Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 1, 4, 1.0 veṣāya vāṃ karmaṇe vāṃ sukṛtāya vāṃ devīr āpo 'greguvo 'greṇīyo 'gre 'sya yajñasya pretāgraṃ yajñaṃ nayatāgraṃ yajñapatiṃ yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye prokṣitāḥ stha saṃsīdantāṃ daivīr viśo vānaspatyāsi varṣavṛddham asy urv antarikṣaṃ vīhi pratyuṣṭaṃ rakṣaḥ pratyuṣṭārātir dhūr asi dhvara dhvarantaṃ yo asmān dhvarād yaṃ vayaṃ dhvarāma taṃ dhvara //
MS, 1, 1, 4, 1.0 veṣāya vāṃ karmaṇe vāṃ sukṛtāya vāṃ devīr āpo 'greguvo 'greṇīyo 'gre 'sya yajñasya pretāgraṃ yajñaṃ nayatāgraṃ yajñapatiṃ yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye prokṣitāḥ stha saṃsīdantāṃ daivīr viśo vānaspatyāsi varṣavṛddham asy urv antarikṣaṃ vīhi pratyuṣṭaṃ rakṣaḥ pratyuṣṭārātir dhūr asi dhvara dhvarantaṃ yo asmān dhvarād yaṃ vayaṃ dhvarāma taṃ dhvara //
MS, 1, 1, 11, 1.6 yajñaṃ prajāṃ mā nirmārjīḥ /
MS, 1, 1, 12, 5.0 pāhi yajñaṃ pāhi yajñapatiṃ pāhi māṃ yajñanyam //
MS, 1, 1, 13, 2.1 ūrdhvo adhvaro divispṛg ahruto yajño yajñapateḥ /
MS, 1, 1, 13, 8.2 manasaspate sudhātv imaṃ yajñaṃ divi deveṣu vāte dhāḥ svāhā //
MS, 1, 2, 2, 10.1 svāhā yajñaṃ manasaḥ svāhā divaḥ svāhā pṛthivyāḥ svāhoror antarikṣāt svāhā vātāt parigṛhṇāmi svāhā //
MS, 1, 2, 3, 2.2 varcodhāṃ yajñavāhasaṃ sutīrthā no asad vaśe //
MS, 1, 2, 3, 7.2 tvaṃ yajñeṣv īḍyo vratam asmāsu dhāraya //
MS, 1, 2, 7, 3.1 mā yajñaṃ hiṃsiṣṭaṃ mā yajñapatiṃ jātavedasau /
MS, 1, 2, 7, 3.1 mā yajñaṃ hiṃsiṣṭaṃ mā yajñapatiṃ jātavedasau /
MS, 1, 2, 15, 4.2 varṣīyo varṣīyaso yajñaṃ yajñapatau dhāḥ //
MS, 1, 2, 15, 7.1 śamitāra upetana yajñaṃ devebhir anvitam /
MS, 1, 2, 18, 1.9 yajñaṃ gaccha svāhā /
MS, 1, 3, 1, 4.2 śṛṇota grāvāṇo viduṣo nu yajñaṃ śṛṇotu devaḥ savitā havaṃ me //
MS, 1, 3, 3, 4.2 tā devīr devatremaṃ yajñaṃ dhattopahūtāḥ somasya pibata //
MS, 1, 3, 8, 1.2 tayā yajñaṃ mimikṣatam //
MS, 1, 3, 12, 4.1 saṃjagmānau divā pṛthivyā śukrau śukraśociṣau tau devau śukrāmanthinā āyur yajñe dhattam āyur yajñapatau pumāṃsaṃ garbham ādhattaṃ gavīṇyoḥ prāṇān paśuṣu yacchataṃ śukrasyādhiṣṭhānam asi manthino 'dhiṣṭhānam asi nirastaḥ śaṇḍo nirasto markaḥ saha tena yaṃ dviṣmaḥ //
MS, 1, 3, 12, 5.1 yā prathamā saṃskṛtir yajñe asmin yaḥ paramo bṛhaspatiś cikitvān /
MS, 1, 3, 13, 1.2 apsukṣito mahinaikādaśa stha te devāso yajñam imaṃ juṣadhvam //
MS, 1, 3, 13, 2.1 upayāmagṛhīto 'sy āgrāyaṇo 'si svāgrāyaṇo jinva yajñaṃ jinva yajñapatim abhi savanāni pāhy atas tvā viṣṇuḥ pātu viśaṃ tvaṃ pāhīndriyeṇaiṣa te yonir viśvebhyas tvā devebhyaḥ //
MS, 1, 3, 14, 3.1 eṣa te yonir indrāya tvopayāmagṛhīto 'si devebhyas tvā devāyuvaṃ gṛhṇāmi punarhavir asi devebhyas tvā devāyuvaṃ pṛṇacmi yajñasyāyuṣe //
MS, 1, 3, 19, 1.2 tava praṇītī tava śūra śarmann āvivāsanti kavayaḥ suyajñāḥ //
MS, 1, 3, 26, 5.1 yajño devānāṃ pratyetu sumnam ādityāso bhavatā mṛḍayantaḥ /
MS, 1, 3, 27, 2.3 jinva yajñam /
MS, 1, 3, 34, 1.2 ṛṣīṇāṃ ca stutīr upa yajñaṃ ca mānuṣāṇām //
MS, 1, 3, 38, 6.1 yad adya tvā prayati yajñe asminn agne hotāram avṛṇīmahīha /
MS, 1, 3, 38, 6.2 ṛdhag ayāḍ ṛdhag utāśamiṣṭa vidvān prajānann upayāhi yajñam //
MS, 1, 3, 38, 7.1 yajña yajñaṃ gaccha /
MS, 1, 3, 38, 7.1 yajña yajñaṃ gaccha /
MS, 1, 3, 38, 7.4 eṣa te yajño yajñapate sahasūktavākaḥ suvīraḥ /
MS, 1, 3, 38, 7.8 manasaspate sudhātv imaṃ yajñaṃ divi deveṣu vāte dhāḥ svāhā //
MS, 1, 3, 39, 5.2 yajñasya te yajñapate sūktoktau namovāke vidhema svāhā //
MS, 1, 3, 39, 5.2 yajñasya te yajñapate sūktoktau namovāke vidhema svāhā //
MS, 1, 3, 39, 8.2 udeta prajām uta varco dadhānā yuṣmān rāya uta yajñā asaścata //
MS, 1, 4, 1, 8.1 areḍatā manasā devān gaccha yajño devān gacchatu yajño devān gamyāt //
