Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): King, rājanīti, Kṣatriya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6092
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
nādharmeṇa mahīṃ jetuṃ lipseta jagatīpatiḥ / (1.2) Par.?
adharmavijayaṃ labdhvā ko 'numanyeta bhūmipaḥ // (1.3) Par.?
adharmayukto vijayo hyadhruvo 'svargya eva ca / (2.1) Par.?
sādayatyeṣa rājānaṃ mahīṃ ca bharatarṣabha // (2.2) Par.?
viśīrṇakavacaṃ caiva tavāsmīti ca vādinam / (3.1) Par.?
kṛtāñjaliṃ nyastaśastraṃ gṛhītvā na vihiṃsayet // (3.2) Par.?
balenāvajito yaśca na taṃ yudhyeta bhūmipaḥ / (4.1) Par.?
saṃvatsaraṃ vipraṇayet tasmājjātaḥ punar bhavet // (4.2) Par.?
nārvāk saṃvatsarāt kanyā spraṣṭavyā vikramāhṛtā / (5.1) Par.?
evam eva dhanaṃ sarvaṃ yaccānyat sahasāhṛtam // (5.2) Par.?
na tu vandhyaṃ dhanaṃ tiṣṭhet pibeyur brāhmaṇāḥ payaḥ / (6.1) Par.?
yuñjīran vāpyanaḍuhaḥ kṣantavyaṃ vā tadā bhavet // (6.2) Par.?
rājñā rājaiva yoddhavyastathā dharmo vidhīyate / (7.1) Par.?
nānyo rājānam abhyased arājanyaḥ kathaṃcana // (7.2) Par.?
anīkayoḥ saṃhatayor yadīyād brāhmaṇo 'ntarā / (8.1) Par.?
śāntim icchann ubhayato na yoddhavyaṃ tadā bhavet / (8.2) Par.?
maryādāṃ śāśvatīṃ bhindyād brāhmaṇaṃ yo 'bhilaṅghayet // (8.3) Par.?
atha cel laṅghayed enāṃ maryādāṃ kṣatriyabruvaḥ / (9.1) Par.?
apraśasyas tadūrdhvaṃ syād anādeyaśca saṃsadi // (9.2) Par.?
yā tu dharmavilopena maryādābhedanena ca / (10.1) Par.?
tāṃ vṛttiṃ nānuvarteta vijigīṣur mahīpatiḥ / (10.2) Par.?
dharmalabdhāddhi vijayāt ko lābho 'bhyadhiko bhavet // (10.3) Par.?
sahasā nāmya bhūtāni kṣipram eva prasādayet / (11.1) Par.?
sāntvena bhogadānena sa rājñāṃ paramo nayaḥ // (11.2) Par.?
bhujyamānā hyayogena svarāṣṭrād abhitāpitāḥ / (12.1) Par.?
amitrān paryupāsīran vyasanaughapratīkṣiṇaḥ // (12.2) Par.?
amitropagrahaṃ cāsya te kuryuḥ kṣipram āpadi / (13.1) Par.?
saṃduṣṭāḥ sarvato rājan rājavyasanakāṅkṣiṇaḥ // (13.2) Par.?
nāmitro vinikartavyo nāticchedyaḥ kathaṃcana / (14.1) Par.?
jīvitaṃ hyapyaticchinnaḥ saṃtyajatyekadā naraḥ // (14.2) Par.?
alpenāpi hi saṃyuktastuṣyatyevāparādhikaḥ / (15.1) Par.?
śuddhaṃ jīvitam evāpi tādṛśo bahu manyate // (15.2) Par.?
yasya sphīto janapadaḥ sampannaḥ priyarājakaḥ / (16.1) Par.?
saṃtuṣṭabhṛtyasacivo dṛḍhamūlaḥ sa pārthivaḥ // (16.2) Par.?
ṛtvikpurohitācāryā ye cānye śrutasaṃmatāḥ / (17.1) Par.?
pūjārhāḥ pūjitā yasya sa vai lokajid ucyate // (17.2) Par.?
etenaiva ca vṛttena mahīṃ prāpa surottamaḥ / (18.1) Par.?
anveva caindraṃ vijayaṃ vyajigīṣanta pārthivāḥ // (18.2) Par.?
bhūmivarjaṃ puraṃ rājā jitvā rājānam āhave / (19.1) Par.?
amṛtāścauṣadhīḥ śaśvad ājahāra pratardanaḥ // (19.2) Par.?
agnihotrāṇyagniśeṣaṃ havir bhājanam eva ca / (20.1) Par.?
ājahāra divodāsastato viprakṛto 'bhavat // (20.2) Par.?
sarājakāni rāṣṭrāṇi nābhāgo dakṣiṇāṃ dadau / (21.1) Par.?
anyatra śrotriyasvācca tāpasasvācca bhārata // (21.2) Par.?
uccāvacāni vṛttāni dharmajñānāṃ yudhiṣṭhira / (22.1) Par.?
āsan rājñāṃ purāṇānāṃ sarvaṃ tanmama rocate // (22.2) Par.?
sarvavidyātirekād vā jayam icchenmahīpatiḥ / (23.1) Par.?
na māyayā na dambhena ya icched bhūtim ātmanaḥ // (23.2) Par.?
Duration=0.093204975128174 secs.