Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1803
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ghanarahitabījacāraṇasamprāptadalādilābhakṛtakṛtyāḥ / (1.1) Par.?
kṛpaṇāḥ prāpya samudraṃ varāṭikālābhasaṃtuṣṭāḥ // (1.2) Par.?
anye punarmahānto lakṣmīkarirājakaustubhādīni / (2.1) Par.?
avadhīrya labdhavantaḥ parāmṛtaṃ cāmarā jātāḥ // (2.2) Par.?
kṣārauṣadhipaṭvamlaiḥ kṣudbodho rāgabandhane svedāt / (3.1) Par.?
na punaḥ pakṣacchedo dravatvaṃ vā vinā gaganam // (3.2) Par.?
abhrakajīrṇo balavān bhavati rasastasya cāraṇe proktāḥ / (4.1) Par.?
saṃdhānavāsanauṣadhinirmukhasamukhā mahāyogāḥ // (4.2) Par.?
abhra:: preparation for cāraṇa
niścandrikaṃ hi gaganaṃ kṣārāmlairbhāvitaṃ tathā rudhiraiḥ / (5.1) Par.?
sṛṣṭitrayanīrakaṇātumbarurasamarditaṃ carati // (5.2) Par.?
mercury:: abhracāraṇa
yavaciñcikāmbupuṭitaṃ tanmūlaśatāvarīgadākulitam / (6.1) Par.?
ghanaravaśigrupunarnavarasabhāvitamabhrakaṃ carati // (6.2) Par.?
āranāla for jāraṇa
sarjīkṣitikhagaṭaṅkaṇalavaṇānvitam arkabhājane tridinam / (7.1) Par.?
paryuṣitamāranālaṃ gaganādiṣu bhāvane śastam // (7.2) Par.?
tasminnāgaṃ śuddhaṃ pradrāvya niṣecayecchataṃ vārān / (8.1) Par.?
vaṅgaṃ vā tāravidhau rasāyane naiva tadyojyam // (8.2) Par.?
gaganarasoparasāmṛtaloharasāyasādicūrṇāni / (9.1) Par.?
sarvamanena ha bhāvyaṃ yatkiṃcit cāraṇāvastu // (9.2) Par.?
ādau khalve mṛditāṃ piṣṭīṃ hemnaśca tāṃ rasaścarati / (10.1) Par.?
tārasya tārakarmaṇi dattvā sūte tato gaganam // (10.2) Par.?
truṭiśo dattvā mṛditaṃ sāre khalve 'bhrahemalohādi / (11.1) Par.?
carati rasendraḥ kṣitikhagavetasabījapūrāmlaiḥ // (11.2) Par.?
samukhaṃ nirmukhamathavā tulyaṃ dviguṇaṃ caturguṇaṃ vāpi / (12.1) Par.?
aṣṭaguṇaṃ ṣoḍaśaguṇamathavā dvātriṃśatāguṇitam // (12.2) Par.?
iti pattrābhrakam uktaṃ tena vidhānena cārayetsūtam / (13.1) Par.?
cāraṇa
grāsaḥ piṣṭī garbhastrilakṣaṇā cāraṇā bhavati // (13.2) Par.?
wrong ideas about jāraṇa
dolanavidhinā yair api nānāvidhabhaṅgasaṃskṛtaṃ gaganam / (14.1) Par.?
cāraṇavidhau pradiṣṭaṃ dṛṣṭaṃ noddhūyamānaṃ taiḥ // (14.2) Par.?
anye 'pi tucchamatayo gandhakaniṣpiṣṭiśulbapiṣṭirajaḥ / (15.1) Par.?
dolanavidhinoddhūtaṃ rasajīrṇaṃ taditi manyante // (15.2) Par.?
golakamukha
tailādikataptarase hāṭakatārādigolakamukhena / (16.1) Par.?
carati ghanaṃ rasarājo hemādibhir eti piṇḍatvam // (16.2) Par.?
mukha:: śukapicchamukha
anye svacchaṃ kṛtvā śukapicchamukhena cārayanti ghanam / (17.1) Par.?
siddhopadeśavidhinā āśitagrāse na śuṣkeṇa // (17.2) Par.?
mercury:: cāraṇa
athavā mākṣikagaganaṃ samabhāgaṃ paṭuyutaṃ pakvam / (18.1) Par.?
prakṣipya lohapātre svedāntaścarati kṛṣṇābhram // (18.2) Par.?
taṃ pravakṣyāmyupadeśaṃ gandhābhrakasaṃpraveśanaṃ yena / (19.1) Par.?
pakṣachinnaś ca raso yogyaḥ syād rasarasāyanayoḥ // (19.2) Par.?
sulfur:: special role in alchemy
rasarājarāgadāyī bījānāṃ pākajāraṇasamarthaḥ / (20.1) Par.?
sūtakapakṣacchedī rasabandhe gandhako 'bhihitaḥ // (20.2) Par.?
mercury:: māraṇa, pakṣacheda
dattvā khalve truṭiśo gandhakam ādau rasaṃ ca truṭiśo'pi / (21.1) Par.?
tāvacca mardanīyaṃ yāvatsā piṣṭikā bhavati // (21.2) Par.?
tadanu ca drutabalivasayā samabhāganiyojitaṃ tathā gaganam / (22.1) Par.?
truṭiśo rasaṃ ca dattvā kurvīta yathepsitāṃ piṣṭim // (22.2) Par.?
sāpi ca dīptairupalairnipātyate 'dho 'tha dīpikāyantre / (23.1) Par.?
tadanu ca nirmuktamalo nikṛntapakṣo 'bhragandhābhyām // (23.2) Par.?
bhasmākāraś ca raso hemnā saha yujyate sa ca dvaṃdve / (24.1) Par.?
mercury:: māraṇa, compound with gold
athavā gandhakapiṣṭiṃ paktvā drutagandhakasya madhye tu // (24.2) Par.?
sā cāpi hemapiṣṭirvipacyate gandhake bhūyaḥ / (25.1) Par.?
itthaṃ hemnā sūto milati dvaṃdve tathā kṣaṇānmriyate // (25.2) Par.?
itare pakṣacchedaṃ dvaṃdve rasamāraṇaṃ na vāñchanti / (26.1) Par.?
bījānāmapi pākaṃ hṛṣyanti ca tadanu tapyanti // (26.2) Par.?
itthamanekadoṣairbahuśramairgaganacāraṇaṃ matvā / (27.1) Par.?
nirdiśyate prakāraḥ karmaṇi śāstre'pi saṃvādī // (27.2) Par.?
agrāhyo nirlepaḥ sūkṣmagatirvyāpako'kṣayo jīvaḥ / (28.1) Par.?
yāvadviśati na yonau tāvadbandhaṃ kuto bhajate // (28.2) Par.?
iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayākhye tantre nirmukhavāsanāmukhāntarbhūtasamukhapattrābhrakacaraṇātmakas tṛtīyo 'vabodhaḥ // (29.1) Par.?
Duration=0.10298013687134 secs.