Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 2, 23.2 varṇāśramavibhāgaṃ ca tatheṣṭāpūrtasaṃjñitam //
MPur, 4, 9.2 gāyatrī brahmaṇaḥpārśvaṃ tathaiva na vimuñcati //
MPur, 4, 11.1 tathāpi lajjāvanataḥ prajāpatir abhūtpurā /
MPur, 4, 16.1 tasmādanaparādho'haṃ tvayā śaptastathā vibho /
MPur, 4, 25.1 ratirmanastapo buddhir mahān diksambhramas tathā /
MPur, 4, 35.2 apasyatim apasyantaṃ kīrtimantaṃ dhruvaṃ tathā //
MPur, 4, 50.2 ajījanat somakanyā nadīṃ candravatīṃ tathā //
MPur, 4, 52.2 valīmukhāḥ śaṅkukarṇāḥ karṇaprāvaraṇās tathā //
MPur, 4, 53.1 aśvaṛkṣamukhāḥ kecitkecit siṃhānanāstathā /
MPur, 4, 53.2 śvasūkaramukhāḥ kecitkeciduṣṭramukhās tathā //
MPur, 5, 3.2 yathā sasarja caivādau tathaiva śṛṇuta dvijāḥ //
MPur, 5, 12.2 vairiṇyāṃ janayāmāsa dakṣaḥ prācetasastathā //
MPur, 5, 17.2 marutvatyāṃ marutvanto vasos tu vasavastathā //
MPur, 5, 25.1 śivā manojavaṃ putramavijñātagatiṃ tathā /
MPur, 6, 1.2 aditirditirdanuścaiva ariṣṭā surasā tathā //
MPur, 6, 7.1 utpadyante pralīyante kalpe kalpe tathaiva ca /
MPur, 6, 8.1 hiraṇyakaśipuṃ caiva hiraṇyākṣaṃ tathaiva ca /
MPur, 6, 11.1 dhṛtarāṣṭras tathā sūryaścandraścandrāṃśutāpanaḥ /
MPur, 6, 14.1 hiraṇyākṣasya putro 'bhūd ulūkaḥ śakunistathā /
MPur, 6, 14.2 bhūtasaṃtāpanaś caiva mahānābhastathaiva ca //
MPur, 6, 17.1 dvimūrdhā śakuniścaiva tathā śaṅkuśirodharaḥ /
MPur, 6, 17.2 ayomukhaḥ śambaraś ca kapiśo nāmatastathā //
MPur, 6, 18.1 mārīcir meghavāṃścaiva irā garbhaśirās tathā /
MPur, 6, 19.1 indrajit saptajiccaiva vajranābhastathaiva ca /
MPur, 6, 19.2 ekacakro mahābāhur vajrākṣas tārakas tathā //
MPur, 6, 21.2 upadānavī mayasyāsīt tathā mandodarī kuhūḥ //
MPur, 6, 27.1 ilvalo namuciścaiva śvasṛpaś cājanas tathā /
MPur, 6, 27.2 narakaḥ kālanābhaśca saramāṇas tathaiva ca //
MPur, 6, 31.2 śyenī śyenāṃstathā bhāsī kurarānapyajījanat //
MPur, 6, 34.2 saudāmanī tathā kanyā yeyaṃ nabhasi viśrutā //
MPur, 6, 41.1 śaṅkuromā ca bahulo vāmanaḥ pāṇinastathā /
MPur, 6, 45.1 munirmunīnāṃ ca gaṇaṃ gaṇamapsarasāṃ tathā /
MPur, 6, 45.2 tathā kiṃnaragandharvān ariṣṭājanayad bahūn //
MPur, 7, 41.2 varjayetkalahaṃ lokairgātrabhaṅgaṃ tathaiva ca //
MPur, 7, 48.2 svastyastu te gamiṣyāmi tathetyuktastayā punaḥ //
MPur, 7, 50.1 atha bhītastathendro'pi diteḥ pārśvamupāgamat /
MPur, 9, 11.1 auttamīyaṃ pravakṣyāmi tathā manvantaraṃ śubham /
MPur, 9, 12.1 īṣa ūrjaśca tarjaś ca śuciḥ śukrastathaiva ca /
MPur, 9, 12.2 madhuś ca mādhavaścaiva nabhasyo'tha nabhāstathā //
MPur, 9, 15.2 kaviḥ pṛthus tathaivāgnir akapiḥ kapireva ca //
MPur, 9, 16.1 tathaiva jalpadhīmānau munayaḥ sapta tāmase /
MPur, 9, 17.1 akalmaṣas tathā dhanvī tapomūlastapodhanaḥ /
MPur, 9, 20.2 devāścābhūtarajasastathā prakṛtayaḥ śubhāḥ //
MPur, 9, 27.1 atriś caiva vasiṣṭhaśca kaśyapo gautamastathā /
MPur, 9, 27.2 bharadvājastathā yogī viśvāmitraḥ pratāpavān //
MPur, 9, 31.2 sāvarṇyasya pravakṣyāmi manorbhāvi tathāntaram //
MPur, 9, 32.1 aśvatthāmā śaradvāṃśca kauśiko gālavastathā /
MPur, 9, 34.2 raucyādayastathānye 'pi manavaḥ saṃprakīrtitāḥ //
MPur, 9, 36.2 ṛtaśca ṛtadhāmā ca viṣvakseno manus tathā //
MPur, 10, 15.1 tathaiva sābravīd bhūmir dudoha sa narādhipaḥ /
MPur, 10, 18.2 devānāṃ kāñcanaṃ pātraṃ pitṝṇāṃ rājataṃ tathā //
MPur, 10, 24.2 vatsaṃ caitrarathaṃ kṛtvā gandhānpadmadale tathā //
MPur, 11, 2.3 tasya patnītrayaṃ tadvat saṃjñā rājñī prabhā tathā //
MPur, 11, 3.2 prabhā prabhātaṃ suṣuve tvāṣṭrī saṃjñā tathā manum //
MPur, 11, 7.2 tathetyuktvā tu sā devamagamat kvāpi suvratā //
MPur, 11, 10.2 chāyā svaputre 'bhyadhikaṃ snehaṃ cakre manau tathā //
MPur, 11, 28.2 tathetyuktaḥ sa raviṇā bhramau kṛtvā divākaram //
MPur, 11, 66.2 sarvabhogamaye gehe yathendrabhavane tathā //
MPur, 12, 8.1 tathaiva yatnaḥ kartavyaś cārādhyaiva pinākinam /
MPur, 12, 11.1 tathetyuktāstataste tu jagmur vaivasvatātmajāḥ /
MPur, 12, 15.2 ikṣvākur arkavaṃśasya tathaivoktastapodhanāḥ //
MPur, 12, 27.2 caturdaśottaraṃ cānyacchatamasya tathābhavat //
MPur, 12, 39.2 dve bhārye sagarasyāpi prabhā bhānumatī tathā //
MPur, 12, 41.1 ekā ṣaṣṭisahasrāṇi sutamekaṃ tathāparā /
MPur, 12, 48.2 raghor abhūddilīpastu dilīpādajakastathā //
MPur, 13, 25.1 tathāpi yeṣu sthāneṣu draṣṭavyā siddhimīpsubhiḥ /
MPur, 13, 26.3 mānase kumudā nāma viśvakāyā tathāmbare //
MPur, 13, 28.1 kānyakubje tathā gaurī rambhā malayaparvate /
MPur, 13, 30.2 śrīśaile mādhavī nāma bhadrā bhadreśvare tathā //
MPur, 13, 33.1 māyāpuryāṃ kumārī tu saṃtāne lalitā tathā /
MPur, 13, 38.2 citrakūṭe tathā sītā vindhye vindhyādhivāsinī //
MPur, 13, 46.2 bhīmā devī himādrau tu puṣṭirviśveśvare tathā //
MPur, 13, 47.2 śaṅkhoddhāre dhvanirnāma dhṛtiḥ piṇḍārake tathā //
MPur, 13, 48.2 veṇāyāmamṛtā nāma badaryāmurvaśī tathā //
MPur, 13, 51.1 devaloke tathendrāṇī brahmāsyeṣu sarasvatī /
MPur, 13, 62.1 tathānye devadaityāśca brāhmaṇāḥ kṣatriyāstathā /
MPur, 13, 62.1 tathānye devadaityāśca brāhmaṇāḥ kṣatriyāstathā /
MPur, 14, 17.2 vicitravīryastanayastathā citrāṅgado nṛpaḥ //
MPur, 14, 19.1 nāmnā satyavatī loke pitṛloke tathāṣṭakā /
MPur, 15, 23.2 yā patnī nahuṣasyāsīd yayāterjananī tathā //
MPur, 15, 38.1 na deyāḥ pitṛkāryeṣu payaścājāvikaṃ tathā /
MPur, 16, 1.3 śrāddhakālaṃ ca vividhaṃ śrāddhabhedaṃ tathaiva ca //
MPur, 16, 18.2 vāyubhūtā nu gacchanti tathāsīnānupāsate //
MPur, 16, 39.1 tathaiva ca tataḥ kuryātpunaḥ pratyavanejanam /
MPur, 16, 40.2 ekāgnereka eva syānnirvāpo darvikā tathā //
MPur, 17, 5.2 tathā manvantarādau ca deyaṃ śrāddhaṃ vijānatā //
MPur, 17, 6.1 aśvayukchuklanavamī dvādaśī kārttike tathā /
MPur, 17, 6.2 tṛtīyā caitramāsasya tathā bhādrapadasya ca //
MPur, 17, 7.1 phālgunasya hy amāvāsyā pauṣasyaikādaśī tathā /
MPur, 17, 8.1 śrāvaṇasyāṣṭamī kṛṣṇā tathāṣāḍhī ca pūrṇimā /
MPur, 17, 11.1 vaiśākhyāmuparāgeṣu tathotsavamahālaye /
MPur, 17, 13.2 dvau daive trīṃstathā pitrya ekaikamubhayatra vā //
MPur, 17, 19.2 pātraṃ vanaspatimayaṃ tathā parṇamayaṃ punaḥ //
MPur, 17, 20.1 jalajaṃ vātha kurvīta tathā sāgarasambhavam /
MPur, 17, 22.2 tathārghyapiṇḍabhojyādau pitṝṇāṃ rājataṃ matam //
MPur, 17, 25.2 uśantastvā tathāyantu ṛgbhyām āvāhayetpitṝn //
MPur, 17, 32.1 ṣaṇmāsaṃ chāgamāṃsena tṛpyanti pitarastathā /
MPur, 17, 32.2 sapta pārṣatamāṃsena tathāṣṭāv eṇajena tu //
MPur, 17, 39.1 tathaiva śāntikādhyāyaṃ madhubrāhmaṇameva ca /
MPur, 17, 43.1 yeṣāṃ na mātā na pitā na bandhurna gotraśuddhirna tathānnam asti /
MPur, 17, 45.1 tṛptāñjñātvodakaṃ dadyātsakṛdviprakare tathā /
MPur, 17, 54.1 gotraṃ tathā vardhatāṃ nastathetyuktaśca taiḥ punaḥ /
MPur, 17, 54.1 gotraṃ tathā vardhatāṃ nastathetyuktaśca taiḥ punaḥ /
MPur, 17, 66.2 tato mātāmahā rājanviśve devāstathaiva ca //
MPur, 18, 4.2 tathāsthisaṃcayād ūrdhvamaṅgasparśo vidhīyate //
MPur, 18, 7.1 tasmānnidheyamākāśe daśarātraṃ payastathā /
MPur, 18, 19.1 tadvatsaṃkalpya caturaḥ piṇḍānpiṇḍapradastathā /
MPur, 19, 3.3 prapitāmahāṃstathādityānityevaṃ vaidikī śrutiḥ //
MPur, 19, 8.2 pānaṃ bhavati yakṣatve rākṣasatve tathāmiṣam //
MPur, 19, 9.1 danujatve tathā māyā pretatve rudhirodakam /
MPur, 20, 9.1 tathaikamatithiṃ kṛtvā śrāddhadaḥ svayameva tu /
MPur, 20, 24.1 mantriputrau tathā cobhau kaṇḍarīkasubālakau /
MPur, 20, 32.1 bhokṣyase mayi bhukte tvaṃ snāsi snāte tathā mayi /
MPur, 21, 9.1 ye vipramukhyāḥ kurujāṅgaleṣu dāśāstathā dāśapure mṛgāśca /
MPur, 21, 28.2 ye vipramukhyāḥ kurujāṅgaleṣu dāśāstathā dāśapure mṛgāśca /
MPur, 21, 37.2 tatheti prāha rājā tu punastāmabhinandayan //
MPur, 22, 7.1 tathā vārāṇasī puṇyā pitṝṇāṃ vallabhā sadā /
MPur, 22, 10.1 daśāśvamedhikaṃ puṇyaṃ gaṅgādvāraṃ tathaiva /
MPur, 22, 11.1 tathā mitrapadaṃ nāma tataḥ kedāramuttamam /
MPur, 22, 13.2 tathā yajñavarāhastu devadevaśca śūlabhṛt //
MPur, 22, 19.1 tathā ca sarayūḥ puṇyā sarvadevanamaskṛtā /
MPur, 22, 20.2 nadī veṇumatī puṇyā parā vetravatī tathā //
MPur, 22, 23.1 tathā rudrasaraḥ puṇyaṃ saro mānasameva ca /
MPur, 22, 23.2 mandākinī tathācchodā vipāśātha sarasvatī /