MS, 1, 4, 1, 8.1 areḍatā manasā devān gaccha yajño devān gacchatu yajño devān gamyāt //
MS, 1, 4, 1, 10.1 iṣṭo yajño bhṛgubhir draviṇodā yatibhir āśīrdā vasubhiḥ /
MS, 1, 4, 1, 10.2 aṅgiraso me asya yajñasya prātaranuvākair ahauṣuḥ //
MS, 1, 4, 1, 11.1 tasya mā yajñasyeṣṭasya vītasya draviṇehāgamyād vasur yajño vasumān yajñas tasya mā yajñasya vasor vasumato vasv ihāgacchatv ado māgacchatv ado māgamyāt //
MS, 1, 4, 1, 11.1 tasya mā yajñasyeṣṭasya vītasya draviṇehāgamyād vasur yajño vasumān yajñas tasya mā yajñasya vasor vasumato vasv ihāgacchatv ado māgacchatv ado māgamyāt //
MS, 1, 4, 1, 11.1 tasya mā yajñasyeṣṭasya vītasya draviṇehāgamyād vasur yajño vasumān yajñas tasya mā yajñasya vasor vasumato vasv ihāgacchatv ado māgacchatv ado māgamyāt //
MS, 1, 4, 1, 11.1 tasya mā yajñasyeṣṭasya vītasya draviṇehāgamyād vasur yajño vasumān yajñas tasya mā yajñasya vasor vasumato vasv ihāgacchatv ado māgacchatv ado māgamyāt //
MS, 1, 4, 2, 14.0 ūrdhvayā diśā yajñaḥ saṃvatsaro mārjayatām //
MS, 1, 4, 3, 1.1 ye devā yajñahanaḥ pṛthivyām adhy āsate /
MS, 1, 4, 3, 2.1 ye devā yajñamuṣaḥ pṛthivyām adhy āsate /
MS, 1, 4, 3, 3.1 yās te rātrayaḥ savitar devayānīḥ sahasrayajñam abhi saṃbabhūvuḥ /
MS, 1, 4, 3, 4.1 ye devā yajñahano antarikṣe adhy āsate /
MS, 1, 4, 3, 5.1 ye devā yajñamuṣo antarikṣe adhy āsate /
MS, 1, 4, 3, 7.1 ye devā yajñahano divy adhy āsate /
MS, 1, 4, 3, 8.1 ye devā yajñamuṣo divy adhy āsate /
MS, 1, 4, 3, 13.1 gomaṃ agne 'vimaṃ aśvī yajño nṛvatsakhā sadam id apramṛṣyaḥ /
MS, 1, 4, 3, 14.1 saṃ patnī patyā sukṛteṣu gacchatāṃ yajñasya yuktau dhuryā abhūtām /
MS, 1, 4, 4, 1.0 devān janam agan yajñaḥ //
MS, 1, 4, 4, 2.0 tato mā yajñasyāśīr āgacchatu //
MS, 1, 4, 4, 3.0 pitṝn janam agan yajñaḥ //
MS, 1, 4, 4, 4.0 tato mā yajñasyāśīr āgacchatu //
MS, 1, 4, 4, 5.0 manuṣyān janam agan yajñaḥ //
MS, 1, 4, 4, 6.0 tato mā yajñasyāśīr āgacchatu //
MS, 1, 4, 4, 7.0 apa oṣadhīr vanaspatīn janam agan yajñaḥ //
MS, 1, 4, 4, 8.0 tato mā yajñasyāśīr āgacchatu //
MS, 1, 4, 4, 9.0 pañcajanaṃ janam agan yajñaḥ //
MS, 1, 4, 4, 10.0 tato mā yajñasyāśīr āgacchatu //
MS, 1, 4, 5, 1.0 samṛtayajño vā eṣa yad darśapūrṇamāsau //
MS, 1, 4, 5, 2.0 kasya vāha yakṣyamāṇasya devatā yajñam āgacchanti kasya vā na //
MS, 1, 4, 5, 42.0 iṣṭo yajño bhṛgubhir iti //
MS, 1, 4, 5, 43.0 yajñasya vā eṣa dohaḥ //
MS, 1, 4, 5, 44.0 yajñam etad duhe //
MS, 1, 4, 5, 46.0 kim u sa yajñena yajeta yo gām iva yajñaṃ na duhīta //
MS, 1, 4, 5, 46.0 kim u sa yajñena yajeta yo gām iva yajñaṃ na duhīta //
MS, 1, 4, 6, 2.0 yajamāno vai yajñapatiḥ //
MS, 1, 4, 6, 3.0 yajño yajamānabhāgaḥ //
MS, 1, 4, 6, 4.0 yad yajamāno yajamānabhāgaṃ prāśnāti yajñapatā eva yajñaṃ pratiṣṭhāpayati //
MS, 1, 4, 6, 6.0 agnā eva yajñaṃ pratiṣṭhāpayati //
MS, 1, 4, 6, 7.0 yaddhavir nirvapsyann agnau niṣṭapaty agner eva yajñaṃ nirmimīte //
MS, 1, 4, 6, 8.0 atha yaddhavir nirvapsyan yajamānāya prāha yajñapater evādhi yajñaṃ nirmimīte //
MS, 1, 4, 6, 19.0 dakṣiṇāvataiva yajñena yajate //
MS, 1, 4, 7, 11.0 ity etā vai yajñasya mṛṣṭayaḥ //
MS, 1, 4, 7, 14.0 teṣāṃ mṛṣṭo yajñaḥ śānto 'bhūt //
MS, 1, 4, 7, 16.0 tad ya evaṃ veda mṛṣṭa evāsya yajñaḥ śānto bhavati //
MS, 1, 4, 7, 26.0 evaṃ hi yajñaḥ paryāvartate //
MS, 1, 4, 8, 1.0 iti ya eva devā yajñahanaś ca yajñamuṣaś ca pṛthivyāṃ tāṃs tīrtvāntarikṣam āruhat //
MS, 1, 4, 8, 1.0 iti ya eva devā yajñahanaś ca yajñamuṣaś ca pṛthivyāṃ tāṃs tīrtvāntarikṣam āruhat //
MS, 1, 4, 8, 2.0 ya eva devā yajñahanaś ca yajñamuṣaś cāntarikṣe tāṃs tīrtvā divam agan //
MS, 1, 4, 8, 2.0 ya eva devā yajñahanaś ca yajñamuṣaś cāntarikṣe tāṃs tīrtvā divam agan //
