Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1072
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prāptarājyasya rāmasya vālmīkir bhagavān ṛṣiḥ / (1.1) Par.?
cakāra caritaṃ kṛtsnaṃ vicitrapadam ātmavān // (1.2) Par.?
kṛtvā tu tan mahāprājñaḥ sabhaviṣyaṃ sahottaram / (2.1) Par.?
cintayāmāsa ko nv etat prayuñjīyād iti prabhuḥ // (2.2) Par.?
tasya cintayamānasya maharṣer bhāvitātmanaḥ / (3.1) Par.?
agṛhṇītāṃ tataḥ pādau muniveṣau kuśīlavau // (3.2) Par.?
kuśīlavau tu dharmajñau rājaputrau yaśasvinau / (4.1) Par.?
bhrātarau svarasampannau dadarśāśramavāsinau // (4.2) Par.?
sa tu medhāvinau dṛṣṭvā vedeṣu pariniṣṭhitau / (5.1) Par.?
vedopabṛṃhaṇārthāya tāv agrāhayata prabhuḥ // (5.2) Par.?
kāvyaṃ rāmāyaṇaṃ kṛtsnaṃ sītāyāś caritaṃ mahat / (6.1) Par.?
paulastyavadham ity eva cakāra caritavrataḥ // (6.2) Par.?
pāṭhye geye ca madhuraṃ pramāṇais tribhir anvitam / (7.1) Par.?
jātibhiḥ saptabhir yuktaṃ tantrīlayasamanvitam // (7.2) Par.?
hāsyaśṛṅgārakāruṇyaraudravīrabhayānakaiḥ / (8.1) Par.?
bībhatsādirasair yuktaṃ kāvyam etad agāyatām // (8.2) Par.?
tau tu gāndharvatattvajñau sthānamūrchanakovidau / (9.1) Par.?
bhrātarau svarasampannau gandharvāv iva rūpiṇau // (9.2) Par.?
rūpalakṣaṇasampannau madhurasvarabhāṣiṇau / (10.1) Par.?
bimbād ivoddhṛtau bimbau rāmadehāt tathāparau // (10.2) Par.?
tau rājaputrau kārtsnyena dharmyam ākhyānam uttamam / (11.1) Par.?
vāco vidheyaṃ tat sarvaṃ kṛtvā kāvyam aninditau // (11.2) Par.?
ṛṣīṇāṃ ca dvijātīnāṃ sādhūnāṃ ca samāgame / (12.1) Par.?
yathopadeśaṃ tattvajñau jagatus tau samāhitau / (12.2) Par.?
mahātmānau mahābhāgau sarvalakṣaṇalakṣitau // (12.3) Par.?
tau kadācit sametānām ṛṣīṇāṃ bhāvitātmanām / (13.1) Par.?
āsīnānāṃ samīpasthāv idaṃ kāvyam agāyatām // (13.2) Par.?
tac chrutvā munayaḥ sarve bāṣpaparyākulekṣaṇāḥ / (14.1) Par.?
sādhu sādhv iti tāv ūcatuḥ paraṃ vismayam āgatāḥ // (14.2) Par.?
te prītamanasaḥ sarve munayo dharmavatsalāḥ / (15.1) Par.?
praśaśaṃsuḥ praśastavyau gāyamānau kuśīlavau // (15.2) Par.?
aho gītasya mādhuryaṃ ślokānāṃ ca viśeṣataḥ / (16.1) Par.?
ciranirvṛttam apy etat pratyakṣam iva darśitam // (16.2) Par.?
praviśya tāv ubhau suṣṭhu tadā bhāvam agāyatām / (17.1) Par.?
sahitau madhuraṃ raktaṃ sampannaṃ svarasampadā // (17.2) Par.?
evaṃ praśasyamānau tau tapaḥślāghyair maharṣibhiḥ / (18.1) Par.?
saṃraktataram atyarthaṃ madhuraṃ tāv agāyatām // (18.2) Par.?
prītaḥ kaścin munis tābhyāṃ saṃsthitaḥ kalaśaṃ dadau / (19.1) Par.?
prasanno valkalaṃ kaścid dadau tābhyāṃ mahāyaśāḥ // (19.2) Par.?
āścaryam idam ākhyānaṃ muninā saṃprakīrtitam / (20.1) Par.?
paraṃ kavīnām ādhāraṃ samāptaṃ ca yathākramam // (20.2) Par.?
praśasyamānau sarvatra kadācit tatra gāyakau / (21.1) Par.?
rathyāsu rājamārgeṣu dadarśa bharatāgrajaḥ // (21.2) Par.?
svaveśma cānīya tato bhrātarau sakuśīlavau / (22.1) Par.?
pūjayāmāsa pūjārhau rāmaḥ śatrunibarhaṇaḥ // (22.2) Par.?
āsīnaḥ kāñcane divye sa ca siṃhāsane prabhuḥ / (23.1) Par.?
upopaviṣṭaiḥ sacivair bhrātṛbhiś ca paraṃtapaḥ // (23.2) Par.?
dṛṣṭvā tu rūpasampannau tāv ubhau vīṇinau tataḥ / (24.1) Par.?
uvāca lakṣmaṇaṃ rāmaḥ śatrughnaṃ bharataṃ tathā // (24.2) Par.?
śrūyatām idam ākhyānam anayor devavarcasoḥ / (25.1) Par.?
vicitrārthapadaṃ samyag gāyator madhurasvaram // (25.2) Par.?
imau munī pārthivalakṣmaṇānvitau kuśīlavau caiva mahātapasvinau / (26.1) Par.?
mamāpi tad bhūtikaraṃ pracakṣate mahānubhāvaṃ caritaṃ nibodhata // (26.2) Par.?
tatas tu tau rāmavacaḥ pracoditāv agāyatāṃ mārgavidhānasampadā / (27.1) Par.?
sa cāpi rāmaḥ pariṣadgataḥ śanair bubhūṣayāsaktamanā babhūva // (27.2) Par.?
Duration=0.12937998771667 secs.