MPur, 22, 23.4 kṣiprā nadī mahākālastathā kālañjaraṃ śubham //
MPur, 22, 27.1 sambhedaś caṇḍavegāyāstathaivāmarakaṇṭakam /
MPur, 22, 29.1 śrāddhe dāne tathā home svādhyāye jalasaṃnidhau /
MPur, 22, 29.2 kāyāvarohaṇaṃ nāma tathā carmaṇvatī nadī //
MPur, 22, 31.2 tathā pāpaharaṃ nāma puṇyātha tapatī nadī //
MPur, 22, 32.1 mūlatāpī payoṣṇī ca payoṣṇīsaṃgamastathā /
MPur, 22, 33.1 tathā veṇā nadī puṇyā mahāśālaṃ tathaiva ca /
MPur, 22, 33.1 tathā veṇā nadī puṇyā mahāśālaṃ tathaiva ca /
MPur, 22, 34.1 śatarudrā śatāhvā ca tathā viśvapadaṃ param /
MPur, 22, 35.1 kālikā ca nadī puṇyā vitastā ca nadī tathā /
MPur, 22, 36.2 droṇī vāṭanadī dhārāsaritkṣīranadī tathā //
MPur, 22, 37.1 gokarṇaṃ gajakarṇaṃ ca tathā ca puruṣottamaḥ /
MPur, 22, 37.2 dvārakā kṛṣṇatīrthaṃ ca tathārbudasarasvatī //
MPur, 22, 38.1 nadī maṇimatī nāma tathā ca girikarṇikā /
MPur, 22, 38.2 dhūtapāpaṃ tathā tīrthaṃ samudro dakṣiṇastathā //
MPur, 22, 38.2 dhūtapāpaṃ tathā tīrthaṃ samudro dakṣiṇastathā //
MPur, 22, 40.2 tathā mandodarītīrthaṃ tīrthaṃ campā nadī śubhā //
MPur, 22, 41.1 tathā sāmalanāthaśca mahāśālanadī tathā /
MPur, 22, 41.1 tathā sāmalanāthaśca mahāśālanadī tathā /
MPur, 22, 41.2 cakravākaṃ carmakoṭaṃ tathā janmeśvaraṃ mahat //
MPur, 22, 43.1 mahendraṃ ca tathā puṇyamatha śrīraṅgasaṃjñitam /
MPur, 22, 44.2 tuṅgabhadrā nadī puṇyā tathā bhīmarathī sarit //
MPur, 22, 48.2 tathā matsyanadī puṇyā śivadhāraṃ tathaiva ca //
MPur, 22, 48.2 tathā matsyanadī puṇyā śivadhāraṃ tathaiva ca //
MPur, 22, 51.2 sahasrākṣaṃ hiraṇyākṣaṃ tathā ca kadalī nadī //
MPur, 22, 52.1 rāmādhivāsastatrāpi tathā saumitrisaṃgamaḥ /
MPur, 22, 52.2 indrakīlaṃ mahānādaṃ tathā ca priyamelakam //
MPur, 22, 54.2 bāhudā ca nadīpuṇyā tathā siddhavanaṃ śubham //
MPur, 22, 56.1 tathaiva pitṛtīrthaṃ tu yatra godāvarī nadī /
MPur, 22, 58.2 śrāddhāgnikāryadāneṣu tathā koṭiśatādhikam //
MPur, 22, 59.1 tathā sahasraliṅgaṃ ca rāghaveśvaramuttamam /
MPur, 22, 61.1 tīrthaṃ tu puṣkaraṃ nāma śālagrāmaṃ tathaiva ca /
MPur, 22, 62.1 tīrthaṃ sārasvataṃ nāma svāmitīrthaṃ tathaiva ca /
MPur, 22, 62.2 malaṃdarā nadī puṇyā kauśikī candrikā tathā //
MPur, 22, 63.2 kāverī cottarā puṇyā tathā jālaṃdharo giriḥ //
MPur, 22, 64.2 lohadaṇḍaṃ tathā tīrthaṃ citrakūṭastathaiva ca //
MPur, 22, 64.2 lohadaṇḍaṃ tathā tīrthaṃ citrakūṭastathaiva ca //
MPur, 22, 65.1 vindhyayogaśca gaṅgāyāstathā nadītaṭaṃ śubham /
MPur, 22, 65.2 kubjābhraṃ tu tathā tīrthamurvaśīpulinaṃ tathā //
MPur, 22, 65.2 kubjābhraṃ tu tathā tīrthamurvaśīpulinaṃ tathā //
MPur, 22, 66.1 saṃsāramocanaṃ tīrthaṃ tathaiva ṛṇamocanam /
MPur, 22, 67.1 aṭṭahāsaṃ tathā tīrthaṃ gautameśvarameva ca /
MPur, 22, 67.2 tathā vasiṣṭhatīrthaṃ nu hārītaṃ tu tataḥ param //
MPur, 22, 68.1 brahmāvartaṃ kuśāvartaṃ hayatīrthaṃ tathaiva ca /
MPur, 22, 68.2 piṇḍārakaṃ ca vikhyātaṃ śaṅkhoddhāraṃ tathaiva ca //
MPur, 22, 69.2 tathā ca dharaṇītīrthaṃ rāmatīrthaṃ tathaiva ca //
MPur, 22, 69.2 tathā ca dharaṇītīrthaṃ rāmatīrthaṃ tathaiva ca //
MPur, 22, 70.2 tīrthaṃ vedaśiro nāma tathaivaughavatī nadī //
MPur, 22, 71.1 tīrthaṃ vasupradaṃ nāma chāgalāṇḍaṃ tathaiva ca /
MPur, 22, 72.1 tathāca badarītīrthaṃ gaṇatīrthaṃ tathaiva ca /
MPur, 22, 72.1 tathāca badarītīrthaṃ gaṇatīrthaṃ tathaiva ca /
MPur, 22, 72.2 jayantaṃ vijayaṃ caiva śakratīrthaṃ tathaiva ca //
MPur, 22, 73.1 śrīpateśca tathā tīrthaṃ tīrthaṃ raivatakaṃ tathā /
MPur, 22, 73.1 śrīpateśca tathā tīrthaṃ tīrthaṃ raivatakaṃ tathā /
MPur, 22, 73.2 tathaiva śāradātīrthaṃ bhadrakāleśvaraṃ tathā //
MPur, 22, 73.2 tathaiva śāradātīrthaṃ bhadrakāleśvaraṃ tathā //
MPur, 22, 75.1 tīrthaṃ mātṛgṛhaṃ nāma karavīrapuraṃ tathā /
MPur, 22, 76.1 nakuleśasya tīrthaṃ ca kardamālaṃ tathaiva ca /
MPur, 22, 76.2 diṇḍipuṇyakaraṃ tadvatpuṇḍarīkapuraṃ tathā //
MPur, 22, 85.1 madhyāhnaḥ khaḍgapātraṃ ca tathā nepālakambalaḥ /
MPur, 22, 88.1 viṣṇor dehasamudbhūtāḥ kuśāḥ kṛṣṇāstilāstathā /
MPur, 22, 93.1 śrāddhakāle ca vaktavyaṃ tathā tīrthanivāsibhiḥ /
MPur, 23, 11.1 ṛṣibhirdevagandharvairoṣadhībhistathaiva ca /
MPur, 23, 15.1 viṃśatiṃ ca tathā sapta dakṣaḥ prācetaso dadau /
MPur, 23, 20.1 tathetyuktaḥ sa ājahre rājasūyaṃ tu viṣṇunā /
MPur, 23, 28.1 tathāpyarājata vidhurdaśadhā bhāvayandiśaḥ /
MPur, 23, 39.1 vetālayakṣoragakiṃnarāṇāṃ padmena caikena tathārbudena /
MPur, 23, 40.2 jagmurbhayaṃ sapta tathaiva lokāścacāla bhūr dvīpasamudragarbhā //
MPur, 23, 43.1 patanti śastrāṇi tathojjvalāni svarbhūmipātālamatho dahanti /
MPur, 23, 47.2 tatheti covāca himāṃśumālī yuddhād apākrāmadataḥ praśāntaḥ /
MPur, 24, 25.1 tathā śakro'pi samare ā caivaṃ vinirjitaḥ /
MPur, 24, 34.2 āyuṣo nahuṣaḥ putrau vṛddhaśarmā tathaiva ca //
MPur, 24, 40.2 nāsuraiḥ pratipannaṃ tatpratipannaṃ suraistathā //
MPur, 24, 54.1 tathā druhyumanuṃ pūruṃ śarmiṣṭhājanayatsutān /
MPur, 25, 20.2 tathetyuktvā tu sa prāyādbṛhaspatisutaḥ kacaḥ //
MPur, 25, 25.2 kacastu taṃ tathetyuktvā pratijagrāha tadvratam /
MPur, 25, 60.3 dṛṣṭvā kacaṃ cāpi tathābhirūpaṃ pītaṃ tathā surayā mohitena //
MPur, 25, 60.3 dṛṣṭvā kacaṃ cāpi tathābhirūpaṃ pītaṃ tathā surayā mohitena //
MPur, 26, 3.2 tathā mānyaśca pūjyaśca mama bhūyo bṛhaspatiḥ //
MPur, 26, 6.3 tathā tvamanavadyāṅgi pūjanīyatamā matā //
MPur, 26, 8.2 devayāni tathaiva tvaṃ naivaṃ māṃ vaktumarhasi //
MPur, 26, 20.1 tasmādbhavatyā yaḥ kāmo na tathā sambhaviṣyati /
MPur, 26, 21.1 phaliṣyati na vidyā tvadvacaśceti tattathā /
MPur, 27, 3.2 tathetyuktvopacakrāma so 'paśyadvipine striyaḥ //
MPur, 31, 9.1 yathā tayā vṛto bhartā tathaivāhaṃ vṛṇomi tam /
MPur, 31, 22.1 traya evādhanā rājan bhāryā dāsastathā sutaḥ /
MPur, 32, 39.2 rājyabhāk sa bhavedbrahman puṇyabhākkīrtibhāktathā /
MPur, 32, 41.2 āyuṣmānkīrtimāṃścaiva bahvapatyas tathaiva ca //
MPur, 33, 10.2 tathaiva pratipatsyāmi pāpmānaṃ jarayā saha //
MPur, 34, 17.2 śarmiṣṭhāyāḥ suto druhyus tathānuḥ pūrureva ca //
MPur, 34, 22.1 yadunāhamavajñātastathā turvasunāpi vā /
MPur, 36, 1.3 pūjitastridaśaiḥ sādhyairmarudbhirvasubhistathā //
MPur, 36, 6.1 akrodhanaḥ krodhanebhyo viśiṣṭastathā titikṣur atitikṣor viśiṣṭaḥ /
MPur, 36, 6.2 amānuṣebhyo mānuṣaśca pradhāno vidvāṃstathaivāviduṣaḥ pradhānaḥ //
MPur, 36, 10.1 sadbhiḥ purastādabhipūjitaḥ syātsadbhistathā pṛṣṭhato rakṣitaḥ syāt /
MPur, 38, 9.2 dhātā yathā māṃ vidadhāti loke dhruvaṃ tathāhaṃ bhaviteti matvā //
MPur, 38, 10.2 tathāśmānastṛṇakāṣṭhaṃ ca sarvaṃ diṣṭakṣaye svāṃ prakṛtiṃ bhajante //
MPur, 38, 18.1 tathāvasaṃ nandane kāmarūpī saṃvatsarāṇāmayutaṃ śatānām /
MPur, 39, 2.3 tathā svarge kṣīṇapuṇyaṃ manuṣyaṃ tyajanti sadyaḥ khecarā devasaṃghāḥ //
MPur, 39, 6.2 yadā tu tāṃs te vitudante vayāṃsi tathā gṛdhrāḥ śitikaṇṭhāḥ pataṃgāḥ /
MPur, 39, 8.1 ṣaṣṭiṃ sahasrāṇi patanti vyomni tathāśītiṃ caiva tu vatsarāṇām /
MPur, 39, 20.1 catuṣpadā dvipadāḥ pakṣiṇaśca tathābhūtā garbhabhūtā bhavanti /
MPur, 40, 7.1 daśaiva pūrvāndaśa cāparāṃstu jñātīṃstathātmānamathaikaviṃśam /
MPur, 40, 11.3 tathāsya vasato'raṇye grāmo bhavati pṛṣṭhataḥ //
MPur, 41, 4.2 asāvanīśaḥ sa tathaiva rājaṃstadārjavaṃ sa samādhistadāryam //
MPur, 42, 9.3 tathādya loke na rame'nyadatte tasmācchibe nābhinandāmi vācam //
MPur, 42, 12.1 alipsamānasya tu me yaduktaṃ na tattathāstīha narendrasiṃha /
MPur, 42, 25.1 satyena me dyauśca vasuṃdharā ca tathaivāgnirjvalate mānuṣeṣu /
MPur, 43, 2.2 ratnairgobhiḥ suvarṇaiśca vāsobhirvividhaistathā //
MPur, 43, 8.2 haihayaśca hayaścaiva tathā veṇuhayaśca yaḥ //
MPur, 43, 13.1 kṛtavīryaḥ kṛtāgniśca kṛtavarmā tathaiva ca /
MPur, 43, 23.1 tasya yajñe jagau gāthāṃ gandharvo nāradastathā /
MPur, 43, 46.1 śūrasenaśca śūraśca dhṛṣṭaḥ kroṣṭustathaiva ca /
MPur, 43, 48.2 vītihotrāśca śāryāto bhojāścāvantayastathā //
MPur, 43, 49.1 kuṇḍikerāśca vikrāntāstālajaṅghās tathaiva ca /
MPur, 44, 10.1 grāmāṃstathāśramāṃścaiva ghoṣāṇi nagarāṇi ca /
MPur, 44, 44.1 madhurnāma mahātejā madhoḥ puravasas tathā /
