Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7925
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
tathā tu nardamānaṃ taṃ bhīmasenaṃ mahābalam / (1.2) Par.?
meghastanitanirghoṣaṃ ke vīrāḥ paryavārayan // (1.3) Par.?
na hi paśyāmyahaṃ taṃ vai triṣu lokeṣu saṃjaya / (2.1) Par.?
kruddhasya bhīmasenasya yastiṣṭhed agrato raṇe // (2.2) Par.?
gadām udyacchamānasya kālasyeva mahāmṛdhe / (3.1) Par.?
na hi paśyāmyahaṃ tāta yastiṣṭheta raṇājire // (3.2) Par.?
rathaṃ rathena yo hanyāt kuñjaraṃ kuñjareṇa ca / (4.1) Par.?
kastasya samare sthātā sākṣād api śatakratuḥ // (4.2) Par.?
kruddhasya bhīmasenasya mama putrāñ jighāṃsataḥ / (5.1) Par.?
duryodhanahite yuktāḥ samatiṣṭhanta ke 'grataḥ // (5.2) Par.?
bhīmasenadavāgnestu mama putratṛṇolapam / (6.1) Par.?
pradhakṣyato raṇamukhe ke vīrāḥ pramukhe sthitāḥ // (6.2) Par.?
kālyamānān hi me putrān bhīmenāvekṣya saṃyuge / (7.1) Par.?
kāleneva prajāḥ sarvāḥ ke bhīmaṃ paryavārayan // (7.2) Par.?
bhīmavahneḥ pradīptasya mama putrān didhakṣataḥ / (8.1) Par.?
ke śūrāḥ paryavartanta tanmamācakṣva saṃjaya // (8.2) Par.?
saṃjaya uvāca / (9.1) Par.?
tathā tu nardamānaṃ taṃ bhīmasenaṃ mahāratham / (9.2) Par.?
tumulenaiva śabdena karṇo 'pyabhyapatad balī // (9.3) Par.?
vyākṣipan balavaccāpam atimātram amarṣaṇaḥ / (10.1) Par.?
karṇastu yuddham ākāṅkṣan darśayiṣyan balaṃ balī // (10.2) Par.?
prāvepann iva gātrāṇi karṇabhīmasamāgame / (11.1) Par.?
rathināṃ sādināṃ caiva tayoḥ śrutvā talasvanam // (11.2) Par.?
bhīmasenasya ninadaṃ ghoraṃ śrutvā raṇājire / (12.1) Par.?
khaṃ ca bhūmiṃ ca sambaddhāṃ menire kṣatriyarṣabhāḥ // (12.2) Par.?
punar ghoreṇa nādena pāṇḍavasya mahātmanaḥ / (13.1) Par.?
samare sarvayodhānāṃ dhanūṃṣyabhyapatan kṣitau // (13.2) Par.?
vitrastāni ca sarvāṇi śakṛnmūtraṃ prasusruvuḥ / (14.1) Par.?
vāhanāni mahārāja babhūvur vimanāṃsi ca // (14.2) Par.?
prādurāsannimittāni ghorāṇi ca bahūni ca / (15.1) Par.?
tasmiṃstu tumule rājan bhīmakarṇasamāgame // (15.2) Par.?
tataḥ karṇastu viṃśatyā śarāṇāṃ bhīmam ārdayat / (16.1) Par.?
vivyādha cāsya tvaritaḥ sūtaṃ pañcabhir āśugaiḥ // (16.2) Par.?
prahasya bhīmasenastu karṇaṃ pratyarpayad raṇe / (17.1) Par.?
sāyakānāṃ catuḥṣaṣṭyā kṣiprakārī mahābalaḥ // (17.2) Par.?
tasya karṇo maheṣvāsaḥ sāyakāṃścaturo 'kṣipat / (18.1) Par.?
asaṃprāptāṃstu tān bhīmaḥ sāyakair nataparvabhiḥ / (18.2) Par.?
cicheda bahudhā rājan darśayan pāṇilāghavam // (18.3) Par.?
taṃ karṇaśchādayāmāsa śaravrātair anekaśaḥ / (19.1) Par.?
saṃchādyamānaḥ karṇena bahudhā pāṇḍunandanaḥ // (19.2) Par.?
cicheda cāpaṃ karṇasya muṣṭideśe mahārathaḥ / (20.1) Par.?
vivyādha cainaṃ bahubhiḥ sāyakair nataparvabhiḥ // (20.2) Par.?
athānyad dhanur ādāya sajyaṃ kṛtvā ca sūtajaḥ / (21.1) Par.?
vivyādha samare bhīmaṃ bhīmakarmā mahārathaḥ // (21.2) Par.?
tasya bhīmo bhṛśaṃ kruddhastrīñ śarānnataparvaṇaḥ / (22.1) Par.?
nicakhānorasi tadā sūtaputrasya vegitaḥ // (22.2) Par.?
taiḥ karṇo 'bhrājata śarair uromadhyagataistadā / (23.1) Par.?
mahīdhara ivodagrastriśṛṅgo bharatarṣabha // (23.2) Par.?
susrāva cāsya rudhiraṃ viddhasya parameṣubhiḥ / (24.1) Par.?
dhātuprasyandinaḥ śailād yathā gairikarājayaḥ // (24.2) Par.?
kiṃcid vicalitaḥ karṇaḥ suprahārābhipīḍitaḥ / (25.1) Par.?
sasāyakaṃ dhanuḥ kṛtvā bhīmaṃ vivyādha māriṣa / (25.2) Par.?
cikṣepa ca punar bāṇāñ śataśo 'tha sahasraśaḥ // (25.3) Par.?
sa chādyamānaḥ sahasā karṇena dṛḍhadhanvinā / (26.1) Par.?
dhanurjyām achinat tūrṇam utsmayan pāṇḍunandanaḥ // (26.2) Par.?
sārathiṃ cāsya bhallena prāhiṇod yamasādanam / (27.1) Par.?
vāhāṃśca caturaḥ saṃkhye vyasūṃścakre mahārathaḥ // (27.2) Par.?
hatāśvāt tu rathāt karṇaḥ samāplutya viśāṃ pate / (28.1) Par.?
syandanaṃ vṛṣasenasya samārohanmahārathaḥ // (28.2) Par.?
nirjitya tu raṇe karṇaṃ bhīmasenaḥ pratāpavān / (29.1) Par.?
nanāda sumahānādaṃ parjanyaninadopamam // (29.2) Par.?
tasya taṃ ninadaṃ śrutvā prahṛṣṭo 'bhūd yudhiṣṭhiraḥ / (30.1) Par.?
karṇaṃ ca nirjitaṃ matvā bhīmasenena bhārata // (30.2) Par.?
samantācchaṅkhaninadaṃ pāṇḍusenākarot tadā / (31.1) Par.?
śatrusenādhvaniṃ śrutvā tāvakā hyapi nānadan / (31.2) Par.?
gāṇḍīvaṃ prākṣipat pārthaḥ kṛṣṇo 'pyabjam avādayat // (31.3) Par.?
tam antardhāya ninadaṃ dhvanir bhīmasya nardataḥ / (32.1) Par.?
aśrūyata mahārāja sarvasainyeṣu bhārata // (32.2) Par.?
tato vyāyacchatām astraiḥ pṛthak pṛthag ariṃdamau / (33.1) Par.?
mṛdupūrvaṃ ca rādheyo dṛḍhapūrvaṃ ca pāṇḍavaḥ // (33.2) Par.?
Duration=0.10980486869812 secs.