Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kāmyapaśubandha, kāmya paśu

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14918
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āgneyam ajam ālabheta saumyam ṛṣabhaṃ yasya pitā pitāmahaḥ puṇyas syād atha tan na prāpnuyāt // (1) Par.?
agnis sarvā devatāḥ // (2) Par.?
mukhata eva devatā ālabhate // (3) Par.?
indriyeṇa vā eṣa somapīthena vyṛdhyate yasya pitā pitāmahaḥ puṇyo bhavaty atha tan na prāpnoti // (4) Par.?
saumyo brāhmaṇo devatayā // (5) Par.?
indriyam asya somapītho yat saumyaḥ // (6) Par.?
indriyeṇaivainaṃ somapīthena samardhayati // (7) Par.?
dyāvāpṛthivyāṃ dhenuṃ paryāriṇīm ālabheta niruddho jyoṅniruddhaḥ // (8) Par.?
dyāvāpṛthivyor vā eṣa nirbhakto yo niruddho jyoṅniruddhaḥ // (9) Par.?
yad dyāvāpṛthivyā // (10) Par.?
dyāvāpṛthivyor evainam ābhajati // (11) Par.?
paryārī vā eṣa yo niruddho jyoṅniruddhaḥ // (12) Par.?
paryāriṇy asya devatā // (13) Par.?
yat paryāriṇī // (14) Par.?
sva evāsya tena paśuḥ // (15) Par.?
etasyā eva // (16) Par.?
vāyavyaṃ vatsaṃ śva ālabheta // (17) Par.?
vāyur vā anayor vatsaḥ // (18) Par.?
sa ime āpyāyayati // (19) Par.?
sa pradāpayati // (20) Par.?
tam eva bhāgadheyenopadhāvati // (21) Par.?
so 'smā ime pradāpayati // (22) Par.?
aindrāgnam etam anusṛṣṭam ālabheta yasya pitā pitāmahas somaṃ na pibed atha sa pipāset // (23) Par.?
indriyeṇa vā eṣa somapīthena vyṛdhyate yasya pitā pitāmahas somaṃ na pibati // (24) Par.?
āgneyo brāhmaṇo devatayā // (25) Par.?
indriyam asya somapītho yad aindrāgnaḥ // (26) Par.?
svayaiva devatayā somapītham anusaṃtanoti // (27) Par.?
anusṛṣṭo vā etasya somapītho yasya pitā pitāmahas somaṃ na pibati // (28) Par.?
yad anusṛṣṭaḥ // (29) Par.?
sva evāsya tena paśuḥ // (30) Par.?
yad etau // (31) Par.?
dvidevatyasya tad rūpam // (32) Par.?
tvāṣṭraṃ śuṇṭham ālabheta yaḥ kāmayeta // (33) Par.?
sūpakāśo me putro jāyeteti // (34) Par.?
tvaṣṭā vai rūpāṇāṃ vikartā // (35) Par.?
tam eva bhāgadheyenopadhāvati // (36) Par.?
so 'smai rūpāṇi vikaroti // (37) Par.?
āśvinaṃ kṛṣṇalalāmam ālabheta bhrātṛvyavān // (38) Par.?
devā vā asurān ahno 'nudanta // (39) Par.?
teṣāṃ yat svam āsīd yad vittaṃ yad vedyaṃ tena rātrīṃ samavāyan // (40) Par.?
te devā etam āśvinaṃ kṛṣṇalalāmam apaśyan // (41) Par.?
tam ālabhanta // (42) Par.?
tenainān rātrīm anvavāyan // (43) Par.?
dyāvāpṛthivī vā aśvinau // (44) Par.?
tān dyāvāpṛthivībhyām evāvastān nibādhyādityena parastād rātryā anudanta // (45) Par.?
teṣāṃ yat svam āsīd yad vittaṃ yad vedyaṃ tad avṛñjata // (46) Par.?
tato devā abhavan // (47) Par.?
parāsurā abhavan // (48) Par.?
dyāvāpṛthivī vā aśvinau // (49) Par.?
dyāvāpṛthivībhyām evāvastād bhrātṛvyaṃ nibādhyādityena parastād ahorātrayoḥ praṇudate // (50) Par.?
tasya yat svaṃ yad vittaṃ yad vedyaṃ tad vṛṅkte // (51) Par.?
bhavaty ātmanā // (52) Par.?
parāsya bhrātṛvyo bhavati // (53) Par.?
yal lalāmaḥ // (54) Par.?
ahnas tad rūpam // (55) Par.?
yat kṛṣṇaḥ // (56) Par.?
rātryās tat // (57) Par.?
ubhayor evainaṃ varṇayoḥ praṇudate // (58) Par.?
indro vai vilisteṅgāṃ dānavīm akāmayata // (59) Par.?
so 'sureṣv acarat // (60) Par.?
stry eva strīṣv abhavat // (61) Par.?
pumān puṃsu // (62) Par.?
sa nirṛtigṛhīta ivāmanyata // (63) Par.?
sa etam aindrānairṛtaṃ vipuṃsakam apaśyat // (64) Par.?
yena rūpeṇācarat tam ālabhata // (65) Par.?
tasya yad anavadānīyam āsīt tena pūrveṇa prācarat // (66) Par.?
dakṣiṇā paretya svakṛta iriṇe juṣāṇā nirṛtir vetu svāheti // (67) Par.?
athetaraṃ punar etyaindraṃ samasthāpayat // (68) Par.?
sa nirṛtim eva pūrvāṃ niravadāyāthaindreṇendriyaṃ vīryam ātmann adhatta // (69) Par.?
tato vai so 'bhavat // (70) Par.?
aindrānairṛtaṃ vipuṃsakam ālabheta bubhūṣan yo nirṛtigṛhīta iva manyeta // (71) Par.?
tasya yad anavadānīyaṃ syāt tena pūrveṇa pracaret // (72) Par.?
dakṣiṇā paretya svakṛta iriṇe juṣāṇā nirṛtir vetu svāheti // (73) Par.?
athetaraṃ punar etyaindraṃ saṃsthāpayet // (74) Par.?
nirṛtim eva pūrvāṃ niravadāyāthaindreṇendriyaṃ vīryam ātman dhatte // (75) Par.?
bhavaty eva // (76) Par.?
aindraṃ viśālam ṛṣabham ālabheta saṃgrāme yaḥ kāmayeta // (77) Par.?
ayaṃ saṃgrāmo na vijayeteti // (78) Par.?
indro vai saṃgrāmasya vinetā // (79) Par.?
indro vijāpayitā // (80) Par.?
tam eva bhāgadheyenopadhāvati // (81) Par.?
sa enān vinayati // (82) Par.?
yad viśālaḥ // (83) Par.?
viyatāṃ tad rūpam // (84) Par.?
indrāya vighanāya viśālam ṛṣabham ālabheta janatayos saṃdhau yaḥ kāmayeta // (85) Par.?
ubhe janate ṛccheyam iti // (86) Par.?
ubhe eva janate ṛcchati // (87) Par.?
te anyānyāṃ ghnatī carataḥ // (88) Par.?
yad viśālaḥ // (89) Par.?
āvraskam evaine gamayati // (90) Par.?
Duration=0.4223370552063 secs.