MPur, 44, 58.1 yathaiva śṛṇumo dūrād apaśyāmas tathāntikāt /
MPur, 44, 60.2 rūpavānsumahātejāḥ śrutavīryadharastathā //
MPur, 44, 75.2 teṣāṃ svasāraḥ pañcāsan kaṃsā kaṃsavatī tathā //
MPur, 45, 7.2 ṛkṣaḥ prasenaṃ ca tathā ṛkṣaṃ caiva prasenajit //
MPur, 45, 21.2 tathā padmāvatī caiva tāśca kṛṣṇāya so 'dadāt //
MPur, 45, 30.1 dharmabhṛddharmavarmāṇau dhṛṣṭamānastathaiva ca /
MPur, 45, 33.1 vṛṣṭinemiḥ sudharmā ca tathā śaryātireva ca /
MPur, 45, 33.2 abhūmir varjabhūmiśca śramiṣṭhaḥ śravaṇastathā //
MPur, 46, 4.2 rājādhidevī ca tathā pañcaitā vīramātaraḥ //
MPur, 46, 13.2 udāsī bhadrasenaśca ṛṣivāsastathaiva ca /
MPur, 46, 27.3 virājaśca dhanuścaiva śyāmaśca sṛñjayastathā //
MPur, 47, 9.3 brahmaṇaḥ kaśyapastvaṃśaḥ pṛthivyāstvaditistathā //
MPur, 47, 12.1 naṣṭe dharme tathā jajñe viṣṇurvṛṣṇikule prabhuḥ /
MPur, 47, 13.1 rukmiṇī satyabhāmā ca satyā nāgnajitī tathā /
MPur, 47, 13.2 subhāmā ca tathā śaibyā gāndhārī lakṣmaṇā tathā //
MPur, 47, 13.2 subhāmā ca tathā śaibyā gāndhārī lakṣmaṇā tathā //
MPur, 47, 14.1 mitravindā ca kālindī devī jāmbavatī tathā /
MPur, 47, 14.2 suśīlā ca tathā mādrī kauśalyā vijayā tathā /
MPur, 47, 14.2 suśīlā ca tathā mādrī kauśalyā vijayā tathā /
MPur, 47, 16.3 cāruhāsaṃ kaniṣṭhaṃ ca kanyāṃ cārumatīṃ tathā //
MPur, 47, 21.1 aśītiśca sahasrāṇi vāsudevasutāstathā /
MPur, 47, 21.2 lakṣamekaṃ tathā proktaṃ putrāṇāṃ ca dvijottamāḥ //
MPur, 47, 30.2 saptarṣayaḥ kuberaśca yakṣo māṇicarastathā /
MPur, 47, 30.3 śālakir nāradaścaiva siddho dhanvantaristathā //
MPur, 47, 31.1 ādidevastathā viṣṇur ebhistu saha daivataḥ /
MPur, 47, 44.1 ṣaṣṭho hy āḍībakākhyastu saptamastraipurastathā /
MPur, 47, 45.2 prathito dvādaśasteṣāṃ ghoraḥ kolāhalastathā //
MPur, 47, 56.1 dvisaptati tathānyāni niyutānyadhikāni ca /
MPur, 47, 83.1 tatheti samanujñāpya śukrastu bhṛgunandanaḥ /
MPur, 47, 90.2 nivṛtte ca tathā śukre yotsyāmo daṃśitāyudhāḥ //
MPur, 47, 126.3 tathā tiryaksthitaścaiva tuṣṭuve nīlalohitam //
MPur, 47, 158.1 tvaṣṭre dhātre tathā kartre cakṣuḥśrotramayāya ca /
MPur, 47, 190.1 śrutvā tathā bruvāṇaṃ taṃ saṃbhrāntāste tadābhavan /
MPur, 47, 230.1 evaṃ kṛtābhisaṃdhī tau śaṇḍāmarkau surāstathā /
MPur, 47, 231.1 śaṇḍāmarkaparityaktā dānavā hy abalāstathā /
MPur, 47, 243.2 jāmadagnyastathā ṣaṣṭho viśvāmitrapuraḥsaraḥ //
MPur, 47, 245.2 vedavyāsastathā jajñe jātūkarṇyapuraḥsaraḥ //
MPur, 47, 257.2 pranaṣṭāśramadharmāśca naṣṭavarṇāśramāstathā //
MPur, 47, 263.2 turvasostu pravakṣyāmi pūror druhyostathā hy anoḥ //
MPur, 48, 4.2 varūthāttu tathāṇḍīraḥ saṃdhānastasya cātmajaḥ //
MPur, 48, 5.1 pāṇḍyaśca keralaścaiva colaḥ karṇastathaiva ca /
MPur, 48, 6.1 druhyostu tanayau śūrau setuḥ ketustathaiva ca /
MPur, 48, 10.2 sabhānaraścākṣuṣaśca parameṣus tathaiva ca //
MPur, 48, 19.2 pṛthudarbhaḥ suvīraśca kekayo bhadrakastathā //
MPur, 48, 20.1 teṣāṃ janapadāḥ sphītāḥ kekayā bhadrakāstathā /
MPur, 48, 20.2 sauvīrāścaiva paurāśca nṛgasya kekayāstathā //
MPur, 48, 21.1 suvratasya tathāmbaṣṭhā kṛśasya vṛṣalā purī /
MPur, 48, 25.1 aṅgaṃ sa janayāmāsa vaṅgaṃ suhmaṃ tathaiva ca /
MPur, 48, 25.2 puṇḍraṃ kaliṅgaṃ ca tathā bāleyaṃ kṣetramucyate /
MPur, 48, 27.2 traikālyadarśanaṃ caiva prādhānyaṃ prasave tathā //
MPur, 48, 29.1 teṣāṃ ca pañca dāyādā vaṅgāṅgāḥ suhmakāstathā /
MPur, 48, 29.2 puṇḍrāḥ kaliṅgāśca tathā aṅgasya tu nibodhata //
MPur, 48, 37.1 evamuktastathā samyagbṛhattejā bṛhaspatiḥ /
MPur, 48, 49.3 bhakṣyābhakṣyaṃ tathā caiva peyāpeyaṃ tathaiva ca //
MPur, 48, 49.3 bhakṣyābhakṣyaṃ tathā caiva peyāpeyaṃ tathaiva ca //
MPur, 48, 50.2 kāryākārye na vāgamyāgamanaṃ ca tathaiva ca //
MPur, 48, 61.1 evamukto'tha devarṣistathāstvityuktavān prabhuḥ /
MPur, 48, 68.2 tāṃ sa dīrghatamā devīṃ tathā kṛtavatīṃ tadā //
MPur, 48, 77.3 aṅgastathā kaliṅgaśca puṇḍraḥ suhmastathaiva ca //
MPur, 48, 77.3 aṅgastathā kaliṅgaśca puṇḍraḥ suhmastathaiva ca //
MPur, 48, 78.2 ityete dīrghatamasā balerdattāḥ sutāstathā //
MPur, 48, 82.1 bārhaspatyastathaivaiṣa pāpmā vai tiṣṭhati tvayi /
MPur, 48, 89.2 samāgamo vaḥ kathitaḥ saṃtatiścobhayostathā //
MPur, 48, 103.1 karṇasya vṛṣasenastu pṛthusenastathātmajaḥ /
MPur, 49, 2.1 prācītvatasya tanayo manasyuśca tathābhavat /
MPur, 49, 10.2 ṛṣyantamatha duṣyantaṃ pravīram anadhaṃ tathā //
MPur, 49, 43.2 ajamīḍho dvimīḍhaśca purumīḍhastathaiva ca //
MPur, 49, 50.2 rucirāśvaśca kāvyaśca rājā dṛḍharathastathā //
MPur, 49, 66.3 tathetyuktastato rājā yamena yuyudhe ciram //
MPur, 50, 3.1 mudgalaśca jayaścaiva rājā bṛhadiṣustathā /
MPur, 50, 48.2 mādrī kuntī tathā caiva pāṇḍorbhārye babhūvatuḥ //
MPur, 50, 70.1 kṛtayugapramāṇaṃ ca tretādvāparayostathā /
MPur, 50, 72.3 bhāvyaṃ kaliyugaṃ caiva tathā manvantarāṇi ca //
MPur, 50, 73.2 ata ūrdhvaṃ pravakṣyāmi bhaviṣyā ye nṛpāstathā //
MPur, 50, 74.1 aiḍekṣvākvanvaye caiva paurave cānvaye tathā /
MPur, 50, 75.2 kṣatrāḥ pāraśavāḥ śūdrāstathānye ye bahiścarāḥ //
MPur, 50, 76.1 andhāḥ śakāḥ pulindāśca cūlikā yavanāstathā /
MPur, 51, 6.2 eteṣāṃ putrapautrāśca catvāriṃśattathaiva ca //
MPur, 51, 13.1 kāverīṃ kṛṣṇaveṇīṃ ca narmadāṃ yamunāṃ tathā /
MPur, 51, 14.1 vipāśāṃ kauśikīṃ caiva śatadruṃ sarayūṃ tathā /
MPur, 51, 14.2 sītāṃ manasvinīṃ caiva hrādinīṃ pāvanāṃ tathā //
MPur, 52, 9.1 anasūyā tathā loke śaucamantarbahirdvijāḥ /
MPur, 52, 10.2 tathāspṛhā paradravye parastrīṣu ca sarvadā //
MPur, 52, 17.1 dvāviṃśatistathāṣṭau ca ye saṃskārāḥ prakīrtitāḥ /
MPur, 52, 21.3 lokapālādhipāścaiva pitaro mātarastathā //
MPur, 53, 10.1 tathāṣṭādaśadhā kṛtvā bhūrloke 'sminprakāśyate /
MPur, 53, 32.1 caturdaśa sahasrāṇi tathā pañca śatāni ca /
MPur, 54, 10.1 pūrvottarāṣāḍhayuge tathorū namaḥ śivāyetyabhipūjanīyau /
MPur, 54, 11.2 tathārcayedbhādrapadādvaye ca pārśve namaḥ keśiniṣūdanāya //
MPur, 54, 12.2 ṛkṣe'nurādhāsu ca mādhavāya namastathoraḥsthalameva pūjyam //
MPur, 54, 22.2 śayyāṃ tathopaskarabhājanādiyuktāṃ pradadyāddvijapuṃgavāya //
MPur, 54, 25.2 tathā surūpatārogyaṃ keśave bhaktimuttamām //
MPur, 55, 8.1 tathānurādhāsu namo'bhipūjyamūrudvayaṃ caiva sahasrabhānoḥ /
MPur, 55, 11.2 nakhāni pūjyāni tathāśvinīṣu namo'stu saptāśvadhuraṃdharāya //
MPur, 55, 26.2 kāntyā dhṛtyā śriyā ratyā tathā me santu siddhayaḥ //
MPur, 55, 27.2 tathā mām uddharāśeṣaduḥkhasaṃsārasāgarāt //
MPur, 56, 4.1 pūjayecchrāvaṇe śarvaṃ nabhasye tryambakaṃ tathā /
MPur, 56, 4.2 haramāśvayuje māsi tatheśānaṃ ca kārttike //
MPur, 57, 9.2 tathodaraṃ cāpyamṛtodarāya nābhiḥ śaśāṅkāya namo'bhipūjyā //
MPur, 57, 11.2 netradvayaṃ padmanibhaṃ tathendorindīvaraśyāmakarāya śaureḥ //
MPur, 57, 21.2 savastrabhājanāṃ dhenuṃ tathā śaṅkhaṃ ca śobhanam //
MPur, 57, 24.2 bhuktirmuktistathā bhaktistvayi candrāstu me sadā //
MPur, 58, 7.1 tathā ṣoḍaśahastaḥ syānmaṇḍapaśca caturmukhaḥ /
MPur, 58, 11.1 śubhāstatrāṣṭa hotāro dvārapālāstathāṣṭa vai /
MPur, 58, 17.1 tathāṅgulyaḥ pavitrāṇi vāsāṃsi vividhāni ca /
MPur, 58, 25.1 vināyakaṃ ca vinyasya kamalāmambikāṃ tathā /
MPur, 58, 31.1 juhuyādvāruṇairmantrairājyaṃ ca samidhastathā /
MPur, 58, 32.1 grahebhyo vidhivaddhutvā tathendrāyeśvarāya ca /
MPur, 58, 36.2 gavāṃ vrataṃ ca kāṇvaṃ ca rakṣoghnaṃ vayasastathā /
MPur, 58, 37.1 atharvaṇaścottarataḥ śāntikaṃ pauṣṭikaṃ tathā /
MPur, 58, 38.3 mṛdamādāya kumbheṣu prakṣipeccatvarāttathā //
MPur, 58, 50.1 tataḥ sahasraṃ viprāṇāmathavāṣṭaśataṃ tathā /
MPur, 58, 51.1 kūpavāpīṣu sarvāsu tathā puṣkarīṣu ca /
MPur, 58, 51.2 eṣa eva vidhirdṛṣṭaḥ pratiṣṭhāsu tathaiva ca //
MPur, 59, 3.2 pādapānāṃ vidhiṃ vakṣye tathaivodyānabhūmiṣu /
MPur, 59, 12.2 ṛgyajuḥsāmamantraiśca vāruṇairabhitastathā /
MPur, 59, 14.2 vāsobhiḥ śayanīyaiśca tathopaskarapādukaiḥ /
MPur, 59, 15.1 homaśca sarṣapaiḥ kāryo yavaiḥ kṛṣṇatilaistathā /
MPur, 59, 15.2 palāśasamidhaḥ śastāścaturthe'hni tathotsavaḥ /
MPur, 60, 1.2 tathaivānyatpravakṣyāmi sarvakāmaphalapradam /
MPur, 60, 9.1 vikāravacca gokṣīraṃ kusumbhaṃ kuṅkumaṃ tathā /
MPur, 60, 17.1 pratimāṃ pañcagavyena tathā gandhodakena tu /