MS, 1, 4, 8, 3.0 ya eva devā yajñahanaś ca yajñamuṣaś ca divi tāṃs tīrtvā sajātānāṃ madhye śraiṣṭhyā ādhād enam //
MS, 1, 4, 8, 3.0 ya eva devā yajñahanaś ca yajñamuṣaś ca divi tāṃs tīrtvā sajātānāṃ madhye śraiṣṭhyā ādhād enam //
MS, 1, 4, 8, 4.0 śiro vā etad yajñasya yat puroḍāśaḥ //
MS, 1, 4, 8, 6.0 yad vedena puroḍāśaṃ saṃmārṣṭi yajñasya sarvatvāyātho medhyatvāya //
MS, 1, 4, 8, 7.0 yajño vai devebhyas tiro 'bhavat //
MS, 1, 4, 8, 10.0 yad vedena vedyām āste yajñam evāsmai vindati //
MS, 1, 4, 8, 12.0 duranuvedo vā amutra yajñaḥ //
MS, 1, 4, 8, 13.0 yajñam evāsmai vindati //
MS, 1, 4, 8, 22.0 ardhamāse vai yajño vicchidyate saṃtatam āhavanīyāt stṛṇann eti yajñasya saṃtatyai //
MS, 1, 4, 8, 22.0 ardhamāse vai yajño vicchidyate saṃtatam āhavanīyāt stṛṇann eti yajñasya saṃtatyai //
MS, 1, 4, 8, 24.0 gomaṃ agne 'vimaṃ aśvī yajñaḥ //
MS, 1, 4, 8, 25.0 iti gomantam evāvimantam aśvinaṃ yajñam akaḥ //
MS, 1, 4, 8, 28.0 saṃ patnī patyā sukṛteṣu gacchatām ity eṣa vai patnyā yajñasyānvārambhaḥ //
MS, 1, 4, 8, 43.0 yaccaivātra yajñe kriyate yac ca na yāṃ caivātra yajñasya prāyaścittiṃ vidma yāṃ ca na tasyaiṣobhayasya prāyaścittiḥ //
MS, 1, 4, 8, 43.0 yaccaivātra yajñe kriyate yac ca na yāṃ caivātra yajñasya prāyaścittiṃ vidma yāṃ ca na tasyaiṣobhayasya prāyaścittiḥ //
MS, 1, 4, 9, 1.0 devān janam agan yajña iti skannam abhimantrayeta //
MS, 1, 4, 9, 2.0 janaṃ vā etad yajñasya gacchati yat skandati //
MS, 1, 4, 9, 4.0 yajñasya vā etaj janaṃ gatasyāśiṣam avarunddhe //
MS, 1, 4, 9, 5.0 pañcānāṃ tvā vātānāṃ dhartrāya gṛhṇāmīti pāṅkto yajñaḥ //
MS, 1, 4, 9, 6.0 yāvān eva yajñas tam ālabdhaḥ //
MS, 1, 4, 9, 7.0 ayaṃ vāva yaḥ pavata eṣa yajñaḥ //
MS, 1, 4, 10, 5.0 sarvā ha vā asya yakṣyamāṇasya devatā yajñam āgacchanti ya evaṃ veda //
MS, 1, 4, 10, 14.0 saṃsthitena yajñena saṃsthāṃ gacchānīti //
MS, 1, 4, 10, 15.0 tad ya evaṃ vedāhutāsv evāsyāhutiṣu devatā havyaṃ gacchati saṃsthitena yajñena saṃsthāṃ gacchati //
MS, 1, 4, 10, 16.0 aulūkhalābhyāṃ vai dṛṣadā haviṣkṛd ehi iti devā yajñād rakṣāṃsy apāghnata //
MS, 1, 4, 10, 19.0 manasā vai prajāpatir yajñam atanuta //
MS, 1, 4, 10, 21.0 prajāpatir eva bhūtvā manasā yajñaṃ tanvāte //
MS, 1, 4, 11, 9.0 yatra vai yajñasyātiriktaṃ kriyate tad yajamānasyātiriktam ātman jāyate //
MS, 1, 4, 11, 10.0 yad anāptaṃ vi yajñaś chidyate kṣodhuko yajamāno bhavati //
MS, 1, 4, 11, 14.0 yo vai prajāpatiṃ saptadaśaṃ yajñe 'nvāyattaṃ veda nāsya yajño vyathate //
MS, 1, 4, 11, 14.0 yo vai prajāpatiṃ saptadaśaṃ yajñe 'nvāyattaṃ veda nāsya yajño vyathate //
MS, 1, 4, 11, 15.0 prajāpatau yajñena pratitiṣṭhati //
MS, 1, 4, 11, 23.0 eṣa vai prajāpatiḥ saptadaśo yajñe 'nvāyattaḥ //
MS, 1, 4, 11, 25.0 ataś ced eva naiti nāsya yajño vyathate //
MS, 1, 4, 11, 26.0 prajāpatau yajñena pratitiṣṭhati //
MS, 1, 4, 11, 37.0 yajñasya tvā pramayābhimayā parimayonmayā parigṛhṇāmi //
MS, 1, 4, 11, 38.0 iti gāyatrī vai yajñasya pramā //
MS, 1, 4, 11, 42.0 etāni vai chandāṃsi yajñaṃ vahanti //
MS, 1, 4, 12, 5.0 aṅga no yajñaṃ vyācakṣvā //
MS, 1, 4, 12, 6.0 iti tebhyo yajñaṃ vyācaṣṭa //
MS, 1, 4, 12, 10.0 tathā vai te yajñaṃ vidhāsyāmo yathā yajamāno yajamānaṃ bhrātṛvyam abhibhaviṣyasi //
MS, 1, 4, 12, 11.0 iti tasmā āhutīr yajñaṃ vyadadhuḥ //
MS, 1, 4, 12, 13.0 abhi bhrātṛvyaṃ yajñena bhavati ya evaṃ veda //
MS, 1, 4, 12, 64.0 iti dakṣiṇīyeṣv eva yajñaṃ pratiṣṭhāpayaty askannam avikṣubdham //
MS, 1, 4, 13, 12.0 atha yasya puroḍāśau kṣāyatas taṃ yajñaṃ varuṇo gṛhṇāti //
MS, 1, 4, 13, 14.0 yajño hi yajñasya prāyaścittiḥ //
MS, 1, 4, 13, 14.0 yajño hi yajñasya prāyaścittiḥ //
MS, 1, 4, 13, 15.0 atha yo 'dakṣiṇena yajñena yajate taṃ yajamānaṃ vidyāt //
