Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1247
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha rātryāṃ vyatītāyām avasuptam anantaram / (1.1) Par.?
prabodhayāmāsa śanair lakṣmaṇaṃ raghunandanaḥ // (1.2) Par.?
saumitre śṛṇu vanyānāṃ valgu vyāharatāṃ svanam / (2.1) Par.?
sampratiṣṭhāmahe kālaḥ prasthānasya paraṃtapa // (2.2) Par.?
sa suptaḥ samaye bhrātrā lakṣmaṇaḥ pratibodhitaḥ / (3.1) Par.?
jahau nidrāṃ ca tandrīṃ ca prasaktaṃ ca pathi śramam // (3.2) Par.?
tata utthāya te sarve spṛṣṭvā nadyāḥ śivaṃ jalam / (4.1) Par.?
panthānam ṛṣiṇoddiṣṭaṃ citrakūṭasya taṃ yayuḥ // (4.2) Par.?
tataḥ samprasthitaḥ kāle rāmaḥ saumitriṇā saha / (5.1) Par.?
sītāṃ kamalapattrākṣīm idaṃ vacanam abravīt // (5.2) Par.?
ādīptān iva vaidehi sarvataḥ puṣpitān nagān / (6.1) Par.?
svaiḥ puṣpaiḥ kiṃśukān paśya mālinaḥ śiśirātyaye // (6.2) Par.?
paśya bhallātakān phullān narair anupasevitān / (7.1) Par.?
phalapattrair avanatān nūnaṃ śakṣyāmi jīvitum // (7.2) Par.?
paśya droṇapramāṇāni lambamānāni lakṣmaṇa / (8.1) Par.?
madhūni madhukārībhiḥ saṃbhṛtāni nage nage // (8.2) Par.?
eṣa krośati natyūhas taṃ śikhī pratikūjati / (9.1) Par.?
ramaṇīye vanoddeśe puṣpasaṃstarasaṃkaṭe // (9.2) Par.?
mātaṃgayūthānusṛtaṃ pakṣisaṃghānunāditam / (10.1) Par.?
citrakūṭam imaṃ paśya pravṛddhaśikharaṃ girim // (10.2) Par.?
tatas tau pādacāreṇa gacchantau saha sītayā / (11.1) Par.?
ramyam āsedatuḥ śailaṃ citrakūṭaṃ manoramam // (11.2) Par.?
taṃ tu parvatam āsādya nānāpakṣigaṇāyutam / (12.1) Par.?
ayaṃ vāso bhavet tāvad atra saumya ramemahi // (12.2) Par.?
lakṣmaṇānaya dārūṇi dṛḍhāni ca varāṇi ca / (13.1) Par.?
kuruṣvāvasathaṃ saumya vāse me 'bhirataṃ manaḥ // (13.2) Par.?
tasya tadvacanaṃ śrutvā saumitrir vividhān drumān / (14.1) Par.?
ājahāra tataś cakre parṇaśālām ariṃdamaḥ // (14.2) Par.?
śuśrūṣamāṇam ekāgram idaṃ vacanam abravīt / (15.1) Par.?
aiṇeyaṃ māṃsam āhṛtya śālāṃ yakṣyāmahe vayam // (15.2) Par.?
sa lakṣmaṇaḥ kṛṣṇamṛgaṃ hatvā medhyaṃ pratāpavān / (16.1) Par.?
atha cikṣepa saumitriḥ samiddhe jātavedasi // (16.2) Par.?
taṃ tu pakvaṃ samājñāya niṣṭaptaṃ chinnaśoṇitam / (17.1) Par.?
lakṣmaṇaḥ puruṣavyāghram atha rāghavam abravīt // (17.2) Par.?
ayaṃ kṛṣṇaḥ samāptāṅgaḥ śṛtaḥ kṛṣṇamṛgo yathā / (18.1) Par.?
devatā devasaṃkāśa yajasva kuśalo hy asi // (18.2) Par.?
rāmaḥ snātvā tu niyato guṇavāñ japyakovidaḥ / (19.1) Par.?
pāpasaṃśamanaṃ rāmaś cakāra balim uttamam // (19.2) Par.?
tāṃ vṛkṣaparṇacchadanāṃ manojñāṃ yathāpradeśaṃ sukṛtāṃ nivātām / (20.1) Par.?
vāsāya sarve viviśuḥ sametāḥ sabhāṃ yathā devagaṇāḥ sudharmām // (20.2) Par.?
anekanānāmṛgapakṣisaṃkule vicitrapuṣpastabakair drumair yute / (21.1) Par.?
vanottame vyālamṛgānunādite tathā vijahruḥ susukhaṃ jitendriyāḥ // (21.2) Par.?
suramyam āsādya tu citrakūṭaṃ nadīṃ ca tāṃ mālyavatīṃ sutīrthām / (22.1) Par.?
nananda hṛṣṭo mṛgapakṣijuṣṭāṃ jahau ca duḥkhaṃ puravipravāsāt // (22.2) Par.?
Duration=0.17591214179993 secs.