MPur, 60, 19.3 saṃkīrtya harikeśāya tathorū varade namaḥ //
MPur, 60, 26.1 śarvāya purahantāraṃ vāsavyai tu tathālakān /
MPur, 60, 28.1 rasarājaṃ ca lavaṇaṃ kustumburu tathāṣṭakam /
MPur, 60, 30.1 punaḥ prabhāte tu tathā kṛtasnānajapaḥ śuciḥ /
MPur, 60, 37.1 vāsudevī tathā gaurī maṅgalā kamalā satī /
MPur, 61, 46.1 aṅguṣṭhamātraṃ puruṣaṃ tathaiva sauvarṇam atyāyatabāhudaṇḍam /
MPur, 62, 4.2 śṛṇuṣvāvahitā devi tathaivānantapuṇyakṛt /
MPur, 62, 6.1 gorocanaṃ sagomūtramuṣṇaṃ gośakṛtaṃ tathā /
MPur, 62, 11.1 varadāyai namaḥ pādau tathā gulphau namaḥ śriyai /
MPur, 62, 11.2 aśokāyai namo jaṅghe pārvatyai jānunī tathā //
MPur, 62, 12.1 ūrū maṅgalakāriṇyai vāmadevyai tathā kaṭim /
MPur, 62, 14.1 gauryai namastathā nāsāmutpalāyai ca locane /
MPur, 62, 14.2 tuṣṭyai lalāṭamalakānkātyāyanyai śirastathā //
MPur, 62, 21.2 tathopadeṣṭāramapi pūjayedyatnato gurum /
MPur, 62, 29.2 tathā mām uddharāśeṣaduḥkhasaṃsārasāgarāt //
MPur, 63, 3.1 snāpayenmadhunā devīṃ tathaivekṣurasena ca /
MPur, 63, 4.2 jaṅghāṃ jānuṃ tathā śāntyai tathaivoruṃ śriyai namaḥ //
MPur, 63, 4.2 jaṅghāṃ jānuṃ tathā śāntyai tathaivoruṃ śriyai namaḥ //
MPur, 63, 5.1 madālasāyai tu kaṭimamalāyai tathodaram /
MPur, 63, 6.2 bhūlalāṭaṃ ca rudrāṇyai śaṃkarāyai tathālakān //
MPur, 63, 7.1 mukuṭaṃ viśvavāsinyai śiraḥ kāntyai tathārcayet /
MPur, 63, 9.2 hṛdayaṃ manmathādhiṣṇyai pāṭalāyai tathodaram //
MPur, 63, 10.1 kaṭiṃ suratavāsinyai tathoruṃ campakapriye /
MPur, 63, 13.1 jalapūritaṃ tathā kumbhaṃ śuklāmbarayugadvayam /
MPur, 63, 15.2 tailaṃ rājiṃ tathā caitre varjyaṃ ca madhu mādhave //
MPur, 63, 16.2 śrāvaṇe varjayetkṣīraṃ dadhi bhādrapade tathā //
MPur, 63, 28.2 vidhavā yā tathā nārī sāpi tatphalamāpnuyāt /
MPur, 64, 1.2 tathaivānyāṃ pravakṣyāmi tṛtīyāṃ pāpanāśinīm /
MPur, 64, 6.1 mādhavyai ca tathā nābhimatha śambhorbhavāya ca /
MPur, 64, 17.1 piṣṭodakaṃ tathā vāri kuṣṭhacūrṇānvitaṃ punaḥ /
MPur, 65, 3.1 sā tathā kṛttikopetā viśeṣeṇa supūjitā /
MPur, 65, 4.3 akṣataistu narāḥ snātā viṣṇordattvā tathākṣatān //
MPur, 65, 5.1 vipreṣu dattvā tāneva tathā saktūn susaṃkṛtān /
MPur, 66, 1.3 tathaiva janasaubhāgyamatividyāsu kauśalam //
MPur, 66, 2.1 abhedaścāpi dampatyostathā bandhujanena ca /
MPur, 66, 7.2 tvāṃ parityajya saṃtiṣṭhettathā bhava varapradā //
MPur, 66, 8.2 na vihīnaṃ tvayā devi tathā me santu siddhayaḥ //
MPur, 66, 11.2 tathaiva taṇḍulaprasthaṃ ghṛtapātreṇa saṃyutam /
MPur, 66, 12.1 saṃdhyāyāṃ ca tathā maunametatkurvansamācaret /
MPur, 66, 15.1 tathopadeṣṭāramapi bhaktyā sampūjayedgurum /
MPur, 67, 7.2 rājadantaṃ sakumudaṃ tathaivośīraguggulam /
MPur, 68, 2.3 rogadaurgatyarūpeṇa tathaiveṣṭavadhena ca //
MPur, 68, 9.1 jātamātraṃ ca tasyāpi yāvatputraśataṃ tathā /
MPur, 68, 18.1 hotavyāḥ samidhaścātra tathaivārkapalāśayoḥ /
MPur, 68, 19.1 vyāhṛtībhistathājyena tathaivāṣṭaśataṃ punaḥ /
MPur, 68, 19.1 vyāhṛtībhistathājyena tathaivāṣṭaśataṃ punaḥ /
MPur, 69, 22.1 tathaiva viṣṇumabhyarcya nabho nārāyaṇeti ca /
MPur, 69, 27.2 gandhairmālyaistathā dhūpairbhakṣyairnānāvidhairapi //
MPur, 69, 31.2 rātriṃ ca sakalāṃ sthitvā snānaṃ ca payasā tathā //
MPur, 69, 39.1 tathaiva viṣṇoḥ śirasi kṣīradhārāṃ prapātayet /
MPur, 69, 50.1 kṛtvā vai brāhmaṇān sarvānannairnānāvidhaistathā /
MPur, 69, 52.2 yathāntaraṃ na paśyāmi tathā me svasti cāyuṣaḥ //
MPur, 69, 62.1 idameva kṛtaṃ mahendramukhyair vasubhirdevasurāribhistathā tu /
MPur, 70, 28.3 bhaktimatyo varārohāstathā devakuleṣu ca //
MPur, 70, 36.1 nābhiṃ saukhyasamudrāya vāmāya ca tathodaram /
MPur, 70, 41.3 gandhairmaulyaistathā dhūpair naivedyena ca kāminī //
MPur, 70, 51.2 dadyādetena mantreṇa tathaikāṃ gāṃ payasvinīm //
MPur, 70, 52.2 tathaiva sarvakāmāptirastu viṣṇo sadā mama //
MPur, 70, 53.2 tathā mamāpi deveśa śarīre sve kuru prabho //
MPur, 70, 54.1 tathā ca kāñcanaṃ devaṃ pratigṛhṇandvijottamaḥ /
MPur, 71, 8.2 tathā kalatrasambandho deva mā me viyujyatām //
MPur, 71, 9.2 śayyā mamāpy aśūnyāstu tathaiva madhusūdana //
MPur, 71, 14.2 tathābharaṇadhānyaiśca yathāśaktyā samanvitām //
MPur, 72, 3.2 kathamārogyamaiśvaryaṃ matirdharme gatistathā /
MPur, 72, 8.2 tattathā hasitaṃ tasya papraccha surasūdanaḥ //
MPur, 72, 29.1 tathāstamita āditye gomayenānulepayet /
MPur, 72, 32.2 gandhamālyādikaṃ sarvaṃ tathaiva vinivedayet //
MPur, 72, 34.1 aṅguṣṭhamātraṃ puruṣaṃ tathaiva sauvarṇamatyāyatabāhudaṇḍam /
MPur, 72, 45.2 tatheti sampūjya sa pippalādaṃ vākyaṃ cakārādbhutavīryakarmā /
MPur, 73, 1.3 yātrārambhe'vasāne ca tathā śukrodaye tviha //
MPur, 74, 3.1 śarkarāsaptamīṃ puṇyāṃ tathā kamalasaptamīm /
MPur, 75, 4.2 tathā viśokatā me'stu tvadbhaktiḥ pratijanma ca //
MPur, 76, 10.2 tathānantaphalāvāptirastu me saptajanmasu //
MPur, 77, 10.1 sarvopaskarasaṃyuktaṃ tathaikāṃ gāṃ payasvinīm /
MPur, 79, 6.2 dakṣiṇe tadvadarkāya tathāryamṇe ca nairṛte //
MPur, 80, 9.1 tāmrapātre tilaprasthaṃ sauvarṇaṃ vṛṣabhaṃ tathā /
MPur, 81, 2.3 tava bhaktimatastathāpi vakṣye vratamindrāsuramānaveṣu guhyam //
MPur, 81, 25.2 tathā surūpatārogyam aśokaścāstu me sadā //
MPur, 81, 26.2 tathā viśokatā me'stu bhaktiragryā ca keśave //
MPur, 82, 18.1 prathamā guḍadhenuḥ syād ghṛtadhenus tathāparā /
MPur, 82, 19.1 kṣīradhenuśca vikhyātā madhudhenustathā parā /
MPur, 82, 19.2 saptamī śarkarādhenurdadhidhenustathāṣṭamī /
MPur, 82, 21.1 navanītena ratnaiśca tathānye tu maharṣayaḥ /
MPur, 83, 6.1 saptamo ghṛtaśailaśca ratnaśailastathāṣṭamaḥ /
MPur, 83, 16.2 tathekṣuvaṃśāvṛtakandarastu ghṛtodakaprasravaṇaiśca dikṣu //
MPur, 83, 18.1 raupyānmahendrapramukhāṃs tathāṣṭau saṃsthāpya lokādhipatīn krameṇa /
MPur, 83, 23.2 ākārayedrajatapuṣpavanena tadvadvastrānvitaṃ dadhisitodasaras tathāgre //
MPur, 83, 37.2 nava sapta tathāṣṭau vā pañca dadyād aśaktimān //
MPur, 85, 6.2 tathā rasānāṃ pravaraḥ sadaivekṣuraso mataḥ //
MPur, 92, 33.1 tatheti satkṛtya sa dharmamūrtirvaco vasiṣṭhasya dadau ca sarvān /
MPur, 93, 2.3 vṛddhyāyuḥ puṣṭikāmo vā tathaivābhicaranpunaḥ /
MPur, 93, 10.1 sūryaḥ somastathā bhaumo budhajīvasitārkajāḥ /
MPur, 93, 13.1 bhāskarasyeśvaraṃ vidyādumāṃ ca śaśinastathā /
MPur, 93, 13.2 skandamaṅgārakasyāpi budhasya ca tathā harim //
MPur, 93, 14.2 śanaiścarasya tu yamaṃ rāhoḥ kālaṃ tathaiva ca //
MPur, 93, 16.2 vināyakaṃ tathā durgāṃ vāyurākāśameva ca /
MPur, 93, 16.3 āvāhayedvyāhṛtibhistathaivāśvikumārakau //
MPur, 93, 17.2 somaśukrau tathā śveto budhajīvau ca piṅgalau /
MPur, 93, 17.3 mandarāhū tathā kṛṣṇau dhūmraṃ ketugaṇaṃ viduḥ //
MPur, 93, 25.1 sarve samudrāḥ saritaḥ sarāṃsi ca nadāstathā /
MPur, 93, 38.2 āpo hi ṣṭhetyumāyāstu syoneti svāminastathā //
MPur, 93, 40.1 tathā yamasya cāyaṃ gauriti homaḥ prakīrtitaḥ /
MPur, 93, 51.2 vāsudevo jagannāthastathā saṃkarṣaṇo vibhuḥ /
MPur, 93, 52.1 ākhaṇḍalo'gnirbhagavānyamo vai nirṛtistathā /
MPur, 93, 52.2 varuṇaḥ pavanaścaiva dhanādhyakṣastathā śivaḥ /
MPur, 93, 60.1 sūryāya kapilāṃ dhenuṃ śaṅkhaṃ dadyāttathendave /
MPur, 93, 75.2 tathā ratnāni yacchantu ratnadānena me surāḥ //
MPur, 93, 84.1 nirvighnārthaṃ muniśreṣṭha tathodvegādbhuteṣu ca /
MPur, 93, 92.2 āhutībhiḥ prayatnena dakṣiṇābhistathaiva ca //
MPur, 93, 97.2 daśāṅgulocchritā bhittiḥ sthaṇḍile syāttathopari /
MPur, 93, 101.1 audumbarīṃ tathārdrāṃ ca ṛjvīṃ koṭaravarjitām /
MPur, 93, 118.1 bhraṣṭarājyastathā rājyaṃ śrīkāmaḥ śriyamāpnuyāt /
MPur, 93, 120.2 homamantrāsta evoktāḥ khāne dāne tathaiva ca /
MPur, 93, 127.2 vaprapramāṇaṃ pūrvoktaṃ vedīnāṃ ca tathocchrayaḥ //
MPur, 93, 128.1 tathā ṣoḍaśahastaḥ syānmaṇḍapaśca caturmukhaḥ /
MPur, 93, 129.1 yajurvidaṃ tathā yāmye paścime sāmavedinam /
MPur, 93, 133.2 jyeṣṭhamāsa tathā śāntiṃ chandogaḥ paścime japet //
MPur, 93, 134.1 śāntisūktaṃ ca sauraṃ ca tathā śākunakaṃ śubham /
MPur, 93, 140.1 vaśyakarmābhicārādi tathaivoccāṭanādikam /
MPur, 93, 142.1 vṛttaṃ voccāṭane kuṇḍaṃ tathā ca vaśyakarmaṇi /
MPur, 93, 152.1 durmitriyās tasmai santu tathā huṃphaḍitīti ca /