MS, 1, 4, 13, 16.0 adakṣiṇena hi vā ayaṃ yajñena yajate //
MS, 1, 4, 14, 2.0 agnir vai sarvā devatā viṣṇur yajñaḥ //
MS, 1, 4, 14, 3.0 devatāś caiva yajñaṃ cālabhya darśapūrṇamāsā ālabhate //
MS, 1, 4, 14, 11.0 iti yajño vā ākūtaṃ dakṣiṇākūtiḥ //
MS, 1, 4, 14, 19.0 iti prajāpatir vai bhago yajñaḥ kratuḥ //
MS, 1, 4, 15, 3.0 yajñaḥ kratuḥ //
MS, 1, 5, 1, 14.2 upa yajñaṃ haviś ca naḥ //
MS, 1, 5, 5, 2.0 ayajño vā eṣa yatra stomo na yujyate //
MS, 1, 5, 6, 4.0 prāṇāpānau vā etan mukhato yajñasya dhīyete //
MS, 1, 5, 9, 23.0 rocate ha vā asya yajño vā brahma vā ya evaṃ veda //
MS, 1, 5, 12, 29.0 yajño yajño vai samṛcchate //
MS, 1, 5, 12, 29.0 yajño yajño vai samṛcchate //
MS, 1, 5, 12, 33.0 vṛṅkte 'nyasya yajñam //
MS, 1, 5, 12, 34.0 nāsyānyo yajñaṃ vṛṅkte //
MS, 1, 5, 12, 35.0 sa yajño bhavaty ayajñā itaraḥ //
MS, 1, 6, 2, 12.1 vayaṃ nāma prabravāmā ghṛtasyāsmin yajñe dhārayāmā namobhiḥ /
MS, 1, 6, 4, 27.0 gāyatrīṃ vai devā yajñam accha prāhiṇvan //
MS, 1, 6, 4, 33.0 yajñamukhaṃ vā agnīt //
MS, 1, 6, 4, 34.0 yajñamukhenaiva yajñamukhaṃ samardhayati //
MS, 1, 6, 4, 34.0 yajñamukhenaiva yajñamukhaṃ samardhayati //
MS, 1, 6, 4, 38.0 etau vai yajñasya mātā ca pitā ca yad dhenuś cānaḍvāṃś ca //
MS, 1, 6, 5, 15.0 yajñam asya devā upajīvanti varṣaṃ manuṣyāḥ //
MS, 1, 6, 5, 29.0 tad dvedhā yajñaḥ satye pratyaṣṭhād dvedhā yajñapatiḥ //
MS, 1, 6, 5, 34.0 tad dvedhā yajñaḥ satye pratyaṣṭhād dvedhā yajñapatiḥ //
MS, 1, 6, 5, 39.0 tad dvedhā yajñaḥ satye pratyaṣṭhād dvedhā yajñapatiḥ //
MS, 1, 6, 5, 47.0 tad dvedhā yajñaḥ satye pratyaṣṭhād dvedhā yajñapatiḥ //
MS, 1, 6, 6, 35.0 agninā vai devatayā viṣṇunā yajñena devā asurān pravlīya vajreṇānvavāsṛjan //
MS, 1, 6, 6, 37.0 tad yathaiva devā asurān agninā devatayā viṣṇunā yajñena pravlīya vajreṇānvavāsṛjann evam eva yajamānaḥ sapatnaṃ bhrātṛvyam agninā devatayā viṣṇunā yajñena pravlīya vajreṇānvavasṛjati ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 6, 37.0 tad yathaiva devā asurān agninā devatayā viṣṇunā yajñena pravlīya vajreṇānvavāsṛjann evam eva yajamānaḥ sapatnaṃ bhrātṛvyam agninā devatayā viṣṇunā yajñena pravlīya vajreṇānvavasṛjati ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 7, 40.0 tasmād varaṇo yajñāvacaraḥ syāt //
MS, 1, 6, 8, 23.0 agnir vai sarvā devatā viṣṇur yajñaḥ //
MS, 1, 6, 8, 24.0 devatāś caiva yajñaṃ cālabdha //
MS, 1, 6, 8, 26.0 yad viṣṇave viṣṇur vai yajño yajñam evālabdha //
MS, 1, 6, 8, 26.0 yad viṣṇave viṣṇur vai yajño yajñam evālabdha //
MS, 1, 6, 10, 19.1 tad yajñasya kriyate /
MS, 1, 6, 10, 37.0 yaddhutvā na juhuyād vi yajñaṃ chindyāj jīyeta vā pra vā mīyeta //
MS, 1, 6, 12, 20.0 tasmād etau yajñe na yajante //
MS, 1, 6, 12, 64.0 tasmād etau yajñāvacarau //
MS, 1, 6, 12, 73.0 tasmād etau yajñāvacarau //
MS, 1, 6, 12, 79.0 tasmād eṣa yajñāvacaraḥ //
MS, 1, 6, 13, 20.0 so 'bravīt sakṛd vāva devāḥ sarveṇa sākaṃ svargaṃ lokaṃ samārukṣann itaḥpradānāt tu yajñam upajīviṣyantīti //
MS, 1, 7, 1, 5.1 trayastriṃśat tantavo yaṃ vitanvata imaṃ ca yajñaṃ sudhayā dadante /
MS, 1, 7, 1, 5.2 tebhiś chidram apidadhmo yad atra svāhā yajño apyetu devān //
MS, 1, 7, 1, 6.1 mano jyotir juṣatām ājyasya vicchinnaṃ yajñaṃ sam imaṃ dadhātu /
MS, 1, 7, 1, 6.2 imaṃ yajñaṃ saptatantuṃ tataṃ nā ā devā yantu sumanasyamānāḥ //
MS, 1, 7, 1, 7.1 bṛhaspatir no haviṣā ghṛtena vicchinnaṃ yajñaṃ sam imaṃ dadhātu /
MS, 1, 7, 3, 26.0 yajñamukhaṃ vai prayājāḥ //
MS, 1, 7, 3, 27.0 yat prayājān antariyād yajñamukham antariyāt //
MS, 1, 7, 4, 8.0 atho ubhayata eṣa yajñasyāśiṣa ṛdhnoti //
MS, 1, 7, 4, 10.0 atha kasmād ājyabhāgā ijyete iti cakṣuṣī vā ete yajñasya yad ājyabhāgau //
