Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1477
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
jābāles tu vacaḥ śrutvā rāmaḥ satyātmanāṃ varaḥ / (1.1) Par.?
uvāca parayā yuktyā svabuddhyā cāvipannayā // (1.2) Par.?
bhavān me priyakāmārthaṃ vacanaṃ yad ihoktavān / (2.1) Par.?
akāryaṃ kāryasaṃkāśam apathyaṃ pathyasaṃmitam // (2.2) Par.?
nirmaryādas tu puruṣaḥ pāpācārasamanvitaḥ / (3.1) Par.?
mānaṃ na labhate satsu bhinnacāritradarśanaḥ // (3.2) Par.?
kulīnam akulīnaṃ vā vīraṃ puruṣamāninam / (4.1) Par.?
cāritram eva vyākhyāti śuciṃ vā yadi vāśucim // (4.2) Par.?
anāryas tv āryasaṃkāśaḥ śaucāddhīnas tathā śuciḥ / (5.1) Par.?
lakṣaṇyavad alakṣaṇyo duḥśīlaḥ śīlavān iva // (5.2) Par.?
adharmaṃ dharmaveṣeṇa yadīmaṃ lokasaṃkaram / (6.1) Par.?
abhipatsye śubhaṃ hitvā kriyāvidhivivarjitam // (6.2) Par.?
kaś cetayānaḥ puruṣaḥ kāryākāryavicakṣaṇaḥ / (7.1) Par.?
bahu maṃsyati māṃ loke durvṛttaṃ lokadūṣaṇam // (7.2) Par.?
kasya yāsyāmy ahaṃ vṛttaṃ kena vā svargam āpnuyām / (8.1) Par.?
anayā vartamāno 'haṃ vṛttyā hīnapratijñayā // (8.2) Par.?
kāmavṛttas tv ayaṃ lokaḥ kṛtsnaḥ samupavartate / (9.1) Par.?
yadvṛttāḥ santi rājānas tadvṛttāḥ santi hi prajāḥ // (9.2) Par.?
satyam evānṛśaṃsyaṃ ca rājavṛttaṃ sanātanam / (10.1) Par.?
tasmāt satyātmakaṃ rājyaṃ satye lokaḥ pratiṣṭhitaḥ // (10.2) Par.?
ṛṣayaś caiva devāś ca satyam eva hi menire / (11.1) Par.?
satyavādī hi loke 'smin paramaṃ gacchati kṣayam // (11.2) Par.?
udvijante yathā sarpān narād anṛtavādinaḥ / (12.1) Par.?
dharmaḥ satyaṃ paro loke mūlaṃ svargasya cocyate // (12.2) Par.?
satyam eveśvaro loke satyaṃ padmā samāśritā / (13.1) Par.?
satyamūlāni sarvāṇi satyān nāsti paraṃ padam // (13.2) Par.?
dattam iṣṭaṃ hutaṃ caiva taptāni ca tapāṃsi ca / (14.1) Par.?
vedāḥ satyapratiṣṭhānās tasmāt satyaparo bhavet // (14.2) Par.?
ekaḥ pālayate lokam ekaḥ pālayate kulam / (15.1) Par.?
majjaty eko hi niraya ekaḥ svarge mahīyate // (15.2) Par.?
so 'haṃ pitur nideśaṃ tu kimarthaṃ nānupālaye / (16.1) Par.?
satyapratiśravaḥ satyaṃ satyena samayīkṛtaḥ // (16.2) Par.?
naiva lobhān na mohād vā na cājñānāt tamo'nvitaḥ / (17.1) Par.?
setuṃ satyasya bhetsyāmi guroḥ satyapratiśravaḥ // (17.2) Par.?
asatyasaṃdhasya sataś calasyāsthiracetasaḥ / (18.1) Par.?
naiva devā na pitaraḥ pratīcchantīti naḥ śrutam // (18.2) Par.?
pratyagātmam imaṃ dharmaṃ satyaṃ paśyāmy ahaṃ svayam / (19.1) Par.?
bhāraḥ satpuruṣācīrṇas tadartham abhinandyate // (19.2) Par.?
kṣātraṃ dharmam ahaṃ tyakṣye hy adharmaṃ dharmasaṃhitam / (20.1) Par.?
kṣudrair nṛśaṃsair lubdhaiś ca sevitaṃ pāpakarmabhiḥ // (20.2) Par.?
kāyena kurute pāpaṃ manasā sampradhārya ca / (21.1) Par.?
anṛtaṃ jihvayā cāha trividhaṃ karma pātakam // (21.2) Par.?
bhūmiḥ kīrtir yaśo lakṣmīḥ puruṣaṃ prārthayanti hi / (22.1) Par.?
svargasthaṃ cānubadhnanti satyam eva bhajeta tat // (22.2) Par.?
śreṣṭhaṃ hy anāryam eva syād yad bhavān avadhārya mām / (23.1) Par.?
āha yuktikarair vākyair idaṃ bhadraṃ kuruṣva ha // (23.2) Par.?
kathaṃ hy ahaṃ pratijñāya vanavāsam imaṃ guroḥ / (24.1) Par.?
bharatasya kariṣyāmi vaco hitvā guror vacaḥ // (24.2) Par.?
sthirā mayā pratijñātā pratijñā gurusaṃnidhau / (25.1) Par.?
prahṛṣṭamānasā devī kaikeyī cābhavat tadā // (25.2) Par.?
vanavāsaṃ vasann evaṃ śucir niyatabhojanaḥ / (26.1) Par.?
mūlaiḥ puṣpaiḥ phalaiḥ puṇyaiḥ pitṝn devāṃś ca tarpayan // (26.2) Par.?
saṃtuṣṭapañcavargo 'haṃ lokayātrāṃ pravartaye / (27.1) Par.?
akuhaḥ śraddadhānaḥ san kāryākāryavicakṣaṇaḥ // (27.2) Par.?
karmabhūmim imāṃ prāpya kartavyaṃ karma yac chubham / (28.1) Par.?
agnir vāyuś ca somaś ca karmaṇāṃ phalabhāginaḥ // (28.2) Par.?
śataṃ kratūnām āhṛtya devarāṭ tridivaṃ gataḥ / (29.1) Par.?
tapāṃsy ugrāṇi cāsthāya divaṃ yātā maharṣayaḥ // (29.2) Par.?
satyaṃ ca dharmaṃ ca parākramaṃ ca bhūtānukampāṃ priyavāditāṃ ca / (30.1) Par.?
dvijātidevātithipūjanaṃ ca panthānam āhus tridivasya santaḥ // (30.2) Par.?
dharme ratāḥ satpuruṣaiḥ sametās tejasvino dānaguṇapradhānāḥ / (31.1) Par.?
ahiṃsakā vītamalāś ca loke bhavanti pūjyā munayaḥ pradhānāḥ // (31.2) Par.?
Duration=0.14729404449463 secs.