MPur, 93, 154.2 vidveṣaṇaṃ tathā kurvannetadeva samācaret //
MPur, 94, 6.2 bāṇabāṇāsanadharaḥ kartavyo'rkasutas tathā //
MPur, 95, 1.2 bhagavanbhūtabhavyeśa tathānyadapi yacchrutam /
MPur, 95, 11.2 stanau tatpuruṣāyeti tatheśānāya codaram //
MPur, 95, 24.1 mandāramālatībhiśca tathā dhattūrakairapi /
MPur, 95, 25.1 arkapuṣpaiḥ kadambaiśca śatapattryā tathotpalaiḥ /
MPur, 96, 5.1 kūṣmāṇḍaṃ mātuliṅgaṃ ca vārtākaṃ panasaṃ tathā /
MPur, 96, 9.2 piṇḍārakāśmaryaphalaṃ tathā sūraṇakandakam //
MPur, 96, 14.2 tathā sarvaphalatyāgavratādbhaktiḥ śive'stu me //
MPur, 96, 16.2 tathānantaphalāvāptirastu janmani janmani //
MPur, 96, 17.2 tathā mamāstu viśvātmā śaṃkaraḥ śaṃkaraḥ sadā //
MPur, 96, 19.2 tathodakumbhasaṃyuktau śivadharmau ca kāñcanau //
MPur, 97, 6.2 divākaraṃ tathāgneye vivasvantamataḥ param //
MPur, 97, 7.2 mahendramanile tadvadādityaṃ ca tathottare //
MPur, 97, 13.3 puruṣaṃ ca yathāśaktyā kārayeddvibhujaṃ tathā //
MPur, 99, 13.2 tathā māmuddharāśeṣaduḥkhasaṃsārakardamāt //
MPur, 99, 14.2 dattātreyaṃ tathā vyāsamutpalena samanvitam /
MPur, 102, 7.1 vidyādharī supraśāntā tathā viśvaprasādinī /
MPur, 102, 14.1 devā yakṣāstathā nāgā gandharvāpsaraso'surāḥ /
MPur, 102, 15.1 vāyvādhārā jalādhārās tathaivākāśagāminaḥ /
MPur, 102, 15.2 nirādhārāśca ye jīvā ye tu dharmaratāstathā //
MPur, 102, 17.1 manuṣyāṃstarpayedbhaktyā brahmaputrānṛṣīṃstathā /
MPur, 102, 18.1 kapilaścāsuriścaiva voḍhuḥ pañcaśikhastathā /
MPur, 102, 20.2 agniṣvāttāstathā saumyā haviṣmantastathoṣmapāḥ //
MPur, 102, 20.2 agniṣvāttāstathā saumyā haviṣmantastathoṣmapāḥ //
MPur, 102, 21.1 sukālino barhiṣadastathānye vājyapāḥ punaḥ /
MPur, 102, 24.1 pitrādīnnāmagotreṇa tathā mātāmahānapi /
MPur, 105, 21.2 putrāndārāṃstathā bhṛtyāngaurekā prati tārayet //
MPur, 106, 1.3 tathā tathā pramucye'haṃ sarvapāpairna saṃśayaḥ //
MPur, 106, 1.3 tathā tathā pramucye'haṃ sarvapāpairna saṃśayaḥ //
MPur, 106, 6.1 yastu putrāṃstathā bālānsnāpayet pāyayettathā /
MPur, 106, 6.1 yastu putrāṃstathā bālānsnāpayet pāyayettathā /
MPur, 106, 6.2 yathātmanā tathā sarvaṃ dānaṃ vipreṣu dāpayet //
MPur, 106, 16.2 sanatkumārapramukhāstathaiva paramarṣayaḥ //
MPur, 106, 17.1 aṅgiraḥpramukhāścaiva tathā brahmarṣayaḥ pare /
MPur, 106, 17.2 tathā nāgāḥ suparṇāśca siddhāśca khecarāśca ye //
MPur, 106, 22.1 na devavacanāttāta na lokavacanāttathā /
MPur, 106, 23.1 daśa tīrthasahasrāṇi ṣaṣṭikoṭyastathā parāḥ /
MPur, 107, 7.1 ṣaṣṭitīrthasahasrāṇi ṣaṣṭikoṭyastathāpagāḥ /
MPur, 107, 12.2 rāhugraste tathā some vimuktaḥ sarvakilbiṣaiḥ //
MPur, 109, 15.1 tathā sarveṣu lokeṣu prayāgaṃ pūjayedbudhaḥ /
MPur, 109, 17.3 yathā puṇyatamaṃ cāsti tathaiva kathitaṃ mayā //
MPur, 110, 3.1 daśa tīrthasahasrāṇi triṃśatkoṭyastathā parāḥ /
MPur, 110, 10.1 yajante kratubhir devāstathā cakradharā nṛpāḥ /
MPur, 110, 11.2 daśa tīrthasahasrāṇi tisraḥ koṭyastathā parāḥ //
MPur, 110, 18.2 pitarastāritāḥ sarve tathaiva ca pitāmahāḥ //
MPur, 111, 2.3 brahmā viṣṇustatheśāno devatāḥ prabhuravyayaḥ //
MPur, 112, 16.1 daśa tīrthasahasrāṇi tisraḥ koṭyastathāpagāḥ /
MPur, 112, 20.1 tathā tvamapi devarṣe prayāgābhimukho bhava /
MPur, 112, 21.3 nārado'pi jagāmāśu prayāgābhimukhastathā //
MPur, 113, 2.1 mahābhūmipramāṇaṃ ca lokālokastathaiva ca /
MPur, 113, 2.2 paryāptiṃ parimāṇaṃ ca gatiścandrārkayostathā //
MPur, 113, 20.2 vedyardhaṃ dakṣiṇaṃ meroruttarārdhaṃ tathottaram //
MPur, 113, 26.1 varṣāṇāṃ parvatānāṃ ca yathābhedaṃ tathottaram /
MPur, 113, 47.1 tathā bhadrakadambastu parvate gandhamādane /
MPur, 113, 47.2 jambūvṛkṣastathāśvattho vipule'tha vaṭaḥ param //
MPur, 114, 8.2 nāgadvīpastathā saumyo gandharvastvatha vāruṇaḥ //
MPur, 114, 21.1 śatadruścandrabhāgā ca yamunā sarayūstathā /
MPur, 114, 22.2 kauśikī tu tṛtīyā ca niścalā gaṇḍakī tathā //
MPur, 114, 23.3 parṇāśā narmadā caiva kāverī mahatī tathā //
MPur, 114, 25.2 mandākinī daśārṇā ca citrakūṭā tathaiva ca /
MPur, 114, 25.3 tamasā pippalī śyenī tathā citrotpalāpi ca //
MPur, 114, 26.1 vimalā cañcalā caiva tathā ca dhūtavāhinī /
MPur, 114, 28.1 toyā caiva mahāgaurī durgamā tu śilā tathā /
MPur, 114, 31.2 tāmraparṇī tathā mūlī śaravā vimalā tathā /
MPur, 114, 31.2 tāmraparṇī tathā mūlī śaravā vimalā tathā /
MPur, 114, 38.2 rāmapriyārthaṃ svargīyā vṛkṣā divyāstathauṣadhīḥ //
MPur, 114, 46.2 pāṇḍyāśca keralāścaiva colāḥ kulyāstathaiva ca //
MPur, 114, 48.1 kārūṣāśca sahaiṣīkā āṭavyāḥ śabarāstathā /
MPur, 114, 49.2 tathā taittirikāścaiva sarve kāraskarāstathā //
MPur, 114, 49.2 tathā taittirikāścaiva sarve kāraskarāstathā //
MPur, 114, 50.2 bhārukacchāḥ samāheyāḥ saha sārasvataistathā //
MPur, 114, 53.1 stośalāḥ kosalāścaiva traipurā vaidiśāstathā /
MPur, 114, 55.2 nirāhārāḥ sarvagāśca kupathā apathāstathā //
MPur, 114, 59.2 yacca kimpuruṣaṃ varṣaṃ harivarṣaṃ tathaiva ca /
MPur, 114, 60.1 jambūkhaṇḍasya vistāraṃ tathānyeṣāṃ vidāṃvara /
MPur, 114, 61.2 uvāca ṛṣibhirdṛṣṭaṃ purāṇābhimataṃ tathā //
MPur, 115, 2.2 kṛṣṇājinapradānaṃ ca vṛṣotsargastathaiva ca //
MPur, 115, 13.2 upoṣitas tathābhyaṅgādrūpahīno vyajāyata //
MPur, 116, 17.2 tathāpakṛṣṭasaṃbhrāntabhramarastanitākulāḥ //
MPur, 116, 18.2 tapovanāśca ṛṣayastathā devāḥ sahāpsarāḥ //
MPur, 117, 8.4 upagītaṃ tathā mukhyaiḥ kiṃnarāṇāṃ gaṇaiḥ kvacit //
MPur, 117, 10.1 suptotthitābhiḥ śayyābhiḥ kusumānāṃ tathā kvacit /
MPur, 118, 3.2 nyagrodhaiśca tathāśvatthaiḥ śirīṣaiḥ śiṃśapadrumaiḥ //
MPur, 118, 5.1 mahānimbaistathā nimbairnirguṇḍībhirharidrumaiḥ /
MPur, 118, 5.2 devadārumahāvṛkṣaistathā kāleyakadrumaiḥ //
MPur, 118, 6.2 mātāmrariṣṭakākṣoṭair abdakaiśca tathārjunaiḥ //
MPur, 118, 8.2 tantumālair dhavairbhavyaiḥ kāśmīrīparṇibhistathā //
MPur, 118, 11.1 raktāśokais tathāśokair ākallair avicārakaiḥ /
MPur, 118, 11.2 mucukundaistathā kundairāṭarūṣaparūṣakaiḥ //
MPur, 118, 13.1 suvarṇacāruvasanair drumaśreṣṭhais tathāsanaiḥ /
MPur, 118, 14.1 pītayūthikayā caiva śvetayūthikayā tathā /
MPur, 118, 15.2 tathā supuṣpāvaraṇaiścavyakaiḥ kāmivallabhaiḥ //
MPur, 118, 21.1 tathā guggulavṛkṣaiśca hintāladhavalekṣubhiḥ /
MPur, 118, 22.2 tintiḍīkaistathā lodhrairviḍaṅgaiḥ kṣīrikādrumaiḥ //
MPur, 118, 23.1 aśmantakaistathā kālairjambīraiḥ śvaitakadrumaiḥ /
MPur, 118, 38.1 udayādityasaṃkāśaiḥ sūryacandranibhaistathā /
MPur, 118, 39.2 pañcavarṇaiḥ samākīrṇair bahuvarṇaistathaiva ca //
MPur, 118, 40.2 tathā vahniśikhākārairgajavaktrotpalaiḥ śubhaiḥ //
MPur, 118, 46.1 dadṛśe ca tathā tatra nānārūpān patatriṇaḥ /
MPur, 118, 47.1 tathā kādambakānhaṃsānkoyaṣṭīn khañjarīṭakān /
MPur, 118, 47.2 kurarānkālakūṭāṃśca khaṭvāṅgān lubdhakāṃs tathā //
MPur, 118, 48.1 gokṣveḍakāṃstathā kumbhāndhārtarāṣṭrāñśukānbakān /
MPur, 118, 51.1 kapiñjalānkalaviṅkāṃstathā kuṅkumacūḍakān /
MPur, 118, 52.1 mañjulītakadātyūhān bhāradvājāṃstathā caṣān /
MPur, 118, 55.2 tathā mattāṃśca mātaṃgān mahiṣān gavayān vṛṣān /
MPur, 118, 55.3 camarān sṛmarāṃścaiva tathā gaurakharānapi //
MPur, 118, 56.1 urabhrāṃśca tathā meṣānsāraṅgānatha kūkurān /
MPur, 118, 60.1 tatprasādātprabhāyuktaṃ sthāvarairjaṅgamaistathā /
MPur, 119, 6.1 tathāpi divasākāraṃ prakāśaṃ tadaharniśam /
MPur, 119, 9.1 vajrakesarajālāni sugandhīni tathā yutam /
MPur, 119, 10.1 karṇikāśca tathā teṣāṃ jātarūpasya pārthiva /
MPur, 119, 13.2 puṣparāgāṇi sarvāṇi tathā karkoṭakāni ca //
MPur, 119, 14.1 tutthakasya tu khaṇḍāni tathā śeṣasya bhāgaśaḥ /
MPur, 119, 16.1 suroragavalakṣāṇāṃ sphaṭikasya tathaiva ca /
MPur, 119, 17.1 vaiḍūryasaugandhikayostathā rājamaṇernṛpa /
MPur, 119, 17.2 vajrasyaiva ca mukhyasya tathā brahmamaṇerapi //
MPur, 119, 20.1 pramāṇena tathā sā ca dve ca rājandhanuḥśate /
MPur, 119, 20.2 caturasrā tathā ramyā tapasā nirmitātriṇā //
MPur, 119, 22.1 tathā puṣkariṇī ramyā tasminrājañśilātale /
MPur, 119, 29.2 phaṇīndrasaṃniviṣṭo'ṅghrirdvitīyaśca tathānagha //
MPur, 119, 33.1 tṛtīyaṃ tu bhujaṃ tasya caturthaṃ tu tathā śṛṇu /
MPur, 119, 35.1 bhūṣitaṃ ca tathā devamaṅgadairaṅgulīyakaiḥ /