MS, 1, 7, 4, 11.0 yad ājyabhāgā antariyāc cakṣuṣī yajñasyāntariyāt //
MS, 1, 7, 4, 20.0 yajñena vā eṣa vyṛdhyate yo 'gnim utsādayate //
MS, 1, 7, 4, 21.0 pāṅkto yajñaḥ //
MS, 1, 7, 4, 22.0 yat pañcakapālo yajñam eva punar ālabhate //
MS, 1, 7, 5, 19.0 itaḥpradānāddhi devā yajñam upajīvanti //
MS, 1, 8, 1, 22.0 agnau sarvān yajñānt saṃsthāpayanti //
MS, 1, 8, 2, 34.0 yad abhiprokṣeddhatena yajñena yajeta //
MS, 1, 8, 3, 13.0 yajño hi yajñasya prāyaścittiḥ //
MS, 1, 8, 3, 13.0 yajño hi yajñasya prāyaścittiḥ //
MS, 1, 8, 3, 15.0 yajño hi yajñasya prāyaścittiḥ //
MS, 1, 8, 3, 15.0 yajño hi yajñasya prāyaścittiḥ //
MS, 1, 8, 3, 17.0 varuṇo vā etad yajñasya gṛhṇāti yad ārchati //
MS, 1, 8, 4, 28.0 tad āhuḥ kanīyāṃsaṃ vā eṣa yajñakratum upaiti kanīyasīṃ prajāṃ kanīyasaḥ paśūn kanīyo 'nnādyam //
MS, 1, 8, 4, 31.0 yajñasyābhikrāntyai //
MS, 1, 8, 4, 32.0 tad āhur jyāyāṃsaṃ vā eṣa yajñakratum upaiti bhūyasīṃ prajāṃ bhūyasaḥ paśūn bhūyo 'nnādyaṃ vasīyān bhavaty ardhuko 'sya putraḥ kaniṣṭho bhavatīti //
MS, 1, 8, 4, 36.0 apakrāntiḥ sā yajñasya //
MS, 1, 8, 4, 38.0 prataraṃ vā yajñasyābhikrāntyai //
MS, 1, 8, 5, 4.0 na vā etasmād ṛte yajño 'sti //
MS, 1, 8, 5, 13.0 uttarāhutir bhūyo hotavyā yajñasyābhikrāntyai //
MS, 1, 8, 5, 22.0 parāparaiva hotavyā yajñasyābhikrāntyai //
MS, 1, 8, 5, 59.0 evaṃ hi yajñaḥ paryāvartate //
MS, 1, 8, 6, 43.0 tiro vā ījānād yajño bhavati //
MS, 1, 8, 6, 69.0 agnihotre vai sarve yajñakratavaḥ //
MS, 1, 8, 6, 70.0 sarvān yajñakratūn avarunddhe ya evaṃ vidvān agnihotraṃ juhoti //
MS, 1, 8, 7, 67.0 madhyato vā eṣa yajñaḥ pratato yad agnihotram //
MS, 1, 8, 7, 69.0 madhyato hy etad yajñasya dīyate yad agnihotre //
MS, 1, 8, 8, 18.0 tamo vā etasya yajñaṃ yuvate yasyāhute 'gnihotre pūrvo 'gnir anugacchati //
MS, 1, 8, 8, 19.0 yad agnaye jyotiṣmate jyotiṣaivāsya yajñaṃ samardhayati //
MS, 1, 8, 8, 21.0 yad vāruṇo varuṇād evāsyādhi yajñaṃ spṛṇoti //
MS, 1, 8, 9, 9.0 mitro vā etasya yajñaṃ yuvate yasyāhutam agnihotraṃ sūryo 'bhyudeti //
MS, 1, 8, 9, 11.0 yan maitro mitrād evāsyādhi yajñaṃ spṛṇoti //
MS, 1, 8, 9, 12.0 atha yat sauryo 'munaivāsyādityena purastād yajñaṃ samardhayati //
MS, 1, 8, 9, 50.1 trayastriṃśat tantavo yaṃ vitanvata imaṃ ca yajñaṃ sudhayā dadante /
MS, 1, 8, 9, 50.2 tebhiś chidram apidadhmo yad atra svāhā yajño apyetu devān //
MS, 1, 8, 9, 52.0 etāvanto vai yajñasya tantavaḥ //
MS, 1, 8, 9, 59.0 viṣṇoḥ svid eva yajñasya vikrāntam akaḥ //
MS, 1, 9, 3, 2.0 so 'kāmayata yajño bhūtvā prajāḥ sṛjeyeti //
MS, 1, 9, 3, 3.0 sa daśahotāraṃ yajñam ātmānaṃ vyadhatta //
MS, 1, 9, 5, 62.0 yajñamukhaṃ sāmidhenyaḥ //
MS, 1, 9, 5, 63.0 mithunaṃ vāvāsyaitad yajñamukhe dadhāti //
MS, 1, 9, 5, 66.0 indraṃ vāvāsyaitad yajñe 'jījanat //
MS, 1, 9, 5, 67.0 sendreṇa yajñena yajate //
MS, 1, 9, 5, 78.0 yajñamukhaṃ bahiṣpavamānam //
MS, 1, 9, 5, 79.0 mithunaṃ vāvāsyaitad yajñamukhe dadhāti //
MS, 1, 9, 6, 41.0 yo yajñasya saṃsthām anu pāpīyān manyeta taṃ saptahotrā yājayet //
MS, 1, 9, 7, 1.0 brahmavādino vadanti yad eko yajñaś caturhotātha kasmāt sarve caturhotāra ucyantā iti //
MS, 1, 9, 7, 2.0 catvāro vā ete yajñāḥ //
MS, 1, 9, 7, 15.0 caturhotāro vai yajñasya yoniḥ //
MS, 1, 9, 7, 16.0 caturhotṛbhyo 'dhi yajño nirmitaḥ //
MS, 1, 9, 8, 2.0 te vai samāvad eva yajñe kurvāṇā āyan //
MS, 1, 9, 8, 5.0 te devā abruvann etemaṃ yajñaṃ tira upary asurebhyas taṃsyāmahā iti //
MS, 1, 9, 8, 9.0 tam eṣāṃ yajñam asurā nānvavāyan //
MS, 1, 9, 8, 12.0 tad ya evaṃ veda tira upari bhrātṛvyād yajñaṃ tanute //
MS, 1, 9, 8, 15.0 etair eva juhuyāt samṛtayajñe //
MS, 1, 9, 8, 17.0 etāvān vai yajñaḥ //
