Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): King, rājanīti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6111
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
pitāmaha mahāprājña saṃśayo me mahān ayam / (1.2) Par.?
sa chettavyastvayā rājan bhavān kulakaro hi naḥ // (1.3) Par.?
puruṣāṇām ayaṃ tāta durvṛttānāṃ durātmanām / (2.1) Par.?
kathito vākyasaṃcārastato vijñāpayāmi te // (2.2) Par.?
yaddhitaṃ rājyatantrasya kulasya ca sukhodayam / (3.1) Par.?
āyatyāṃ ca tadātve ca kṣemavṛddhikaraṃ ca yat // (3.2) Par.?
putrapautrābhirāmaṃ ca rāṣṭravṛddhikaraṃ ca yat / (4.1) Par.?
annapāne śarīre ca hitaṃ yat tad bravīhi me // (4.2) Par.?
abhiṣikto hi yo rājā rājyastho mitrasaṃvṛtaḥ / (5.1) Par.?
asuhṛt samupeto vā sa kathaṃ rañjayet prajāḥ // (5.2) Par.?
yo hyasatpragraharatiḥ sneharāgabalātkṛtaḥ / (6.1) Par.?
indriyāṇām anīśatvād asajjanabubhūṣakaḥ // (6.2) Par.?
tasya bhṛtyā viguṇatāṃ yānti sarve kulodgatāḥ / (7.1) Par.?
na ca bhṛtyaphalair arthaiḥ sa rājā samprayujyate // (7.2) Par.?
etānme saṃśayasthasya rājadharmān sudurlabhān / (8.1) Par.?
bṛhaspatisamo buddhyā bhavāñ śaṃsitum arhati // (8.2) Par.?
śaṃsitā puruṣavyāghra tvaṃ naḥ kulahite rataḥ / (9.1) Par.?
kṣattā caiva paṭuprajño yo naḥ śaṃsati sarvadā // (9.2) Par.?
tvattaḥ kulahitaṃ vākyaṃ śrutvā rājyahitodayam / (10.1) Par.?
amṛtasyāvyayasyeva tṛptaḥ svapsyāmyahaṃ sukham // (10.2) Par.?
kīdṛśāḥ saṃnikarṣasthā bhṛtyāḥ syur vā guṇānvitāḥ / (11.1) Par.?
kīdṛśaiḥ kiṃkulīnair vā saha yātrā vidhīyate // (11.2) Par.?
na hyeko bhṛtyarahito rājā bhavati rakṣitā / (12.1) Par.?
rājyaṃ cedaṃ janaḥ sarvastat kulīno 'bhiśaṃsati // (12.2) Par.?
na hi praśāstuṃ rājyaṃ hi śakyam ekena bhārata / (13.1) Par.?
asahāyavatā tāta naivārthāḥ kecid apyuta / (13.2) Par.?
labdhuṃ labdhvā cāpi sadā rakṣituṃ bharatarṣabha // (13.3) Par.?
bhīṣma uvāca / (14.1) Par.?
yasya bhṛtyajanaḥ sarvo jñānavijñānakovidaḥ / (14.2) Par.?
hitaiṣī kulajaḥ snigdhaḥ sa rājyaphalam aśnute // (14.3) Par.?
mantriṇo yasya kulajā asaṃhāryāḥ sahoṣitāḥ / (15.1) Par.?
nṛpater matidāḥ santi saṃbandhajñānakovidāḥ // (15.2) Par.?
anāgatavidhātāraḥ kālajñānaviśāradāḥ / (16.1) Par.?
atikrāntam aśocantaḥ sa rājyaphalam aśnute // (16.2) Par.?
samaduḥkhasukhā yasya sahāyāḥ satyakāriṇaḥ / (17.1) Par.?
arthacintāparā yasya sa rājyaphalam aśnute // (17.2) Par.?
yasya nārto janapadaḥ saṃnikarṣagataḥ sadā / (18.1) Par.?
akṣudraḥ satpathālambī sa rājyaphalabhāg bhavet // (18.2) Par.?
kośākṣapaṭalaṃ yasya kośavṛddhikarair janaiḥ / (19.1) Par.?
āptaistuṣṭaiśca satataṃ dhāryate sa nṛpottamaḥ // (19.2) Par.?
koṣṭhāgāram asaṃhāryair āptaiḥ saṃcayatatparaiḥ / (20.1) Par.?
pātrabhūtair alubdhaiśca pālyamānaṃ guṇībhavet // (20.2) Par.?
vyavahāraśca nagare yasya karmaphalodayaḥ / (21.1) Par.?
dṛśyate śaṅkhalikhitaḥ sa dharmaphalabhāg bhavet // (21.2) Par.?
saṃgṛhītamanuṣyaśca yo rājā rājadharmavit / (22.1) Par.?
ṣaḍvargaṃ pratigṛhṇan sa dharmāt phalam upāśnute // (22.2) Par.?
Duration=0.1367039680481 secs.