Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 44, 1.2 ā dāśuṣe jātavedo vahā tvam adyā devāṁ uṣarbudhaḥ //
ṚV, 1, 44, 4.2 devāṁ acchā yātave jātavedasam agnim īḍe vyuṣṭiṣu //
ṚV, 1, 45, 3.1 priyamedhavad atrivaj jātavedo virūpavat /
ṚV, 1, 50, 1.1 ud u tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ /
ṚV, 1, 59, 5.1 divaś cit te bṛhato jātavedo vaiśvānara pra ririce mahitvam /
ṚV, 1, 77, 5.1 evāgnir gotamebhir ṛtāvā viprebhir astoṣṭa jātavedāḥ /
ṚV, 1, 78, 1.1 abhi tvā gotamā girā jātavedo vicarṣaṇe /
ṚV, 1, 79, 4.2 asme dhehi jātavedo mahi śravaḥ //
ṚV, 1, 94, 1.1 imaṃ stomam arhate jātavedase ratham iva sam mahemā manīṣayā /
ṚV, 1, 99, 1.1 jātavedase sunavāma somam arātīyato ni dahāti vedaḥ /
ṚV, 1, 127, 1.1 agniṃ hotāram manye dāsvantaṃ vasuṃ sūnuṃ sahaso jātavedasaṃ vipraṃ na jātavedasam /
ṚV, 1, 127, 1.1 agniṃ hotāram manye dāsvantaṃ vasuṃ sūnuṃ sahaso jātavedasaṃ vipraṃ na jātavedasam /
ṚV, 2, 2, 1.1 yajñena vardhata jātavedasam agniṃ yajadhvaṃ haviṣā tanā girā /
ṚV, 2, 2, 12.1 ubhayāso jātavedaḥ syāma te stotāro agne sūrayaś ca śarmaṇi /
ṚV, 2, 4, 1.2 mitra iva yo didhiṣāyyo bhūd deva ādeve jane jātavedāḥ //
ṚV, 3, 1, 20.2 mahānti vṛṣṇe savanā kṛtemā janmañjanman nihito jātavedāḥ //
ṚV, 3, 1, 21.1 janmañjanman nihito jātavedā viśvāmitrebhir idhyate ajasraḥ /
ṚV, 3, 2, 8.1 namasyata havyadātiṃ svadhvaraṃ duvasyata damyaṃ jātavedasam /
ṚV, 3, 3, 8.2 adhvarāṇāṃ cetanaṃ jātavedasam pra śaṃsanti namasā jūtibhir vṛdhe //
ṚV, 3, 5, 4.1 mitro agnir bhavati yat samiddho mitro hotā varuṇo jātavedāḥ /
ṚV, 3, 6, 6.2 athā vaha devān deva viśvān svadhvarā kṛṇuhi jātavedaḥ //
ṚV, 3, 10, 3.1 sa ghā yas te dadāśati samidhā jātavedase /
ṚV, 3, 11, 4.1 agniṃ sūnuṃ sanaśrutaṃ sahaso jātavedasam /
ṚV, 3, 11, 8.2 viprāso jātavedasaḥ //
ṚV, 3, 15, 4.2 yajñasya netā prathamasya pāyor jātavedo bṛhataḥ supraṇīte //
ṚV, 3, 17, 2.1 yathāyajo hotram agne pṛthivyā yathā divo jātavedaś cikitvān /
ṚV, 3, 17, 3.1 trīṇy āyūṃṣi tava jātavedas tisra ājānīr uṣasas te agne /
ṚV, 3, 17, 4.1 agniṃ sudītiṃ sudṛśaṃ gṛṇanto namasyāmas tveḍyaṃ jātavedaḥ /
ṚV, 3, 20, 3.1 agne bhūrīṇi tava jātavedo deva svadhāvo 'mṛtasya nāma /
ṚV, 3, 21, 1.1 imaṃ no yajñam amṛteṣu dhehīmā havyā jātavedo juṣasva /
ṚV, 3, 22, 1.2 sahasriṇaṃ vājam atyaṃ na saptiṃ sasavān san stūyase jātavedaḥ //
