Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10114
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
somasya mā tavasaṃ vakṣy agne vahniṃ cakartha vidathe yajadhyai / (1.1) Par.?
devāṁ acchā dīdyad yuñje adriṃ śamāye agne tanvaṃ juṣasva // (1.2) Par.?
prāñcaṃ yajñaṃ cakṛma vardhatāṃ gīḥ samidbhir agniṃ namasā duvasyan / (2.1) Par.?
divaḥ śaśāsur vidathā kavīnāṃ gṛtsāya cit tavase gātum īṣuḥ // (2.2) Par.?
mayo dadhe medhiraḥ pūtadakṣo divaḥ subandhur januṣā pṛthivyāḥ / (3.1) Par.?
avindann u darśatam apsv antar devāso agnim apasi svasṝṇām // (3.2) Par.?
avardhayan subhagaṃ sapta yahvīḥ śvetaṃ jajñānam aruṣam mahitvā / (4.1) Par.?
vardhay
3. pl., Impf.
root
subhaga
ac.s.m.
saptan
n.s.n.
yahvī
n.p.f.
śveta
ac.s.m.
jan
Perf., ac.s.m.
aruṣa
ac.s.m.
mahitva.
i.s.n.
śiśuṃ na jātam abhy ārur aśvā devāso agniṃ janiman vapuṣyan // (4.2) Par.?
śiśu
ac.s.m.
na
indecl.
jan
PPP, ac.s.m.
abhi
indecl.
ṛch
3. pl., Perf.
root
aśvā.
n.p.f.
deva
n.p.m.
agni
ac.s.m.
janiman
l.s.n.
vapuṣy.
3. pl., Impf.
root
śukrebhir aṅgai raja ātatanvān kratum punānaḥ kavibhiḥ pavitraiḥ / (5.1) Par.?
śocir vasānaḥ pary āyur apāṃ śriyo mimīte bṛhatīr anūnāḥ // (5.2) Par.?
vavrājā sīm anadatīr adabdhā divo yahvīr avasānā anagnāḥ / (6.1) Par.?
sanā atra yuvatayaḥ sayonīr ekaṃ garbhaṃ dadhire sapta vāṇīḥ // (6.2) Par.?
stīrṇā asya saṃhato viśvarūpā ghṛtasya yonau sravathe madhūnām / (7.1) Par.?
asthur atra dhenavaḥ pinvamānā mahī dasmasya mātarā samīcī // (7.2) Par.?
babhrāṇaḥ sūno sahaso vy adyaud dadhānaḥ śukrā rabhasā vapūṃṣi / (8.1) Par.?
ścotanti dhārā madhuno ghṛtasya vṛṣā yatra vāvṛdhe kāvyena // (8.2) Par.?
pituś cid ūdhar januṣā viveda vy asya dhārā asṛjad vi dhenāḥ / (9.1) Par.?
guhā carantaṃ sakhibhiḥ śivebhir divo yahvībhir na guhā babhūva // (9.2) Par.?
pituś ca garbhaṃ janituś ca babhre pūrvīr eko adhayat pīpyānāḥ / (10.1) Par.?
vṛṣṇe sapatnī śucaye sabandhū ubhe asmai manuṣye ni pāhi // (10.2) Par.?
urau mahāṁ anibādhe vavardhāpo agniṃ yaśasaḥ saṃ hi pūrvīḥ / (11.1) Par.?
ṛtasya yonāv aśayad damūnā jāmīnām agnir apasi svasṝṇām // (11.2) Par.?
akro na babhriḥ samithe mahīnāṃ didṛkṣeyaḥ sūnave bhāṛjīkaḥ / (12.1) Par.?
ud usriyā janitā yo jajānāpāṃ garbho nṛtamo yahvo agniḥ // (12.2) Par.?
apāṃ garbhaṃ darśatam oṣadhīnāṃ vanā jajāna subhagā virūpam / (13.1) Par.?
devāsaś cin manasā saṃ hi jagmuḥ paniṣṭhaṃ jātaṃ tavasaṃ duvasyan // (13.2) Par.?
bṛhanta id bhānavo bhāṛjīkam agniṃ sacanta vidyuto na śukrāḥ / (14.1) Par.?
guheva vṛddhaṃ sadasi sve antar apāra ūrve amṛtaṃ duhānāḥ // (14.2) Par.?
īḍe ca tvā yajamāno havirbhir īḍe sakhitvaṃ sumatiṃ nikāmaḥ / (15.1) Par.?
devair avo mimīhi saṃ jaritre rakṣā ca no damyebhir anīkaiḥ // (15.2) Par.?
upakṣetāras tava supraṇīte 'gne viśvāni dhanyā dadhānāḥ / (16.1) Par.?
suretasā śravasā tuñjamānā abhi ṣyāma pṛtanāyūṃr adevān // (16.2) Par.?
ā devānām abhavaḥ ketur agne mandro viśvāni kāvyāni vidvān / (17.1) Par.?
prati martāṁ avāsayo damūnā anu devān rathiro yāsi sādhan // (17.2) Par.?
ni duroṇe amṛto martyānāṃ rājā sasāda vidathāni sādhan / (18.1) Par.?
ghṛtapratīka urviyā vy adyaud agnir viśvāni kāvyāni vidvān // (18.2) Par.?
ā no gahi sakhyebhiḥ śivebhir mahān mahībhir ūtibhiḥ saraṇyan / (19.1) Par.?
asme rayim bahulaṃ saṃtarutraṃ suvācam bhāgaṃ yaśasaṃ kṛdhī naḥ // (19.2) Par.?
etā te agne janimā sanāni pra pūrvyāya nūtanāni vocam / (20.1) Par.?
mahānti vṛṣṇe savanā kṛtemā janmañjanman nihito jātavedāḥ // (20.2) Par.?
janmañjanman nihito jātavedā viśvāmitrebhir idhyate ajasraḥ / (21.1) Par.?
tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma // (21.2) Par.?
imaṃ yajñaṃ sahasāvan tvaṃ no devatrā dhehi sukrato rarāṇaḥ / (22.1) Par.?
pra yaṃsi hotar bṛhatīr iṣo no 'gne mahi draviṇam ā yajasva // (22.2) Par.?
iḍām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha / (23.1) Par.?
syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme // (23.2) Par.?
Duration=0.091751098632812 secs.