UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1423
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
niviṣṭāyāṃ tu senāyām utsuko bharatas tadā / (1.1)
Par.?
jagāma bhrātaraṃ draṣṭuṃ śatrughnam anudarśayan // (1.2)
Par.?
ṛṣiṃ vasiṣṭhaṃ saṃdiśya
mātṝn me śīghram ānaya / (2.1)
Par.?
iti tvaritam agre sa jagāma guruvatsalaḥ // (2.2)
Par.?
sumantras tv api śatrughnam adūrād anvapadyata / (3.1)
Par.?
rāmadarśanajas tarṣo bharatasyeva tasya ca // (3.2)
Par.?
gacchann evātha bharatas tāpasālayasaṃsthitām / (4.1)
Par.?
bhrātuḥ parṇakuṭīṃ śrīmān uṭajaṃ ca dadarśa ha // (4.2)
Par.?
śālāyās tv agratas tasyā dadarśa bharatas tadā / (5.1)
Par.?
kāṣṭhāni cāvabhagnāni puṣpāṇy avacitāni ca // (5.2)
Par.?
dadarśa ca vane tasmin mahataḥ saṃcayān kṛtān / (6.1)
Par.?
mṛgāṇāṃ mahiṣāṇāṃ ca karīṣaiḥ śītakāraṇāt // (6.2)
Par.?
gacchan eva mahābāhur dyutimān bharatas tadā / (7.1)
Par.?
śatrughnaṃ cābravīddhṛṣṭas tān amātyāṃś ca sarvaśaḥ // (7.2)
Par.?
manye prāptāḥ sma taṃ deśaṃ bharadvājo yam abravīt / (8.1)
Par.?
nātidūre hi manye 'haṃ nadīṃ mandākinīm itaḥ // (8.2)
Par.?
uccair baddhāni cīrāṇi lakṣmaṇena bhaved ayam / (9.1)
Par.?
abhijñānakṛtaḥ panthā vikāle gantum icchatā // (9.2)
Par.?
idaṃ codāttadantānāṃ kuñjarāṇāṃ tarasvinām / (10.1)
Par.?
śailapārśve parikrāntam anyonyam abhigarjatām // (10.2)
Par.?
yam evādhātum icchanti tāpasāḥ satataṃ vane / (11.1)
Par.?
tasyāsau dṛśyate dhūmaḥ saṃkulaḥ kṛṣṇavartmanaḥ // (11.2)
Par.?
atrāhaṃ puruṣavyāghraṃ gurusatkārakāriṇam / (12.1)
Par.?
āryaṃ drakṣyāmi saṃhṛṣṭo maharṣim iva rāghavam // (12.2)
Par.?
atha gatvā muhūrtaṃ tu citrakūṭaṃ sa rāghavaḥ / (13.1)
Par.?
mandākinīm anuprāptas taṃ janaṃ cedam abravīt // (13.2)
Par.?
jagatyāṃ puruṣavyāghra āste vīrāsane rataḥ / (14.1)
Par.?
janendro nirjanaṃ prāpya dhiṅme janma sajīvitam // (14.2)
Par.?
matkṛte vyasanaṃ prāpto lokanātho mahādyutiḥ / (15.1) Par.?
sarvān kāmān parityajya vane vasati rāghavaḥ // (15.2)
Par.?
iti lokasamākruṣṭaḥ pādeṣv adya prasādayan / (16.1)
Par.?
rāmasya nipatiṣyāmi sītāyāś ca punaḥ punaḥ // (16.2)
Par.?
evaṃ sa vilapaṃs tasmin vane daśarathātmajaḥ / (17.1)
Par.?
dadarśa mahatīṃ puṇyāṃ parṇaśālāṃ manoramām // (17.2)
Par.?
sālatālāśvakarṇānāṃ parṇair bahubhir āvṛtām / (18.1)
Par.?
viśālāṃ
mṛdubhistīrṇāṃ kuśair vedim ivādhvare // (18.2)
Par.?
śakrāyudhanikāśaiś ca kārmukair bhārasādhanaiḥ / (19.1)
Par.?
rukmapṛṣṭhair mahāsāraiḥ śobhitāṃ śatrubādhakaiḥ // (19.2)
Par.?
arkaraśmipratīkāśair ghorais tūṇīgataiḥ śaraiḥ / (20.1)
Par.?