ṚV, 3, 23, 1.2 jūryatsv agnir ajaro vaneṣv atrā dadhe amṛtaṃ jātavedāḥ //
ṚV, 3, 25, 5.1 agne apāṃ sam idhyase duroṇe nityaḥ sūno sahaso jātavedaḥ /
ṚV, 3, 26, 7.1 agnir asmi janmanā jātavedā ghṛtam me cakṣur amṛtam ma āsan /
ṚV, 3, 28, 1.1 agne juṣasva no haviḥ puroḍāśaṃ jātavedaḥ /
ṚV, 3, 28, 4.1 mādhyandine savane jātavedaḥ puroḍāśam iha kave juṣasva /
ṚV, 3, 28, 6.1 agne vṛdhāna āhutim puroḍāśaṃ jātavedaḥ /
ṚV, 3, 29, 2.1 araṇyor nihito jātavedā garbha iva sudhito garbhiṇīṣu /
ṚV, 3, 29, 4.2 jātavedo ni dhīmahy agne havyāya voḍhave //
ṚV, 3, 57, 6.2 tām asmabhyam pramatiṃ jātavedo vaso rāsva sumatiṃ viśvajanyām //
ṚV, 4, 1, 20.2 agnir devānām ava āvṛṇānaḥ sumṛᄆīko bhavatu jātavedāḥ //
ṚV, 4, 3, 8.2 prati bravo 'ditaye turāya sādhā divo jātavedaś cikitvān //
ṚV, 4, 5, 11.1 ṛtaṃ voce namasā pṛcchyamānas tavāśasā jātavedo yadīdam /
ṚV, 4, 5, 12.1 kiṃ no asya draviṇaṃ kaddha ratnaṃ vi no voco jātavedaś cikitvān /
ṚV, 4, 12, 1.2 sa su dyumnair abhy astu prasakṣat tava kratvā jātavedaś cikitvān //
ṚV, 4, 14, 1.1 praty agnir uṣaso jātavedā akhyad devo rocamānā mahobhiḥ /
ṚV, 4, 58, 8.2 ghṛtasya dhārāḥ samidho nasanta tā juṣāṇo haryati jātavedāḥ //
ṚV, 5, 4, 4.2 juṣasva naḥ samidhaṃ jātaveda ā ca devān haviradyāya vakṣi //
ṚV, 5, 4, 9.1 viśvāni no durgahā jātavedaḥ sindhuṃ na nāvā duritāti parṣi /
ṚV, 5, 4, 10.2 jātavedo yaśo asmāsu dhehi prajābhir agne amṛtatvam aśyām //
ṚV, 5, 4, 11.1 yasmai tvaṃ sukṛte jātaveda u lokam agne kṛṇavaḥ syonam /
ṚV, 5, 5, 1.2 agnaye jātavedase //
ṚV, 5, 9, 1.2 manye tvā jātavedasaṃ sa havyā vakṣy ānuṣak //
ṚV, 5, 22, 2.1 ny agniṃ jātavedasaṃ dadhātā devam ṛtvijam /
ṚV, 5, 26, 7.1 ny agniṃ jātavedasaṃ hotravāhaṃ yaviṣṭhyam /
ṚV, 5, 43, 10.1 ā nāmabhir maruto vakṣi viśvān ā rūpebhir jātavedo huvānaḥ /
ṚV, 6, 4, 2.2 viśvāyur yo amṛto martyeṣūṣarbhud bhūd atithir jātavedāḥ //
ṚV, 6, 5, 3.2 ata inoṣi vidhate cikitvo vy ānuṣag jātavedo vasūni //
ṚV, 6, 8, 1.1 pṛkṣasya vṛṣṇo aruṣasya nū sahaḥ pra nu vocaṃ vidathā jātavedasaḥ /
ṚV, 6, 10, 1.2 pura ukthebhiḥ sa hi no vibhāvā svadhvarā karati jātavedāḥ //
ṚV, 6, 12, 4.1 sāsmākebhir etarī na śūṣair agni ṣṭave dama ā jātavedāḥ /
ṚV, 6, 15, 7.2 vipraṃ hotāram puruvāram adruhaṃ kaviṃ sumnair īmahe jātavedasam //
ṚV, 6, 15, 13.1 agnir hotā gṛhapatiḥ sa rājā viśvā veda janimā jātavedāḥ /
ṚV, 6, 16, 29.1 suvīraṃ rayim ā bhara jātavedo vicarṣaṇe /
