Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1488
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sā tv evam uktā vaidehī anasūyānasūyayā / (1.1) Par.?
pratipūjya vaco mandaṃ pravaktum upacakrame // (1.2) Par.?
naitad āścaryam āryāyā yan māṃ tvam anubhāṣase / (2.1) Par.?
viditaṃ tu mamāpy etad yathā nāryāḥ patir guruḥ // (2.2) Par.?
yady apy eṣa bhaved bhartā mamārye vṛttavarjitaḥ / (3.1) Par.?
advaidham upacartavyas tathāpy eṣa mayā bhavet // (3.2) Par.?
kiṃ punar yo guṇaślāghyaḥ sānukrośo jitendriyaḥ / (4.1) Par.?
sthirānurāgo dharmātmā mātṛvartī pitṛpriyaḥ // (4.2) Par.?
yāṃ vṛttiṃ vartate rāmaḥ kausalyāyāṃ mahābalaḥ / (5.1) Par.?
tām eva nṛpanārīṇām anyāsām api vartate // (5.2) Par.?
sakṛd dṛṣṭāsv api strīṣu nṛpeṇa nṛpavatsalaḥ / (6.1) Par.?
mātṛvad vartate vīro mānam utsṛjya dharmavit // (6.2) Par.?
āgacchantyāś ca vijanaṃ vanam evaṃ bhayāvaham / (7.1) Par.?
samāhitaṃ hi me śvaśrvā hṛdaye yat sthitaṃ mama // (7.2) Par.?
pāṇipradānakāle ca yat purā tv agnisaṃnidhau / (8.1) Par.?
anuśiṣṭā jananyāsmi vākyaṃ tad api me dhṛtam // (8.2) Par.?
navīkṛtaṃ tu tat sarvaṃ vākyais te dharmacāriṇi / (9.1) Par.?
patiśuśrūṣaṇān nāryās tapo nānyad vidhīyate // (9.2) Par.?
sāvitrī patiśuśrūṣāṃ kṛtvā svarge mahīyate / (10.1) Par.?
tathāvṛttiś ca yātā tvaṃ patiśuśrūṣayā divam // (10.2) Par.?
variṣṭhā sarvanārīṇām eṣā ca divi devatā / (11.1) Par.?
rohiṇī ca vinā candraṃ muhūrtam api dṛśyate // (11.2) Par.?
evaṃvidhāś ca pravarāḥ striyo bhartṛdṛḍhavratāḥ / (12.1) Par.?
devaloke mahīyante puṇyena svena karmaṇā // (12.2) Par.?
tato 'nasūyā saṃhṛṣṭā śrutvoktaṃ sītayā vacaḥ / (13.1) Par.?
śirasy āghrāya covāca maithilīṃ harṣayanty uta // (13.2) Par.?
niyamair vividhair āptaṃ tapo hi mahad asti me / (14.1) Par.?
tat saṃśritya balaṃ sīte chandaye tvāṃ śucivrate // (14.2) Par.?
upapannaṃ ca yuktaṃ ca vacanaṃ tava maithili / (15.1) Par.?
prītā cāsmy ucitaṃ kiṃ te karavāṇi bravīhi me / (15.2) Par.?
kṛtam ity abravīt sītā tapobalasamanvitām // (15.3) Par.?
sā tv evam uktā dharmajñā tayā prītatarābhavat / (16.1) Par.?
saphalaṃ ca praharṣaṃ te hanta sīte karomy aham // (16.2) Par.?
idaṃ divyaṃ varaṃ mālyaṃ vastram ābharaṇāni ca / (17.1) Par.?
aṅgarāgaṃ ca vaidehi mahārham anulepanam // (17.2) Par.?
mayā dattam idaṃ sīte tava gātrāṇi śobhayet / (18.1) Par.?
anurūpam asaṃkliṣṭaṃ nityam eva bhaviṣyati // (18.2) Par.?
aṅgarāgeṇa divyena liptāṅgī janakātmaje / (19.1) Par.?
śobhayiṣyāmi bhartāraṃ yathā śrīr viṣṇum avyayam // (19.2) Par.?
sā vastram aṅgarāgaṃ ca bhūṣaṇāni srajas tathā / (20.1) Par.?
maithilī pratijagrāha prītidānam anuttamam // (20.2) Par.?
pratigṛhya ca tat sītā prītidānaṃ yaśasvinī / (21.1) Par.?
śliṣṭāñjalipuṭā dhīrā samupāsta tapodhanām // (21.2) Par.?
tathā sītām upāsīnām anasūyā dṛḍhavratā / (22.1) Par.?
vacanaṃ praṣṭum ārebhe kathāṃ kāṃcid anupriyām // (22.2) Par.?
svayaṃvare kila prāptā tvam anena yaśasvinā / (23.1) Par.?
rāghaveṇeti me sīte kathā śrutim upāgatā // (23.2) Par.?
tāṃ kathāṃ śrotum icchāmi vistareṇa ca maithili / (24.1) Par.?
yathānubhūtaṃ kārtsnyena tan me tvaṃ vaktum arhasi // (24.2) Par.?
evam uktā tu sā sītā tāṃ tato dharmacāriṇīm / (25.1) Par.?