śobhitāṃ dīptavadanaiḥ sarpair bhogavatīm iva // (20.2)
Par.?
mahārajatavāsobhyām asibhyāṃ ca virājitām / (21.1)
Par.?
rukmabinduvicitrābhyāṃ carmabhyāṃ cāpi śobhitām // (21.2)
Par.?
godhāṅgulitrair āsaktaiś citraiḥ kāñcanabhūṣitaiḥ / (22.1)
Par.?
arisaṃghair anādhṛṣyāṃ mṛgaiḥ siṃhaguhām iva // (22.2)
Par.?
prāgudaksravaṇāṃ vediṃ viśālāṃ dīptapāvakām / (23.1)
Par.?
dadarśa bharatas tatra puṇyāṃ rāmaniveśane // (23.2)
Par.?
nirīkṣya sa muhūrtaṃ tu dadarśa bharato gurum / (24.1)
Par.?
uṭaje rāmam āsīnaṃ jaṭāmaṇḍaladhāriṇam // (24.2)
Par.?
taṃ tu kṛṣṇājinadharaṃ cīravalkalavāsasam / (25.1)
Par.?
dadarśa rāmam āsīnam abhitaḥ pāvakopamam // (25.2)
Par.?
siṃhaskandhaṃ mahābāhuṃ puṇḍarīkanibhekṣaṇam / (26.1)
Par.?
pṛthivyāḥ
sagarāntāyā bhartāraṃ dharmacāriṇam // (26.2)
Par.?
upaviṣṭaṃ mahābāhuṃ brahmāṇam iva śāśvatam / (27.1)
Par.?
sthaṇḍile darbhasaṃstīrṇe sītayā lakṣmaṇena ca // (27.2)
Par.?
taṃ dṛṣṭvā bharataḥ śrīmān duḥkhamohapariplutaḥ / (28.1)
Par.?
abhyadhāvata dharmātmā bharataḥ kaikayīsutaḥ // (28.2)
Par.?
dṛṣṭvā ca vilalāpārto bāṣpasaṃdigdhayā girā / (29.1)
Par.?
aśaknuvan dhārayituṃ dhairyād vacanam abravīt // (29.2)
Par.?
yaḥ saṃsadi prakṛtibhir bhaved yukta upāsitum / (30.1)
Par.?
vanyair mṛgair upāsīnaḥ so 'yam āste mamāgrajaḥ // (30.2)
Par.?
vāsobhir bahusāhasrair yo mahātmā purocitaḥ / (31.1)
Par.?
mṛgājine so 'yam iha pravaste dharmam ācaran // (31.2)
Par.?
adhārayad yo vividhāś citrāḥ sumanasas tadā / (32.1)
Par.?
so 'yaṃ jaṭābhāram imaṃ sahate rāghavaḥ katham // (32.2)
Par.?
yasya yajñair yathādiṣṭair yukto dharmasya saṃcayaḥ / (33.1)
Par.?
śarīrakleśasambhūtaṃ sa dharmaṃ parimārgate // (33.2)
Par.?
candanena mahārheṇa yasyāṅgam upasevitam / (34.1)
Par.?
malena tasyāṅgam idaṃ katham āryasya sevyate // (34.2)
Par.?
mannimittam idaṃ duḥkhaṃ prāpto rāmaḥ sukhocitaḥ / (35.1)
Par.?
dhig jīvitaṃ nṛśaṃsasya mama lokavigarhitam // (35.2)
Par.?
ity evaṃ vilapan dīnaḥ prasvinnamukhapaṅkajaḥ / (36.1)
Par.?
pādāv aprāpya rāmasya papāta bharato rudan // (36.2)
Par.?
duḥkhābhitapto bharato rājaputro mahābalaḥ / (37.1)
Par.?
uktvāryeti sakṛd dīnaṃ punar novāca kiṃcana // (37.2)
Par.?
bāṣpāpihitakaṇṭhaś ca prekṣya rāmaṃ yaśasvinam / (38.1)
Par.?
āryety evābhisaṃkruśya vyāhartuṃ nāśakat tataḥ // (38.2)
Par.?
śatrughnaś cāpi rāmasya vavande caraṇau rudan / (39.1)
Par.?
tāv ubhau sa samāliṅgya rāmo 'py aśrūṇy avartayat // (39.2)
Par.?
tataḥ sumantreṇa guhena caiva samīyatū rājasutāv araṇye / (40.1)
Par.?
divākaraś caiva niśākaraś ca yathāmbare śukrabṛhaspatibhyām // (40.2)
Par.?
tān pārthivān vāraṇayūthapābhān samāgatāṃs tatra mahaty araṇye / (41.1)
Par.?
vanaukasas te 'pi samīkṣya sarve 'py aśrūṇy amuñcan pravihāya harṣam // (41.2)
Par.?
Duration=0.50458788871765 secs.