Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): linguistic speculation, sāman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12653
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yad āditye tad vetthā3 iti / (1.1) Par.?
tejo vā etat tasya sāmno yad vayaṃ sāmopāsmaha iti // (1.2) Par.?
yac candramasi tad vetthā3 iti / (2.1) Par.?
bhā vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti // (2.2) Par.?
yan nakṣatreṣu tad vetthā3 iti / (3.1) Par.?
prajñā vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti // (3.2) Par.?
yad anne tad vetthā3 iti / (4.1) Par.?
reto vā etat tasya sāmno yad vayaṃ sāmopāsmaha iti // (4.2) Par.?
yat paśuṣu tad vetthā3 iti / (5.1) Par.?
yaśo vā etat tasya sāmno yad vayaṃ sāmopāsmaha iti // (5.2) Par.?
yad ṛci tad vetthā3 iti / (6.1) Par.?
stomo vā eṣa tasya sāmno yad vayaṃ sāmopāsmaha iti // (6.2) Par.?
yad yajuṣi tad vetthā3 iti / (7.1) Par.?
karma vā etat tasya sāmno yad vayaṃ sāmopāsmaha iti // (7.2) Par.?
atha kim upāssa iti / (8.1) Par.?
akṣaram iti / (8.2) Par.?
katamat tad akṣaram iti / (8.3) Par.?
yat kṣaran nākṣīyateti / (8.4) Par.?
katamat tat kṣaran nākṣīyateti / (8.5) Par.?
indra iti // (8.6) Par.?
katamaḥ sa indra iti / (9.1) Par.?
yo 'kṣan ramata iti / (9.2) Par.?
katamaḥ sa yo 'kṣan ramata iti / (9.3) Par.?
iyaṃ devateti hovāca // (9.4) Par.?
yo 'yaṃ cakṣuṣi puruṣa eṣa indra eṣa prajāpatiḥ / (10.1) Par.?
sa samaḥ pṛthivyā sama ākāśena samo divā samaḥ sarveṇa bhūtena / (10.2) Par.?
eṣa paro divo dīpyate / (10.3) Par.?
eṣa evedaṃ sarvam ity upāsitavyaḥ // (10.4) Par.?
sa ya etad evaṃ veda jyotiṣmān pratiṣṭhāvāñchāntimān ātmavāñchrīmān vyāptimān vibhūtimāṃstejasvī bhāvān prajñāvān retasvī yaśasvī stomavān karmavān akṣaravān indriyavān sāmanvī bhavati // (11.1) Par.?
tadv etad ṛcābhyanūcyate // (12.1) Par.?
Duration=0.059497833251953 secs.