Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1397
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dīrghakāloṣitas tasmin girau girivanapriyaḥ / (1.1) Par.?
vaidehyāḥ priyamākāṅkṣan svaṃ ca cittaṃ vilobhayan // (1.2) Par.?
atha dāśarathiś citraṃ citrakūṭam adarśayat / (2.1) Par.?
bhāryām amarasaṃkāśaḥ śacīm iva puraṃdaraḥ // (2.2) Par.?
na rājyād bhraṃśanaṃ bhadre na suhṛdbhir vinābhavaḥ / (3.1) Par.?
mano me bādhate dṛṣṭvā ramaṇīyam imaṃ girim // (3.2) Par.?
paśyemam acalaṃ bhadre nānādvijagaṇāyutam / (4.1) Par.?
śikharaiḥ kham ivodviddhair dhātumadbhir vibhūṣitam // (4.2) Par.?
kecid rajatasaṃkāśāḥ kecit kṣatajasaṃnibhāḥ / (5.1) Par.?
pītamāñjiṣṭhavarṇāś ca kecin maṇivaraprabhāḥ // (5.2) Par.?
puṣpārkaketakābhāś ca kecij jyotīrasaprabhāḥ / (6.1) Par.?
virājante 'calendrasya deśā dhātuvibhūṣitāḥ // (6.2) Par.?
nānāmṛgagaṇadvīpitarakṣvṛkṣagaṇair vṛtaḥ / (7.1) Par.?
aduṣṭair bhāty ayaṃ śailo bahupakṣisamākulaḥ // (7.2) Par.?
āmrajambvasanair lodhraiḥ priyālaiḥ panasair dhavaiḥ / (8.1) Par.?
aṅkolair bhavyatiniśair bilvatindukaveṇubhiḥ // (8.2) Par.?
kāśmaryariṣṭavaraṇair madhūkais tilakais tathā / (9.1) Par.?
badaryāmalakair nīpair vetradhanvanabījakaiḥ // (9.2) Par.?
puṣpavadbhiḥ phalopetaiś chāyāvadbhir manoramaiḥ / (10.1) Par.?
evamādibhir ākīrṇaḥ śriyaṃ puṣyaty ayaṃ giriḥ // (10.2) Par.?
śailaprastheṣu ramyeṣu paśyemān kāmaharṣaṇān / (11.1) Par.?
kiṃnarān dvaṃdvaśo bhadre ramamāṇān manasvinaḥ // (11.2) Par.?
śākhāvasaktān khaḍgāṃś ca pravarāṇy ambarāṇi ca / (12.1) Par.?
paśya vidyādharastrīṇāṃ krīḍoddeśān manoramān // (12.2) Par.?
jalaprapātair udbhedair nisyandaiś ca kvacit kvacit / (13.1) Par.?
sravadbhir bhāty ayaṃ śailaḥ sravan mada iva dvipaḥ // (13.2) Par.?
guhāsamīraṇo gandhān nānāpuṣpabhavān vahan / (14.1) Par.?
ghrāṇatarpaṇam abhyetya kaṃ naraṃ na praharṣayet // (14.2) Par.?
yadīha śarado 'nekās tvayā sārdham anindite / (15.1) Par.?
lakṣmaṇena ca vatsyāmi na māṃ śokaḥ pradhakṣyati // (15.2) Par.?
bahupuṣpaphale ramye nānādvijagaṇāyute / (16.1) Par.?
vicitraśikhare hy asmin ratavān asmi bhāmini // (16.2) Par.?
anena vanavāsena mayā prāptaṃ phaladvayam / (17.1) Par.?
pituś cānṛṇatā dharme bharatasya priyaṃ tathā // (17.2) Par.?
vaidehi ramase kaccic citrakūṭe mayā saha / (18.1) Par.?
paśyantī vividhān bhāvān manovākkāyasaṃyatān // (18.2) Par.?
idam evāmṛtaṃ prāhū rājñāṃ rājarṣayaḥ pare / (19.1) Par.?
vanavāsaṃ bhavārthāya pretya me prapitāmahāḥ // (19.2) Par.?
śilāḥ śailasya śobhante viśālāḥ śataśo 'bhitaḥ / (20.1) Par.?
bahulā bahulair varṇair nīlapītasitāruṇaiḥ // (20.2) Par.?
niśi bhānty acalendrasya hutāśanaśikhā iva / (21.1) Par.?
oṣadhyaḥ svaprabhā lakṣmyā bhrājamānāḥ sahasraśaḥ // (21.2) Par.?
kecit kṣayanibhā deśāḥ kecid udyānasaṃnibhāḥ / (22.1) Par.?
kecid ekaśilā bhānti parvatasyāsya bhāmini // (22.2) Par.?
bhittveva vasudhāṃ bhāti citrakūṭaḥ samutthitaḥ / (23.1) Par.?
citrakūṭasya kūṭo 'sau dṛśyate sarvataḥ śivaḥ // (23.2) Par.?
kuṣṭhapuṃnāgatagarabhūrjapatrottarachadān / (24.1) Par.?
kāmināṃ svāstarān paśya kuśeśayadalāyutān // (24.2) Par.?
mṛditāś cāpaviddhāś ca dṛśyante kamalasrajaḥ / (25.1) Par.?
kāmibhir vanite paśya phalāni vividhāni ca // (25.2) Par.?
vasvaukasārāṃ nalinīm atyetīvottarān kurūn / (26.1) Par.?
parvataś citrakūṭo 'sau bahumūlaphalodakaḥ // (26.2) Par.?
imaṃ tu kālaṃ vanite vijahrivāṃs tvayā ca sīte saha lakṣmaṇena ca / (27.1) Par.?
ratiṃ prapatsye kuladharmavardhinīṃ satāṃ pathi svair niyamaiḥ paraiḥ sthitaḥ // (27.2) Par.?
Duration=0.090768814086914 secs.