MPur, 119, 42.1 nānāvidhaistathā puṣpaiḥ phalamūlaiḥ sagorasaiḥ /
MPur, 120, 2.1 kṛtvā puṣpoccayaṃ bhūri granthayitvā tathā srajaḥ /
MPur, 120, 24.2 śṛṇvatī kāntavacanamadhikā tu tathā babhau //
MPur, 120, 29.2 tathā viditvā mugdhatvādbabhūva vrīḍitā bhṛśam //
MPur, 120, 31.1 āpānagoṣṭhīṣu tathā tāsāṃ sa narapuṃgavaḥ /
MPur, 120, 48.1 kṛtadevārcano rājā tathā hutahutāśanaḥ /
MPur, 121, 73.2 candrakāntastathā droṇaḥ sumahāṃśca śiloccayaḥ //
MPur, 121, 74.2 cakro badhirakaścaiva tathā nāradaparvataḥ //
MPur, 122, 20.1 dvināmānyeva varṣāṇi yathaiva girayastathā /
MPur, 122, 32.2 ikṣuśca pañcamī jñeyā tathaiva ca punaḥ kuhūḥ //
MPur, 122, 36.1 tāsāṃ tu nāmadheyāni parimāṇaṃ tathaiva ca /
MPur, 122, 39.2 avasarpiṇī na teṣvasti ta tathaivotsarpiṇī punaḥ //
MPur, 122, 40.2 tretāyugasamaḥ kālastathā tatra pravartate //
MPur, 122, 46.2 anyaiśca vividhākārai ramyairjanapadaistathā //
MPur, 122, 51.1 ratnākarāstathā nadyasteṣāṃ nāmāni me śṛṇu /
MPur, 122, 51.2 dvināmānaśca te sarve śākadvīpe yathā tathā //
MPur, 122, 56.2 viśalyakaraṇī caiva mṛtasaṃjīvanī tathā //
MPur, 122, 66.1 veṇumaṇḍalakaṃ caiva tathaiva parikīrtitam /
MPur, 122, 78.1 tataḥ paraṃ pravakṣyāmi krauñcadvīpaṃ yathā tathā /
MPur, 122, 86.1 andhakārakadeśāttu munideśastathā paraḥ /
MPur, 122, 99.2 na graho na ca candro'sti īrṣyāsūyā bhayaṃ tathā //
MPur, 122, 102.2 sukhamāyuśca rūpaṃ ca dharmaiśvaryaṃ tathaiva ca //
MPur, 123, 22.1 na tatra vadhyavadhakau nerṣyāsūyā bhayaṃ tathā /
MPur, 123, 23.1 satyānṛte na teṣvāstāṃ dharmādharmau tathaiva ca /
MPur, 123, 26.2 sargastu dhātakīkhaṇḍe mahāvīte tathaiva ca //
MPur, 123, 32.2 tathā sa tu samudro'pi vardhate śaśinodaye //
MPur, 123, 34.1 kṣayavṛddhī samudrasya śaśivṛddhikṣaye tathā /
MPur, 123, 51.1 daśādhikaṃ tathākāśaṃ vāyorbhūtānyadhārayat /
MPur, 123, 57.1 tathā hyāloka ākāśe paricchinnāni sarvaśaḥ /
MPur, 123, 58.2 tathā hyāloka ākāśe bhedāstvantargatāgatāḥ //
MPur, 124, 14.1 tathā śatasahasrāṇāmekonanavatiṃ punaḥ /
MPur, 124, 16.1 tathā śatasahasrāṇām ekonāśītir ucyate /
MPur, 124, 18.1 tathā śatasahasrāṇāṃ saptatriṃśādhikāstu tāḥ /
MPur, 124, 42.2 pañcāśacca sahasrāṇi tathānyānyadhikāni ca //
MPur, 124, 46.2 tathā śatasahasrāṇi catvāriṃśacca pañca ca //
MPur, 124, 49.2 tathā śatasahasrāṇi viṃśatyekādhikāni tu //
MPur, 124, 52.1 sthānaṃ jaradgavaṃ madhye tathairāvatamuttamam /
MPur, 124, 58.2 hastaścitrā tathā svātī hyajavīthiriti smṛtā //
MPur, 124, 59.1 jyeṣṭhā viśākhā maitraṃ ca mṛgavīthī tathocyate /
MPur, 124, 61.2 śatāni trīṇi cānyāni trayastriṃśattathaiva ca //
MPur, 124, 67.2 yojanānāṃ sahasrāṇi daśa cāṣṭau tathā smṛtam //
MPur, 124, 69.2 kulālacakraparyanto yathā candro ravistathā //
MPur, 124, 70.1 dakṣiṇe cakravatsūryastathā śīghraṃ nivartate /
MPur, 124, 73.1 udagyāne tathā sūryaḥ sarpate mandavikramaḥ /
MPur, 124, 75.2 mṛtpiṇḍa iva madhyastho bhramate'sau dhruvastathā //
MPur, 124, 105.1 tathā kāmakṛteneha sevanādviṣayasya ca /
MPur, 125, 2.3 avyūhenaiva sarvāṇi tathā cāsaṃkareṇa vā //
MPur, 125, 8.1 teṣāṃ bhedaśca yogaśca tathā kālasya niścayaḥ /
MPur, 125, 8.2 astodayāstathotpātā ayane dakṣiṇottare //
MPur, 125, 11.1 vṛṣṭisargastathā teṣāṃ dhārāsāraḥ prakīrtitaḥ /
MPur, 125, 28.1 varṣaṃ gharmaṃ himaṃ rātriṃ saṃdhye caiva dinaṃ tathā /
MPur, 125, 47.1 gāyatrī caiva triṣṭupca jagatyanuṣṭuptathaiva ca /
MPur, 125, 50.1 tathā saṃyogabhāgena siddho vai bhāskaro rathaḥ /
MPur, 125, 58.1 tathaiva bāhyataḥ sūryo bhramate maṇḍalāni tu /
MPur, 126, 10.2 elāpattrastathā sarpaḥ śaṅkhapālaśca pannagaḥ //
MPur, 126, 12.1 yātudhānastathā hetirvyāghraścaiva tu tāvubhau /
MPur, 126, 14.1 citrasenaśca gandharvastathā vā suruciśca yaḥ /
MPur, 126, 18.1 bhujaṃgaśca mahāpadmaḥ sarpaḥ karkoṭakastathā /
MPur, 126, 21.2 tvaṣṭā viṣṇurjamadagnirviśvāmitrastathaiva ca //
MPur, 126, 22.1 kādraveyau tathā nāgau kambalāśvatarāvubhau /
MPur, 126, 24.1 brahmopetaśca vai rakṣo yajñopetastathaiva ca /
MPur, 126, 29.2 tathā tapatyasau sūryasteṣāmiddhastu tejasā //
MPur, 126, 37.2 sarve'mṛtaṃ tatpitaraḥ pibanti devāśca saumyāśca tathaiva kāvyāḥ //
MPur, 126, 47.2 vīthyāśrayāṇi carati nakṣatrāṇi tathā śaśī //
MPur, 126, 48.1 hrāsavṛddhī tathaivāsya raśmayaḥ sūryavatsmṛtāḥ /
MPur, 126, 52.2 aṃśumān saptadhātuśca haṃso vyomamṛgastathā //
MPur, 126, 60.2 pibantyambumayaṃ devā madhu saumyaṃ tathāmṛtam //
MPur, 126, 71.1 saumyāḥ sutapaso jñeyāḥ saumyā barhiṣadastathā /
MPur, 126, 73.1 amāvāsyāṃ tathā tasya antarā pūryate paraḥ /
MPur, 127, 15.2 tathā devagṛhāṇi syuruhyante vātaraṃhasā /
MPur, 127, 17.2 tathā bhramanti jyotīṃṣi vātabaddhāni sarvaśaḥ //
MPur, 128, 2.3 yathā devagṛhāṇi syuḥ sūryācandramasostathā //
MPur, 128, 12.1 prākāśyaṃ ca tathauṣṇyaṃ ca sauryāgneye tu tejasī /
MPur, 128, 13.1 uttare caiva bhūmyardhe tathā hyasmiṃstu dakṣiṇe /
MPur, 128, 19.2 candanāścaiva medhyāśca ketanāś cetanāstathā //
MPur, 128, 21.1 etā madhyāstathānyāśca hlādinyo himasarjanāḥ /
MPur, 128, 40.2 sauraṃ sūryo 'viśatsthānaṃ saumyaṃ somastathaiva ca //
MPur, 128, 42.1 śanaiścaro'viśatsthānamevaṃ śānaiścaraṃ tathā /
MPur, 128, 52.2 sahasrāṃśutviṣaḥ sthānam ammayaṃ taijasaṃ tathā //
MPur, 128, 74.1 śanaiścarāttathā cordhvaṃ jñeyaṃ saptarṣimaṇḍalam /
MPur, 128, 80.1 dvīpānāmudadhīnāṃ ca parvatānāṃ tathaiva ca /
MPur, 129, 2.3 devenaikeṣuṇā dagdhaṃ tathā no vada mānada //
MPur, 129, 7.2 hemante jalaśayyāsu grīṣme pañcatape tathā //
MPur, 129, 8.1 varṣāsu ca tathākāśe kṣapayantastanūḥ priyāḥ /
MPur, 129, 18.2 so'haṃ tapaḥprabhāvena tava bhaktyā tathaiva ca //
MPur, 129, 30.1 devaistathā vidhātavyaṃ mayā mativicāraṇam /
MPur, 130, 5.1 ārāmāśca sabhāścātra udyānānyatra vā tathā /
MPur, 130, 28.2 babhūva pūrṇaṃ tripuraṃ tathā purā yathāmbaraṃ bhūrijalair jalapradaiḥ //
MPur, 131, 11.2 vrajati sma sukhaṃ kālaḥ svargasthānāṃ yathā tathā //
MPur, 131, 12.1 śuśrūṣante pitṝnputrāḥ patnyaścāpi patīṃstathā /
MPur, 131, 17.1 athālakṣmīrasūyā ca tṛḍbubhukṣe tathaiva ca /
MPur, 131, 29.1 ulūkaṃ rucirā nārī nagnārūḍhā kharaṃ tathā /
MPur, 131, 36.1 kalahaṃ varjayantaśca arjayantas tathārjavam /
MPur, 131, 43.2 bhakṣayanti ca śeranta ucchiṣṭāḥ saṃvṛtāstathā //
MPur, 131, 48.1 vaibhrājaṃ nandanaṃ caiva tathā caitrarathaṃ vanam /
MPur, 132, 7.1 putrāṇāṃ nāmadheyāni kalatrāṇāṃ tathaiva ca /
MPur, 133, 16.1 digvāsasā tathoktāste sapitāmahakāḥ surāḥ /
MPur, 133, 16.2 tathetyuktvā mahādevaṃ cakruste rathamuttamam //
MPur, 133, 21.1 śanaiścarastathā cātra sarve te devasattamāḥ /
MPur, 133, 23.2 vitastā ca vipāśā ca yamunā gaṇḍakī tathā //
MPur, 133, 24.1 sarasvatī devikā ca tathā ca sarayūrapi /
MPur, 133, 27.2 tṛṣā bubhukṣā sarvogrā mṛtyuḥ sarvaśamastathā //
MPur, 133, 31.1 ṛgvedaḥ sāmavedaśca yajurvedastathā paraḥ /
MPur, 133, 34.2 upadravāḥ pratīkārāḥ paśubandheṣṭayastathā //
MPur, 133, 36.2 sinīvālī kuhū rākā tathā cānumatiḥ śubhā /
MPur, 134, 2.2 jayatsu vipreṣu tathā garjatsu turageṣu ca //
MPur, 134, 11.2 vinā ca vāyunā ketuḥ patate ca tathā bhuvi //
MPur, 134, 21.2 vaināśikāni dṛśyante dānavānāṃ tathaiva ca //
MPur, 134, 28.1 aṭṭālakeṣu ca tathā tiṣṭhadhvaṃ śastrapāṇayaḥ /
MPur, 134, 30.1 namogatāstathā śūrā devatā viditā hi vaḥ /
MPur, 134, 31.1 iti danutanayānmayastathoktvā suragaṇavāraṇavāraṇe vacāṃsi /
MPur, 135, 37.1 tathā vṛkṣaśilāvajraśūlapaṭṭiparaśvadhaiḥ /
MPur, 135, 42.2 dṛḍhāhatāḥ patan pūrvaṃ dānavāḥ pramathāstathā //
MPur, 135, 44.1 anāhatāśca viyati devadundubhayastathā /
MPur, 135, 61.2 virejurbhujagā mantrairvāryamāṇā yathā tathā //
MPur, 135, 70.1 yamo gadāstro varuṇaśca bhāskarastathā kumāro'marakoṭisaṃyutaḥ /
MPur, 135, 72.2 yathā ca siṃhairvijaneṣu gokulaṃ tathā balaṃ tattridaśair abhidrutam //
MPur, 136, 14.1 utpalaiḥ kumudaiḥ padmairvṛtāṃ kādambakaistathā /
MPur, 136, 39.1 paraśvadhaiḥ paṭṭiśaiśca khaḍgaiśca parighaistathā /
MPur, 136, 46.2 āsphoṭya siṃhanādaṃ ca kṛtvādhāvaṃstathāsurāḥ //
MPur, 137, 3.1 mṛtaprāyāstathā daityā daivatairvikṛtānanāḥ /