MS, 1, 9, 8, 18.0 yāvān eva yajñas taṃ vṛṅkte //
MS, 1, 9, 8, 19.0 sayajño bhavati //
MS, 1, 9, 8, 20.0 ayajñā itare //
MS, 1, 9, 8, 28.0 yajñenaiva yajñam ālabdha //
MS, 1, 9, 8, 28.0 yajñenaiva yajñam ālabdha //
MS, 1, 9, 8, 29.0 dakṣiṇato vai devān asurā yajñam ajayan //
MS, 1, 10, 2, 2.1 praghāsyān havāmahe maruto yajñavāhasaḥ /
MS, 1, 10, 5, 8.0 agniṣṭomād vaiśvadevaṃ yajñakratuṃ nirmāya prajāpatiḥ prajā asṛjata //
MS, 1, 10, 5, 9.0 ukthyād varuṇapraghāsān yajñakratuṃ nirmāyemāḥ prajā varuṇenāgrāhayat //
MS, 1, 10, 5, 10.0 atirātrāt sākamedhān yajñakratuṃ nirmāyendro vṛtram ahan //
MS, 1, 10, 5, 13.0 saṃvatsaro vai yajñaḥ //
MS, 1, 10, 5, 14.0 yajñaḥ prajāpatiḥ //
MS, 1, 10, 6, 13.0 atho amutaḥpradānāddhi manuṣyā yajñam upajīvanti //
MS, 1, 10, 9, 12.0 tanūnapād vai yajño 'prasṛtaḥ //
MS, 1, 10, 9, 15.0 aprasṛto hi tarhi yajñaḥ //
MS, 1, 10, 9, 17.0 prasṛto hi tarhi yajñaḥ //
MS, 1, 10, 9, 33.0 na vā eṣa suyajña iva //
MS, 1, 10, 9, 35.0 yad avyavānaṃ yajati tena yajñaḥ kriyate //
MS, 1, 10, 9, 48.1 ṛtvijaḥ prāśnanti vājino me yajñaṃ vahān iti /
MS, 1, 10, 11, 1.0 ṛtaṃ vai satyaṃ yajñaḥ //
MS, 1, 10, 13, 44.0 yad vai yajñasya svagākṛtiṃ na prāpnoti tad varuṇo gṛhṇāti //
MS, 1, 10, 15, 27.3 ājyabhāgau yajati yajñatāyai //
MS, 1, 10, 16, 11.0 nirṛtir vā etad yajñasya gṛhṇāti yat stry aśnāti //
MS, 1, 10, 17, 21.0 yad eṣa pitṛyajñas tenaivāsya pitaro 'bhīṣṭāḥ prītā bhavanti //
MS, 1, 10, 17, 32.0 na vai dhānābhir na manthena yajñaḥ //
MS, 1, 10, 17, 33.0 yad eṣa puroḍāśas tena yajñaḥ //
MS, 1, 10, 17, 38.0 na vai dhānābhir na puroḍāśena pitṛyajñaḥ //
MS, 1, 10, 17, 39.0 yad eṣa manthas tena pitṛyajñaḥ //
MS, 1, 10, 17, 49.0 pitṛyajño hi //
MS, 1, 10, 17, 51.1 yajño hi /
MS, 1, 10, 17, 67.0 gārhapatye śṛtaṃ kurvanti yajñatāyai //
MS, 1, 10, 18, 36.0 pāṅkto yajñaḥ //
MS, 1, 10, 18, 37.0 yāvān eva yajñas tam ālabdha //
MS, 1, 10, 19, 12.0 amuṃ vā ete lokaṃ nigacchanti ye pitṛyajñena caranti //
MS, 1, 10, 19, 16.0 pitṝn vā etad yajño 'gan //
MS, 1, 10, 19, 17.0 pāṅkto yajñaḥ //
MS, 1, 10, 19, 18.0 yat paṅktyā punar āyanti sahaiva yajñenāyanti //
MS, 1, 11, 1, 1.1 deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāya /
MS, 1, 11, 3, 14.0 āyur yajñena kalpate //
MS, 1, 11, 3, 15.0 prāṇo yajñena kalpate //
MS, 1, 11, 3, 16.0 cakṣur yajñena kalpate //
MS, 1, 11, 3, 17.0 śrotraṃ yajñena kalpate //
MS, 1, 11, 3, 18.0 mano yajñena kalpate //
MS, 1, 11, 3, 19.0 vāg yajñena kalpate //
MS, 1, 11, 3, 20.0 brahmā yajñena kalpate //
MS, 1, 11, 3, 21.0 pṛṣṭhaṃ yajñena kalpate //
MS, 1, 11, 3, 22.0 svar yajñena kalpate //
MS, 1, 11, 3, 23.0 yajño yajñena kalpate //
MS, 1, 11, 3, 23.0 yajño yajñena kalpate //
MS, 1, 11, 5, 1.0 devā vai nānā yajñān apaśyan //
MS, 1, 11, 5, 10.0 sa eṣa svārājyo yajñaḥ //
MS, 1, 11, 5, 14.0 devā vai nānā yajñān āharan //
MS, 1, 11, 5, 21.0 sa eṣa svārājyo yajñaḥ //
MS, 1, 11, 5, 39.0 yā bṛhadrathantarayor yajñād enaṃ tayāgacchati //
MS, 1, 11, 5, 40.0 yā paśuṣu taya ṛteyajñam //
MS, 1, 11, 6, 11.0 deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāyeti //
MS, 1, 11, 6, 13.0 utsannayajño vā eṣa //
MS, 1, 11, 6, 35.0 utsannayajño vā eṣa //
MS, 1, 11, 6, 36.0 saṃvatsarād vā adhy utsannayajño 'varudhyate //
MS, 1, 11, 7, 3.0 atho prajāpatir vai brahmā yajñasya //
MS, 1, 11, 8, 2.0 atho anvārambho vā eṣa yajñasya //
MS, 1, 11, 8, 4.0 āyur yajñena kalpate //
MS, 1, 11, 8, 5.0 prāṇo yajñena kalpate //
MS, 1, 11, 9, 3.0 athaite paśavā ālabhyante yajñakratūnām avaruddhyai //
MS, 1, 11, 9, 20.0 vācā yajñaḥ saṃtataḥ //
MS, 1, 11, 9, 21.0 vācaiva yajñaṃ saṃtanoti //
MS, 1, 11, 9, 22.0 yad vai yajñasya vidvān na karoti yac cāvidvān antareti tac chidram //