śrūyatām iti coktvā vai kathayāmāsa tāṃ kathām // (25.2) Par.?
birth of Sītā
mithilādhipatir vīro janako nāma dharmavit / (26.1) Par.?
kṣatradharmaṇy abhirato nyāyataḥ śāsti medinīm // (26.2) Par.?
tasya lāṅgalahastasya karṣataḥ kṣetramaṇḍalam / (27.1) Par.?
ahaṃ kilotthitā bhittvā jagatīṃ nṛpateḥ sutā // (27.2) Par.?
sa māṃ dṛṣṭvā narapatir muṣṭivikṣepatatparaḥ / (28.1) Par.?
pāṃśuguṇṭhitasarvāṅgīṃ vismito janako 'bhavat // (28.2) Par.?
anapatyena ca snehād aṅkam āropya ca svayam / (29.1) Par.?
mameyaṃ tanayety uktvā sneho mayi nipātitaḥ // (29.2) Par.?
antarikṣe ca vāg uktāpratimāmānuṣī kila / (30.1) Par.?
evam etan narapate dharmeṇa tanayā tava // (30.2) Par.?
tataḥ prahṛṣṭo dharmātmā pitā me mithilādhipaḥ / (31.1) Par.?
avāpto vipulām ṛddhiṃ mām avāpya narādhipaḥ // (31.2) Par.?
dattā cāsmīṣṭavad devyai jyeṣṭhāyai puṇyakarmaṇā / (32.1) Par.?
tayā saṃbhāvitā cāsmi snigdhayā mātṛsauhṛdāt // (32.2) Par.?
svayaṃvara
patisaṃyogasulabhaṃ vayo dṛṣṭvā tu me pitā / (33.1) Par.?
cintām abhyagamad dīno vittanāśād ivādhanaḥ // (33.2) Par.?
sadṛśāc cāpakṛṣṭāc ca loke kanyāpitā janāt / (34.1) Par.?
pradharṣaṇām avāpnoti śakreṇāpi samo bhuvi // (34.2) Par.?
tāṃ dharṣaṇām adūrasthāṃ saṃdṛśyātmani pārthivaḥ / (35.1) Par.?
cintārṇavagataḥ pāraṃ nāsasādāplavo yathā // (35.2) Par.?
ayonijāṃ hi māṃ jñātvā nādhyagacchat sa cintayan / (36.1) Par.?
sadṛśaṃ cānurūpaṃ ca mahīpālaḥ patiṃ mama // (36.2) Par.?
tasya buddhir iyaṃ jātā cintayānasya saṃtatam / (37.1) Par.?
svayaṃvaraṃ tanūjāyāḥ kariṣyāmīti dhīmataḥ // (37.2) Par.?
mahāyajñe tadā tasya varuṇena mahātmanā / (38.1) Par.?
dattaṃ dhanurvaraṃ prītyā tūṇī cākṣayasāyakau // (38.2) Par.?
asaṃcālyaṃ manuṣyaiś ca yatnenāpi ca gauravāt / (39.1) Par.?
tan na śaktā namayituṃ svapneṣv api narādhipāḥ // (39.2) Par.?
tad dhanuḥ prāpya me pitrā vyāhṛtaṃ satyavādinā / (40.1) Par.?
samavāye narendrāṇāṃ pūrvam āmantrya pārthivān // (40.2) Par.?
idaṃ ca dhanur udyamya sajyaṃ yaḥ kurute naraḥ / (41.1) Par.?
tasya me duhitā bhāryā bhaviṣyati na saṃśayaḥ // (41.2) Par.?
tac ca dṛṣṭvā dhanuḥśreṣṭhaṃ gauravād girisaṃnibham / (42.1) Par.?
abhivādya nṛpā jagmur aśaktās tasya tolane // (42.2) Par.?
sudīrghasya tu kālasya rāghavo 'yaṃ mahādyutiḥ / (43.1) Par.?
viśvāmitreṇa sahito yajñaṃ draṣṭuṃ samāgataḥ // (43.2) Par.?
lakṣmaṇena saha bhrātrā rāmaḥ satyaparākramaḥ / (44.1) Par.?
viśvāmitras tu dharmātmā mama pitrā supūjitaḥ // (44.2) Par.?
provāca pitaraṃ tatra bhrātarau rāmalakṣmaṇau / (45.1) Par.?
sutau daśarathasyemau dhanurdarśanakāṅkṣiṇau / (45.2) Par.?
ity uktas tena vipreṇa tad dhanuḥ samupānayat // (45.3) Par.?
nimeṣāntaramātreṇa tad ānamya sa vīryavān / (46.1) Par.?
jyāṃ samāropya jhaṭiti pūrayāmāsa vīryavān // (46.2) Par.?
tena pūrayatā vegān madhye bhagnaṃ dvidhā dhanuḥ / (47.1) Par.?
tasya śabdo 'bhavad bhīmaḥ patitasyāśaner iva // (47.2) Par.?
tato 'haṃ tatra rāmāya pitrā satyābhisaṃdhinā / (48.1) Par.?
udyatā dātum udyamya jalabhājanam uttamam // (48.2) Par.?
dīyamānāṃ na tu tadā pratijagrāha rāghavaḥ / (49.1) Par.?
avijñāya pituś chandam ayodhyādhipateḥ prabhoḥ // (49.2) Par.?
tataḥ śvaśuram āmantrya vṛddhaṃ daśarathaṃ nṛpam / (50.1) Par.?
mama pitrā ahaṃ dattā rāmāya viditātmane // (50.2) Par.?
mama caivānujā sādhvī ūrmilā priyadarśanā / (51.1) Par.?
bhāryārthe lakṣmaṇasyāpi dattā pitrā mama svayam // (51.2) Par.?
evaṃ dattāsmi rāmāya tadā tasmin svayaṃvare / (52.1) Par.?
anuraktā ca dharmeṇa patiṃ vīryavatāṃ varam // (52.2) Par.?
Duration=0.16858601570129 secs.