MPur, 137, 5.2 toṣayitvā tathā yuddhe pramathānamaraiḥ saha //
MPur, 138, 20.2 ambare'mbhasi ca tathā yuddhaṃ cakrurjalecarāḥ //
MPur, 138, 21.1 yathā bhramanti pramathāḥ sadaityāstathā bhramante timayaḥ sanakrāḥ /
MPur, 138, 21.2 yathaiva chindanti parasparaṃ tu tathaiva krandanti vibhinnadehāḥ //
MPur, 138, 24.1 tathottaraṃ so'ntarajo harasya bālārkajāmbūnadatulyavarṇaḥ /
MPur, 138, 42.1 tataḥprabhṛti cāśvānāṃ stanā dantā gavāṃ tathā /
MPur, 139, 10.2 tathā kurmo yathā rudro na mokṣyati pure śaram //
MPur, 139, 17.2 tathāvagāḍhe nabhasi candro'trinayanodbhavaḥ /
MPur, 140, 53.2 tridhā iva hutāśaśca somo nārāyaṇastathā //
MPur, 140, 54.2 duṣputradoṣāddahyante kulānyūrdhvaṃ yathā tathā //
MPur, 140, 67.2 tathā strīvaktrapadmāni cādahattripure'nalaḥ //
MPur, 140, 68.2 tathaiva so'gnistripurāṅganānāṃ dadāha vaktrekṣaṇapaṅkajāni //
MPur, 140, 72.2 vitrāsayāmāsa timīnsanakrāṃstimiṅgilāṃstatkvathitāṃstathānyān //
MPur, 141, 4.1 somāccaivāmṛtaprāptiḥ pitṝṇāṃ tarpaṇaṃ tathā /
MPur, 141, 4.2 saumyā barhiṣadaḥ kāvyā agniṣvāttāstathaiva ca //
MPur, 141, 13.2 saumyā barhiṣadaḥ kāvyā agniṣvāttāstathaiva ca //
MPur, 141, 31.1 tathābdamāsāḥ pakṣāśca śuklāḥ kṛṣṇāstu vai smṛtāḥ /
MPur, 141, 31.2 paurṇamāsyāstu yo bhedo granthayaḥ saṃdhayastathā //
MPur, 141, 51.1 anumatiśca rākā ca sinīvālī kuhūstathā /
MPur, 141, 63.2 devaiste pitṛbhiḥ sārdhamūṣmapaiḥ somapaistathā /
MPur, 141, 76.2 tathā śrāddheṣu dṛṣṭānto mantraḥ prāpayate tu tam //
MPur, 141, 80.2 pitā pitāmahaścaiva tathaiva prapitāmahaḥ //
MPur, 142, 11.3 tathaiva saha saṃkhyāto divya eṣa vidhiḥ smṛtaḥ //
MPur, 142, 12.1 trīṇi varṣaśatānyevaṃ ṣaṣṭirvarṣāstathaiva ca /
MPur, 142, 22.3 dve śate ca tathānye ca saṃdhyāsaṃdhyāṃśayoḥ smṛte //
MPur, 142, 25.1 prayutaṃ tu tathā pūrṇaṃ dve cānye niyute punaḥ /
MPur, 142, 27.2 dvātriṃśacca tathānyāni sahasrāṇi tu saṃkhyayā /
MPur, 142, 30.2 ekatriṃśattathā koṭyaḥ saṃkhyātāḥ saṃkhyayā dvijaiḥ //
MPur, 142, 31.1 tathā śatasahasrāṇi daśa cānyāni bhāgaśaḥ /
MPur, 142, 39.2 ṛṣivaṃśaprasaṅgena vyākulatvāttathā kramāt //
MPur, 142, 43.1 satyena brahmacaryeṇa śrutena tapasā tathā /
MPur, 142, 55.1 varṇāśramavyavasthānameṣāṃ brahmā tathākarot /
MPur, 142, 55.2 saṃhitāśca tathā mantrā ārogyaṃ dharmaśīlatā //
MPur, 142, 56.1 saṃhitāśca tathā mantrā ṛṣibhir brahmaṇaḥ sutaiḥ /
MPur, 142, 57.2 viśvasṛḍbhis tathā sārdhaṃ devendreṇa mahaujasā /
MPur, 142, 63.1 cakraṃ ratho maṇirbhāryā nidhiraśvo gajastathā /
MPur, 143, 5.3 tathā viśvabhugindrastu yajñaṃ prāvartayatprabhuḥ //
MPur, 143, 7.1 yajñakarmaṇyavartanta karmaṇyagre tathartvijaḥ /
MPur, 143, 9.1 ālabdheṣu ca madhye tu tathā paśugaṇeṣu vai /
MPur, 143, 11.1 adhvaryupraiṣakāle tu vyutthitā ṛṣayastathā /
MPur, 143, 21.2 tathaite bhāvitā mantrā hiṃsāliṅgā maharṣibhiḥ //
MPur, 143, 23.2 tathā pravartatāṃ yajño hyanyathā mānṛtaṃ vacaḥ //
MPur, 143, 38.2 sudhāmā virajāścaiva śaṅkhapādrājasastathā //
MPur, 144, 5.1 tathā rajastamo bhūyaḥ pravṛtte dvāpare punaḥ /
MPur, 144, 6.2 varṇānāṃ dvāpare dharmāḥ saṃkīryante tathāśramāḥ //
MPur, 144, 13.2 brāhmaṇaṃ kalpasūtrāṇi bhāṣyavidyāstathaiva ca //
MPur, 144, 16.2 tathaivātharvaṇāṃ sāmnāṃ vikalpaiḥ svasya saṃkṣayaiḥ //
MPur, 144, 18.2 adṛṣṭirmaraṇaṃ caiva tathaiva vyādhyupadravāḥ //
MPur, 144, 24.1 dvāpareṣvabhivartante matibhedāstathā nṛṇām /
MPur, 144, 26.1 vedaśāstrapraṇayanaṃ dharmāṇāṃ saṃkarastathā /
MPur, 144, 26.2 varṇāśramaparidhvaṃsaḥ kāmadveṣau tathaiva ca //
MPur, 144, 28.2 tathaiva saṃdhyā pādena aṃśastasyāṃ pratiṣṭhitaḥ //
MPur, 144, 33.2 garbhastho mriyate kaścidyauvanasthastathā paraḥ //
MPur, 144, 36.2 hiṃsā mānastatherṣyā ca krodho 'sūyākṣamādhṛtiḥ //
MPur, 144, 38.1 nādhīyate tathā vedānna yajante dvijātayaḥ /
MPur, 144, 38.2 utsīdanti tathā caiva vaiśyaiḥ sārdhaṃ tu kṣatriyāḥ //
MPur, 144, 40.2 kāṣāyiṇaśca niṣkacchāstathā kāpālinaśca ha //
MPur, 144, 41.1 ye cānye devavratinastathā ye dharmadūṣakāḥ /
MPur, 144, 44.1 upahatya tathānyonyaṃ sādhayanti tadā prajāḥ /
MPur, 144, 45.2 bhrūṇahatyā prajānāṃ na tathā hyevaṃ pravartate //
MPur, 144, 47.2 utsīdante tathā yajñāḥ kevalaṃ dharmahetavaḥ //
MPur, 144, 55.2 udīcyānmadhyadeśāṃśca pārvatīyāṃstathaiva ca //
MPur, 144, 56.1 prācyānpratīcyāṃśca tathā vindhyapṛṣṭhāparāntikān /
MPur, 144, 56.2 tathaiva dākṣiṇātyāṃśca draviḍānsiṃhalaiḥ saha //
MPur, 144, 58.1 lampakān āndhrakāṃścāpi corajātīṃstathaiva ca /
MPur, 144, 78.2 tathā kaliyugasyānte śūdrībhūtāḥ prajāstathā //
MPur, 144, 78.2 tathā kaliyugasyānte śūdrībhūtāḥ prajāstathā //
MPur, 144, 80.1 atha dīrgheṇa kālena pakṣiṇaḥ paśavastathā /
MPur, 144, 82.2 phalamūlāśanāḥ sarve aniketāstathaiva ca //
MPur, 144, 88.2 evaṃ kṛtasya saṃtānaḥ kaleścaiva kṣayastathā //
MPur, 144, 89.1 vicāraṇāttu nirvedaḥ sāmyāvasthātmanā tathā /
MPur, 144, 93.1 utpannāḥ kaliśiṣṭeṣu prajāḥ kārtayugāstathā /
MPur, 144, 104.2 sarge sarge yathā bhedā hyutpadyante tathaiva ca //
MPur, 145, 5.1 tathaivāyuḥ parikrāntaṃ yugadharmeṣu sarvaśaḥ /
MPur, 145, 8.1 navāṅgulapramāṇena niṣpannena tathāṣṭakam /
MPur, 145, 16.1 tathā nātiśayaścaiva mānuṣaḥ kāya ucyate /
MPur, 145, 21.1 sāmānyeṣu ca dharmeṣu tathā vaiśiṣikeṣu ca /
MPur, 145, 24.1 tapasaśca tathāraṇye sādhurvaikhānasaḥ smṛtaḥ /
MPur, 145, 43.1 paśūnāṃ dravyahaviṣāmṛksāmayajuṣāṃ tathā /
MPur, 145, 47.1 maithunasyāsamācāro jalpanāccintanāttathā /
MPur, 145, 56.2 tathaiva cāturhotrasya cāturvarṇyasya caiva hi //
MPur, 145, 58.1 vidhistotraṃ tathā hautraṃ pūrvavatsampravartate /
MPur, 145, 58.2 dravyastotraṃ guṇastotraṃ karmastotraṃ tathaiva ca //
MPur, 145, 59.1 tathaivābhijanastotraṃ stotramevaṃ caturvidham /
MPur, 145, 64.2 tathā ṛṣīṇāṃ vakṣyāmi ārṣasyeha samudbhavam //
MPur, 145, 67.1 pravartate tathā te tu yathā matsyodakāvubhau /
MPur, 145, 67.3 kāryakāraṇabhāvena tathā tasya pravartate //
MPur, 145, 71.2 tathā pravṛttāḥ kṣetrajñāḥ kālenaikena kāraṇāt //
MPur, 145, 72.2 tathā nivṛtto hyavyaktaḥ khadyota iva saṃjvalan //
MPur, 145, 76.2 puri śete yataḥ pūrvaṃ kṣetrajñānaṃ tathāpi ca //
MPur, 145, 87.2 avyaktātmā mahātmā vāhaṃkārātmā tathaiva ca //
MPur, 145, 91.2 kāvyo bṛhaspatiścaiva kaśyapaścyavanastathā //
MPur, 145, 92.1 utathyo vāmadevaśca agastyaḥ kauśikastathā /
MPur, 145, 95.2 śṛṅgī ca śaṅkhapāc caiva rājā vaiśravaṇastathā //
MPur, 145, 98.1 ūrṣo'tha jamadagniśca vedaḥ sārasvatastathā /
MPur, 145, 100.2 kṛtavācastathā gargaḥ smṛtisaṃkṛtireva ca //
MPur, 145, 101.1 guruvītaśca māndhātā ambarīṣastathaiva ca /
MPur, 145, 103.1 utathyaśca śaradvāṃśca tathā vājiśravā api /
MPur, 145, 103.2 apasyauṣaḥ sucittiśca vāmadevastathaiva ca //
MPur, 145, 107.0 karṇakaśca ṛṣiḥ siddhastathā pūrvātithiśca yaḥ //
MPur, 145, 109.2 ṣaṣṭhastu mitrāvaruṇaḥ sattamaḥ kuṇḍinastathā //
MPur, 145, 110.2 viśvāmitraśca gādheyo devarātastathā balaḥ //
MPur, 145, 111.1 tathā vidvānmadhucchandā ṛṣiścānyo'ghamarṣaṇaḥ /
MPur, 145, 113.2 agastyo'tha dṛḍhadyumna indrabāhustathaiva ca //
MPur, 146, 17.1 dve vai bāhukaputrāya dve vai cāṅgirase tathā /
MPur, 146, 18.1 aditirditirdanurviśvā hyariṣṭā surasā tathā /
MPur, 146, 27.2 varṣāṇāṃ lapsyase putramityuktā sā tathākarot //
MPur, 146, 40.1 ityuktaḥ sa tathovāca tāṃ patnīmatiduḥkhitām /
MPur, 147, 8.1 tyāgo hyaprāptakāmānāṃ kāmebhyo na tathā guruḥ /
MPur, 147, 24.2 ājagmurhṛṣitāstatra tathā cāsurayoṣitaḥ //
MPur, 148, 25.1 uttīrṇaṃ tapasastaṃ tu daityaṃ daityeśvarāstathā /
MPur, 148, 38.2 senānīr daityarājasya tathā cakre balānvitaḥ //
MPur, 148, 42.2 mahiṣaḥ kuñjaro meghaḥ kālanemirnimistathā //
MPur, 148, 48.1 anekākāravinyāsāścānyeṣāṃ tu dhvajāstathā /
MPur, 148, 66.1 sāma bhedastathā dānaṃ daṇḍaścāṅgacatuṣṭayam /
MPur, 150, 37.1 abhidrutastathā ghorairgrasanaḥ krodhamūrchitaḥ /
MPur, 150, 108.1 dhanāni ratnāni ca mūrtimanti tathā nidhānāni śarīriṇaśca /
MPur, 150, 145.2 śītena naṣṭaśrutayo bhraṣṭavākpāṭavāstathā //