MS, 1, 11, 9, 39.0 yad vai yajñasyātiricyate 'muṃ taṃ lokam abhyatiricyate //
MS, 1, 11, 9, 42.0 yad bṛhatā stuvate indriye vā etad vīrye tato yajñasya yajamānaḥ pratitiṣṭhati //
MS, 2, 1, 7, 5.0 viṣṇur yajñaḥ //
MS, 2, 1, 7, 6.0 yajñena yajñam //
MS, 2, 1, 7, 6.0 yajñena yajñam //
MS, 2, 1, 7, 35.0 viṣṇur yajñaḥ //
MS, 2, 1, 7, 36.0 devatāś caiva yajñaṃ cāstṛtyai madhyataḥ praviśati //
MS, 2, 1, 7, 41.0 viṣṇur yajñaḥ //
MS, 2, 1, 7, 42.0 yajñena yajñam //
MS, 2, 1, 7, 42.0 yajñena yajñam //
MS, 2, 1, 7, 50.0 viṣṇur yajñaḥ //
MS, 2, 1, 7, 51.0 yajñena yajñam //
MS, 2, 1, 7, 51.0 yajñena yajñam //
MS, 2, 1, 7, 61.0 yajñam evaitayāpnoti //
MS, 2, 2, 2, 32.0 sarvaṃ brahmaṇi yajñaṃ pratiṣṭhāpayati //
MS, 2, 2, 9, 22.0 indrāyārkavate 'śvamedhavatā ekādaśakapālaṃ nirvaped yaḥ kāmayeta mahāyajño mopanamed iti //
MS, 2, 2, 9, 25.0 tābhyāṃ mahāyajñam ālabhate //
MS, 2, 3, 1, 36.0 yajñasya gopīthāya //
MS, 2, 3, 1, 47.0 yajñasya gopīthāya //
MS, 2, 3, 1, 53.0 yan nānā juhuyād vikarṣaḥ sa yajñasya //
MS, 2, 3, 4, 26.1 yajña āyuḥ //
MS, 2, 3, 5, 5.0 viṣṇur yajñaḥ //
MS, 2, 3, 5, 6.0 devatābhiś caivāsmin yajñena cāyur dadhāti //
MS, 2, 3, 5, 48.0 yajñenāsmā āyur dadhāti //
MS, 2, 3, 6, 6.0 pāṅkto yajñaḥ //
MS, 2, 4, 1, 49.0 ārtayajña iva hy eṣa //
MS, 2, 4, 5, 1.0 sarvābhyo devatābhyo yajña āhṛtyā iti //
MS, 2, 4, 5, 3.0 sarvo vā eṣa yajñaḥ //
MS, 2, 4, 5, 4.0 sarvābhyo hi devatābhyo yajña āhriyate //
MS, 2, 4, 5, 6.0 sarvāṇi hi chandāṃsi yajñe prayujyante //
MS, 2, 4, 5, 8.0 sarvo vā eṣa yajñaḥ //
MS, 2, 4, 5, 9.0 sarveṇaivainaṃ yajñenābhicarati //
MS, 2, 4, 5, 14.0 sarvo vā eṣa yajñaḥ //
MS, 2, 4, 5, 15.0 sarveṇaivāsmai yajñena prāyaścittiṃ vindati //
MS, 2, 4, 5, 28.0 vāsa iva vai yajña ūyate //
MS, 2, 5, 1, 48.0 adhīvāso deyo yajñasya tena rūpāṇy āptvāvarunddhe //
MS, 2, 5, 3, 2.0 te vai samāvad eva yajñe kurvāṇā āyan //
MS, 2, 5, 3, 53.0 tān vai varuṇenaiva grāhayitvā viṣṇunā yajñena prāṇudata //
MS, 2, 5, 3, 58.0 varuṇenaivainān grāhayitvā viṣṇunā yajñena praṇudate //
MS, 2, 5, 7, 1.0 chandāṃsi vai yajñāya nātiṣṭhanta //
MS, 2, 7, 1, 5.2 imaṃ me deva savitar yajñaṃ praṇaya devāyuvam /
MS, 2, 7, 3, 8.1 sīda hotaḥ sva u loke cikitvānt sādayā yajñaṃ sukṛtasya yonau /
MS, 2, 7, 7, 3.2 juṣṭaṃ devebhya idam astu havyam ariṣṭā tvam udihi yajñe asmin //
MS, 2, 7, 14, 2.1 abhyāvartasva pṛthivi yajñena payasā saha /
MS, 2, 7, 15, 14.1 bhuvo yajñasya rajasaś ca netā yatrā niyudbhiḥ sacase śivābhiḥ /
MS, 2, 7, 16, 8.1 mahī dyauḥ pṛthivī ca na imaṃ yajñaṃ mimikṣatām /
MS, 2, 9, 1, 1.2 vātajavair balavadbhir manojavair asmin yajñe mama havyāya śarva //
MS, 2, 10, 1, 3.3 semaṃ no yajñaṃ pāvakavarṇaṃ śivaṃ kṛdhi //
MS, 2, 10, 1, 8.2 ahutādo haviṣo yajñe asmint svayaṃ pibantu madhuno ghṛtasya //
MS, 2, 10, 4, 11.1 indra eṣāṃ netā bṛhaspatir dakṣiṇā yajñaḥ pura etu somaḥ /
MS, 2, 10, 5, 1.2 pañca diśo daivīr yajñam avantu devīr apāmatiṃ durmatiṃ bādhamānāḥ /
MS, 2, 10, 5, 1.3 rāyaspoṣe yajñapatim ābhajantī rāyaspoṣe adhi yajño asthāt //
MS, 2, 10, 5, 2.2 taptaṃ gharmaṃ parigṛhyāyajantorjā yad yajñam aśamanta devāḥ //
MS, 2, 10, 5, 3.2 parigṛhya yajñam āyan //
MS, 2, 10, 5, 5.2 turīyo yajño yatra havyam eti tato vākā āśiṣo no juṣantām //
MS, 2, 10, 5, 9.1 sumnahūr yajña ā ca vakṣad yakṣad agnir devo devaṃ ā ca vakṣat /
MS, 2, 10, 5, 9.2 devahūr yajña ā ca vakṣad yakṣad agnir devo devaṃ ā ca vakṣat //
MS, 2, 10, 6, 4.2 yajñaṃ ye viśvatodhāraṃ suvidvāṃso vitenire //
MS, 2, 11, 1, 15.0 mitāsaś ca saṃmitāso na ūtaye sabharaso maruto yajñe asmin //
MS, 2, 11, 5, 10.0 grāmyāś ca me paśava āraṇyāś ca yajñena kalpantām //
