Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): for love, love charms, garbharakṣaṇa, garbhādhāna, pregnancy, puṃsavana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13248
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Um einen Sohn zu erzielen
puṃsavanāni // (1) Par.?
rajaudvāsāyāḥ puṃnakṣatre // (2) Par.?
yena vehad iti bāṇaṃ mūrdhni vibṛhati badhnāti // (3) Par.?
phālacamase sarūpavatsāyā dugdhe vrīhiyavāvavadhāya mūrchayitvādhyaṇḍe bṛhatīpalāśavidaryau vā pratinīya paidvam iva // (4) Par.?
garbhādhāna
parvatād diva ity āgamakṛśaram āśayati // (5) Par.?
yugatardmanā saṃpātavantaṃ dvitīyam // (6) Par.?
khe lūnāṃśca palāśatsarūn nivṛtte nighṛṣyādhāya śiśne grāmaṃ praviśati // (7) Par.?
puṃsavana
śamīm aśvattha iti mantrokte 'gniṃ mathitvā puṃsyāḥ sarpiṣi paidvam iva // (8) Par.?
madhumanthe pāyayati // (9) Par.?
kṛṣṇorṇābhiḥ pariveṣṭya badhnāti // (10) Par.?
garbhādhāna
yantāsīti mantroktaṃ badhnāti // (11) Par.?
Zauberhandlungen, die den Zweck haben, der Frucht Festigkeit zu verleihen
ṛdhaṅmantra ity ekā yatheyaṃ pṛthivy acyuteti garbhadṛṃhaṇāni // (12) Par.?
jambhagṛhītāya prathamāvarjaṃ jyāṃ trir udgrathya badhnāti // (13) Par.?
loṣṭān anvṛcaṃ prāśayati // (14) Par.?
śyāmasikatābhiḥ śayanaṃ parikirati // (15) Par.?
Um einen Sohn und ein Kind berhaupt zu bekommen
yām icched vīraṃ janayed iti dhātṛvyābhir udaram abhimantrayate // (16) Par.?
prajāpatir iti prajākāmāyā upasthe juhoti // (17) Par.?
lohitājāpiśitānyāśayati // (18) Par.?
prapāntāni // (19) Par.?
Zur Beschtzung einer Schwangeren
yau te māteti mantroktau badhnāti // (20) Par.?
Um sich der Liebe einer Frau zu versichern
yathedaṃ bhūmyā adhi yathā vṛkṣaṃ vāñcha me yathāyaṃ vāha iti saṃspṛṣṭayor vṛkṣalibujayoḥ śakalāvantareṣusthakarāñjanakuṣṭhamadughareṣmamathitatṛṇam ājyena saṃnīya saṃspṛśati // (21) Par.?
uttudas tvety aṅgulyopanudati // (22) Par.?
ekaviṃśatiṃ prācīnakaṇṭakān alaṃkṛtān anūktān ādadhāti // (23) Par.?
kūdīprāntāni sasūtrāṇi // (24) Par.?
navanītānvaktaṃ kuṣṭhaṃ trir ahnaḥ pratapati trirātre // (25) Par.?
dīrghotpale 'vagṛhya saṃviśati // (26) Par.?
uṣṇodakaṃ tripāde pattaḥ prabadhyāṅguṣṭhābhyām ardayañśete // (27) Par.?
pratikṛtim āvalekhanīṃ dārbhyūṣeṇa bhāṅgajyena kaṇṭakaśalyayolūkapattrayāsitālakāṇḍayā hṛdaye vidhyati // (28) Par.?
Duration=0.079293966293335 secs.