MPur, 150, 185.2 vibhujā bhinnamūrdhānastathā chinnorujānavaḥ //
MPur, 151, 7.2 śumbhaḥ śūlena tīkṣṇena prāsena grasanastathā //
MPur, 153, 9.1 tathaivādyeha magnānāṃ bhava viṣṇo surāśrayaḥ /
MPur, 153, 19.2 ajeśaḥ śāsanaḥ śāstā śaṃbhuścaṇḍo dhruvastathā //
MPur, 153, 178.2 dhanadaṃ caiva saptatyā varuṇaṃ ca tathāṣṭabhiḥ //
MPur, 153, 180.1 tathā ca mātaliṃ daityo vivyādha tribhirāśugaiḥ /
MPur, 153, 186.1 śarairagnikalpaiścakārāśu daityastathā rākṣasānbhītabhītāndiśāsu /
MPur, 154, 18.3 na rājate tathā śakra mlānavaktraśiroruhā //
MPur, 154, 31.1 piturasti tathāpi manovikṛtiḥ saguṇo viguṇo balavānabalaḥ /
MPur, 154, 67.2 vighnastvayā vidhātavyo yathā tābhyāṃ tathā śṛṇu //
MPur, 154, 85.1 ityuktā tu niśā devī tathetyuktvā kṛtāñjaliḥ /
MPur, 154, 107.2 himaśailo'bhavalloke tathā sarvaiścarācaraiḥ //
MPur, 154, 117.1 vetsi caitatsamastaṃ tvaṃ tathāpi paricodakaḥ /
MPur, 154, 125.3 pṛthutvaṃ manasā tulyaṃ kandarāṇāṃ tathācala //
MPur, 154, 127.2 na ca lakṣmīstathā svarge kutrādhikatayā sthitā //
MPur, 154, 194.2 tathā vidheyaṃ vidhivattvayā śailendrasattama /
MPur, 154, 202.1 tathāpi vastunyekasminnājñā me sampradīyatām /
MPur, 154, 203.1 tathā ca nārado vākyaṃ kṛtaṃ sarvamiti prabho /
MPur, 154, 313.2 tathetyuktvā tu śailendraṃ siddhasaṃghātasevitam //
MPur, 154, 320.1 gauravādhīnatāṃ prāptāḥ papracchustāṃ punastathā /
MPur, 154, 335.2 nātho yajñabhujāmasti tathendraḥ pākaśāsanaḥ //
MPur, 154, 337.1 tathā vaiśravaṇo rājā sarvārthamatimānvibhuḥ /
MPur, 154, 400.1 athādya ekastvamavādi nānyathā jagattathā nirghṛṇatāṃ tava spṛśet /
MPur, 154, 485.1 varaḥ paśupatiḥ sākṣātkanyā viśvāraṇistathā /
MPur, 154, 536.2 gaṇeśāṃstāṃstathā dṛṣṭvā devī provāca śaṃkaram //
MPur, 154, 583.1 vyajṛmbhata tathā loke kramād vaibhāvaraṃ tamaḥ /
MPur, 155, 2.1 candrātapena saṃpṛktā rucirāmbarayā tathā /
MPur, 155, 18.2 tathā duravagāhyebhyo hṛdayebhyastavāśayaḥ //
MPur, 155, 23.1 tathā bahu kimuktena alaṃ vācā śrameṇa te /
MPur, 156, 7.2 ityuktā sā tathetyuktvā jagāma svagiriṃ śubham //
MPur, 158, 22.2 madhye kṣāmāṃ tathākṣīṇalāvaṇyāmṛtavarṣiṇīm //
MPur, 159, 7.1 gandhamālyaiḥ śubhairdhūpaistathā krīḍanakairapi /
MPur, 159, 22.1 evamuktastathetyuktvā sarvāmarapadānugaḥ /
MPur, 160, 8.1 duṣprekṣyo bhāskaro bālastathāhaṃ durjayaḥ śiśuḥ /
MPur, 160, 21.1 tathā parairmahābhallairmayūraṃ guhavāhanam /
MPur, 161, 1.3 narasiṃhasya māhātmyaṃ tathā pāpavināśanam //
MPur, 161, 6.1 ādityairvasubhiḥ sādhyairmarudbhirdaivataistathā /
MPur, 161, 7.1 digbhiś caiva vidigbhiś ca nadībhiḥ sāgaraistathā /
MPur, 161, 8.1 devairbrahmarṣibhiḥ sārdhaṃ siddhaiḥ saptarṣibhistathā /
MPur, 161, 28.1 tadādityāśca sādhyāśca viśve ca vasavastathā /
MPur, 161, 32.3 tathaiva tridivaṃ devāḥ pratipadyata māciram //
MPur, 161, 37.1 narasya kṛtvārdhatanuṃ siṃhasyārdhatanuṃ tathā /
MPur, 161, 42.2 avatānaistathā gulmairmañjarīśatadhāribhiḥ //
MPur, 161, 58.1 tathaivānye vyarājanta sabhāyāṃ puṣpitā drumāḥ /
MPur, 161, 61.2 āmalakyastathā jambūlakucāḥ śailavālukāḥ //
MPur, 161, 63.1 mandārakundalaktāśca pataṅgāḥ kuṭajāstathā /
MPur, 161, 64.2 saptaparṇāśca bilvāśca madhupairāvṛtāstathā //
MPur, 161, 75.2 cārukeśī ghṛtācī ca menakā corvaśī tathā //
MPur, 161, 77.2 upāsate diteḥ putrāḥ sarve labdhavarāstathā //
MPur, 161, 80.1 ghaṭodaro mahāpārśvaḥ krathanaḥ piṭharastathā /
MPur, 162, 9.2 sthāvarāṇi ca sarvāṇi jaṅgamāni tathaiva ca //
MPur, 162, 10.2 vimānaśatasaṃkīrṇā tathaiva bhavataḥ sabhā //
MPur, 162, 11.2 dṛśyante nārasiṃhe'smiṃstathedamakhilaṃ jagat //
MPur, 162, 13.2 krodhaśca kāmaśca tathaiva harṣo dharmaśca mohaḥ pitaraśca sarve //
MPur, 162, 19.2 kālacakraṃ tathāghoraṃ viṣṇucakraṃ tathā param //
MPur, 162, 19.2 kālacakraṃ tathāghoraṃ viṣṇucakraṃ tathā param //
MPur, 162, 20.1 paitāmahaṃ tathātyugraṃ trailokyadahanaṃ mahat /
MPur, 162, 21.1 raudraṃ tathograṃ śūlaṃ ca kaṅkālaṃ musalaṃ tathā /
MPur, 162, 21.1 raudraṃ tathograṃ śūlaṃ ca kaṅkālaṃ musalaṃ tathā /
MPur, 162, 22.2 tathāpratihatāṃ śaktiṃ krauñcamastraṃ tathaiva ca //
MPur, 162, 22.2 tathāpratihatāṃ śaktiṃ krauñcamastraṃ tathaiva ca //
MPur, 162, 23.1 astraṃ brahmaśiraścaiva somāstraṃ śiśiraṃ tathā /
MPur, 162, 24.2 saṃvartanaṃ mohanaṃ ca tathā māyādharaṃ param //
MPur, 162, 26.1 astraṃ hayaśiraścaiva brāhmamastraṃ tathaiva ca /
MPur, 162, 26.2 nārāyaṇāstramaindraṃ ca sārpamastraṃ tathādbhutam //
MPur, 162, 27.1 paiśācamastramajitaṃ śoṣadaṃ śāmanaṃ tathā /
MPur, 162, 31.1 prāsaiḥ pāśaiśca khaḍgaiśca gadābhirmusalaistathā /
MPur, 163, 2.1 bālasūryamukhāścānye dhūmaketumukhāstathā /
MPur, 163, 2.2 ardhacandrārdhavaktrāśca agnidīptamukhāstathā //
MPur, 163, 3.2 siṃhāsyā lelihānāśca kākagṛdhramukhāstathā //
MPur, 163, 4.1 dvijihvakā vakraśīrṣāstatholkāmukhasaṃsthitāḥ /
MPur, 163, 22.2 āvṛtya sarvato vyoma diśaścopadiśastathā //
MPur, 163, 33.1 tathā parivahaḥ śrīmānutpātabhayaśaṃsinaḥ /
MPur, 163, 36.2 kṛṣṇaṃ kabandhaṃ ca tathā lakṣyate sumahaddivi //
MPur, 163, 45.1 phalaiḥ phalānyajāyanta puṣpaiḥ puṣpaṃ tathaiva ca /
MPur, 163, 60.2 nadī bhāgīrathī caiva sarayūḥ kauśikī tathā //
MPur, 163, 61.2 suveṇā ca mahābhāgā nadī godāvarī tathā //
MPur, 163, 62.1 carmaṇvatī ca sindhuśca tathā nadanadīpatiḥ /
MPur, 163, 63.1 narmadā śubhatoyā ca tathā vetravatī nadī /
MPur, 163, 63.2 gomatī gokulākīrṇā tathā pūrvasarasvatī //
MPur, 163, 66.2 māgadhāśca mahāgrāmā muṇḍāḥ śuṅgāstathaiva ca //
MPur, 163, 72.1 surāṣṭrāśca sabāhlīkāḥ śūrābhīrāstathaiva ca /
MPur, 163, 73.1 tathaivauṇḍrāśca pauṇḍrāśca vāmacūḍāḥ sakeralāḥ /
MPur, 163, 80.1 tathā bhogavatī cāpi daityendreṇābhikampitā /
MPur, 163, 84.2 hemagarbho mahāśailastathā hemasakho giriḥ //
MPur, 163, 87.2 uśīrabinduśca giriścandraprasthastathādrirāṭ //
MPur, 163, 88.1 prajāpatigiriścaiva tathā puṣkaraparvataḥ /
MPur, 163, 88.2 devābhraparvataścaiva tathā vai reṇuko giriḥ //
MPur, 163, 89.2 ete cānye ca girayo deśā janapadāstathā //
MPur, 163, 91.2 gaṇastathā paro raudro meghanāmāṅkuśāyudhaḥ //
MPur, 165, 13.1 brāhmaṇyabhāvasya tatastathautsukyaṃ viśīryate /
MPur, 165, 14.1 tathā varṣasahasraṃ tu varṣāṇāṃ dve śate api /
MPur, 165, 22.3 tiryagyonigatānāṃ ca sattvānāṃ kṛmiṇāṃ tathā //
MPur, 166, 18.2 dagdhvā saṃplāvya ca tathā svapityekaḥ sanātanaḥ //
MPur, 167, 6.2 asmādeva purā bhūtā yajñebhyaḥ śrūyatāṃ tathā //
MPur, 167, 25.2 tathaiva sa muniḥ kukṣiṃ punareva praveśitaḥ //
MPur, 167, 26.2 tathaiva tu punar bhūyo vijānansvapnadarśanam //
MPur, 167, 27.1 sa tathaiva yathāpūrvaṃ yo dharāmaṭate purā /
MPur, 167, 32.1 tathaivaikārṇavajale nīhāreṇāvṛtāmbare /
MPur, 167, 34.1 sa cintayaṃstathaikānte sthitvā salilasaṃnidhau /
MPur, 167, 35.2 plavaṃstathārtim agamadbhayātsaṃtrastalocanaḥ //
MPur, 167, 41.3 tathaiva bhagavānbhūyo babhāṣe madhusūdanaḥ //
MPur, 167, 59.2 ahaṃ purāṇaḥ paramaṃ tathaivāhaṃ parāyaṇam //
MPur, 169, 5.2 kailāsaṃ muñjavantaṃ ca tathānyaṃ gandhamādanam //
MPur, 169, 18.1 vibhustathaivāpratimaprabhāvaḥ prabhākarābho varuṇaḥ sitadyutiḥ /
MPur, 171, 10.2 ya eṣa kapilo brahma nārāyaṇamayastathā /
MPur, 171, 41.1 prakṛṣṭāśca tathā māyāḥ surabhyāḥ paśavo'kṣarāḥ /
MPur, 171, 41.2 ajāścaiva tu haṃsāśca tathaivāmṛtamuttamam //
MPur, 171, 42.2 dharmāllakṣmīstathā kāmaṃ sādhyā sādhyānvyajāyata //
MPur, 171, 43.1 bhavaṃ ca prabhavaṃ caiva hīśaṃ cāsurahaṃ tathā /
MPur, 171, 47.2 saptamaṃ ca tathā vāyumaṣṭamaṃ nirṛtiṃ vasum //
MPur, 171, 49.2 cākṣuṣastu manuścaiva tathā madhumahoragau //
MPur, 171, 53.1 virājaṃ caiva vācaṃ ca viśvāvasumatiṃ tathā /
MPur, 171, 53.2 aśvamitraṃ citraraśmiṃ tathā niṣadhanaṃ nṛpa //
MPur, 171, 54.2 bṛhantaṃ vai bṛhadrūpaṃ tathā vai pūtanānugam //
MPur, 171, 62.1 catuṣpadāni sattvāni tathā gāvastu saurabhāḥ /
MPur, 171, 68.2 kṣīṇāyurlabhate cāyuḥ putrakāmaḥ sutaṃ tathā //
MPur, 171, 69.1 yajñā vedāstathā kāmāstapāṃsi vividhāni ca /
MPur, 173, 27.1 āsphoṭayanto bahavaḥ kṣveḍantaśca tathā pare /
MPur, 176, 8.1 oṣadhīśaḥ kriyāyonir haraśekharabhāktathā /