṇīrāḥ sadaśvaiḥ samalaṃkṛtaiḥ /
MBh, 16, 4, 18.2 pradyumno rathināṃ śreṣṭho hārdikyam avamanya ca //
MBh, 16, 8, 34.1 bhṛtyāstvandhakavṛṣṇīnāṃ sādino rathinaśca ye /
MBh, 16, 8, 39.2 uvāha rathināṃ śreṣṭhaḥ pārthaḥ parapuraṃjayaḥ //
Rāmāyaṇa
Rām, Ay, 3, 7.2 rāmaṃ tatrānayāṃcakre rathena rathināṃ varam //
Rām, Ay, 57, 14.1 tasminn atisukhe kāle dhanuṣmān iṣumān rathī /
Rām, Su, 45, 22.2 rathī rathaśreṣṭhatamaḥ kirañ śaraiḥ payodharaḥ śailam ivāśmavṛṣṭibhiḥ //
Rām, Su, 46, 17.1 sa rathī dhanvināṃ śreṣṭhaḥ śastrajño 'stravidāṃ varaḥ /
Rām, Yu, 44, 6.1 tataḥ prajavitāśvena rathena rathināṃ varaḥ /
Rām, Yu, 53, 27.3 anujagmur mahātmānaṃ rathino rathināṃ varam //
Rām, Yu, 53, 27.3 anujagmur mahātmānaṃ rathino rathināṃ varam //
Rām, Yu, 59, 15.2 abhyeti rathināṃ śreṣṭho rathenādityatejasā //
Rām, Yu, 59, 37.1 taṃ bhīmavapuṣaṃ dṛṣṭvā rathasthaṃ rathināṃ varam /
Rām, Yu, 80, 56.1 śūro dhīmān rathī khaḍgī rathapravaram āsthitaḥ /
Rām, Yu, 93, 18.2 dainyaṃ harṣaśca khedaśca rathinaśca balābalam //
Amarakośa
AKośa, 2, 527.1 rathinaḥ syandanārohā aśvārohāstu sādinaḥ /
Harivaṃśa
HV, 15, 58.1 kṛtaśaucaḥ śarāvāpī rathī niṣkramya vai purāt /
HV, 25, 5.1 subhadrāyāṃ rathī pārthād abhimanyur ajāyata /
Liṅgapurāṇa
LiPur, 1, 72, 156.1 ratho rathī devavaro hariś ca rudraḥ svayaṃ śakrapitāmahau ca /
Matsyapurāṇa
MPur, 43, 25.2 rathī dvīpānyanucaranyogī paśyati taskarān //
MPur, 44, 31.1 jagāma dhanurādāya deśamanyaṃ dhvajī rathī /
MPur, 50, 56.1 subhadrāyāṃ rathī pārthādabhimanyurajāyata /
MPur, 149, 6.1 hastī padātisaṃyukto rathinā ca kvacidrathī /
MPur, 149, 6.1 hastī padātisaṃyukto rathinā ca kvacidrathī /
MPur, 150, 170.2 turagā niḥśvasantaśca gharmārtā rathino'pi ca //
MPur, 153, 5.2 athāgresarasaṃpattyā rathino jayamāpnuyuḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 21.1 tadvai dhanusta iṣavaḥ sa ratho hayāste so 'haṃ rathī nṛpatayo yata ānamanti /
BhāgPur, 3, 1, 30.1 kacciddhareḥ saumya sutaḥ sadṛkṣa āste 'graṇī rathināṃ sādhu sāmbaḥ /
Bhāratamañjarī
BhāMañj, 1, 1274.1 tatastau rathinau gatvā dṛṣṭvā raivatakaṃ girim /
BhāMañj, 9, 5.1 cacāra rathināṃ madhye pāṇḍavānyoddhumudyataḥ /
BhāMañj, 9, 41.2 rathino dudruvuḥ sarve bhagnamānamanorathāḥ //
BhāMañj, 11, 74.2 rathinaḥ seṣavaḥ sarve pāṇḍuputrā yuyutsavaḥ //
BhāMañj, 13, 136.1 bṛhadrathaśca nṛpatiryāto 'staṃ rathināṃ varaḥ /
Garuḍapurāṇa
GarPur, 1, 44, 6.1 ātmānaṃ rathinaṃ viddhi śarīraṃ rathameva tu /
Skandapurāṇa
SkPur, 2, 12.2 kauśikyā bhūtamātṛtvaṃ siṃhāśca rathinastathā //
Dhanurveda
DhanV, 1, 46.2 rathināṃ ca padātīnāṃ vāṃśaṃ cāpaṃ prakīrtitam //