MS, 2, 11, 6, 6.0 śakvarīr aṅgulayo diśaś ca me yajñena kalpantām //
MS, 2, 11, 6, 9.0 ahorātre ūrvaṣṭīve bṛhadrathantare ca me yajñena kalpetām //
MS, 2, 11, 6, 25.0 oṣadhayo vanaspatayo diśaś ca me yajñena kalpantām //
MS, 2, 12, 2, 13.0 bhujī suparṇo yajño gandharvaḥ //
MS, 2, 12, 3, 6.1 iṣṭo yajño bhṛgubhir draviṇodā yatibhir āśīrdā vasubhiḥ /
MS, 2, 12, 4, 8.2 tenemaṃ yajñaṃ no vaha svar deveṣu gantave //
MS, 2, 12, 6, 2.3 madhvā yajñaṃ nakṣati prīṇānaḥ //
MS, 2, 12, 6, 7.2 imaṃ yajñam avatām adhvaraṃ naḥ //
MS, 2, 13, 9, 10.1 yajñāyajñā vo agnaye girāgirā ca dakṣase /
MS, 2, 13, 9, 10.1 yajñāyajñā vo agnaye girāgirā ca dakṣase /
MS, 2, 13, 10, 6.1 catuṣṭomam adadhād yā turīyā yajñasya pakṣā ṛṣayo bhavantī /
MS, 2, 13, 15, 23.0 sā yajñaṃ garbham adhatthāḥ //
MS, 2, 13, 22, 3.2 ajuṣanta maruto yajñam etaṃ vṛṣṭidyāvānam amṛtaṃ svarvidam //
MS, 2, 13, 22, 4.2 saṃvatsaraḥ parameṣṭhī dhṛtavrato yajñaṃ naḥ pātu rajasaḥ parasmāt //
MS, 3, 2, 10, 2.0 trivṛd vai yajñamukham //
MS, 3, 2, 10, 3.0 mukhato vā etad yajñamukhaṃ dadhāti //
MS, 3, 2, 10, 15.0 trivṛd vai yajñamukham //
MS, 3, 2, 10, 16.0 mukhato vā etad yajñamukhaṃ dadhāti //
MS, 3, 6, 9, 16.0 vratena yajñaḥ saṃtataḥ //
MS, 3, 6, 9, 17.0 vratenaiva yajñaṃ saṃtanoti //
MS, 3, 6, 9, 40.0 yat paryāvarteta yajñāt paryāvarteta //
MS, 3, 6, 9, 43.0 yajño vai devānāṃ na samabhavat //
MS, 3, 6, 9, 45.0 yad bhṛtiṃ vanute yajñasya saṃbhūtyai //
MS, 3, 6, 9, 52.0 āpo vai yajñaḥ //
MS, 3, 6, 9, 53.0 yad apo dīkṣito 'vagāheta yajñam avakṛśnīyāt //
MS, 3, 6, 9, 63.0 na vai dīkṣitaṃ tarantaṃ yajño 'nutarati //
MS, 3, 6, 9, 65.0 sahaiva yajñena tarati //
MS, 3, 7, 4, 1.27 atho bahv eva yajñasyāvarunddhe /
MS, 3, 7, 4, 2.19 pāṅkto yajñaḥ /
MS, 3, 7, 4, 2.20 yāvān eva yajñas tam ālabdhaḥ /
MS, 3, 7, 4, 2.48 yajño yad agre devānām agacchat taṃ rakṣāṃsy ajighāṃsan /
MS, 3, 7, 4, 2.51 yat kṣaumam upanahyati sarvābhir vā etad devatābhir yajñād rakṣāṃsy apahanti /
MS, 3, 7, 4, 2.52 atho sarvābhir eva devatābhir yajñaṃ samardhayati //
MS, 3, 9, 6, 5.0 yajño vai prajāpatiḥ //
MS, 3, 9, 6, 7.0 yajñam evaitābhir yajamānā āprīṇīte //
MS, 3, 10, 3, 11.0 yajñasya parigṛhītyai //
MS, 3, 11, 1, 2.1 narāśaṃsaḥ prati śūro mimānas tanūnapāt prati yajñasya dhāma /
MS, 3, 11, 1, 3.2 puraṃdaro gotrabhṛd vajrabāhur āyātu yajñam upa no juṣāṇaḥ //
MS, 3, 11, 1, 7.2 mūrdhan yajñasya madhunā dadhānā prācīnaṃ jyotir haviṣā vṛdhātaḥ //
MS, 3, 11, 1, 9.2 vṛṣā yajan vṛṣaṇaṃ bhūriretā mūrdhan yajñasya samanaktu devān //
MS, 3, 11, 4, 3.2 dadhānā abhyanūṣata haviṣā yajña indriyam //
MS, 3, 11, 4, 6.2 sutrāmā yaśasā balaṃ dadhānā yajñam āśata //
MS, 3, 11, 7, 7.1 surāvantaṃ barhiṣadaṃ suvīraṃ yajñaṃ hinvanti mahiṣā namobhiḥ /
MS, 3, 11, 8, 8.6 dyāvāpṛthivyoḥ pratitiṣṭhāmi yajñe //
MS, 3, 11, 9, 1.2 aśvinā yajñaṃ savitā sarasvatīndrasya rūpaṃ varuṇo bhiṣajyan //
MS, 3, 11, 10, 13.2 teṣāṃ lokaḥ svadhā namo yajño deveṣu kalpatām //
MS, 3, 11, 10, 20.3 pavitram asi yajñasya pavitraṃ yajamānasya /
MS, 3, 11, 11, 11.1 svāhā yajñaṃ varuṇaḥ sukṣatro bheṣajaṃ karat /
MS, 3, 16, 1, 4.2 atrā pūṣṇaḥ prathamo bhāga eti yajñaṃ devebhyaḥ prativedayann ajaḥ //
MS, 3, 16, 1, 6.2 tena yajñena svaraṃkṛtena sviṣṭena vakṣaṇā āpṛṇadhvam //
MS, 3, 16, 2, 6.1 antarā mitrāvaruṇā carantī mukhaṃ yajñānām abhi saṃvidāne /
MS, 3, 16, 2, 8.1 ādityair no bhāratī vaṣṭu yajñaṃ sarasvatī saha rudrair na āvīt /
MS, 3, 16, 2, 12.1 prajāpates tapasā vāvṛdhānaḥ sadyo jāto dadhiṣe yajñam agne /
MS, 3, 16, 4, 10.1 svarvatī sudughā naḥ payasvatīmaṃ yajñam avatu yā ghṛtācī /
MS, 3, 16, 4, 13.1 anv adya no anumatir yajñaṃ deveṣu manyatām /