Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnihotra, micro-macro cosmos speculation

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15086
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prāṇāgnihotravidhāna
atha prāṇāgnihotravidhānam // (1) Par.?
svayaṃjyotirātmā yajamānaḥ // (2) Par.?
buddhiḥ patnī // (3) Par.?
hṛdayapuṇḍarīkaṃ vediḥ // (4) Par.?
romāṇi darbhāḥ // (5) Par.?
prāṇo gārhapatyo 'pāna āhavanīyo vyāno 'nvāhārya udānaḥ sabhyaḥ samāna āvasathya iti pañcāgnayo bhavanti // (6) Par.?
jihvādīndriyāṇi yajñapātrāṇi rasādayo viṣayā havīṃṣi // (7) Par.?
asya phalam omarthāvāptiḥ // (8) Par.?
tadevam ekādhvaryurātmayajñaṃ saṃkalpyāmṛtopastaraṇam asīty annaṃ prokṣyānnasūktenābhimṛśyorjaskaram ity ādhāvaṃ pītvāṅguṣṭhānāmikāmadhyamair ādāyānnaṃ prāṇāya svāhāpānāya svāhā vyānāya svāhodānāya svāhā samānāya svāheti pañcāhutīḥ pātraṃ spṛśanneva hutvorjaskaramiti punaścādhāvaṃ pītvāśnīyāt // (9) Par.?
ācamyāpo gṛhītvādityābhimukham oṃ prāṇān āpyāyasvety udaram abhimṛśet // (10) Par.?
dakṣiṇena karāṅguṣṭhāgreṇāṇor aṇīyāniti dakṣiṇapādāṅguṣṭhe saṃsrāvayet // (11) Par.?
evaṃ sāyaṃ prātaḥ prāṇāgnihotraṃ yajeta // (12) Par.?
ātmayājinām idam ijyam agnihotraṃ yāvajjīvakamiti brahmavādino vadanti // (13) Par.?
tadevaṃ bhuktvā gacchantamanṛṇo brahmapadamabhyetīti sāmapūrvaṃ mātā pitā gururvā paitṛkādikam ṛṇatrayaṃ jāyamānasya brāhmaṇasya sahajātamityuktvā vārayediti vijñāyate // (14) Par.?
Duration=0.032752990722656 secs.