ṚV, 6, 16, 30.1 tvaṃ naḥ pāhy aṃhaso jātavedo aghāyataḥ /
ṚV, 6, 16, 36.1 brahma prajāvad ā bhara jātavedo vicarṣaṇe /
ṚV, 6, 16, 42.1 ā jātaṃ jātavedasi priyaṃ śiśītātithim /
ṚV, 6, 48, 1.2 pra pra vayam amṛtaṃ jātavedasam priyam mitraṃ na śaṃsiṣam //
ṚV, 7, 2, 7.1 viprā yajñeṣu mānuṣeṣu kārū manye vāṃ jātavedasā yajadhyai /
ṚV, 7, 3, 8.2 tābhir naḥ sūno sahaso ni pāhi smat sūrīñ jaritṝñ jātavedaḥ //
ṚV, 7, 5, 7.2 tvam bhuvanā janayann abhi krann apatyāya jātavedo daśasyan //
ṚV, 7, 5, 8.1 tām agne asme iṣam erayasva vaiśvānara dyumatīṃ jātavedaḥ /
ṚV, 7, 9, 4.1 īᄆenyo vo manuṣo yugeṣu samanagā aśucaj jātavedāḥ /
ṚV, 7, 9, 6.2 puruṇīthā jātavedo jarasva yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 12, 2.1 sa mahnā viśvā duritāni sāhvān agni ṣṭave dama ā jātavedāḥ /
ṚV, 7, 13, 2.2 tvaṃ devāṁ abhiśaster amuñco vaiśvānara jātavedo mahitvā //
ṚV, 7, 14, 1.1 samidhā jātavedase devāya devahūtibhiḥ /
ṚV, 7, 17, 3.1 agne vīhi haviṣā yakṣi devān svadhvarā kṛṇuhi jātavedaḥ //
ṚV, 7, 17, 4.1 svadhvarā karati jātavedā yakṣad devāṁ amṛtān piprayac ca //
ṚV, 7, 104, 14.2 kim asmabhyaṃ jātavedo hṛṇīṣe droghavācas te nirṛthaṃ sacantām //
ṚV, 8, 11, 3.1 sa tvam asmad apa dviṣo yuyodhi jātavedaḥ /
ṚV, 8, 11, 4.2 nopa veṣi jātavedaḥ //
ṚV, 8, 11, 5.2 viprāso jātavedasaḥ //
ṚV, 8, 23, 1.1 īᄆiṣvā hi pratīvyaṃ yajasva jātavedasam /
ṚV, 8, 23, 17.2 āyajiṃ tvā manave jātavedasam //
ṚV, 8, 23, 22.1 prathamaṃ jātavedasam agniṃ yajñeṣu pūrvyam /
ṚV, 8, 43, 2.1 asmai te pratiharyate jātavedo vicarṣaṇe /
ṚV, 8, 43, 6.1 kṛṣṇā rajāṃsi patsutaḥ prayāṇe jātavedasaḥ /
ṚV, 8, 43, 23.1 taṃ tvā vayaṃ havāmahe śṛṇvantaṃ jātavedasam /
ṚV, 8, 71, 7.1 uruṣyā ṇo mā parā dā aghāyate jātavedaḥ /
ṚV, 8, 71, 11.1 agniṃ sūnuṃ sahaso jātavedasaṃ dānāya vāryāṇām /
ṚV, 8, 74, 3.1 panyāṃsaṃ jātavedasaṃ yo devatāty udyatā /
ṚV, 8, 74, 5.1 amṛtaṃ jātavedasaṃ tiras tamāṃsi darśatam /
ṚV, 9, 67, 27.2 viśve devāḥ punīta mā jātavedaḥ punīhi mā //
ṚV, 10, 4, 7.1 brahma ca te jātavedo namaś ceyaṃ ca gīḥ sadam id vardhanī bhūt /
ṚV, 10, 6, 5.2 ā yaṃ viprāso matibhir gṛṇanti jātavedasaṃ juhvaṃ sahānām //
ṚV, 10, 8, 5.2 bhuvo apāṃ napāj jātavedo bhuvo dūto yasya havyaṃ jujoṣaḥ //
ṚV, 10, 15, 12.1 tvam agna īḍito jātavedo 'vāḍḍhavyāni surabhīṇi kṛtvī /
ṚV, 10, 15, 13.2 tvaṃ vettha yati te jātavedaḥ svadhābhir yajñaṃ sukṛtaṃ juṣasva //
ṚV, 10, 16, 1.2 yadā śṛtaṃ kṛṇavo jātavedo 'them enam pra hiṇutāt pitṛbhyaḥ //
ṚV, 10, 16, 2.1 śṛtaṃ yadā karasi jātavedo 'them enam pari dattāt pitṛbhyaḥ /
ṚV, 10, 16, 4.2 yās te śivās tanvo jātavedas tābhir vahainaṃ sukṛtām u lokam //
ṚV, 10, 16, 5.2 āyur vasāna upa vetu śeṣaḥ saṃ gacchatāṃ tanvā jātavedaḥ //
ṚV, 10, 16, 9.2 ihaivāyam itaro jātavedā devebhyo havyaṃ vahatu prajānan //
ṚV, 10, 16, 10.1 yo agniḥ kravyāt praviveśa vo gṛham imam paśyann itaraṃ jātavedasam /
ṚV, 10, 45, 1.1 divas pari prathamaṃ jajñe agnir asmad dvitīyam pari jātavedāḥ /
ṚV, 10, 51, 1.2 viśvā apaśyad bahudhā te agne jātavedas tanvo deva ekaḥ //
ṚV, 10, 51, 3.1 aicchāma tvā bahudhā jātavedaḥ praviṣṭam agne apsv oṣadhīṣu /
ṚV, 10, 51, 7.1 kurmas ta āyur ajaraṃ yad agne yathā yukto jātavedo na riṣyāḥ /
ṚV, 10, 61, 14.2 agnir ha nāmota jātavedāḥ śrudhī no hotar ṛtasya hotādhruk //
ṚV, 10, 69, 8.1 tve dhenuḥ sudughā jātavedo 'saścateva samanā sabardhuk /
ṚV, 10, 69, 9.1 devāś cit te amṛtā jātavedo mahimānaṃ vādhryaśva pra vocan /
ṚV, 10, 83, 2.1 manyur indro manyur evāsa devo manyur hotā varuṇo jātavedāḥ /
ṚV, 10, 87, 2.1 ayodaṃṣṭro arciṣā yātudhānān upa spṛśa jātavedaḥ samiddhaḥ /
ṚV, 10, 87, 5.2 pra parvāṇi jātavedaḥ śṛṇīhi kravyāt kraviṣṇur vi cinotu vṛkṇam //
ṚV, 10, 87, 6.1 yatredānīm paśyasi jātavedas tiṣṭhantam agna uta vā carantam /
ṚV, 10, 87, 7.1 utālabdhaṃ spṛṇuhi jātaveda ālebhānād ṛṣṭibhir yātudhānāt /
ṚV, 10, 87, 11.2 tam arciṣā sphūrjayañjātavedaḥ samakṣam enaṃ gṛṇate ni vṛṅdhi //
ṚV, 10, 88, 4.2 sa patatrītvaraṃ sthā jagad yacchvātram agnir akṛṇoj jātavedāḥ //
ṚV, 10, 88, 5.1 yaj jātavedo bhuvanasya mūrdhann atiṣṭho agne saha rocanena /
ṚV, 10, 91, 12.2 vasūyavo vasave jātavedase vṛddhāsu cid vardhano yāsu cākanat //
ṚV, 10, 110, 1.1 samiddho adya manuṣo duroṇe devo devān yajasi jātavedaḥ /
ṚV, 10, 115, 6.1 vājintamāya sahyase supitrya tṛṣu cyavāno anu jātavedase /
ṚV, 10, 140, 3.1 ūrjo napāj jātavedaḥ suśastibhir mandasva dhītibhir hitaḥ /
ṚV, 10, 150, 3.1 tvām u jātavedasaṃ viśvavāraṃ gṛṇe dhiyā /
ṚV, 10, 176, 2.1 pra devaṃ devyā dhiyā bharatā jātavedasam /
ṚV, 10, 188, 1.1 pra nūnaṃ jātavedasam aśvaṃ hinota vājinam /
ṚV, 10, 188, 2.1 asya pra jātavedaso vipravīrasya mīḍhuṣaḥ /
ṚV, 10, 188, 3.1 yā ruco jātavedaso devatrā havyavāhanīḥ /